Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका सू, ११ दक्षिणार्ध भरतवर्ष निरूपणम् द्वादश च एकोनविंशतिभागान योजनस्य-एकोनविंशतिभागविभक्तस्य एकस्य योजनस्य द्वादशभागाँश्च सा जीवा आयामेन-दैर्येण प्रज्ञप्ता । इत्थं जीवायाः स्वरूपं प्रमाणं चाभिधाय सम्प्रति धनुष्पृष्ठप्रमाणमाह -'तीसे, इत्यादि । 'तीसे घणु पुढे दाहिणेणं' तम्या जीवायाः दक्षिणे-दक्षिदिग्भागे धनुष्पृष्ठं =धनुष्पृष्ठाऽऽकारक्षेत्रविशेषो 'णव जोयण सहस्साई' नवयोजनसहस्त्राणि-नवसहस्त्रयोजनानि 'सत्तच्छावडे जोयणसए, सप्तषट्पष्टि योजनशतानि-पट् षष्टयधिकानि सप्त शतयोजनानि 'इक्कं च एगूणवीसइ भागे जोयणस्स' एकं च एकोनविंशतिभागं योजनस्य 'किंचि विसेसाहिए' किंचिद् विशेषाधिकम् -एकोनविंशतिभागविभक्तस्य योजनस्य किंचिद्विशेषाधिकम् एकं भागं च परिक्खेवेग' परिक्षेपेण-परिधिना 'पण्णने' प्रज्ञप्तम् ।
अथ दक्षिणाईभरतस्वरूपं प्रश्नात्तराभ्यां निरूपयितुमाह-'दाहिणद्धे' त्यादि, 'दाहिणभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते १, हे भदन्त ! दक्षिगाईभरतम्ब वर्षस्य क्षेत्रस्य खलु को दृश:-कीदृशः ? आकारभाव प्रत्यवतार:-आकारस्य-स्वरूपस्य भावाः-पर्यायाः आकारभावास्तेषां प्रत्यवतार:प्रकटीभावः प्रज्ञप्तः, दक्षिणा भरतस्य वर्षस्य कीदृशः स्वरूपविशेष-इति भावः' इति गौतमेना पृष्टो भगवानाह 'गोयमा' ! 'हे गौतम ! दक्षिणार्द्ध भरतस्थ 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते' बहुसमरमणीयः बहुसमः - अत्यन्त समतलोड योजन का प्रमाण जोवा का लम्बाई की अपेक्षा से है, धनुष्पृष्ठ के प्रमाण का कथन-"तीसे धणुपुढे दाहिणेणं णवजोयणसहस्साई सत्तच्छाव? जोयणसए इक्कं च पगूणवीमइभागे जोयणस्स किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते" उस जीवा का धनुष्पृश्ठ नौ हजार सात सौ ६६ योजन और एक योजन के १९ भागों में से कुछ अधिक एक भाग है यह परिधि की अपेक्षा दक्षिणार्ध भरत के स्वरूप का कथन--"दाहिणद्ध भरहस्स ण भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते" हे भदन्त ! दक्षिणार्धभरतक्षेत्र का स्वरूप कैसा कहा गया है ? इस प्रकार से जब गौतम स्वामी ने प्रभु से पूछा-तब प्रभु ने उनसे कहा"गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते-जहानामए आलिंगपुक्लेरेइ वा जाव णाणाप्रमाण मानी पक्ष छ. धनु-तुप्रम.६१-४थन-"तीसे धनुपुढे दाहि. णेणं णवजोयण सहस्साइं सत्तच्छाबडे जोयणसए ईकं च पगूणवीसइलागे जोयणस्स किंचि विसेसाहिए परिक्खेवेणं पण्णत्त' सानु०५४ ६.००२ ७ से १६ यान અને એક વૈજનના ૧૯ ભાગમાંથી કંઈક વધા ૨ એક નાગ જેટલું છે. આ પરિધિની અપેક્ષાએ છે
દક્ષિણ ભારતના સ્વરૂપનું કથન–
"दाहिणद्ध भरहस्स ण भंते वासस्स केरिसए आयारभावपडोयारे पण्णत्ते" ભદંત ! દક્ષિણાર્ધ ભરત ક્ષેત્રનું સ્વરૂપ કેવું કહેવાય છેઆ પ્રમાણે જ્યારે ગૌતમે પ્રભુને प्रश्न - त्यारे प्रभुमे तमन ४ाम Pandi sघु “गोयमा ! वहुसमरमणिज्जे भूमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org