Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघाटीका स्था०५ ३०२ सू०१८ संयमस्वरूपनिरूपणम्
तदुक्तम् - " परिहारेण विशुद्धं, सुद्धोय तयो जहिं विसेसेणं । तं परिहारविशुद्धं परिहारविसुद्धियं नाम ॥ १ ॥ तं दुविकप्पं निव्विसमाण निव्विद्वकाइयवसेणं । परिहारियाणुपरिहारियाणकापट्टियस्सावि " ||२|| छाया -- परिहारेण विशुद्धं शुद्धं च तपो यत्र विशेषेण तत् परिहारविशुद्धं परिहारविशुद्धिकं नाम ॥१॥ तद द्विविकल्पं निर्विशमान निर्विष्टकायिकवशेन । पारिहारिकानुपारिहारिकाणां कल्पस्थितस्यापि ||२|| इति
अत्रेदं बोध्यम्-इह हि नवसंख्यकः साधूनां गणो भवति । तत्र चत्वारः परिहारतपोविशेषं कुर्वन्ति, ते पारिहारिका उच्यन्ते, चत्वारस्तु तद्वैयावृत्यकारकाः अनुपारिहारिका भवन्ति, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुकल्पो भवति । एतेषु निर्विशमानकानामयं परिहारो भवति । तथाहि ग्रीष्मे जघन्यादीनि चतु षष्ठाष्टमानि, शिशिरे तु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पारण के यह चारित्र भी निर्विशमानक कहा गया है। जिन्होंने इस चारित्रका सेवन कर लिया है, वे निर्विष्टकायिक कहे जाते हैं कहा भी हैपरिहारेण विशुद्धं " इत्यादि ।
"
41
यहां इस प्रकार समझना चाहिये यहां नौ साधुओंका गण होता है, इनमें चार परिहार तपोविशेष करते हैं इन्हें पारिहारिक कहा जाता है, और चार इनका वैयावृत्य करनेवाले होते हैं, इन्हें अनुपारि हारिक कहा जाता है, एक कल्पस्थित चाचनाचार्य होता है, जो गुरूके जैसा होता है, इनमें निर्विशमानकों का यह परिहार होता है, जैसे- ग्रीष्म में जघन्यादि रूपसे चतुर्थ, षष्ठ, अष्टम, शिशिर में (शियाले में) षष्ठ, अष्टम, કહેવામાં આવ્યું છે. જેમણે આ ચારિત્રનુ સેવન કરી લીધુ' છે તેમને નિર્વિષ્ટ आथि उडेवामां आवे छे.उछु पशु छेडे " परिहारेण विशुद्धं " त्याहि
પરિહાર વિશુદ્ધિક રૂપ સયમનુ' આ પ્રકારનું સ્વરૂપ સમજવું— નવ સાધુઓનું એક ગણુ હોય છે. તેમાંથી ચાર સાધુએ પરિહાર તપેાવિશેષની આરાધના કરે છે. તે ચાર સાધુને પારિહારિક કહેવામાં આવે છે. ખીજા ચાર સાધુએ તેમનુ વૈયાવૃત્ય કરે છે. વૈયાવૃત્ય કરનારા તે સાધુઓને અનુ. પારિહારિક કહેવાય છે. બાકીના એક સાધુ ૫સ્થિત વાચનાચાય હાય છે, જે ગુરુના જેવા હાય છે, તેમાંના જે નિવિંશમાનકો છે ( પારિહારિકા છે ) તેમના આ પ્રકારને પરિહાર હાય છે-ગ્રીષ્મમાં તેઓ એક, બે અને ત્રણ
श्री स्थानांग सूत्र : ०४