Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
६४४
स्थानाङ्गसूत्रे कंता २ सुरूव ३ पडिरूव ४ चक्खुमंता ५ य । सिरिकंता ६ मरुदेवी ७, कुलगरइत्थीणनामाइं ॥ २ ॥ जंबुद्दीवे हीवे भारहे वासे आगमिस्साए उस्लप्पिणीए सत्त कुलगरा भधिस्संति, तं जहा-मियवाहण १ सुभोमे २ व सुप्पभे ३ य सयंपभे ४॥ दत्ते ५ सुहुमे ६ सुबंधू ७ य, आगमिस्सेण होस्सइ ॥१॥ विमलवाहणे णं कुलगरे सत्तविहा रुक्खा उवभोगताए हवमागच्छिंसु, तं जहा-मत्तंगया १ य भिंगाय २ चित्तंगा ३ चेव होति चित्तरसा ४। मणियंगा ५ य अणियणा ६ सत्तमगा कप्परुक्खा ७ य ॥१॥ सू० १७ ॥
छाया-जम्बूद्वीपे द्वोपे भारते वर्षे अतीतायां अवसर्पिण्यां सप्त कुलकराः अभवन, तद्यथा-मित्रदामा १, सुदामा २ च, सुपार्श्वश्व ३ स्वयम्प्रभः ४। विमलयोषः ५ सुघोषश्व
मनुष्य क्षेत्रके अधिकारको लेकर अब भूत्रकार मनुष्यक्षेत्र सम्बन्धी होनेसे अतीत उत्सपिणीमें और इस अवसर्पिणीमें उत्पन्न हुए कुलकरोंकी, तथा इस अवसर्पिणी में उत्पन्न हुए कुलकरकी भार्याओंकी, तथा आगामी उत्सर्पिणीकालमें उत्पन्न होनेवाले कुलकरोंकी वृक्षोंकी, चक्रवर्ती सम्बन्धी नीतियोंकी, एकेन्द्रिप, एवं पंचेन्द्रिय रत्नोंकी, और दुषमा सुषमारूप काल की वक्तव्यता चार सूत्रों द्वारा कहते हैं" जंबुदोये दीये भारहे वासे तीयाए उस्सपिणीए" इत्यादि सू०१७ ॥ सूत्रार्थ-जम्बूदीप नामके द्वीपमें भरतवर्ष अतीत उत्सर्पिणीकालमें सात
મનુષ્યક્ષેત્રને અધિકાર ચાલી રહ્યો છે તેથી હવે સૂત્રકાર મનુષ્યક્ષેત્રમાં જેને સદભાવ છે એ પા ભૂતકાલિન ઉત્સપિણમાં ઉત્પન્ન થયેલા અને આ અવસર્પિણીમાં ઉત્પન્ન થયેલા કુલકરોની તથા આ અવસર્પિણીમાં ઉત્પન્ન થયેલી કલકરોની ભાર્થીઓની, તથા આગામી ઉપણ કાળમાં ઉત્પન્ન થનારા કુલ કરેની, વૃક્ષોની, ચક્રવતી સંબંધી નીતિઓની, એકેન્દ્રિય અને પંચેન્દ્રિય રતની અને દુષમા સુષમા રૂપ કાળની વક્તવ્યતાનું ચાર સૂત્રો દ્વારા નિરૂપણું ४२ छे." जंबुद्दीचे दीये भारहे वासे तीयाए उस्सप्पिणीए " त्या
સૂવાર્થ-જંબુદ્વીપ નામના દ્વીપના ભરતવર્ષમાં અતીત ઉત્સપિકાળમાં નીચે
श्री. स्थानांग सूत्र :०४