Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 713
________________ सुघा टीका स्था०७ सू०४३ चमरेन्द्रादीनामनीक-तदधिपतिदेवनिरूपणम् ६९७ यावत् गन्धर्यानीकम् । महाद्रुमः पादातानीकाधिपति चित् किम्पुरुषो रथानीकाधिपतिः, महारिष्टो नाटयानीकाधिपतिः, गीतयशाः गन्धर्वानीकाधिपतिः । धरणस्य खलु नागकृमारेन्द्रस्य नागकुमारराजस्य सप्त अनीकानि सप्त अनीकाधि. पतयः प्रज्ञताः, तद्यथा-पादातानीकं यावद् गन्धर्वानीकम् । रुद्रसेनः पादातानीकाधिपतिर्यापत् आनन्दो स्थानीकाधिपतिः, नन्दनो नाटयानीकाधिपतिः, तेतली गन्धर्यानीकाधिपतिः । भूतानन्दस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीकं यावद् गन्धर्वानीकम् । दक्षः पादातानोकाधिपतिः, यावत् नन्दोत्तरो रथानीकाधिपतिः, रति नाटयानीकाधिपतिः, मानसो गन्धर्वानीकाधिपतिः । एवं यावद् घोषमहाघोपयोध्यिम् । शक्रस्य खलु देवेन्द्रस्य देवराजस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीक यावद् गन्धर्वानोकम् । हरिणगमैपी पादातानीकाधिपति वित् माठरो रथानी. काधिपतिः, श्वेतो नाटयानीकाधिपतिः, तुम्बुरु गन्धर्वानीकाधिपतिः । ईशानस्य खल्लु देवेन्द्रस्य देवराजस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीकं यावद् गन्धर्वानीकम् । लघुपराक्रमः पादातानीकाधिपति विद् महाश्वेतो नाटयानीकाधिपतिः, रती गन्धर्वानीकाधिपतिः, शेषं यथा पञ्चमस्थाने । एवं यावत् अच्युतस्यापि नेतव्यम् ॥ सू० ४३ ।। टीक-- चमरस्स णं' इत्यादि-- चमरस्य-चमराभिधानस्य खलु असुरेन्द्रस्य असुरकुमार राजस्य दाक्षिणात्यभवनपतीन्द्रविशेषस्य सप्तसंख्यकानि अनीकानि सैन्यानि सप्त संख्यकाः अनीकाधिपतयः सेनानायकाः प्रज्ञप्ताः, तद्यथा-पादातानीकम्=पदातीनां समूहः दर्पित होने के कारण देवसेन्य चक्र याल अर्थ चक्रवाल आदि से भ्रमण युक्त होता है, इसी बात को अब सूत्रकार प्रतिपादन करते हैं__" चमरस्स णं असुरिंदस्म असुरकुमाररन्नो" इत्यादि सू०४३॥ टीकार्य-असुरकुमारराज असुरेन्द्र चमर के सात अनीक सैन्य-और सात ही अनीकाधिपति कहे गये हैं । जैसे-पादातानीक १ पीठानीक २ कुंजरानीक ३ महिपानीक ४ रथानीक ५, नाटयानीक ६, एवं गन्ध દતિ (અહંકાયુક્ત) થાય ત્યારે દેવન્ય ચક્રવાલ, અર્ધચક્રવાલ આદિ રૂપે ભ્રમણયુક્ત થાય છે. એ જ વાતનું હવે સુત્રકાર પ્રતિપાદન કરે છે "चमरस्सणं असुरिंदस्स असुरकुमाररन्नो " त्याहि-(सू. ४३) ટીકાર્થ-અસુરેન્દ્ર અસુરકુમાર રાજ ચમરના સાત અનીકે (સૈન) અને સાત मनीधिपति (सेनापति ) ह्या छे. ते सात सनी (सेना) नाये स्था.-८८ શ્રી સ્થાનાંગ સૂત્ર : ૦૪

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775