Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे
,
छाया - सप्तभिः स्थानैरवगाढा दुष्षमां जानीयात् तद्यथा - अकाले वर्षति १, काले न वर्षति २, असाधवः पूज्यन्ते ३, साधवो न पूज्यन्ते ४, गुरुषु जनो मिथ्याप्रतिपन्नः ५ मनोदुःखिताः ६, वाग्दुःखिताः । सप्तभिः स्थानै रवगाढां सुषमां जानीयात् तयथा - अकाले न वर्षति १, काले वर्षति २ असाधयो न पूज्यन्ते २, साधवः पूज्यन्ते ४, गुरुषु जनः सम्यक् प्रतिपन्नः ५ मनः सुखिता ६, वाक्सुखिताः ७ ॥ मु० २१ ।।
9
टीका- ' सतहि ठाणेहि ' इत्यादि
६५४
सप्तभिः स्थानैः=कारणैः दुष्पमाम् = दुष्पमकाले अगाढाम = अवतीर्णाम् उत्कर्षावस्थां प्राप्तां जानीयात्, तद्यथा - अकाले वर्षतीत्यादि । सुगमम् | नवरम्गुरुषु मातापितृर्माचार्येषु जनो-लोको मिथ्या मिध्याभावं विनयभ्रंशं प्रतिपनः = प्राप्तः । मनोदुःखिता मनसो मनसा वा दुःखिता = दुखितत्वं दुःखकारित्थं वा मानसं दुःखमित्यर्थः । वाग्दुःखिता=वाचिकं दुःखमित्यर्थः । तथा-सप्तभिः
" सत्तहिं ठाणेहिं ओगाढं " इत्यादि । सू० २० ॥
टीकार्य - दुष्पमकाल इन सात स्थानोंसे उत्कर्षावस्थावाला होता है। जैसेअकालमें वर्षा होना १, कालमें वर्षा नहीं होना २, असाधुओं की पूजा ही होना ३, साधुओं की पूजा नहीं होना ४, गुरुजनों में मिथ्या भाव रखना ५, मनका दुःखित रहना ६, एवं वाचिक दुःखका होना ७ सुषमा काल इन सात स्थानोंसे उत्कर्षावस्थावाला होता है-जैसेअकाल में वृष्टिका नहीं होना १ समय पर वृष्टिका होना २, असाधुओंकी पूजा-सत्कार नहीं होना ३, साधुजनों की पूजा - सत्कार होना ४, गुरुजनों पर सच्चा भाव होना ५, मनको दुःखित नहीं होता ६, एवं
"सत्तहि ठाणेहिं ओगाढं " त्याहि
ટીકા-દુષમકાળ આ સાત સ્થાનની અપેક્ષાએ ઉત્કર્ષાવસ્થાવાળા હોય છે(१) त्यारे येाग्य अणे ( वर्षा ऋतुभां ) वर्षा थती नथी, (२) साणे वर्षा थाय छे. (उ) मसाधुयोनी चूल थाय छे, (४) साधुओनी पुग्न थती नथी, (૫) ગુરુજના પ્રત્યે મિથ્ય,ભાવ વધતા જાય છે, (૬) મન સંતાપથી યુક્ત રહે છે અને (૭) વાચિક દુઃખના પણુ સદ્ભાવ રહે છે.
સુષમકાળ આ સાત સ્થાનેાની અપેક્ષાએ ઉત્કર્ષાવસ્થાવાળા હોય છે - (१) असे वृष्टितो मलाव (२) उचित समये वृष्टिना सद्भाव. ( 3 ) असा. એના પૂજાસત્કારના અભાવ, (૪) સાધુએના પૂજાસત્કારના સદૂભાવ, (૫) ગુરુજના પ્રત્યે સાચા ભાવના સદ્ભાવ (૬) માનસિક દુઃખને અભાવ અને
श्री स्थानांग सूत्र : ०४