Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे " सीसाण कुणइ कहं सो, तहाविहो हंद नाणमाईणं ।
अहियाहिय संपत्ति, संसारुच्छेपणि परमं ? ॥ १ ॥ छाया-शिष्याणां करोति कथं स तथाविधो हन्त ज्ञानादीनाम् ।
अधिकाधिकसम्पत्तिं संसारोच्छेदनीं परमाम् ? ॥१॥ इति । तथा च-" कहं सो जय उ अगीओ, कहं वा कुणउ अगीयनिस्साए ।
कहं वा करेउ गच्छं, सवालबुडाउलं सो उ ॥१॥" छाया-कथं स यततामगीतः, कथं वा करॊतु अगीतनिश्रायाम् ।
कथं वा करोतु गच्छं सबालवृद्धाकुलं स तु ॥ १ ॥ इति ।
अयमर्थ:-अगीतार्थः साधुः स्वपरोद्धरणार्थं कथं यतताम् अयत्नवान् भवतु । अबहुश्रुतत्वात् स स्वपरोद्धरणे न कदापि समर्थों भवति । तथा-अगीतनिश्रायाम् अबहुश्रुतसाधोरधीनतायां वा कथं स्वोद्धरणार्थ प्रयत्नं करोतु । अबहुश्रु
" सीसाण कुणइ कहं सो" इत्यादि ।
अल्पश्रुतका ज्ञाता होता है, वह ज्ञानादिकोंकी अधिकाधिक संप. तिको शिष्यजनों में उत्कृष्ट रूपसे कैसे कर सकता है, तात्पर्य यह है, कि जो अल्पश्रुतधारी होता है, वह पुरुष शिष्यजनोंमें ज्ञानादि रूप संपत्तिको अधिकाधिक रूपमें कैसे वृद्धि करता है, अर्थात् नहीं कर सकता है। तथा च-" कहं सो जयउ पीओ" इत्यादि ।
इसका अर्थ ऐसाहै, जो साधु अगीतार्थ होताहै, वह स्व और परके उद्धार करने में प्रयत्नशाली कैसे हो सकता है, अर्थात् वह कदापि नहीं हो सकताहै, क्योंकि यह अबहुश्रुतवाला होता है,तथा-अबहुश्रुत साधुकी अधीनतामें रहा हुआ गण अपने उद्धार करने का प्रयत्न कैसे कर सकता है। अर्थात् कदापि वह आत्मोद्धार करने में प्रयत्नवाला नहीं हो सकता
" सीसाण कुणइ कह सो" त्या
અ૫ શ્રતને જ્ઞાતા હેય એ પુરુષ શિષ્યને જ્ઞાનાદિક સંપત્તિની અધિકાધિક પ્રાપ્તિ કેવી રીતે કરાવી શકે ! શ્રતનું વિશાળ જ્ઞાન ધરાવનાર પુરુષ જ શિષ્યને જ્ઞાનાદિ રૂપ સંપત્તિની વધારેમાં વધારે પ્રાપ્તિ કરાવી શકે છે. માટે જ ગણધર બહુશ્રુતધારી હોવા જોઈએ.
पणी-" कह सो जयउ अगीओ" या:
જે સાધુ અગીતાર્થ હોય છે, તે પિતાને અને પરનો ઉદ્ધાર કરાવવામાં પ્રયત્નશીલ કેવી રીતે થઈ શકે છે ! એટલે કે તે તેમ કરવાને સમર્થ થતો નથી. અલપકૃત સાધુની અધીનતામાં રહેલે ગણ કદી પણ આત્માર કરવાના કાર્યમાં પ્રયત્નશાળી થઈ શકતા નથી. અપકૃત સાધુના વચનેમાં
श्री. स्थानांग सूत्र :०४