Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टोका स्था० ७ सू० १४ सप्तस्वरनिरूपणम् शुभस्वरविशेषैर्गीतमलङ्करोति तत्र' अलङ्कृत '-नामको गुणः ३॥ व्यक्तम्यत्र गाने गायकोऽक्षरान् स्वरांश्च स्फुटतयोच्चारयति तत्र 'व्यक्त'-नामा गुणः ४। अविघुष्टम्-विक्रोशनमिव यद् विस्तरं भवति, तद् विघुष्टमुच्यते यत्र रिघुष्टं न भवति तत्र ' अविघुष्ट ,-नामागुणो बोध्यः ५। मधुरस्वरम्-मधुमत्तकोकिलकलकाकलीयत् यत्र गाने गायकस्य मधुरः स्वरो भवति तत्र 'मधुर' नामा गुणः ६। समम्-तालवंशस्वरादि समनुगतो यत्र स्वरो भवति तत्र 'सम'-नामको गुणः ७। सुललितम्-स्वरघोलना प्रकारेण शुद्धातिशयेन, शब्दस्पर्श नेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वा ललतीव यत् तत् सुललितम्-सुकुमारमित्यर्थः । अयं च गेयस्याष्टमो गुणः ८। एते पूर्णादि सुललितान्ता अष्ट गुणा गेयस्य भवन्ति । गाता है, वह गीत रक्त नामक गुण से अलंकृत होता है २, गायक जिस गीतको स्फुट स्वर विशेषोंसे अलंकृत करता हुआ गाता है, यह गीत अलंकृत गुणसे युक्त कहा गया है ३, जिस गीतको गायक गाने वाला अक्षरोंको एवं स्वरोंको स्फुट रूपसे उच्चरित करता हुआ गाताहै, यह गीत व्यक्त गुणवाला होताहै, जो गीत चिल्लाने की जैसी आवाजसे विस्वर हुआ होकर गानेवालेके द्वारा गाया जाताहै,वह गीत विघुष्ट कहलाताहै-जो विघुष्ट नहीं होताहै, वह अपिघुष्ट गुणवाला गीत होताहै, जिस गीतमें मधुमत्त कोकिल की कलकाकली की तरह गायकका मधुर स्वर होता है, वह गीत सम गुणवाला कहा गया है, जो गीत स्वर घोलनाके प्रकारसे एवं स्पर्शन द्वारा श्रोत्रेन्द्रियको सुखोत्पादनसे, क्रीडा जैली करता है, यह गीत सुललित है-सुकुमार है, यह गीतका आठवां गुण है, ये आठ
(૩) ગાયક જે ગીતને ટુટ (સ્પણ) સ્વરવિશે વડે અલંકૃત કરીને ગાય છે તે ગીતને “અલંકૃત” ગુણથી યુક્ત ગીત માનવામાં આવે છે.
(૪) અક્ષરે અને સ્વરેના સ્કુટ (પષ્ટ) ઉચ્ચારણપૂર્વક ગાયક જે गीत गाय छे, ते तने ' ०यत' शुशवाणु । छे.
(૫) જે ગીત ગાયક દ્વારા ચિચિયારી જેવા અવાજે વિરવર થઈને ગવાય છે તે ગીતને વિષ્ટ કહે છે
(૬) જે ગત વિધૃષ્ટ હોતું નથી તેને અવિધૃષ્ટ ગુણવાળું કહે છે.
(૭) જે ગીત મસ્ત કોયલના જેવા ગાયકના મધુર સ્વર વડે ગવાતું હોય છે તે ગીતને સમગુણવાળું કહે છે.
(૮) જે ગીતમાં ઘુંટાઈ ઘુંટાઈને સ્વર આવતે હેય, અને શબ્દના સ્પર્શ દ્વારા શ્રોત્રેન્દ્રિયને સુખ પ્રાપ્ત થતું હોય, જાણે કે સૂર કોઈ કીડા ખેલી રહ્યો હોય એવું અનુભવ જે ગીતમાં થતું હોય છે તે ગીતને સુલલિત
श्री. स्थानांग सूत्र :०४