Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२१
सुधा टोका स्था.६ सू. ५० कालविशेषनिरूपणम् एकोनविंशतितमे पर्वणि-फाल्गुनकृष्ण पक्षे, त्रयोविंशतितमे पर्वणि वैशाखकृष्णपक्षे इति । एतेषु षट्स अवप्तरात्र सद्भावात् षट् अत्रमरात्रा भवन्तीति भावः ।।
तथा--अतिरात्रा:-अतिशया रात्रयः, अतिरात्रा:-दिनद्धयः षड्विधाः प्रज्ञप्ताः । तत्र-आषाढशुक्लपक्ष:-चतुर्थ पर्व १, भाद्रशुक्लपक्ष:-अष्टमं पर्व २, कार्तिक शुक्लपक्षो द्वादशं पर्व ३, पौषशुक्लपक्षः षोडश पर्व ४, फाल्गुनशुक्लपक्षो विंशतितमं पर्व ५, वैशाख शुक्लपक्षस्तु चतुर्विशतितमं पर्वेति ।३।०५०।
अनन्तरसूत्रोक्तार्थस्तु ज्ञानेनावगम्यते इति ज्ञानमभिधातुं मूत्रद्वयमाह
मूलम्-आमिणिवोहियणाणस्त णं छविहे अत्थोवग्गहे पण्णत्ते, तं जहा--लोइंदियस्थोवग्गहे जाव नोइंदियत्थोवग्गहे ॥ सू० ५१ ॥
छाया--आमिनिबोधिक ज्ञानस्य खलु षड् विधः अर्थावग्रहः प्रज्ञप्तः, तद्यथा-: श्रोगेन्द्रियार्थावग्रहो यावत् नो इन्द्रिावग्रहः ॥ सू० ५१ ॥
टीका--' आणिबोहियणागस्स' इत्यादि--
आभिनिबोधिकज्ञानस्य मतिज्ञानस्य खलु अर्थावग्रह -अर्थस्थ अवग्रहणम् , अर्थावग्रहः - सकलरूपादिविशेष निरपेक्षाऽनिर्देश्यसामान्यमात्रार्थग्रहणरूपः । होता है, इन छहमें अवमरात्र-दिनक्षयके सद्भावसे ये ६ अवमरात्र होते हैं ॥२॥ तथा-अतिरात्र-दिनवृद्धि-छह प्रकारके कहे गये हैं जैसेचतुर्थ पर्व-आषाढ शुक्लपक्ष १ भाद्र शुक्लपक्ष २ कार्तिक शुक्लपक्ष ३ पौषशुक्ल पक्ष४ फाल्गुन शुक्लपक्ष और वैशाख शुक्लपक्ष।सू०५०॥
इस ऊपरके सूत्र में कहा गया अर्थ ज्ञानसे जाना जाताहै, इसलिये अब सूत्रकार ज्ञानका कथन करने के लिये दो सूत्र कहते हैंએટલે કે વૈશાખ માસના છઠ્ઠા પર્વમાં છઠ્ઠો દિનક્ષય થાય છે. આ રીતે કુલ છ અવમાત્ર ( દિનક્ષય) થાય છે. જે ૨ છે
અતિરાત્રિ ( દિનવૃદ્ધિ) છ પ્રકારની કહી છે– (૧) ચતુર્થ પર્વ એટલે है अषाढ मासना शु५८ पक्षम, (२) मा४२वाना शुस पक्षमा, (3) १२. તકના શુકલ પક્ષમાં, (૪) પિષના શુકલ પક્ષમાં, (૫) ફાગણના શુકલ પક્ષમાં અને વિશાખના શુકલ પક્ષમાં. ૩ સૂ. ૫૦
ઉપરના સૂત્રમાં જે વિષયનું પ્રતિપાદન કરવામાં આવ્યું છે, તે વિષય જ્ઞાન દ્વારા જાણું શકાય છે. તેથી હવે સૂત્રકાર બે સૂત્ર વડે જ્ઞાનની પ્રરૂપણા
श्री. स्थानांग सूत्र :०४