Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०७ सू. २ सप्तविधिमज्ञाननिरूपणम्
५३१ पुद्गलकायम् एजमानं व्येजमानं चलन्तं क्षुभ्यन्तं स्पन्दमानं घट्टयन्तम् उदीरयन्तं तं तं भावं परिणमन्तम् । तस्य खलु एवं भवति-अस्ति खलु मम अतिशेष ज्ञानदर्शनं समुत्पन्नम्-सर्वमिदं जीवाः । सन्ति एकके श्रमणा वा माहना वा एव. माहुः-जीवाश्चैव अजीवाश्चैव । ये ते एवमाहुः मिथ्या ते एवमाहुः । तस्य खलु इमे चत्वारो जीवनिकायाः नो सम्यगुगगता भवन्ति, तद्यथा-पृथिवीकायिका, आपः, तेजांसि, वायुकायिकाः । इत्येतेश्चतुर्भिर्जीवनिकायैः मिथ्यादण्ड प्रवर्तयति । सप्तमं विभङ्गज्ञानम् ।। मू० २॥
टीका-'सत्तविहे विभंगनाणे ' इत्यादि
विभङ्गज्ञानम्-वि-विरुद्धो वितथा अन्यथा वा भङ्ग वस्तुभङ्गो वस्तुचिकल्पा यस्मिंस्तद् विभङ्गम् , तच तज्ज्ञानं चेति विभङ्गज्ञानम्-मिथ्यात्वसहितोऽवधिरित्यर्थः, तत् सप्तविधं-सप्तप्रकारं प्रज्ञप्तम् , तद्यथा-एकदिशि-एकस्यां दिशि-पूर्वादिकया कदाचिदेकया दिशा लोकाभिगमा लोकाववोधः । विभङ्गता चास्य शेष
इस तरह श्रद्धाकी स्थिरताके लिये या और किसी कारणसे गच्छसे बाहर हुए किसी साधुको विभङ्गज्ञान उत्पन्न हो जाता है अतः अब सूत्रकार उसके भेदोका कथन करते हैं__ " सत्तविहे विभंगनाणे पण्णत्ते" इत्यादि सूत्र २॥
टीकार्थ-विभंगज्ञान सात प्रकारका कहा गयाहै, वि-विरुद्ध वितथअन्यथा है, भङ्ग-वस्तुका भङ्ग-वस्तुका विकल्प जिसमें ऐसा वह विभंग है, विभंग रूप जो ज्ञान वह विमंग ज्ञान है-मिथ्यात्व सहित अवधिज्ञानका नाम विभंगज्ञान है, यह विभंग ज्ञान सात प्रकारका होता है, इनमें कोई एक विभङ्ग ज्ञान ऐसा होता है, जो किसी एक दिशासे
આ પ્રકારે શ્રદ્ધાની સ્થિરતાને માટે અથવા બીજા કોઈ કારણને લીધે ગણમાંથી નીકળી જતા કેઈ સાધુને કયારેક વિભાગજ્ઞાન ઉત્પન્ન થઈ જાય છે, તેથી હવે સૂત્રકાર વિર્ભાગજ્ઞાનના ભેદનું કથન કરે છે.
"सतविहे विभंगनाणे पण्णत्ते " त्या:ટીકાઈ–વિલંગજ્ઞાન સાત પ્રકારનું કહ્યું છે. “વિ' એટલે વિરૂદ્ધ અથવા વિપરીત, અને “ભગ” એટલે વસ્તુને વિકલ૫. જેમાં વસ્તુને વિપરીત વિકલ્પ હોય છે તેને વિભંગ કહે છે. એવા વિભંગ રૂપ જે જ્ઞાન છે તેને વિભંગ જ્ઞાન કહે છે. અથવા મિથ્યાત્વયુક્ત અવધિજ્ઞાનને વિર્ભાગજ્ઞાન કહે છે. તેના નીચે પ્રમાણે સાત પ્રકાર કહ્યા છે--
_) કેઇ એક વિર્ભાગજ્ઞાન એવું હોય છે કે જે લોકની કઈ એક દિશામાં-પૂર્વાદિ એક જ દિશામાં રહેલા પદાર્થને અભિગમ (બંધ) કરાવે
श्री. स्थानांग सूत्र :०४