Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०५ उ०३ सू० ५ अचेलस्य प्रशसास्थाननिरूपणम
२३५
अनन्तरमत्रे पञ्चविधो बनीपकः प्रोक्तः । स च साध्याभासो न तु साधुः । साधुश्च अचेल एव भवतीति अचेलत्यस्य पञ्च प्रशंसा स्थानानि प्राह--
मूलम् -पंचहिं ठाणेहिं अचेलए पसत्थे भवइ, तं जहाअप्पापडिलेहा १, लाघथिए पसत्थे २, रूवे वेसाणिए ३, तवे अणुण्णाए ४, पिउले इंदियनिग्गहे ५ ॥ सू० १५॥ छाया-पश्चमिः स्थानरचेलका प्रशस्तो भवति तद्यथा-अल्पा प्रतिलेखा १,लाघविकप्रशस्तम् २,रूपं वैश्वासिकम् ३, तपः अनुज्ञातम् ४, विपुल इन्द्रिय निग्रहः ५।१५। ____टीका--'पंचहिं ठाणेहि ' इत्यादि--
अवेलक:-न सन्ति चेलानि-वस्त्राणि यस्य सः । स च जिनकरिपकस्थपिरकल्पिकभेदेन द्विविधः। तत्र जिनकल्पिकस्याचेलत्वं चेलाभावादेव । स्थविर. कल्पिकस्तु अत्यल्पमूल्यकपरिमितजीणमलिन-वस्त्रधारकः । अचेलकत्वं चास्य
अनन्तर सूत्र में जो पांच प्रकार के वनीपक कहे गये हैं, सो वनीपक साध्या भासरूप होते हैं, सच्चे साधु नहीं होते हैं। क्योंकि सत्य साधु जो होता है, वह तो अचेलही होता है, इसलिये अब सूत्रकार अचेलताके पांच प्रशंसा स्थानोंका कथन करते हैं
पंचहि ठाणेहिं अचेलए इत्यादि सूत्र १५॥
टीकार्थ--जिसको वस्त्र नहीं होते हैं, यह अचेलक है, यह अचेलक जिन कल्पिक और स्थविरकल्पिकके भेदसे दो प्रकारका होता है, इनमें चेलके अभावसे जिनकल्पिकमें अचेलता है। तथा जो स्थविरकल्पिक हैं, उनमें जो अचेलता आती है, वह अत्यल्प मूल्यवाले परि.
આગલા સૂત્રમાં વનપકના પાંચ પ્રકારનું નિરૂપણ કરવામાં આવ્યું. તે વનપક સાચા સાધુ હતા નથી–તેઓ તે સાધુ હેવાને ભાસ જ કરાવે છે. સાચે સાધુ તે અચેલ (વસ્ત્રરહિત) જ હોય છે. તેથી હવે સૂત્રકાર અચેતના પાંચ પ્રશંસાસ્થાનું કથન કરે છે.
" पंचहि ठाणेहि अचेलए " त्याle
જેમને વસ્ત્ર હતાં નથી તેમને અલક કહે છે. તે અલકના નીચે प्रभारी ने २ ४ा छे-(1) CRABleus मने (२) स्थविर लि५. येस (વ) ના અભાવને લીધે જિનપિકમાં અલતા કહી છે. સાવિર કલિપકમાં અપમૂલવવાળાં, પરિમિત, જીર્ણશીર્ણ અને મલિન વસ્ત્રો ધારણ કરવાને
श्री. स्थानांग सूत्र :०४