Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मुघा टीका स्था५ उ०२ सू०२४ मनुष्यक्षेत्रस्य पदार्थ विशेषनिरूपणम् ११९ नारोप्यते इति सा ' हाडहडा' इत्युच्यते । कृतापराधस्य सद्य एव यत्मायश्चि. त्तारोपणा सा ' हाडहडे 'ति भावः ॥मू० २३॥
संयतासंयतसम्बन्धितया सूत्राणि प्रागभिहितानि, तत्र संयतासंयतगत. वस्तुविशेषाः प्रोक्ताः, तेषां व्यतिकरस्तु मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रस्थान पदार्थविशेषानाह
मूलम्-जंबुद्दीचे दीये मंदरस्स पवयस्स पुरस्थिमेणं सीयाए महानईए उत्तरेणं पंच चक्खारपव्वया पण्णत्ता, तं जहामालवंते, १ चित्तकूडे २ पम्हकूडे ३ गलिणकूडे ४ एगसेले ५॥१॥ जंबू मंदरस्त पुरथिमेणं सीयाए महानईए दाहिणेणं पंच वक्खारपव्वया पण्णत्ता, तं जहा-तिकूडे १ वेसमणकूडे २ अंजणे ३ मायंजणे ४ सोमणसे ५॥२॥ जंबू मंदरस्स पञ्चत्थिमेणं सीओदाए महाणईए दाहिणेणं पंच वक्खारपबया पण्णत्ता, तं जहा-विज्जुप्पभे १ अंकावई २ पम्हावई ३ आसीविसे ४ सुहावहे ५ ॥३॥ जंबूमंदरस्स पञ्चत्थिमेणं सीओदाए महाणईए उत्तरेणं पंच चक्खारपत्रया पण्णत्ता, तं जहा-चंदपठनए १ सूरपव्वए २ णागपवए ३ देवपवए ४ गंधमायणे ५॥४॥ जंबूमंदरदाहिणेणं देवकुराए कुराए पंच महदहा पण्णत्ता, तं जहा-निसहदहे १ देवकुरुदहे २ सूरदहे ३ सुलआरोपित किया जाता है, इसलिये यह " हाडहडा" कही गई है, तात्पर्य यह है, कि जिसने जो अपराध किया है, उस अपराधकी उसो समय जो प्रायश्चित्तकी आरोपणा है, वह हाडहडाआरोपणा है सू. २३॥ “હાડહડા” કહી છે. એટલે કે જેણે જે અપરાધ કર્યો હોય તે અપરાધના પ્રાયશ્ચિત્તની એ જ સમયે જે આરોપણ કરવામાં આવે છે તેને " 813331 मा५५ " 2. ॥ सू, २३ ॥
શ્રી સ્થાનાંગ સૂત્ર : ૦૪