Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०५ उ० ३ सू० १ अस्तिकायस्वरूपनिरूपणम्
१६१ अरसः अस्पर्शः, गुणतो गमनगुणश्च १। अधर्मास्तिकायः अवर्णः एवमेव, नवरं गुणतः स्थानगुणः २। आकाशास्तिकायः अवर्ण एवमेव, क्षेत्रतो लोकालोकपमाणमात्रः, गुणतः-अवगाहनागुणः, शेषं तदेव ३। जीवास्तिकायः खलु अवर्णः एवमेव नवरं द्रव्यतः खलु जीवास्तिकायः अनन्तानि द्रव्याणि अरूपी जीवः शाश्वतः, गुणत उपयोगगुणः शेषं तदेव ४। पुद्गलास्तिकायः पञ्चवर्णः पञ्चरसो द्विगन्धः अष्टस्पर्शः रूपी अनीवः शाश्वतः अवस्थितो यावद् द्रव्यतः खलु पुद्गलास्तिकायः अनन्तानि द्रव्याणि, क्षेत्रतो लोकप्रमाणमात्रः, कालतो न कदापि नासीत् यावद् नित्यः, भायतो वर्णवान् गन्धवान् रसवान् स्पर्शवान् , गुणतो ग्रहणगुणः ५॥ सू० १ ॥
टीका-'पंच अस्थिकाया' इत्यादि--
अस्तिकायाः-अस्ति शब्दः अभूवन् भवन्ति भविष्यन्ति चेति त्रिकालवाचकः, अस्ति च ते काया=प्रदेशानां राशयश्चेति, यद्वा-अस्तिशब्दः प्रदेशवाचकः, अस्तीनां पदेशानां कायाः-राशयः । ते च पञ्चविधाः प्रज्ञप्ताः । पञ्चविधत्वमेवाह - ___ 'पंच अत्थिकाया पण्णत्ता' इत्यादि सूत्र १ ॥ टीकार्थ-पांच अस्तिकाय कहे गये हैं-जैसे-धर्मास्तिकाय? अधर्मास्तिकाय २ आकाशास्तिकाय ३ जीवास्तिकाय ४ और पुद्गलास्तिकाय ५ यहां जो अस्ति शब्द है, यह त्रिकालका वाचक है, अर्थात् ये धर्मास्तिकाय आदि पहिले थे वर्तमानमें हैं, और आगे भी रहेगें। प्रदेशोंकी राशिका नाम काय है, इस तरह जो अस्तिरूप काय हैं, वे अस्तिकाय हैं। अ. थवा-अस्ति शब्द प्रदेशका वाचक है, इस तरह जो अस्तियोंकी प्रदेशोंकी राशियां हैं, वे अस्तिकाय हैं, ये अस्निकाय धर्मास्तिकाय आदिके भेदसे पांच प्रकारके कहे गये हैं, इन धर्मास्तिकायादिकोंकी व्याख्या
"पंच अस्थिकाया पण्णत्ता" त्याहटी-पांय मस्तिय ४ा छ-(१) पस्तिय, (२) मस्तिय, (3) माशास्तिकाय, (४) पास्ताय भने (५) पुनसास्तिय.
અહીં જે અસ્તિ પદ , તે ત્રિકાળનું વાચક છે. એટલે કે આ ધર્મા. સ્તિકાય આદિ પહેલાં હતાં, હાલમાં છે અને ભવિષ્યમાં પણ હશે જ. પ્રદેશોની રાશિને “ કાય' કહે છે. આ રીતે જે અસ્તિ રૂપ કાય છે, તેમને અસ્તિકાય કહે છે. અથવા “અતિ” શબ્દ પ્રદેશને વાચક છે. આ રીતે જે અસ્તિઓની ( प्रशानी ) शिया छ, तमन मस्ति५ 3 छ. मा मस्तियन धमी. સ્તિકાય આદિ પાંચ પ્રકારે છે. તેમની વ્યાખ્યા પ્રથમ સ્થાનમાં આપવામાં આવી છે, તે ત્યાંથી વાંચી લેવી. स-२१
શ્રી સ્થાનાં સૂત્ર:૦૪