Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
Catalog link: https://jainqq.org/explore/009650/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पन्यास प्रवर श्री सुबोविजयजी गती. 4596CODKENDNUDNEDORDRENDNERODREDITS LEUSU D ODJE nAlAlabAVIO श्री बद्धमान-सत्य-नीति-ह सूरि ग्रन्थमाला पुष्प नं. 17 पण्डित प्रकाण्ड श्रीमद् राजकीर्तिगणि विरचिता श्री वद्धमानदेशना OMSEMIOLIDAMODANDEY SEGODNODNOODRIO तथा CIQDKODNINDAYS TRENDIVIODEMAlayayus महोपाध्याय श्री सुरचन्द्र गणि विरचिता श्री जैनतत्त्वसार (मूल तथा सटिप्पण) : प्रकाशक : लुवारनी पोळना जैन उपाश्रयना संघ तरफथी सेक्रेटरी शा. रमणलाल नकरचंद. लुवारनी पोळ-अमदावाद. विक्रम संवत 2013. वीर संवत. 2083 sane. 1956 FYGODNEODRODRIGODKENDNODNG Wan SIOANDAMODAMONDIVIDE O DEMADEMA SYDNIC Page #2 -------------------------------------------------------------------------- ________________ pa. pU. A. महेन्द्रसूरीश्वरजी महाराज साहेबना उपदेशथी आ ग्रन्थमा आर्थिक सहाय आपनार गृहस्थोनी नामावली रू-600) शेठ छोगमल हंसाजी बेडावाला हाल-शिवगंज मारवाड रु-500) शेठ हेमराजजी जसराजजी (पोताना मातुश्री पानीबाईना स्मरणार्थे) चांदराइ मारवाड रु-300) शेठ सांकळचंदजी रासाजी जावाल (मारवाड) आ पुस्तकमां बाकीनी खुटती तमाम रकम लुवारनी पोळना उपाश्रयना जैन शानद्रव्यमांथी आपवामां आवी के. प्रकाशक : प्राप्तिस्थान : लुवारनी पाळ, जैन उपाश्रय सुवारनी पोळ अहमदाबाद मुद्रक : पण्डित मफतलाल झवेरचन्द गांधी श्री नयन प्रिन्टिंग प्रेस. का. र. 61. डोकवावाडी, फरनान्डीझ पुल पासे अहमदाबाद Page #3 -------------------------------------------------------------------------- ________________ श्री वर्द्धमानजिनदेशना तथा श्रीजैनतत्त्वसार विषयानुक्रमणिका विषयानुक्रमः पृष्ठाङ्क विषय विषयानुक्रमः 1-153 3-9 9-28 विषय 1 प्रथमोल्लास 1 सम्यक्त्वाधिकारः 2 सम्यक्त्वोपरि आरामशोभा कथा 3 अहिंसा धिकारः 29-35 4 प्राणातिपातविरमणव्रतोपरि श्री हरिबलकथा 35-56 5 द्वितीयव्रतमहिमा 6 द्वितीयत्रतोपरि हंसराजकथा 7 तृतीयमहिमा 8 तृतीयव्रतोपरि श्री लक्ष्मीपुञ्जकथा 9 चतुर्थ महिभा 10 चतुर्थव्रतोपरि मैरावती कथा 11 पञ्चमव्रतमहिमा 12 पञ्चमत्रतोपरि श्री धनसारकथा 56-58 58-64 64-65 66-70 71-77 77-84 85-89 89-92 13 रात्रिभोजन त्यागः 14 रात्रिभोजनत्यागे केशवकथा 15 दिविरमणगुणत्रतोपरि चारुदत्तकथा 16 सप्तमभोगोपभोगपरिमाणव्रत महिमा 17 सप्तमव्रतोपरि धर्मकुमारकथा 18 अष्टमव्रतोपरि सुरसेन महसेनकथा 19 नवमसामायिकत्रतोपरि केसरिचौरकथा पृष्ठाङ्क 93-95 95-106 106-115 116- 121 122-125 126-128 128--131 20 देसम - देशावकासिकव्रतोपरि सुमित्रमंत्री कथा 131-134 21 पौषधव्रतोपरि रणशूरकथा. 135-138 22 अतिथिसंविभागवतमहिमा 139 - 143 23 अतिथिसंविभागव्रतोपरि जिनदत्तकथा 24 श्रावकप्रतिमास्वरूपं 25 आनन्द श्रावकाविधिज्ञानं - संलेखना च. 143--146 147--150 159-153 Page #4 -------------------------------------------------------------------------- ________________ विषय विषयानुक्रम 2 द्वितीयोल्लास श्री रत्नसारकथा श्री कामदेवस्योपसर्गाः 3 तृतीयोल्लास सहस्रमल्लकथा चूलनीपिताश्रावकचरित्रम् 4 चतुर्थोल्लासः धिष्टचरित्रम् सुरादेवश्राद्धचरित्रम् 5 पञ्चमोल्लास धनदेव-धनमित्रकथा चुल्लगशतकचरित्रम् 6 षष्ठोल्लासः कुलध्वजकथा पृष्ठाङ्क 154-182 154-178 179.-182 183-202 183.-200 2-1-202 203-217 203--215 215..217 217-226 218-224 225--226 226-237 226-235 विषय विषयानुक्रम कुंडकोलिकचरित्रम् सप्तमोल्लास: दामनककथा सद्दालपुत्रचरित्रम् 8 अष्टमोल्लासः असंमतकथा महाशतक चरित्रम् 9 नवमोल्लास: भीमकुमारचरित्रम् नंदिनीप्रियचरित्रम् 10 दशमोल्लास: सागरचन्द्रकथा तेतलिपुत्रचरित्रम् श्री जैनतत्वसार सटिप्पण 235-237 238-249 240-244 245-249 249-257 250-253 253-257 258-265 258--265 265 266-275 266-274 275 1-120 Page #5 -------------------------------------------------------------------------- ________________ पृ पं. अशुद्ध शुद्ध 2 11 काणके कोणके 4 1 लाध्यते श्लाध्यते 46 भवपथे भवपथे इति इति 9 3 सिंहने सिंहेन 11 3 चंदोऽपि चंद्रोऽपि 16 14 मादकान् मोदकान् 18 13 क्षिमा क्षिप्ता 19 13 नंति नेति 10 छत्रा 22 13 भये भवे 23 13 गृहणं ग्रहणं 24 5 सम्मल शम्बलं 37 5 कृतार्था कृतार्थों शुद्धिपत्रकम् पृ. पं. अशुद्ध शुद्ध 37 10 स्थिता स्थितो 38 11 चिन्तितं चिन्तितं क्व 41 6 क्तुकामो कर्तुकामो 51 3 भूता भूतो। 51 9 प्रिये प्रिय 51 14 प्रताहार प्रतीहार 53 1 शिधं शिघ्र 2 वागू वाग् 3 कार्तयन् कीर्तयन् 60 5 किराता किरातो 60 8 भा 60 12 नाक्तं नोक्तं 65 13 मेधिना मेधिनो पृ. पं. अशुद्ध शुद्ध 68 13 सन्नुलाच सन्नुवाच विविशो विवशो 80 5 महद्भिकस्य महर्दिकस्य मसति भवति 808 नंतशा नंतशो 816 अन्यथाः अन्यथा 81 13 स्वप्नमह स्वप्नमहं 93 7 निद्राता निद्रातो 105 3 झापाङ्गान ङ्गापाङ्गानि 109 6 समापे समीपे 109 7 समापे समीपे 112 7 सरावर सरोवर 123 11 यातिका योनिका 123 11 समापे समीपे च्छत्रा भो Page #6 -------------------------------------------------------------------------- ________________ पृ. पं. अशुद्ध 123 12 त्क्रमेण 125 5 तण्डिलेषु 125 6 मुद्रग 3 भेदा 128 131 8 स्वगृहे 135 14 शुभटेभ्या 136 12 नातः 147 1 कात 153 1 लाके 154 156 8 रुढा शुद्ध 4 चम्पाया क्रमेण तण्डूलेषु मुद्ग दो नीतः 137 2 लाक लोक 137 12 विकुवितेन विकुर्वितेन 138 1 इता इतो राजास्वगृहे सुभटेभ्यो पृ. पं. अशुद्ध शुद्ध 157 10 छालारूढं छोलारुढं 157 14 काऽसि कोऽसि 164 170 7 मेघद्मवर्जन मेघवद्गर्जन् 9 नगठ पृ. पं. अशुद्ध शुद्ध 7 श्विदेवं श्विदेवं 9 ज्ज्येष्ठत्रं' ज्ज्येष्ठ पुत्र' 9 मिघ भिध 2 समयाति समायाति नगर 177 5 गरोधने गरोद्याने 183 6 अन्योऽय अन्योऽपि 193 6 चैत्यवंदनन चैत्यवंदन 194 11 भवद्भ्यो भवद्द्भ्यो 196 11 वंदित्य वंदित्वो 205 12 षड्मासां ते par3अमासांते 2063 सामर्थ्य सामर्थ्य 211 12 भृता भृता 216 4 ल्केशादि क्लेशादि राज्ञो अत लोके चम्पायां रूढो 220 8 राज्ञाः आ ग्रंथमां व्रतना श्लेआका मुकथा छे, ते चाग्यशास्त्रना छे अने ] मुकया छे. 222 225 226 228 229 1 मर्चित्वा मचिंत्या 239 14 कुमारमारक्षकै कुमारमारक्षकै 239 2 प्रभुपरि प्रभुरपि 242 9 त्याहि याहि 246 10 गोशाककः गोशालकः 249 1 कालाहल: कोलाहलः 1 कुमरेणन कुमरणेन 256 258 चैत्यं कुमारेण 259 2 चत्यं 8 कुमारेण Page #7 -------------------------------------------------------------------------- ________________ RESENSE // श्री वईमान-सत्य-नीति-हर्षसूरिजैनग्रन्थमाला पुष्प नं 17 ॥ ॥ OM ह्रीं अर्ह श्री संखेश्वरपार्श्वनाथाय नमः ॥ तीर्थोद्धारक आचार्यदेव विजयनीतिसूरीश्वरेभ्यो नमः प. पू. आचार्यदेव श्रीमद्विजयहर्षसूरीश्वरेभ्यो नमः पण्डितप्रकाण्ड-श्रीमद्राजकीर्तिगणिवरविरचित श्री वर्द्धमानजिनदेशना नमः shriipaarshvnaathaay| वांछितार्थप्रदायिने ॥ करोमि गद्यबंधेन । श्रीवर्धमानेदेशनां ॥ 1 ॥ अस्मिन् जंबूद्वीपे भरतनाम क्षेत्रं वर्तते, तस्मिन् भरते च वाणिज्यग्रामाख्यं नगरमस्ति. तन्नगरं कीगस्ति ? गढ-मढवनखंड-वापी-कूपादिभिरलकानगरीसय विराजते, तस्मिन्नगरे जितशत्रुनामा राजा राज्यं करोति, सुखेन चात्मीयप्रजां पालयति, तस्मिंश्च वाणिज्यग्रामनगरे आनंदनामा गृहपतिवसति, तस्य च शिवानाम्नी स्त्री वर्तते, सा च रूपलावण्यशीला Qi Qi Qi Jian Hao Lian Lian Duan Duan Jian Shi Jian Ting Qi Ting Ting Ting Ting Qi Qi Duan Duan Duan Duan Le Ju Xin Qi Jian Page #8 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 2 ॥ श्री Ananda caritam // Ji Ji Qi Qi Qi Qi Qi Duan Qi Jian Qi Qi Qi Deng Qi Duan Qi Lian Chai Chai Chai Chai Chai Ji Chai Chai Lian Xiao दिसंयुक्तास्ति, स च श्रेष्ठी धनदवद्धनी वर्तते, तस्य चत्वारि कोटयः स्वर्णरूप्याणां भूमिगता वर्तन्ते, चत्वारि कोट्यो व्यवहारे वर्त्तन्ते. चत्वारि कोट्यश्च व्याजे दत्ताः संति, पंचशतशकटानि व्यापारार्थ देशांतरे यान्ति, पंचशतशकटानि तृणार्थमिंधनार्थं च वहंति, चतुःशतप्रवहणानि च समुद्रे वाणिज्याथै वहन्ति, दश धेनूनां सहस्राण्येकस्मिन् गोकुले वर्तन्ते, ईदृशानि चत्वारि गोकुलानि तस्यानंदश्रेष्ठिनो गृहे सन्ति, ईदशी ऋद्धिस्तस्य गृहेऽस्ति. एवमसौ शिवाभार्यया सह मनुष्यसुखानि भुक्त, सुखेन च दिनानि गमयति । ___अथान्यदा प्रस्तावे चतुर्विशतितमस्तीर्थकरः श्रीवर्द्धमानस्वामी स्वर्णकमलेषु पादौ स्थापयन् चतुर्दशसहस्रसाधूनां परिवारेण, ट्त्रिंशत्सहस्रार्यिकाणां परिवारेण च सहितः सुखं सुखेन विहरन् भव्यजीवान् प्रतिबोधयन् वाणिज्यग्रामे द्रुतपलासे चैत्ये समवसृतः, देवैश्च समवसरणं कृतं, तत्र त्रयो वप्राः कृताः, भगवांश्च सिंहासनोपर्युपविष्टः, मस्तकोपरि च त्रीणि छत्राणि, पाश्वे च चामराणि शोभन्ते । जयजयध्वनिरुच्छलितः, आकाशे च देवदुंदुभिर्वाद्यते. देवाश्च समागताः, द्वादशपरिषदो मिलिताः, अग्निकोणके त्रयः परिषद उपविष्टाः, गणधराः 1 देव्यः2 साध्यश्च 3. नैऋतकोणकेऽपि त्रयः परिषद उपविष्टाः, ज्योतिषिदेव्यः 1 व्यंतरदेव्यः 2 भवनपतिदेव्यश्च 3. वायव्यकोणकेऽपि त्रयः परिषद उपविष्टाः, ज्योतिषिदेवाः 1 व्यन्तरदेवाः 2 भवनपतिदेवाश्च 3. ईशानकोणकेऽपि त्रयः परिषद उपविष्टाः, वैमानिकदेवाः 1 मनुष्याः 2 मनुष्याणां स्त्रियश्च 3. एवं द्वादश परिषद उपाविष्टाः, अन्येऽपि नगरवासिश्राद्धश्राद्धीगणाश्च वंदनाथै समागताः, जितशत्रुराजापि चतुरंगसेनया सह वंदनार्थ निर्गतः, एवमनेके राजलोका अपि भगवद्वंदनार्थ गच्छन्ति. तथानंदगाथापतिरपि तान् राजादिलोकान् vrajato Duan Duan Qi Qi Qi Qi Duan Qi Zheng Qi Duan Teng Teng Qi Qi Chu Qi Rao Rao Rao Rao Rao // 2 // Page #9 -------------------------------------------------------------------------- ________________ 28882 श्री वर्द्धमान जिन देशना ॥ 3 ॥ श्री Ananda caritam // Lian Lu Hao Yao Yao Yao Jian Yi Xin Xin Xin Xin Xin Xin Xin Yao Yao Sheng Sheng Sheng Qi Jia दृष्ट्वैकस्य नागरस्य पृच्छति, 'भो पुरुष ! एते लोकाः क्व व्रजन्ति ?' स मनुष्यः कथयति 'भो श्रेष्ठिन् ! सर्वज्ञः सर्वदर्शी सर्वलोकानां सुखजनकः श्रीमहावीरोत्र समवसृतोऽस्ति, तस्य वंदनार्थमेते व्रजन्ति.' तत श्रुत्वाऽऽनंदश्रेष्ठी स्वमनसि चिंतयत्यसौ 'वीतरागोऽस्ति, अस्य वंदनेन च महाफलं भवति,' एवं चिन्तयन् सोऽपि द्रुतपलासे चैत्ये समागतः, त्रिप्रदक्षिणीकृत्य वंदित्वा नमस्कारं च कृत्वा पुरत उपविष्टः, अथ कंदर्पमदमयकत्रिभुवनगुरुभविकलोकनेत्राणामानंददायकः श्रीवर्द्धमानस्वामीदृशं धर्मोपदेशं कथयति 'भो भव्यलोका जातिजरामरणदुःखवियोगरोगादिभिः पूर्णोऽयं मनुष्यलोकः. अस्मिन् संसारसमुद्रे मनुष्यभवो । दुर्लभः, आर्यक्षेत्रे चोत्तमकुलप्रसूतिर्दुर्लभा, उत्तमगुरुसंयोगो धर्मश्रवणं च पुनदुर्लभं. एवं ज्ञात्वा निद्राविकथाक्रोधादिकपायांस्त्यक्त्वा धर्म उद्यमो विधातव्यः, पुनर्भो भव्यलोका यदि मुक्तिसुखं वांछथ तर्हि सम्यक्त्वे आदरं कुरुध्वं ? यदुक्तं सिद्धांत1 देसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निव्वाणं । सिज्झतिचरणरहिया, दंसणरहिया न सिझ्ण्ति॥1॥ [yo0mU0 या देवे देवताबुद्धिगुरौ च गुरुतामतिः । धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥ 1 ॥ __Ao-मूलं बोधि?मस्यैतत् , द्धारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसम्पदाम् ॥ 1 ॥ 1दर्शनभ्रष्टः भ्रष्टः दर्शनभ्रष्टस्य नास्ति निर्वाणं सिद्धयन्ते चरणरहिताः दर्शनरहिताः na siddhayanti । Lian Dai Dai Chai Chai Lian Le Qi Qi Duan Duan Dai Lian Ji Lian Lian Fa Lian Wan Ting Yao Yao Yao // 3 // Page #10 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 4 ॥ सम्यक्त्वा धिकार्ः॥ Deng Deng Lian Shen Lian Dai Jing Ji Chai Ji Qi Lu Duan Zheng Qi Qi Duan Duan Ji Lian Sheng Hao Xiao Xiao Xiao Di Ti Ti Xie Qi गुणानामेक आधारो- रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कैः ॥ 2 ॥ अवतिष्ठेत नाज्ञानं, जन्तौ सम्यक्त्ववासिते |प्र्चार्स्त्म्स्ः कीटक, भुवने भानुभासिते ॥ 3 ॥ तिर्यग्नरकयोरे, दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाण-सुखद्वारैककुश्चिका ॥ 4 ॥ भवेद्वैमानिकोऽवश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो- बद्धायुर्वापि नो पुरा ॥ 5 ॥ अन्तर्मुहूर्तमपि यः समुपास्य जन्तुः. सम्यक्त्वरत्नममलं विजहाति स्द्य्ः॥ बम्भ्रम्यते भवषथे सुचिरं न सोऽपि. तद्विभ्रतश्विरतरं किमुदीरयामः ॥ 6 ॥ अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्म धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥ 2 ॥ A0-मिथ्यात्वं परमो रोगो- मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥ 1 ॥ जन्मन्येकत्र दुःखाय. रोगोध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥ 2 ॥ मिथ्यात्वेनालीढचित्ता नितान्तं, तत्वातचं जानते नैव जीवाः॥ किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्ति-मासादयेयुः ॥ 3 ॥ देव-सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोहन prmeshvrH॥3॥ u0--एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तवतस्तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा- एको भावस्तत्त्वतस्तेन दृष्टः ॥ 1 ॥ Hao Hao Hao Lian Ti Neng Jian Ting Ting Ting Ting Ting Ting Ting Ting Ting Lian Xiao Xiao Xiao Ji Lian Yao Yao Yao Xiao Wan Wan Ting Chong // 4 // Page #11 -------------------------------------------------------------------------- ________________ श्री बद्धमान जिन देशना ॥ 5 ॥ सम्य कत्वा #धिकार्ः॥ Ji Qi Za Chai Chai Chai Chai Chai Cha Qi Cha Deng Cha Cha Cha Qi Cha Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Jing Yan Qi ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ 4 ॥ अरण्यरुदितं कृतं, शवशरीरमुर्तितं, श्वपुच्छमवनामितं, बधिरकर्णचापः कृत्ः। स्थले कमलरोपणं, सुचिरमूषरे वर्षणं, यदन्धमुखमण्डनं, यदबुधे जने भाषितम् ॥ 1 ॥ ये striishstraaksssuutraadiraagaadyngkklngkitaaH| निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥ 5 ॥ नात्त्यात्त्त्थास्स्न्ग्गीताद्युप्प्ल्व्विस्ण्स्थुलाः। लंभयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥ 6 ॥ A0-न सर्वज्ञा न नीरागाः, शङ्करब्रह्मविष्णवः । प्राकृतेभ्यो मनुष्येभ्योऽप्यसमञ्जसवृत्तितः ॥ 1 ॥ स्त्रीसङ्गः काममाचष्टे, द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षमूत्रादि-रशौचं च कमण्डलुः ॥ 2 ॥ गौरी रुद्रस्य सावित्री, ब्रह्मणः श्रीर्मुरद्विषः । शचीन्द्रस्य खे रत्ना-देवी दक्षात्मजा विधोः ॥ 3 ॥ तारा बृहस्पतेः स्वाहा, वह्वेश्वेतोभुवो र्तिः। धूमोर्णा श्राद्धदेवस्य, दारा एवं दिवौकसाम् ॥ 4 ॥ सर्वेषां शस्त्रसम्बन्धः, सर्वेषां मोहम्भितम् । तदेवं देवसन्दोहो-न देवपदवों स्पृशेत् ॥ 5 ॥ बुद्धस्यापि न देवत्वं, मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्धे शून्यत्वे, शून्यवादकथा वृथा ॥ 6 ॥ प्रमाणस्यैव सत्त्वेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि, न स्वपक्षस्थितिः कथम् ॥ 7 ॥ सर्वथा सर्वभावेषु, क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः, साधकस्य कथं भवेत् । / 8 ॥ बधस्य वधको हेतुः, कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च, व्याहारकरी katham । / 9 / Qi Duan Mi Xiao Xiao Yao Chai Chai Chai Chai Chai Chai Chai Rong Lu Rong Sheng Yao Hua Yao Yao Yao Xiao Xiao Ran Dai Ran Ran Ji Zu Page #12 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 6 ॥ निपत्य ददतो व्याधूयाः स्वकार्यं कृमिसकुलम् । देयादेयविमूढस्य, दया बुद्धस्य कीदृशी ॥ 10 ॥ स्वजन्मकाल एवात्म- जनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया ॥ 11 ॥ यो ज्ञानं प्रकृतेर्द्धम्मै, भाषते स्म निरर्थकम् 1 निर्गुगो निष्क्रियो मूढः स देवः कपिलः कथम् ॥ 12 ॥ आर्याविनायकस्कन्द- समीरणपुरस्सरः । निगद्यन्ते कथं देवाः, सर्वदोषनिकेतनम् ॥13॥ या पशुयमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिर्ज्जती जन्तून्, सा वन्द्यास्तु कथं नु गौः ॥ 14 ॥ पयःप्रदानसामर्थ्याद्वन्द्या वेन्महिषी न किम् ? / विशेषो दृश्यते नास्यां, महिषी तो मनागपि ॥15॥ स्थानं तीर्थर्षिदेवानां सर्वेषामपि गौर्यदि । विक्रोयते दुखने च हन्यते च कथं ततः ॥16॥ मुसलोदूखले चुल्ली, देहली पिप्पलो जलम् । निम्बोकवापि यैः प्रोक्ता, देवास्तैः केत्र वर्जिताः ॥ 17 ॥ कृतार्था जठरोपस्थ- दुःस्थितैरपि दैवतैः । भवादृशान्निनुवते, हहा देवास्तिकाः परे ॥18॥ गुरु: - महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ 7 ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मवारिणोमियोपदेशा गुरवो न तु ॥ 8 ॥ परिग्रहारंभ मग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरो कर्तुमोश्वरः ॥ 9 ॥ धर्म-दुर्गतिप्रपतत्प्राणिधारणाडर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ 10 ॥ u0- > -- दुर्गतिप्रसृतान् जन्तृन्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥1॥ ******** सम्यकृत्वा विकारः ॥ ॥ 6 ॥ Page #13 -------------------------------------------------------------------------- ________________ re * samya श्री वर्द्धमान जिन देशना ॥ 7 ॥ * धिकार्ः॥ * Qi Le Qi Qi Qi Qi Qi Zhang Zhang Zhang Zhang Zhang Zhang Zhang Le Tai Zhang Qi Zong Qi Qi Xian Le Qi Ting Qi Ting Qi अपौरुषेयं वचनमसंभवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्साधीना प्रमाणता ॥ 11 ॥ मिथ्या दृष्टिभिराम्नातो हिंसाद्यैः क्लुस्सीकृत्ः। स धर्म इति चित्तोऽपि भवभ्रमणकारणम् ॥ 12 ॥ सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्कष्टं नष्ट हहा जगत् ॥ 13 ॥ u0--रागी देवो दोसी देवो मामि सुन्नपि देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसाइ ध्म्मो। रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा, हाहा कळं नट्ठो लोओ अट्टमट्ट कुणंतो ॥ 1 ॥ शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक सम्यक्त्वमुपलक्ष्यते ॥ 14 ॥ u02पईईए कम्माणं, नाऊणं वा विवागममुहं ति । अवरद्धे विन कुप्पइ, उबसमो सव्वकालं पि ॥ 1 ॥ लिङ्ग लिङ्गी भवत्येव, लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे, सम्बन्धौ लिङ्गलिङ्गनोः ॥ 2 ॥ निविबुहेसरसोक्ख, दुख चिय भावो अ म्न्न्तो। संवेगो न मोक्ख, मोत्तणं किंचि पच्छे(त्थे) ॥ 3 ॥ नारयतिरियनरामरभवेसु निब्वेयओ वसई दुक्खं । अकयपरलोयमग्गो, ममत्तविसवेगरहियो य ॥ 4 ॥ (1) रागी देवो द्वेषी देवो सखे शून्योऽपि देवः, मद्ये धर्मो मांसे धर्मो जीवहिंसायां धर्मः । रक्ता मत्ताः कान्तासक्ता ये गुरवः तेऽपि पूज्याः, हाहा कष्टं नष्टो लोको अट्टमट्ट कुर्वन् । / (2) प्रकृत्या कर्मणां, ज्ञात्वा वा विषाकमशुभमिति । अपरावेऽपि न कुप्यति, उपशमतः सर्वकालमपि ॥ (3) नरवितुरेश्वरसौख्यं, दुःखमेव भावतश्च मन्यमानः । संवेगतो न मोक्ष, मुत्स्वा किञ्चित् प्रेक्षते, (प्रार्थ्य्ति)| (4) नारकतियङनरामरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गो- ममत्वविषवेगरहितश्च ॥ ** ॥ 7 ॥ ** * Page #14 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 8 ॥ ठूण पाणिनिवहं, भीमे भवसायरम्मि दुक्खत्तं । अविसेस ओणुकंपं, दुविहावि ( दुहावि) सामत्थओ कुणै ॥ 5 ॥ मन्न तमेव सच्च, नीकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तिभरहिओ ॥ 6 ॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ 15 ॥ u0- - 3पावयणी धम्मकही, वार्ड नेमित्तिओ तवस्सी y। विज्जा सिध्धो अ कई, अट्ठेव पभावगा भणिया ॥ 1 ॥ जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जन्थ य किर निव्वाणं, आगाढं दंसणं होई ॥ 1 ॥ शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्सस्तवश्च पञ्चापि सम्यक्त्वं दूषयन्त्यमी ॥ 16 ॥ ] u0- कत्थ य महदुब्बल्लेण तव्विहायरियविरहजो वावि । नेयगहणत्तणेण य, नाणावरणोदणं च ॥ 1 ॥ ऊदाहरणासंभवे a, सह सुछु जं न बुज्झेजा । सव्वन्नुमयमवितह, तहावि तं चितए महम् ॥2॥ (1) दृष्ट्वा प्राणिनिवहं, भीमे भवसागरे दुःखार्त्तम् । अविशेषतोऽनुकम्पां, द्विविधामपि सामर्थ्यतः करोति ॥ (2) मान्यते तदेव सत्यं, निःशङ्कं यद् जिनैः प्रज्ञापितम् (प्रशप्तम् ) / शुभपरिणामः सम्यक् काक्षादिविसूत्रिकारहितः ॥ (3) प्रवचन धर्मकथीं, वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धश्च कविः, अष्टैब प्रभावका भणिताः (4) जन्म दीक्षा ज्ञानं, तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं, आगाढं दर्शनं भवति ॥ (5) क्व च (क्वचन ) मतिदुर्बलेन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च, ज्ञानावरणोदयेन च ॥ (6) हेतूदाहरणासंभवे च सति सुष्ठु यन्न ब्रुध्येत सर्वज्ञमतमवितथं, तथापि तच्चिन्तयति मतिमान् ॥ सम्य कृत्वा धिकारः ॥ शरि Page #15 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 9 ॥ सम्य रुत्वा धिकार्ः॥ Chai Lian Fa Zhang Zhang Zhang Lian Lian Lian Le Qi Qi Qi Jian Qi Zheng Zheng Qi Qi Duan Duan Duan You Chuan Ti Zhao Jin Rong Lian Lian Lu अणुवकयपराणुग्गह-परायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य. नन्नहा वाइणो तेणं ॥ 3 ॥ मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहणे । द्राक्षाखण्डं शकेरा चाधेरात्रे, मोक्षश्वान्ते शाक्यसिहने दृष्टः ॥ 4 ॥ एतत्सम्यक्त्वं यः श्रमणोपासको हृदये स्थापयति स आरामशोभावत्सुखं प्राप्नोति.' तत् श्रुत्वाऽनंदो भगवंतं पृच्छति, 'हे भगवन् ! का सा आरामशोभा ? तया च सम्यक्त्वप्रभावाकथं सुखानि प्राप्तानि ? तत्कृपां कृत्वा कथ्यतां ? इति पृष्टोऽसौ श्रीवीरजिनेंद्रः कथयति अस्मिन् भरतक्षेत्र पलास इति नाम्ना ग्रामोऽस्ति, तस्मिन्नग्निशर्माख्यो विप्रो वसति, स च यज्ञादिकर्मरत ऋग्वेदयजुर्वेदाथर्वणवेदसामवेदानां वेत्ता वर्तते, तस्य ज्वलनशिखामिधा च भार्यास्ति. तत्कुक्षावुत्पन्ना विद्युतप्रभानाम्नी च पुत्री वर्तते, सा चातीवसुरूपा सुंदराकारानुक्रमेण वर्द्धमानाष्टवार्षिकी जाता, इतश्च तन्मातुर्मरणेन सातीव शोकातुरा बभूव, यदुक्तं2बालस्स मायमरणं । भजामरणं च जुव्वणारंभे ॥ थेरस्स पुत्तमरणं । तिन्निवि गुरुआई दुक्खाइं ॥ 1 ॥ पूर्वभवे जीवेन यत् शुभाशुभं कर्म कृतं भवति तदत्र भुज्यते. सा बालाथ सूर्योदय एवोत्थिता सती गृहांगणं प्रमार्जयति, पश्चाद्रधनशालां लिपयति. एतत्कृत्यं कृत्वा धेनूनां चारणार्थ प्रत्यहं ग्रामावहिर्गच्छति, मध्यान्हे च गा (1) अनुपकृतपरानुग्रह-परायणा यजिना जगत्प्रबराः । जिनरागदोष (द्वेष) मोहाश्च, नान्यथा वादिनस्तेन ॥ (2) बालस्य मातृमरणं भार्यामरणं यौवनारम्भे स्थविरस्य पुत्रमरणं त्रिण्यपि गुरुकानि दुःखानि । Qi Ji Hao Ji Le Qi Yao Lin Qi Zong Qi Jin Lin Qi Dai Ji Yi Qi Qi Jian Qi Di Di Qi Bao Zhang Qi Qi Zheng Zheng // 9 // Page #16 -------------------------------------------------------------------------- ________________ श्री आराम शोभा कथा श्री वर्द्धमान लावा गडे समागत्य दग्धं च गृहीत्वा पितरं भोजयित्वा स्वयं च भुंक्त्वा पुनर्गाश्चारयित्वा संध्यायां गृहे समायाति. जिन देशना संध्यासत्कानि च कृत्यानि पुनः करोति, ततः खेदिता सती सा रात्री जनके सुप्ते सति स्वयं स्वपिति. एवं प्रत्यमा ॥ 10 ॥ करोति, अन्यदा सा वाला निजजनक भणति 'भो तात इदं गृहभारमहं क्षणमात्रं वोढुं समर्था नास्मि, अतिभारेण धौरेयोपि खिन्नो भवति, तस्माघ्यमुत्तमकुलप्रसूतां कांचित्कन्यां परिणयत ? यथाहं सुखीभवामि, स्वेच्छया च रमामि.' एवं सताया वचनं श्रुत्वा विप्रो हृष्टः सन्नुवाच, 'हे पुत्रिके त्वया साधूतं, इदं सतनामे कम ने गवाक्षमंडितं गृहं रमणीं विना न शोभते. | इत्यक्त्वा तेन काचिद्विप्रपुत्रिका परिणीता, परं सा महालस्ययुक्ता किश्चिदपि गृहकार्य न जानाति, तदा विद्युत्प्रभा स्वमनसि चिन्तयति धिग्धिग्मम पूर्वकर्माणि, एषापि नवपरिणीता मम माता पादोपरि पादं दत्वा रात्रौ दिवा तिष्ठति. पूर्व ममैक पितसत्कमेव कार्यमभून , अधुना पुनर्माइसकषि समागतं. हा! कीशे कष्टे पतितास्मि, मम कर्मदोषेण दिवसे भोजनमुख नास्ति, रात्री च निद्रामुखमपि नासिस, एताःखं मा कियादिनाने सहनीय भविष्यति? | एवं क्लेशेन सह दिनानि गायति सती सा द्वादशवार्षिकी जाता. अथान्यदा सा बाला गवां चारणार्थ वनमध्ये गता. * तत्र चैकतरुच्छायायां सुप्ता सती सुवेन निद्रां करोति गावश्च चरन्ति, इत एको महाकायः श्यामवर्णों रक्ताक्षश्चपलगतिः सर्पः शनैः शनैस्तस्याः समोपे समागत्य मनुष्यभाषया कथयामास, 'हे बाले मत्सकाशात्त्वं मा भैषोः, एक मद्वचनं शणु ? अस्मिन वनखंडे मम चिरकालतो निमासोस्ति, पुग्यवशाच्चात्र सुखेन तिष्ठामि, परमय केनापि पापोदयेनात्रागता गारुडिका मम ग्रहणोपायं कुर्वन्ति, तद् ज्ञात्वात्यन्तभयभीतोऽहं नष्ट्वा तव शरणे समागतोऽस्मि, ते च पापकर्मरता मम प्रष्टलना Lei Ji Qi Ji Hao Ji Qi Yao Lian Hao Qi Jian Qi Duan Duan Zhang Rong Hao Hao Hao Hao Hao Hao Duan Duan Duan Duan Chai Chai Zhang Ji Cong Duan Yao Yao Yao Lin Qi Zong Qi Duan Yao Yao Chai Chai Chai Chai Lu Qi Duan Duan Le Qi Duan Ji Ji Lian Hao Hao // 10 // Page #17 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 11 ॥ वेदत्र समायास्यन्ति तदा मां गृहीत्वा करंडके क्षेप्स्यन्ति तेन चाहं महाकष्टे पतिष्यामि, तस्माचं मां रक्ष रक्ष तव च परोपकारेण महत्पुण्यं भविष्यति, पटन शीलादस्माच्छरीराच्चेत्परोपकारो न क्रियते तर्हि लब्धजन्मनः किं सारं ? काले यत्सूर्य उदयमधिगत्य पृथ्वी मण्डलं प्रकाशयति, चंहोऽपि यदुद्योतं करोति, मेघा जलधारां वर्षन्ति, समुद्रो निजमर्यादां न मुञ्चति, वृक्षाश्च फलंति, शेषनागः पृथ्वी मण्डलं शीर्षे धारयति, तत्सर्वमपि ते परोपकाराय कुर्वन्ति, यदुक्तं 1 विहलं जो अबलंबे । आवयपडिअं च जो समुद्धारे ॥ सरणागयं च रूक्खे । तेहिं तिहिं अलंकिया पुहवी ॥ 1 ॥ एवं ज्ञात्वा हे महाभागे ! मां निजोत्संगे संस्थाप्य वस्त्रेण चाच्छाद्य संगोप्य रक्षय. ' अथेत्यहिवचनानि श्रुत्वा विद्युत्प्रभा मनसि चिंतयति, 'पूर्वभवे मया सुकृतं न कृतं तेनाहं चात्र दुःखिता जाता, इदानीमपि चेत्पुण्यं न करिष्यामि तदा परभवे चाहं कथं सुखी भविष्यामीति' चिन्तयित्वा सा बालात्मानं निर्भयं विधाय तं सर्प च निजोत्संगे संस्थाप्य सम्यग् संगोप्य स्थिता, इतस्ते गारुडिकास्तत्र समागत्य बालां भणति, 'हे वाले इतस्त्वया hts फणी गच्छन् दृष्टो न वा ?' तदा सा कथयति, 'भो पुरुषाः ! अहं त्वत्र तरुच्छायायां मुखमाच्छाद्य सुप्तास्मि, ततो न कमपि जानामि . ' ************************************** farai श्रुत्वा ते गारुडिकाः परस्परं ब्रुवंति, 'एषा बालिका तादृग्भयंकर सर्पदर्शनेनात्र कथं स्थातुं शक्नुयात् ?' इत्युक्त्वा तत्र समंताद्विलोक्य तं सर्पमलब्धमानास्ते सर्वेऽपि गारुडका गताः । अथ बाला तं सर्पप्रति जजल्प, 'हे भद्र! अथ त्वं शंकां त्यक्त्वा मदुत्संगाद्बहिर्निस्सर 1 तव शत्रवो गारुडका निज- OM 1 बिकले य अवलम्बेत् आपतपतितं यो समुद्धरेत् । शरणागतं च रक्षेत् तै; तैरलंकृता पृथ्व श्री आराम शोभा कथा ॥ 11 ॥ Page #18 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 12 ॥ **** स्थाने जग्मुः' इति पुनः पुनर्जल्पती यावत्पः निजोत्संगं विलोकयति तावत्तया मर्यो न दृष्टः, ततो विस्मिता मती सा चिन्तयति 'किमिदमहं प्रत्यक्षेण पश्यामि वा स्वप्नं पश्यामि ? अथवा चित्तस्य कोऽपि सम भ्रम उत्पन्नः ? इति यावत् सा चिन्तयति तावदश्रुतपूर्वं वचनं प्रकटितं, ' हे चाले तव मत्वादहं तुष्टोऽस्मि, परं घृणिवेति' वदन्नेको देवो हाराहारकुंडलमुकुटादिमंडितो दिव्यरूपधारी तथा बालया दृष्टः तं च दृष्ट्वा सा वाला मुग्धभावेन वदतिस्म, 'भो सुरोत्तम! यदि त्वं तुष्टोऽसि तहिं चरन्तीनां मडेनूनां मम च सूर्यातपोद्भूतां धर्मपीडां निवारय ?' इति श्रुत्वा सुरण चिन्तितं नूनमेषा वाला मुग्धास्ति य कल्पतरुसमानान्मतो धत्तुरफलं वाञ्छति, परं भवत्वस्या एव मनोवाञ्छितं इति विचिन्त्य देवेन तदुपरि शिघ्रं नंदनवनाभिरामं वनं निर्मितं ततोऽसौ देवस्तां विप्रसुतां प्रत्युवाच 'हे सुते अथ यत्र त्वं ब्रजिष्यसि तत्र तत्रासौ वनखण्डः सर्वर्तुकुसुमीपेतो मनोहरामृतरसादयधकस्वादुफला लंकृत तरुश्रेणिमंडितो गगनस्थो गमनागमनं करिष्यति ततो यथा देवांगना नंदनवने क्रीडां कुर्वति, तथा त्वमप्यत्र क्रीडां कुरु ? पुनर्हे पुत्रि ! कष्टसमये मां स्मरेति' कथयित्वा सुरः स्वस्थाने गतः अथ हर्षितवदना सा विप्रपुत्री तमनोहरफलानि भक्षयित्वा तृप्तिं प्राप्ता सती चिन्तयति, 'अहो ! स्तोकेनापि परोपकारेण यदीदृशं फलं जातं, तर्हि बहूपकारकरणेन यत्फलं जायते तस्य का वार्त्ता क्रियते ?' इति विस्मयं प्राप्तासौ संध्यायां धेनुगृहीत्वोपरिस्थितदिग्धारामयुक्का निजगृहे समागता, तदा तस्यै मात्रोक्तं भो वत्से त्वं भोजनं कुरु ? तयोक्तं हे मातरद्य मे शरीरे पटुत्वं नास्ति, तेन च मम श्रुधा लग्ना नास्ति. अथ रजन्याः पश्चिमयामे पुनरपि सा धेनूगृहीत्वा बहिर्गता एवं सर्वदासौ तत्र दिव्यारामे क्रीडां करोति.. श्री आराम शोभा कथा ॥ 12 ॥ Page #19 -------------------------------------------------------------------------- ________________ आराम श्री वर्द्धमान जिन देशना ॥ 13 ॥ शोभा कथा Duan You Chai Chai Chai Chai Xiao Zhang Xiao Chai Chai Chai Chai Ji Qi Xiao Xiao Hao Hao Hao Hao Hao Ran Ran Ran Dai Ran Guan Le अथैकदा सा तत्र कल्पवृक्षच्छायायां सुप्तास्ति, इतस्तत्र पाटलीपुत्रनगरनिवासी जितशत्रनामगजा सैन्यसहितः समागतः, नंदनवनसदृशं सच्छायं तद्वनं विलोक्य च तत्र तेन निवासः कृतः, राजा त्वेकत्र कल्पवृक्षच्छायार्या सिंहासनं संस्थाप्योपविष्टः, तत्रस्थवृक्षपुष्पफलानि विलोकयति, गजा वृषभाश्च वृक्षेषु बद्धाः. स्थाश्च वृक्षच्छायायां स्थिताः, सुभटा अपि OM शीतलतरुच्छायायां सुप्ता.. अथ सा विप्रसुता सैन्यकोलाहलेन जागरिता सती निजधेनूस्तत्रादृष्ट्वा चिन्तयति, नूनं सैन्यकोलाहलेन मे गावो दरं गता भविष्यन्ति, अतस्ता विलोक्य पश्चादानयामीति ध्यात्वा ततोऽग्रे गंतुं प्रवृत्ता, तदा तत्पृष्टे तद्वनमपि धावितं वृक्षबद्धकुंजराश्वोष्ट्रवृपभादयोऽपि धावितुं लमाः, तत्स्वरूपं दृष्ट्वा राजा विस्मयं प्राप्तश्चिन्तयति, अहो! अदृष्टाश्रुतपूर्वमेतदाश्चर्य वर्तते, यद्गजाऽश्वोष्ट्रवृषभसहित आरामोऽयं धावति. ततोऽसौ यावत्सम्यग विलोकयति तावत्तेन वनखण्डेन सह धावमाना सा कन्या दृष्टा, तद् दृष्ट्वा विस्मितो राजा मंत्रिणं कथयति भो मंत्रिन् ! नूनमेपा बाला स्वधेनूनां वालनार्थ धावति, इति कथयित्वा मंत्री तस्या बालायाः समीपे गत्वा मधुरवावयः कथयामास, 'भो बाले! त्वं पश्चाद्वलस्व, तव नष्टा धेनूर्वनादहमानयिष्यामि, यतस्त्वत्पृष्टे सर्वमपीदं वनं धावति, तेन चेमे राजादिसर्वलोका भयभीता जाताः सन्ति.' इति मंत्रिवचः श्रुत्वा सा बालाप्यनुकंपया पश्चाद्वलिता, पुनश्च तत्र समागता, वनमपि तत्रैव पुनः समागतं, मंत्रिपषितपुरुषैर्गावः समानीताः, सैन्यमपि सर्व स्वस्वस्थाने स्थिरीभूतं. अथ मंत्री नृपं प्रति वक्ति 'हे स्वामिन् ! युष्माभिर्यदिदमाश्रय दृष्टं तत्सर्वमस्या चालाया एव माहात्म्य ज्ञेयं । atha Zhang Qin Qin Qin Qin Zhang Mi Mi Sai Sai Sai Sai Tai Ting Qi Sai Sai Sai Sai Chai Chai Chai Chai Cha Za Ji % // 13 // Page #20 -------------------------------------------------------------------------- ________________ आराम श्री वर्द्धमान जिन देशना ॥ 14 ॥ शोभा कथा Zhang Ji Chai Chai Chai Hao Sheng Rong Zhang Zhang Zhang Zhang Zhang Qi Le Qi Cha Qi Lian Teng Teng Teng Teng Yao Jin Yao Huang Qi :Zhang Ji तस्या बालाया रूपलावण्यतनुसुंदराकारादि पश्यन् विस्मितो राजा चिन्तयति, 'किमेषा स्वर्गात्पातालादागता वा काऽपि देवकन्या वर्तते ? यद्यसौ मम पत्नी भवेत्तदा भव्य.' अथ मंत्र्यपि राज्ञो भावं ज्ञात्वा बालां प्रत्यब्रवीन्, 'हे भद्रे! असौ जितशत्रराजास्ति, अत एनं स्वपतिं कृत्वा निजमनुष्यभवं सफलं कुरु ?' तत् श्रुत्वा सा कन्या लज्जयाधोमुखं विधायोवाच 'भो मंत्रिन् ! भवद्भिर्युक्तमुक्तं, परं कुलांगनानां स्वेच्छयैवैतत्कार्य कतै न युज्यते. अस्मिन् ग्रामेऽग्निशर्माभिधो विप्रो मम जनकोऽस्ति, तस्य युष्माभिः पृष्टव्यं.' अथ राजादेशेन मंत्री तत्र गत्वा राज्ञो निमित्तं विप्रं प्रति पुत्रीं याचते. तदा विप्रोऽपि मंत्रिवचनं श्रुत्वा वदति, 'भो मंत्रिन् ! मम प्राणा अपि स्वामिनः संति, तर्हि कन्यायाः का वार्ता ?' ततो मंत्री विप्रयुतस्तत्र वनखंडे समागतः, विप्रोऽपि नृपं प्रत्याशीर्वादं दत्वा तद्दत्तासने उपविष्टः, अथ मंत्रिणा विप्रोक्तं सर्व राज्ञे निवेदितं, राजापि कालविलंबमसहमानो । गांधर्वविवाहेन तां बालां परिणीतवान् .. ____ अथ तस्या उपरि तन्नंदनवनोपमं वनं दृष्ट्वा हृष्टेन राज्ञा तस्या आरामशोभेति नाम दत्तं विप्रायाऽपि राज्ञा तस्य । दारिद्यदुःखनिवारणाय द्वादश ग्रामा दत्ताः, अथ राजा तां विप्रपुत्री गजारूढां विधाय यावत्स्वपुरं प्रति चलितस्तावत्तद्वनखण्डमपि तदुपरिच्छत्राकारं भृत्वा गगनस्थं । चचाल. क्रमेण राजा निजनगरसमीपं प्राप्तवान्. पूर्वगतेन मंत्रिणा सर्वसामग्री प्रगुणीकृत्य सर्वमपि नगरं शंगारितं, ततो । राज्ञापि महताडंबरेण नगरमध्ये प्रवेशः कृतः, तद्विलोकनार्थ स्थाने स्थाने मिलिता लोकाः परस्परं ब्रुवन्ति नूनमेष narendro Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Lian Yi Xin Hao Hao Hao Tiao Hao Hao Hao Le Qi Jian Ting ;Ting Qi // 14 // Page #21 -------------------------------------------------------------------------- ________________ आरामशामा कथा श्री वर्द्धमानी धन्यः, अनेन पूर्वजन्मनि महत्सुकृतं कृतं. यदीदृशी रूपवती महिमोपेता भार्या लब्धा.' आकाशे च नंदनवनसदृग्वनं दृष्ट्वाजिन देशना - तीवविस्मयं प्राप्ताः संतः kathayAmAsuY=नमेवंविधा दिव्यद्धिः प्राच्यपुण्यविना न लभ्यते, इति विविधलोकवार्तालापान् शृण्वन् ॥ 15 ॥ | राजा कलत्रयुतो निजमंदिरे संप्राप्तः, दिव्यप्रभावाच्च तद्वनखंडमपि मंदिरोपरि स्थितं, एवं पुण्यवशेन संसारे प्राणिनां किं किं न भवति ? अथ तया समं विषयसुखानि भुझानो राजा कियंत कालं ग्म्यामास्। अथ तस्यानिशर्माविप्रस्यामिशिखाभिधनवपरिणीतया भार्ययका पुत्री जनिता, क्रमेण च यौवनं प्राप्तां तां विलोक्य सा दुष्टामिशिखा चिन्तयति यद्यागमशोभा म्रियते, तथा मम सुतामारामशोभाया भगिनीत्वेन तत्वेन तत्सदृग्गुणान्वितां विज्ञाय राजा परिणेष्यति. अपरं चास्याः सपत्नीसुताया मारणेन पातकमपि न स्यात्, अतः केनाप्युपायेनैना मारयामीति ध्यात्वा सा निजस्वामिनं भणति, 'भो स्वामिन् ! एकं मम वचनं शृणु. अस्माभिरारामशोभाया निमित्तं कदापि मोदकाः किं प्रेषिता न सन्ति ?' विप्रो वदति 'हे भद्रे! तस्या गृहे न कापि न्यूनता वर्त्तते, एषा पुण्यवशात्सर्वसुखानि भुक्ते,' तत् श्रुत्वा दुष्टात्मा भट्टप्रियाऽवादीत् , 'हे स्वामिन् ! युष्माभिरेतदयुक्तमुक्तं, मातृपितृसत्कं वस्तु धनाढ्यापि पुत्री वाञ्छति, एवं तस्या अत्याग्रहं दृष्ट्वा विप्रेण तस्यै प्रोक्तं, यद्येवं तर्हि कुरु त्वं मोदकान्. ततस्तया दुष्टया बहुद्रव्यव्ययेन विषमिश्रिताः सिंहकेसरिमोदकाः कृता. तांश्चैकस्मिन् घटे प्रक्षिप्योपरि मुद्रां दत्वा तं घटं च विप्राय समर्प्य कथयामास, 'हे स्वामिन्नेष घटस्त्वया स्वसुतां विनाऽन्यस्य कस्यापि न देयः, तथा तस्यै त्वयैवं वक्तव्यं यदिमे मोदकास्त्वयैव भक्षणोयाः, अन्यस्य कस्यापि । न देयाः, यत एते मोदका अतीवसुंदरा न सन्ति, ततो यदि चेत्कस्यापि दास्यसि तदा राज्यकुले मम हास्यं भविष्यति Fei Chai Chai Chai Wan Chai Chai Ji Qi Xiao Lin Qi Fo Lian Lian Duan Duan Lao Chai Chai Lian Chai Xiao Xiao Xiao Xiao Xiao Xiao Xiao Zhang Duan Tiao Tiao Tiao Sheng Yi Yao Jian Shi Ting Qi Duan Zheng Qi Qi Qi Yan Neng Gou Ji Yan Le Qi Duan Neng Gou Dai Zhang Ji Hao | // 15 // Page #22 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 16 ॥ यद्ग्रामवासिस्त्रीणां चातुर्यं नास्तीति' प्रेरितो विप्रस्तस्या दुष्टभावमजानन् सरलाशयो घटं गृहीत्वा पाटलीपुत्रं प्रति चचाल. क्रमेण नगरासन्न प्रदेशं प्राप्य श्रान्तः सन् वटवृक्षस्याघो घटं मस्तके संस्थाप्य सुप्तः, निद्रा च तस्य समागता. सत् वास्को क्षचिन्तयति अहोऽयं विप्रः किमर्थं नगरे प्रयाति ? ज्ञानोपयोगेन सर्व वृत्तान्तं विज्ञाय चिन्तयति, अरे ! अस्य विप्रस्य दृष्टया भार्यया विषमिश्रितमोदकान् कृत्वारामशोभाया मारणार्थमयं प्रेपितोऽस्ति, मयि समर्थे सत्यपि अस्याः को मरणदुःखं दातुं समर्थोस्ति ? अनया तु पूर्वभवे पुण्यान्यर्जितानि सन्तीति ध्यात्वा कुंभाद्विपमिश्रितमोदकानपहृत्य तत्स्थानेऽमृतसदृशा महास्वादुदिव्यमोदकाः क्षिप्ताः. इतो जागरिता विप्रस्तं कुंभं गृहीत्वा राजद्वारे समागतः, तदा प्रतिहारेण गज्ञे विज्ञप्तं 'हे स्वामिन्! आराम शोभायाः जनको द्वारे समागतोऽस्ति चेद्भवतामादेशस्तर्हि स भवद्दर्शनायात्र समागच्छेत्.' तत् श्रुत्वा राज्ञोक्तं 'शीघ्रमेव तं समानय' अथ विप्रस्तत्रागत्य राज्ञे आशीर्वाद दत्वा तदग्रे घटं मुमोच राज्ञा पृष्टं 'भो भट्ट ! वर्त्तते कुशलं ?' विप्रेणोक्तं 'हे राजन् ! भवतां प्रसादात्', पुनः राज्ञा पृष्टं 'भो ब्राह्मण ! अस्मिन् कुंभे किमस्ति ?' विप्र उवाच 'स्वामिन् ! पुत्रीनिमित्तं मात्रा मोहवशा-मोदकाः प्रेषिताः संति' संतुष्टेन राज्ञा स घट आरामशोभायै प्रेषितः विश्व वस्त्राभरणादिभिः सत्कृतः ततो राजारामशोभाया गृहे गत्वा राज्ञीदत्तासने उपविष्टः, राज्युवाच 'हे स्वामिन् ! यद्याज्ञा म्यात्तदाहममुं घटमुद्घाटयामि,' राज्ञोक्तं 'शिघ्रमुद्घाटय.' ततो यावद्राज्ञी घटमुद्घाटयति तावन्महासुगंधस्तत उच्छलितः, सर्वमप्यावासगृहं सुवासनया वासितं एवंविधान् दिव्यमादकान् दृष्ट्वा राजा दध्यौ, अहो एते मोदका नूनममृतरसनिर्मिता देवसान्निध्या जाताः आरामशोभा कथा ॥ 16 ॥ Page #23 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 17 ॥ ***** आराम संति, ततो राज्ञा तस्यै कथितं 'हे देवि ! एभ्य एकैकं मोदकं सर्वासां निजसपत्नीनां त्वं देहि 1' तत् श्रुत्वा तयैकैको मोदकः स्वहस्तेन निजसपत्नीनां दत्तः तान् भुंक्त्वा ताः सपत्न्यश्चिन्तयन्ति 'अहो मनुष्यलोके एवंविधा मोदका दुर्लभा वर्तन्ते ! शोभा आरामशोभाया जनन्या कीदग्विज्ञानं वर्त्तते ? ययैतेऽमृतरसतुल्या मोदका निष्पादिताः सन्ति. ' कथा अथानिशर्मा विप्रो राजानं वक्ति 'भो स्वामिन्! कतिचिद्दिनानि मे पुत्रीं मम गृहे प्रेषय. यथैषा निजमातुर्दर्शनं करोति तत् श्रुत्वा हसित्वा राजोवाच 'हे भद्र ! त्वं सरलस्वभावो वर्त्तसे, नृपभार्यास्तु सूर्यमपि न पश्यंति, तर्हि तत्र प्रेषणे का वार्ता ? अथ राज्ञा विसृष्टो विमो गृहे समागत्य सर्वमपि वृत्तान्तं ब्राह्मण्यै कथितवान् तत् श्रुत्वा सा दुष्टा चिन्तयति ' विधि मम कार्यं न सिद्धं नूनं स्तोकतरक्षेपणेन तद्विषमध्ये कापि शक्तिर्न प्रादुर्बभूव, अतोऽधुना कंचित्प्रचुरमुग्रं विषं क्षिप्त्वा मोदकांच कृत्वा पुनः प्रेषयामीति ध्यात्वा प्रचुरविषमिश्रित मोदकान् घटे प्रक्षिप्य विप्राय ददौ विप्रोऽपि पुनर्घटं लात्वाऽनुक्रमेण गच्छन् तद्वाधः समागत्य सुप्तः, यक्षेण च पुनरपि तान् विषमोदकान् दूरीकृत्य तत्र दिव्यमोदकाः क्षिप्ताः अथ विप्रो राजकुले गत्वा राज्ञे तं घटं दत्तवान् एवं पुनरपि राजकुले विप्रस्य कीर्त्तविस्तृता, विप्रेणापि स्वगृहे समागत्य तत्सर्व निजभार्यायै निवेदितं तत् श्रुत्वा दृष्टा विप्रपत्नी दध्यौ 'अरे ! किमिदं जातं? सा कथं न म्रियते ? अधुना तु तालपुटं विषं प्रक्षिप्य मोदकान् प्रेषयामोति' ध्यात्वा तालपुटविषमिश्रित मोदकान् घटे प्रक्षिप्य विप्राय दत्वा सा कथयामास 'अधुना तु त्वया निश्चितं पुत्री अत्रानीतव्या, यदि राजा तां न प्रेषयति तदा त्वयात्मीयं ब्रह्मतेजो राज्ञे दर्शनीयं.' इति स्त्रीदत्तां शिक्षां श्रुत्वा घटं लात्वा पुनरपि विप्रचलितः तथा तस्यैव वटस्याधः ॥ 17 ॥ Page #24 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 18 ॥ आरामशोभा कथा Fan Hao Lian Duan Duan Duan Duan Duan Qi Duan Duan Duan Duan Duan Duan Duan Dai Lian Lian Sheng Hao Hao Hao Hao Hao Lian Sheng Hao Qi सुप्तः. यक्षेणापि तान् विषमिश्रितमोदकान् दूरीकृत्य नवीना दिव्यमोदकास्तत्र क्षिप्ताः, विप्रेणापि गत्वा घटो राजे दत्तः, पुनरपि राजकुले तस्य तथैव यशोवादो जातः. अथ विप्रो भूपालं वदति हे राजन् ! मम सुतां प्रेषय ? यत्प्रथमप्रसूति पुत्री पितुर्गहे करोति, राजावादीद् 'भो विप्र ! एतन्न भृतं यन्नरपतीनां भार्या पितृगृहे प्रसवतीति.' तत् श्रुत्वा विप्र उदरोपरि क्षुरिकां धृत्वा नृपं भणति, 'यदि मम पुत्रीं न प्रेषयिष्यसि तर्हि तबाहं ब्रह्महत्यां दास्यामि.' अथैतद्विज्ञाय मंत्रिणा राजा भणितः, 'हे स्वामिन्नूनमेष विप्रो ग्रहिलोऽस्ति, सत्यं ब्रह्माहत्यां दास्यति. तस्माद्राज्ञी प्रेष्यतां ? इति मंत्रिवचः श्रुत्वा महती सामग्री विधाय राज्ञा पत्नी प्रेषिता. ____ अथ तया ब्राह्मण्या पूर्वमेव गृहपश्चाद्भागे कूप एकः खानित आसीत. आरामशोभापि वनखंडयुता पितृगृहे । समागत्य सुखेन तिष्ठति. अथान्यदा तत्र स्थिता सा त्रिदशोपमं पुत्रं जनयामास, कतिचिद्दिवसानंतरं सा कायचिन्ताथै । गृहपश्चाद्भागे गता, तदा प्रेष्यवर्गोऽपि सर्वः कुत्रचिद्विविधकार्याथं गतोऽभूत्. अथ सा मात्रा सहिता कूपपार्श्वे समागत्य कूपं दृष्ट्वाऽकथयत्, 'भो मातरत्र कूपः किमर्थ खानितः?' तदा सा दुष्टा विप्रपत्नी वदति 'हे पुत्रि! दराद्यदि पय आनीयते तर्हि तत्र कोऽपि विषप्रयोगः स्यात् , यतोऽत्र ग्रामे तव बहवो द्वेषिणो वर्तन्ते, तस्मात्तवार्थ मयायं । कूपः खानितोऽस्ति. अथ सा सरलस्वभावारामशोभा यावत्तं कूपं द्रष्टुं लग्ना, तावत्तया दुष्टया शिघ्रमेव सा कूपे क्षिपा, कूपमध्ये पतंत्या तयापि तृणे यक्षः स्मारितः, यक्षेणापि चपलमेव तत्रागत्य कूपे पतन्त्येव सा हस्ते धृता, ततोऽसौ यक्षस्तस्या । यस्तस्या Yong Qi Qi Jian Qi Qi Ting Ting Ting Ting Ting Ting Ting Qi Duan Duan Duan Ting Qi Qi Zhu Duan Duan Duan Duan Duan Duan Duan Jing Qi // 18 // Page #25 -------------------------------------------------------------------------- ________________ आरामशोभा कथा श्री वर्द्धमान । विमातुरुपरि कुपितः सन् कथयामास, यदेतस्या दुष्टायाः पापफलं दर्शयामि, परमारामशोमया तत्पादयोर्लगित्वा स उपशाजिन देशमा मितः, ततस्तेन नागकुमारेण तत्र पातालगृहं कृत्वा तत्रैवारामशोभा स्थापिता, इतोऽसौ वनखंडोऽपि तत्र समागतः, सापि ॥ 19 ॥ तत्रैव सुखेन तिष्ठति. अथ सा दुष्टा विप्रभार्या निजपुत्रों प्रसूतवतीवेवान्वितां विधाय पल्ल्यंके स्थापयामास. इतस्तत्र दासीवर्गोऽपि सर्वः समागतः, गतलावण्यां विवर्णां विपमतनुनयनां कुरूमां च तां दृष्ट्वा स दासीवर्गस्तां प्रति वदति, 'हे स्वामिनि ! तव शरीरवर्णादिशोभा सर्वापि कथं गता दृश्यते? एकमुक्ता सतीसा कृत्रिमारामशोभोवाच 'हे महाभागा नाहं जानामि, मम शरीरे कापि व्याधिरुत्पन्ना दृश्यते, तेन मे सर्व रूपादि विनष्टं.' तत् श्रुत्वा दासीभिरेषा वार्ता तस्या जनन्या अग्रे कथिता, तदा सापि मायाविनी निजहृदयं ताडयंती विलापान कुर्वन्ती पुत्रीपार्श्व समागता, पुत्रीं दृष्ट्वा चैत्र वदति, 'हे वत्से ! हे पुत्रि ! तवेदृश्यवस्था कथं जाता? किं कस्यापि दृष्टिलग्ना ? वा कोऽपि वातरोगो जातः ? वा तव कोऽपि प्रमतिरोगः समुत्पन्नः ? मया ये तवोपरि मनोरथाश्चिन्तितास्ते सर्वेऽपि निष्फला जाताः' ततस्तया मायाविन्या वहव उपायाः कृताः उत्तारणादिकानि कृतानि, परं सा तु तादृश्येव दृश्यते. अथ राज्या आनयनार्थ मंत्री समागतः, तदा सा कृत्रिमारामशोभा परिवारेण सहिता तेन सार्द्ध पाटलीपुत्रं प्रति चलिता, मार्गे चेटीभिरुक्तं 'हे स्वामिनि ! आरामस्त्वया सह कथं नंति? सावदत्स जलपानार्थ:कूपे प्रविष्टोऽस्ति, पश्चादेष्यति. अथ क्रमेण सा कृत्रिमारामशोभा नगरसमीपे यावत्प्राप्ता तावजितशत्रराज्ञा प्रवेशमहोत्सवपूर्वकं नगरमध्ये समानीता. Fei Chai Chai Lian Hao Tiao Hao Hao Hao Yao Yi Yao Lin Qi Qi Zi Teng Teng Chai Chai Chai Lian Lian Rong Fa Xian Ran Di Cha Ji Hao Le Qi Qi Qi Qi Duan Duan Bao Bi Qi Duan Qi Qi Qi Ji Lian Chai Chai Chai Chai Chai Xiao Xiao De Tiao Lu . // 19 // Page #26 -------------------------------------------------------------------------- ________________ श्रीं वर्द्धमान जिन देशना ॥20॥ अथ राजा सुतं देवकुमारसदृशं दृष्ट्वा हृष्टो राज्ञीं च तथारूपां दृष्ट्वा विषादं प्राप्तः सन् राज्ञीं पृच्छति, 'हे देवि ! तव शरीरे किं जातं?' 'सावदन् स्वामिन् ? मे शरीरे कोऽपि रोग उत्पन्नोऽस्ति, तेन चेदृशी मे शरीरावस्था जाता दृश्यते, तदा राजा विषण्णचित्तः सन् पुनः पृच्छति 'हे देवि ! तन्नंदनवनं कथं न दृश्यते ?' तदा सा कृत्रिमारामशोभाऽवदत् 'स्वामिन् पानीयं पिबन् स आरामो मया पश्चान्मुक्तोऽस्ति, अतः स्वयमेव स आगमिष्यति' तदा राजा चिन्तयति 'किमेषारामशोभैव वा काचिदन्यास्ति ?' एवं तस्य विषये नरेन्द्रस्य मनः शङ्कितं जातं, पुनरपि राज्ञा तस्यै कथितं 'प्रिये, तद्वनखंडं समानय ?" तयोक्तं 'प्रस्तावे आनयिष्यामि तदा राजा चिन्तयति 'धुत्रमेषारामशोभा नास्ति, अन्या काचिद्वर्त्तते. अथ पातालगृहे स्थितारामशोभा यक्षप्रति भणति 'हे तात ! पुत्रविरहोऽतीव मां बाधते, ततस्तथा कुरु यथाहं पुत्रमुखं पश्यामि' यक्ष उवाच 'हे पुत्रि ! मम शक्त्या त्वं पुत्रं पश्यसि, परं त्वया सूर्योदयादर्वागत्र पश्चादागन्तव्यं, यदि नायास्यसि तदाहं तव दर्शनं न दास्यामि, यदा च तव वेणीदंडान्मृतदर्वीकरः पतिष्यति तदा मम दर्शनं पुनर्न भविष्यतीति' त्वया ज्ञेयं. अथारामशोभयैतत्प्रतिपन्नं अथ सा देवप्रभावद्यत्र राजभुवने निजपुत्रः सुप्तोऽस्ति तत्राजगाम मृदुकराभ्यां तं गृहीत्वांके च संस्थाप्य क्रीडां कारयित्वा पुनः शय्यायां संस्थाप्य तत्र चतुर्दिक्षु निजारामफलपुष्पाणि मुक्त्वा नृपभार्या पातालगृहे समागता. प्रभाते चैतत्स्वरूपं दृष्ट्वा धात्री राज्ञे निवेदयामास राज्ञा पृष्टा कृत्रिमारामशोभा वदति, 'हे स्वामिन् ? मया वनखंडात्पुष्पफलान्यानीतानि संति,' राज्ञोक्तं 'यद्येवं तर्हि सांप्रतं तत्पुष्पफलान्यानय ?' तयोक्तं 'स्वामिन् ! रजन्यामानयिष्यामीति' श्रुत्वा राजा चिन्तयति 'कल्ये नूनमेतन्निश्चयं करिष्यामि, द्वितीयदिनेऽपि तथैव राजा शिशुपार्श्वे पुष्पफलानि पश्यति अथ तृती ***** ******* आराम शोभा कथा ॥ 20 ॥ Page #27 -------------------------------------------------------------------------- ________________ श्री वद्धमान जिन देशना ॥ 21 ॥ यदिने राजा पाणौ करवालं घृत्वा दीपच्छायायां स्थितः इतस्तत्रागताया आरामशोभायास्तच्चेष्टितं दृष्ट्वा स मनसि चिन्तयामास निश्चितमेषा मम भार्यारामशोभैव वर्त्तते. अथ प्रभाते मनसि कुपितो राजा कृत्रिमारामशोभांमप्रत्युवाच, 'हे भद्रे ! त्वं तद्वनं समानय. अन्यथा मम तत्र प्रयोजनं नास्ति तत् श्रुत्वा कृत्रिमारामशोभा चिन्तयति, 'अरे निष्पुण्याहमधुना किमुत्तरं ददामि ? कि च करोमि ?' अथ रजन्यामारामशोभा पुनस्तत्रागता, निजकार्यं कृत्वा च यावत्पश्चाद्वलिता तावद्राजा तां करे गृहीत्वाऽकथयत्, 'हे देवि ! त्वं मुधा मां कि विप्रतारयसि ?' तदा राज्ञ्युवाच 'हे प्रभो नाहं विप्रतारयामि, किन्त्वत्र कारणमस्ति' राज्ञोक्तं 'हे प्रिये ! तत्कारणं मे कथय ?' राज्ञ्योक्तं 'हे नाथ ! कल्ये कथयिष्यामि, सांप्रतं मां विसर्जय ?' राज्ञोक्तं 'हे भद्रे ! अथ हस्तागतं चिन्तामणिरत्नं को विमुञ्चति ? ततस्त्वं कारणं कथय ?' तयोक्तं 'स्वामिन्! कारणे कथिते भवतां पश्चात्तापो भविष्यति' परं राज्ञा यदा कदाग्रहो न मुक्तस्तदा तथा मूलादारभ्य सर्वोऽपि निजवृत्तान्तस्तस्मै निवेदितः इतः सूर्योदयो जातः, ततश्च तद्वेणीदण्डान्मृतक भुजगः पतितः, तद् दृष्टवारामशोभा विलापान् कर्त्ती लग्ना, 'हा पितर्निर्भाग्याहं कथं त्वया त्यक्ता ?' इति विलापान् कुर्वन्ती सा मूर्छामासाद्य भूमौ पतिता, पानीयसेचनशीतलवातव्यजनानंतरं जातचेतनां तां नृपो वदति 'हे देवि त्वं किमर्थं दुःखं करोषि ? भवितव्यं भवत्येवेत्यादिमिष्टवचनैनृपेण सा संतोषिता, अथ क्रोधान्धो राजा तां कृत्रिमारामशोभां बध्ध्वा कशाप्रहारैस्ताडयामास तदारामशोभया नृपपादयोर्लगित्वा सा मोचिता, राज्ञा च सा गृहान्निष्कासिता. अथ राज्ञा निजसुभटानामादेशो दत्तो ऽयद्विप्रपार्श्वात्तान् द्वादश ग्रामान् गृहीत्वा सर्वं धनमपि लावा तं ********************* आराम शोभा कथा ॥ 21 ॥ Page #28 -------------------------------------------------------------------------- ________________ आरामशोभा कथा श्री वर्द्धमान है। वित्रं ब्राह्मणीसहितं मम देशानिष्कासयचं ?' सुभटैरपि तथैव कृतं. जिन देशना अथ तयोरतिस्नेहेन विषयसुखं भुंजानयोः सुखेन कियान् कालो गतः. अन्यदा नृपपार्श्वे स्थितागमशोभेति वदति ॥ 22 ॥ 'स्वामिन्नहं पूर्व दुःखिता कथं संजाता ? अधुना च कथं मुखिनी जाता? अतोत्र पुण्ययोगेन चेत्कोऽपि ज्ञान्येति तदा तत्पृच्छामि.' अथान्यदोद्यानपालः प्रगे प्रमुदितः समागत्य नरनाथं विज्ञपयति 'हे स्वामिन्नंदनवनोद्याने श्रुतज्ञानी पंचशतसाधुयुतो । नरविद्याधरः पूजितः श्रीवीरभद्रसरिः समवसृतोऽस्ति'. तत् श्रुत्वा हृष्टो राजा तं प्रीतिदानं दत्वा विसर्जयामास. ततो राजा राज्ञीयुतो बने गत्वा मूरिं त्रिःप्रदाक्षिणीकृत्य वन्दनपूर्वकं यथास्थानमुपविष्टः, मूरिपि धर्मोपदेशं कथयामाम1 धम्मेण सुहसंपया सुभगया नीरोगया आइया। वित्तं देहरमाउअं इह भवे जम्मो सुरम्मे कुले ॥ | 2 दिव्वं स्वेमणुव्वजुव्वणभरोसत्ति सरीरे jge। kitto hoi sudhammao parabhave सग्गापवग्गा सिरी॥1॥ इति धर्मदेशनान्ते आरामशोभा पृच्छति 'हे भगवन् ! मया कीडग कर्म कृतं ? ममोपरि चारामाछत्राकारेण भूत्वा कथं स्थितः ? मरिरुवाच हे भद्रे! श्रुयतां? अस्मिन् भरतक्षेत्रे चंपानामपुरी विद्यते, तस्यां वैश्रमणसदृशो धनाढ्यः कुलधराभिधश्रेष्ठी बभूव, तस्य च कुलानंदाभिधा 1 धर्मेण सुखसंपदा सुभगता नीरोगता आहेयता वित्तं देहमायुष्य इह भये जन्म सुरम्ये कुले। 2 दिव्य रूपमनुपमयौवनभरो शक्ति शरीरे जने कीर्तिर्भवति सुधर्मतो परभवे स्वर्गापवर्गा shriyH। Ji Lian Xiao Xiao Xiao Xiao Xiao Xiao Xiao Xiao Sheng Chai Chai Chai Chai Chai Chai Chai Xiao Xiao Xiao Xiao Xiao Xiao Xiao Xiao Xiao Xiao De 4Chai Chai Chai Chai Chai Chai Mi Chai Chai Chai Chai Chai Chai Chai Chai Chai Rong Gong Hao Zhang Liang Rong Jin Lian Lian Ran Qi :Lian Qiang // 22 // Page #29 -------------------------------------------------------------------------- ________________ आराम श्री वर्द्धमान जिन देशना ॥ 23 ॥ शोभा * कथा Zheng Zheng Qi Le Qi Qi Qi Qi Zong Qi Duan Qi Yi Qi Cha Qi Zi Xin Xin Xin Xin Sheng Sheng Jing Jing Jing Ren Shi जायाभूत, तया च रूपलावण्ययुताः सप्त पुग्यो जनिताः, तासां नामानि यथा-कमल श्री कमलवती 2 कमला 3 लक्ष्मीः 4 सरस्वती 5 जयमती 6 प्रियकारिणी 7 च. एनाः सप्तापीभ्यपुत्रैः सह परिणायिताः सत्यः सुखानि भुनन्ते. ततः परं तस्याष्टम्यप्येका पुण्यरहिता मातापित्रोचानिष्टा पुत्री जाता, तस्या जन्मतो मातापितरावतीवदुःखितौ जातो, तेन च तस्या नामापि न दत्तं, क्रमेण वर्धमाना यौवनं प्राप्ता, परं श्रेष्ठी तस्या उद्वाहं न करोति, तदा स्वजनस्तं कथित, 'भो श्रेष्ठिन् कन्या वृद्धा जाता, तथापि तस्या उद्वाहं कयं न करोषि? अपरिणीता कन्या कुले मालिन्य करोति.' तेनोक्तं तद्योग्यवरमीलने । तवाहं करिष्यामीत्युक्त्वा स तस्या अर्थे वरं विलोकयति. अथैकदा हट्टोपविष्टस्य श्रेष्ठिनः पार्श्व कश्चिदेको महामलीनवस्त्रावृतशरीरो विकीर्ण केशो यकाकुलवस्त्रकेशपाशः पथि श्रान्तो विदेशिवणिक्पुत्रः समागतः. श्रेष्ठिना पृष्ट 'भो पुरुष ! त्वं कोऽसि ? कुतश्च समागतः ? कस्मिन् पुरे तब वासोऽस्ति ?' तदा स वदति 'हे श्रेष्ठिन् ! नंदिवणिक्पुत्रोऽहं, कोशलापुरवास्तव्यः, सोमानामजननीकुक्षिसमुद्भवो नंदननामा धनहीनो धनार्थी सन् चौडदेशे गतः, तत्रापि दारिद्रयं मन पृष्ठे लग्न. अयैको वसंतदेवाख्य एतनगरनिवासी वगिक तत्र चौडदेशे व्यापारं करोति, तस्याहं तत्र सेवां करोमि, तेन च प्रेषितोहं तरलेख गृहीत्वा तस्य गृहेच समागोऽस्मि, अतस्तस्य श्रेष्ठिनो गृहं मे दर्शय?' यया तल्लेख यच्छामि. तश्रुत्वा कुलबरः श्रेठी चिन्तयति 'नूनमे मम पुज्या एव योग्यो वरोऽस्ति, अतोऽनेन साई तस्याः पाणिगृहणं विधायात्स्यैव साथै तां मुंचामि, यथा सा पश्चादपि नागच्छन्,' इति ध्यात्वा श्रेष्ठिनोक्तं 'भो वणिक्पुत्र ! तत्र लेखं दत्वा त्वया शित्रं मम गृहे आगन्तव्यमि' त्युक्त्वा तेनात्मीयपुरुष प्रेष्य तस्य वसन्तदेवस्य गृह 1 Zhang Xin Xin Hao Qi Duan Cha Qi Lian Ting Ting Ting Qi Ting Qi Ting Qi Duan Ji Qi Ting Qi Le Qi Le Le Qi Duan Duan // 23 // Page #30 -------------------------------------------------------------------------- ________________ 208 आराम शोभा कथा श्री वर्द्धमान । | दर्शितं. सोऽपि तत्र लेखं दत्वा तूर्णं कुलधरगृहे समागतः, श्रेष्ठयपि तं स्नानपूर्वकं वस्त्रादि परिधाप्य भोजनं च कारयित्वा । जिन देशना । कथयामास भो नंदनवणिक् ? त्वमेतां मम पुत्री परिणय ? तेनोक्तमहं त्वद्यैव चौडदेशे गमिष्यामि, श्रेष्ठिनोक्तं त्वं मे पुत्री ॥ 24 ॥ परिणीय गृहीत्वा च सुखेनाद्येव चौडदेशे याहि ? तव जीविकानिमित्तं चाहं तत्रैव धनं प्रेषयिष्यामि' सोऽपि श्रेष्ठिवचन मंगीकृत्य तां परिणीतवान् अथ स वणिवपुत्रः श्रेष्ठिनमापृच्छय स्तोकतरसंबलयुतः कलत्रसहितश्चौडदेशंप्रति चचाल. क्रमेण चलन् सोऽवन्तीदेशासन्नं समागतः, तत्र च रात्रौ देवकुले सुप्तः सन् स चिन्तयति, भार्यया सह लघुप्रयाणैर्गच्छतो मे सम्बलं OM सर्व संपूर्ण भविष्यति, ततः परं च मे भिक्षामार्गणावसर आगमिष्यति, अत एनामत्र सुखसुप्तामेव मुक्त्वा स्वदेशे गच्छा मीति ध्यात्वा स सर्व शेषसंबलं गृहीत्वा तां सुप्तां मुक्त्वा ततो निर्ययौ. अथ सूर्योदये जागरिता सा पति संबलं चाऽनिरीक्ष्य चिन्तयामास 'नूनं मम पतिर्मी मुक्त्वा गतः, अथाहं यदि पितुगृहे गच्छामि तदापि ममादरो न भविष्यति, ततो भर्तृरहिताहमधुना किं करोमि ? क्व गच्छामि ? कस्य शरणं करोमीत्यादिविविधविलापान कृत्वा सा साहसमालंब्य निजशीलरक्षार्थ विशालायां नगर्यो प्रविश्य पुरमध्ये भ्रमाते, परं कोऽपि तां न पृच्छति तिण देसडे न जाइयें । जिहां अप्पणो न कोई॥सेरी सेरी हीण्डतां । वात न पूछे कोह ॥ 1 ॥ अथ तत्र नगरे माणिभद्रनामैकः श्रेष्ठी निजापणे उपविष्टोऽस्ति, सा तदापणासनमागत्य तं चोत्तमनरं विज्ञाय तत्पादयोलगित्वा करौ संयोज्याब्रवीत्, हे तात! दीनाहमनाथास्मि, मम शरणं च त्वमेवासि. श्रेष्ठयवक हे वाले कासि त्वं ? नयोक्तं हे स्वामिन् चंपानगा~ कुलधरनामा श्रेष्ठी वसति, तस्याहं पुत्र्यस्मि, निजपतिना सह चौडदेशे गच्छन्ती सार्थात्परि * Lian Zheng Lian Ji Qi Qi Qi Qi Duan Lian Chai Chai Chai Ran Qi Chai Chai Chai Chai Chai Ji Qi Di Shi Jing Le Qi Yan Yan Qi Duan Ting Ting Qi Duan Duan Duan Duan Duan Duan Duan Le Qi Zheng Fa Qi Yi Duan Duan Duan Bu // 24 // Page #31 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना ॥ 25 ॥ आरोमशोभा कथा Ri Zhang Ran Ran Zheng Zhang Zhang Ji Lian Fa Neng Chai Chai Chai Chai Chai Chai Chai Chai Hao Hao Hao Hao Hao Hao Zhang Ji Lu Lian Qiang Qiang Lu भ्रष्टा तव शरणे समागताऽस्मि, इति तद्वचनैरंजितोऽसौ श्रेष्ठी भणति हे पुत्री ! मम गृहे त्वं सुखेन तिष्ठ ? अथ साबाला तच्छेष्ठिगृहकार्याणि कुर्वन्ती तत्र मुखेन स्थिता । श्रेष्ठिना च निजपुरुषान् प्रेष्य तस्सार्थस्य गवेषणा कारिता। परं कुत्रापि सार्थस्य वार्ता न shrutaa। अथ तेन श्रेष्ठिना कुलधरश्रेष्ठिपार्च निजभृत्यः प्रेषितः, तेन च तत्र गत्वा तस्मै पृष्टं 'हे श्रेष्ठिन् ! तव कति पुत्र्यः सपरिणीताः कति च कुमार्यः सन्ति ? तत्स्वरूपं कथय'. अथ कुलधरेणोक्तं 'ममाष्टौ पुत्र्यः सन्ति, तासु सप्त त्वस्मिन्नेव चंपानगरे परिणायिताः संति, एका च मे पुत्री वणिक्पुत्रेण सह परिणायिता तत्पतिना सह चौडदेशे गतास्ति', इति श्रुत्वा तेन भृत्येन पश्चादागत्य तत्सर्वं माणिभद्राय निवेदितं. अथ तां कुलधरसुतां विज्ञाय माणिभद्रस्तस्या बह्वादरं करोति, तस्याश्च विनयेन सर्वमपि नत्कुटुम्ब रञ्जितं, एवं तस्यास्तत्र सुखेन दिनानि यान्तिस्म. अथ तत्र माणिभद्रश्रेष्ठिनैकमुच्चस्तरतोरणध्वजालंकृतं जिनभवनं कारितं वर्तते, तत्र सा कुलधरपुत्री प्रत्यहं जिनपूजा करोति, साध्वीसंगमाच्च सा क्रमेण जीवाजीवादिनवतत्त्वविज्ञा सुलसासदृशो शुद्धश्राविका जाता बहुधनमिलनात्तया जिनबिम्बशीर्षोपरि स्वर्णरत्नखचितं छत्रत्रयं कारितं, विविधतपांसि च कृत्वा सुभावेन तदुद्यापनानि विहितानि, चतुर्विधसंघस्य वात्सल्यं च कृतं. अथान्यदा सा माणिभद्रष्टिनं चिन्तातुरं दृष्ट्वा प्रोवाच 'हे तात ! अद्य तव का चिन्ता वर्तते ?' तेनोक्तं 'हे वत्से राज्ञा पूर्व देवपूजनकृते ममैकः पुष्पफलाढ्यतरुधनघटालंकृतो वनखंडो दत्त आसीत्, तस्माच्च पुष्पादि समानीय प्रत्यहमहं deva Mi Mi Lu Can Mi Ran Zheng Cha Chai Chai Chai Chai Cha Ran Zheng Deng Deng Deng Deng Yao Yao Qi Mi Qi Mi Jing Cha Zheng Zhuang Zhuang Page #32 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 26 ॥ तत् पूजां करोमि . स चारामोऽद्य सहसाऽशुष्यत्, तस्य नवपल्लवकरणार्थं मया विविधोपायाः कृताः, परं स नवपल्लवो न जातः, अथ न जानामि राजा मम किं करिष्यतीति मे मानसं चिन्तातुरं वर्त्तते.' तत् श्रुत्वा तयोक्तं ' हे तात! स्वं खेदं मा कुरु अथ मम शीलप्रभावाद्यावदसौ वनखंडो नवीनो न भविष्यति तावन्मया चतुर्विधोऽप्याहारोद्यतस्त्यक्तोऽस्ति श्रुत्वा श्रेष्ठिनोक्तं 'हे वत्से त्वमेवंविधामुग्रां प्रतिज्ञां मा कुरु ?' सावदत् 'हे तात! मया या प्रतिज्ञा कृता सान्यथा नैव भवेत्.' इत्युक्त्वा सा जिनमन्दिरे गत्वार्हन्तं नमस्कृत्यैकाग्रमानसा कायोत्सर्गे स्थिता, तृतीयदिने रजन्यां शासनदेवी प्रकटीभूय तां प्रत्युवाच, 'हे वत्से ! मिध्यादृष्टिदेवेनैषा वाटिका विनाशितास्ति, अथ स देवस्तव शीलप्रभावात्पलायितोऽस्ति, अतः प्रभाते वनखण्डोऽसौ तथैव नवपल्लवो भविष्यति. ' अथ प्रभाते पुष्पफलादिभिर्नवपल्लवं वनखण्डं दृष्ट्वा प्रमोदमेदुरचित्तः श्रेष्ठी गृहमागत्य तां प्रत्युवाच, 'हे ! प्रभावान्मम मनोरथा अद्य संपूर्णा जाताः, अतस्त्वं पारणं कुरु. ' ! तत्र शील अथ तत्र मिलितः श्रावकश्राविकासंघः परस्परं कथयामास, 'अहो ! कीदृगस्याः शीलमाहात्म्यमस्ति ? येन शुष्कमपि वनं पुनर्नवीनं जातं. नूनमियं सुकुताढ्या पुण्यात्मा शुभलक्षणा शीलसुरभीकृतात्मा ज्ञाततत्वा सुश्राविका वर्त्तते, अस्या नाम्नापि पातकं याति धन्योऽसौ माणिभद्रः श्रेष्ठी, यस्य गृहे चिन्तामणिसदृशैषा वसति' इति तस्याः स्तुतिं कुर्वन सर्वो संघस्तस्य श्रेष्टनो गृहे समागतः तया कुलधरपुत्र्यापि साधूनां प्रतिलाभ्य संयं च भोजयित्वा पश्चात्पारणं कृतं, जिनधर्मस्य च महान् महिमा बभूव अथैकदा sA yearget पश्चाद्रजन्यां आम रिता सती चिन्तयति, 'अस्मिन् लोके त एव कन्या ये विषयखं भुंक्त पञ्चाच्चारित्रं गृह्णन्ति, अहं पुनरधन्या या ऐहिकामभोग वञ्चिताद्यावधि दुःखभाजनमेव जाता, यद्यपि प्राप्तजैनधर्माप्यहं दीक्षां ******** ****** आरामशोभा कथा ॥ 26 ॥ Page #33 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 27 ॥ *****च्क् = पालयितुमसमर्था, ततो गृहस्थैव धर्म करिष्यामीति विचिन्त्य पष्टाष्टमदशमद्वादशपक्षक्षपणमासक्षपणादि कुर्वन्ती क्रमेण सा क्षीणदेहा जाता, अन् चाननं विधाय शुभभ्यानेन कालं कृत्वा सौधर्मदेवलोके सुरत्वेनोत्पन्ना ततश्रयुत्वा त्वं विप्रस्य विद्युत्प्रभाभिधा सुता जाता. स माणिभद्रश्रेष्ठी च कृत्वा तस्मिन्नेव सौधर्मे देवो जातः, ततश्च्युत्वा श्रावककुले मनुष्यो जातः, तत्रापि धर्म कृत्वा नागकुमारे मुरो जातः, अवधिज्ञानेन च त्वां ज्ञात्वा मोहेन तव वात्सल्यं कुरुते. कुलधरश्रेष्ठिगृहे त्वया पूर्वमज्ञानेन यत्पापं कृतं तत्कर्मविपाकात्पूर्वं त्वं दुःखिनी जाता, माणिभद्रश्रेष्ठिगृहे च त्वया पश्चाद्धर्मः कृतः, तस्य प्रभावाच्च त्वं सुखिनी जाता, तीर्थकरस्य पूजावनं यत्त्वया नवीनं विहितं तत्प्रभावात्सुरदत्तो वनखण्डस्तव पृष्ठे लग्नो भ्रमति, यच्च छत्रत्रयं त्वया जिनस्योपरि धारितं तत्प्रभावात्त्वमपि छायायां तिष्ठसि जिनपूजायाः प्रभावाच्च त्वच्छरीरात्सर्वेऽपि रोगा गताः, क्रमेण त्वं मोक्षसुखमपि प्राप्स्यसि. इति श्रुत्वा सा राज्ञी क्षणेन मूर्च्छां प्राप्य धरित्र्यां पतिता, चन्द्रनसेकैः सिक्ता शीतलपवनैश्च व्यंजिता सती प्राप्तचैतन्यांजलि विधाय सूरि विज्ञपयति, 'हे मुने ! भवद्भिर्यो मे पूर्वभव उक्तस्तं सर्वमहमधुना प्राप्तजातिस्मरणा स्मरामि अथाहं संसारादुद्विग्रास्मि, अतोऽहमात्मानं नृपपार्श्वान्मोचयित्वा भवत्पार्श्वे दीक्षां गृहिष्यामि' तत् श्रुत्वा राज्ञोक्तं 'हे भद्रे एवंविधां संसारासारतां विधाय गृहवासे कस्तिष्ठेन ? यदि त्वं प्रव्रज्यां गृह्णासि तदाहमपि प्रव्रजित एव भविष्यामि इत्युक्त्वा राजा रिप्रति विज्ञपयामास, 'हे मुनींद्र ! अथ यावदहं गृहे गत्वारामशोभायास्तनयं मलयसुन्दरं च राज्ये संस्थाप्य पुनरायामि ***** *** आराम शोभा कथा ॥ 27 ॥ Page #34 -------------------------------------------------------------------------- ________________ श्रीं वर्द्धमान जिन देशना ॥ 28 ॥ ********** तावन्मयि कृपां विधाय भवद्भिरत्रैव स्थातव्यं.' इत्युक्त्वा सूरिं नत्वा गृहे गत्वोत्सवेन मलयसुन्दरकुमारं निजपट्टे स्थापयित्वा दीनानाथानां च दानं दत्वा सप्तक्षेत्रेषु धनमुप्त्वोत्सवपूर्वकं गुरुसमीपे समागत्य राज्ञीयुतो राजा दिक्षां गृहीतवान् क्रमेण स राजर्षिः सिद्धान्तपठनतो गीतार्थीभूतो निजयोग्यतामाविष्कुर्वन् गुरुभिरात्मीयपदे स्थापित आचार्यपदं प्राप्तवान्, आरामशोभापि गीतार्थी भूता प्रवर्त्तिनी पदमलंचकार. क्रमेण स राजर्षिरारामशोभावि च भव्यजीवान् प्रतिबोध्यान्तेऽनशनं विधाय कालं कृत्वा सुरालये देवौ जातो. ततश्च्युत्वा नरसुखानि भुंक्त्वा सिद्धिमुखान्यपि तौ प्राप्स्यतः, अतो भो भव्या आरामशोभैव सम्यक्त्वं पालनीयं सम्यक्त्वे यत्नकरणतः स्तोककालेनापि मुक्तिसुखप्राप्तिः स्यात्. इत्यारामशोभायाः कथा समाप्ता ॥ आरामशोभा कथा सम्पूर्णा. 'एवं जिनमुखादारामशोभायाः कथां श्रुत्वानंदो गाथापतिर्विज्ञपयति हे भगवन् ! पंचमहाव्रतानां भारमुद्रोदुमहमसमर्थोऽस्मि तेन हे प्रभो पञ्चाणुत्रतानि सप्त च शिक्षाव्रतानि सम्यक्त्व सहितानि मम दीयतां, एवं भवन्मुखात्सम्यक्त्वयुतानि द्वादशवतानि प्रतिपद्या स्वकीयं जन्म सकलीकरिष्ये, किंच हे स्वामिन्नद्यप्रभृति त्वमेव मम देवो वीतरागः, पंचमहाव्रतयुतो ब्रह्मचारी मे गुरुः, जिनप्रणीतश्च मे धर्मो भवतु, एवमानंदश्रावकेण सम्यवत्वयुतानि यथा द्वादशत्रतानि गृहीतानि, तत्संबंधी सिद्धांते त्वालापकोस्यं "अहन्नं भंते तुम्हाणं समीवे मिच्छतं पडिक्कमामि सम्मन्तं उवसंपजामि, नो मे कप्पइ अज्जप्पभी अन्नउथिए वा अन्नउत्थि अदेवयाणि वा, अन्नउत्थि अपडिग्गहिआणि वा, अरिहंतचे आणि ******************************** आरामशोभा कथा ॥28॥ Page #35 -------------------------------------------------------------------------- ________________ *** श्री वर्द्धमान जिन देशना ॥ 29 ॥ ** वालाम वा सामं वादा का कलापमानं वा. नवरं तत्य रायानयागण गणाभियोगण, अहिंसा'. धिकारः ******* वंदित्तए वा नममित्तए वा, पुर्दिव अणालिसेणं आलवित्तए वा, संलवित्तए वा, तेसिं असणं वा, पाणं वा, ग्वाइमं वा, साइमं वा, दाउं वा, अणुप्पयाउं वा, नवरं तत्तत्य रायाभियोगेणं, गणाभियोगेणं, बलाभियोगेणं देवयाभियोगेणं गुरुनिग्गहेण, वित्तिकंतारेणं, कप्पर्3a मे समणे निग्गंथे फासुएसणिजेणं, असणपाणखाइमसाइमेण वत्यपडिग्गहकंबलपायपुंछणेणं, पीढफलगसिज्जासंथारएणं, उसहभेसजेणं पडिलाभेमाणस्स विहरित्तए." अथ श्रीवीरः कथयाभास भो आनंदश्रेष्ठिन् ! सम्यक्त्वस्यैते पंचातिचाराः सन्ति, ते त्वया कदापि न स्पर्शयितव्याः. तानाह-देवविषये शंका 1 आकांक्षा परमताभिलापः 2 धर्मफलविषये सन्देहः 3 मुनीनां विचिकित्सा 4 पाखण्डिनां च प्रशंसा 5. एतानि पंच दृषणानि ज्ञातव्यानि, तानि च न समाचरितव्यानि. किंच हे महाभाग ! अथ त्वं प्रथमं व्रतं शृणु. ये मुनिवराः सन्ति ते सर्वथैव त्रसस्थावरजीवानां हिंसां न कुर्वन्ति, पडजीवनिकायानां च पक्षां कुर्वन्ति. श्राद्धानां च देशेन स्थावरजीवानां पालनं सिद्धान्ते भणितं, यत उक्त्ण्1jiivaashummthuulaa|sNkppaarNbhu अदुविगप्पा । / सावराह निर्व्राहा|maavishvaacev निर्विवा॥1॥ विरतिं स्थूल्हिण्सादेद्धिविध्त्रिविधादिना। अहिंसादीनि पञ्चाणु-व्रतानि जगदुर्जिनाः ॥ 18 ॥ पगुकुष्ठिकुणित्वादि, दृष्ट्वाहिंसाफलं सुधीः। निरागस्त्रसजन्तुनां, हिंसा सङ्कल्पतस्त्यजेत् ॥ 19 ॥ 1 जीवा सूक्ष्माः स्थूलाः सकल्पारम्भतो च द्विविकल्पाः सापराधनिरपराधाः सापेक्षाश्चव निरपेक्षाः । Yao Zheng Jin Yao Lian Ju Le Qi Tiao Tiao Tiao Duan Yao Yao Lin Qi Zi Teng Teng Ting Lian Yao Bao Bi Le Ji Lian Ran Zheng Qi **** **** ** 980888 // 29 // Page #36 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 30 ॥ अहिंसाऽधिकारः Mi Lian Yan Ba Mi Mi You Lu Lu Lu Lu Lu Lu Lu You Dai Chai Chai Chai Jing Zuo Dai Dai Dai Dai Dai Dai Dai Gei A0-यामेकान्तिको भेदः, सम्मतो देह्देहिनोः। तेषां देहविनाशेऽपि, न हिंसा देहिनो भवेत् ॥ 1 ॥ अभेदेकान्तवादेऽपि, स्वोकृत देह्देहिनोः। देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै ॥ 2 ॥ भिन्नाभिन्ननया तस्मा-जीवे देहात्पतिश्रुते । देहनाशे भवेत्पीडा, या तां हिंसां प्रचक्षते ॥ 3 ॥ दुःखोत्पत्तिर्मनक्लेश-स्तत्पर्यायस्य च क्स्स्य्ः। यस्यां स्यात्सा प्रयत्नेन, हिंसा हेया विपश्चिता ॥ 4 ॥ प्राणी प्रमादनः कुर्या-द्यत्प्राणव्यपरोपणम् । सा हिंसा जगद प्रा.-ईजं संसारभूरुहः ॥ 5 ॥ शरीरी म्रियतां मा वा, ध्रुवं हिंसा प्रमादिनः । सा पाणव्यपरापेऽपि, प्रमादरहितस्य न ॥ 6 ॥ जीवस्य हिंसा न भवे-नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात् , कथं हिंसोपपद्यताम् । / 7 / / नित्यानिन्ये नतो जीवे, परिणामिनि युज्य्ते। हिंसा कायवियोगेन, पीडातः पापकारणम् ॥ 8 ॥ केचिद्वदन्ति इन्तव्याः, प्राणिनः प्रान्निघातिन्ः। हिंस्रस्यकस्य घाते स्या-द्रक्षणं भूयसां किल ॥ 9 ॥ तदयुक्तमशेषाणां, हिंस्रत्वात्माणिनामिह । हन्तव्यता स्यात्तल्लाभ-मिच्छोर्मूलक्षतिः स्फुटा ॥ 10 ॥ अहिंसा सम्भवो धर्मः, स हिंसातः कथं भवेत् । न तोयजानि पानि, जायन्ते जातवेदसः ॥ 11 ॥ पापहेतुर्वधः पापं, कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूट, जीविताय न जायते ॥ 12 ॥ संसारमोचकास्वाहुदखिना वध इष्यताम् । विनाशे दाखिनां दुःख-विनाशो जायते किल ॥ 13 ॥ नदप्यसाम्प्रतं ते हि, हता न्र्क्गामिन्ः। अनन्तेषु नियोज्यन्ते, दुःखेषु स्वल्पदुःखकाः ॥ 14 ॥ ॥ 30 // Page #37 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 31 ॥ अहिंसाधिकारः Duan Duan Le Qi Qi Qi Qi Duan Duan Qi Yao Duan Yao Lin Qi Duan Duan Duan Yao Yao Lu Qi Dai Tiao Yi Tiao De किं च सौख्यवता घाते, धर्मः स्यात्पापवारणात् । इत्थं विचार्य हेयानि, वचनानि कुतीर्थिनाम् ॥ 15 ॥ चार्वाकाः प्राहुरात्मैव, तावन्नास्ति कथश्चन । तं विना कस्य सा हिंसा, कस्य हिसाफलं भवेत् ॥ 16 ॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः । भूतसंहतिनाशे च, पश्चत्वमिति कथ्यते ॥ 17 ॥ आत्माऽभावे च तन्मूलः, परलोको न युज्यते । अभावे परलोकस्य, पुण्यापुण्यकथा वृथा ॥ 18 ॥ तपांसि यातनाश्चित्राः संयमो भोगवश्वना । इति विप्रतिपत्तिभ्यः, परेभ्यः परिभाष्यते ॥ 19 ॥ स्वसंवेदनतः सिद्धः, स्वदेहे जीव इष्यताम् । अहं दुःखी सुखी वाह-मिति प्रत्यययोगतः ॥ 20 ॥ घटं वेश्यहमित्यत्र, त्रितयं प्र्तिभास्ते। कर्म क्रिया च, कर्ता च, तत्कर्ता किं निषिध्यते ॥ 21 ॥ शरीरमेव चेत्कर्ते, न कर्तृ तदचेतनम् । भूतचैतन्ययोगाच्चेञ्चेतनं तदसङ्गतम् ॥ 22 ॥ मया दृष्टं श्रुतं स्पृष्टं, घ्रातमास्वादितं स्मृतम् । इत्येककर्तुकाभावात् , भूतचिद्वादिनः कथम् ॥ 23 ॥ स्वसंवेदनतः सिद्धे, स्वदेहे चेतनात्मनि । परदेहेऽपि तसिद्धि-रनुमानेन साध्यते ॥ 24 ॥ बुद्धिपूर्वी क्रियां दृष्ट्वा, स्वदेहेऽन्यत्र त्द्ग्तिः। प्रमाणबलतः सिद्धा, केन नाम निवार्यते ॥ 25 ॥ तत्परलोकिनः siddhau, paraloko na durghttH| तथा च पुण्यपापादि, सर्वमेवोपपद्यते ॥ 26 ॥ तपांसि यातनाश्चित्रा, इत्याधुन्मत्तभाषितम् । सवेतनस्य तत्कस्य, नोपहासाय जायते ॥ 27 ॥ निर्बाधोऽस्ति ततो जीवः, स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता, कर्त्ता कायप्रमाणकः ॥ 28 ॥ Shi Chai Rong Qi Duan Qi Cha Qi Lian Hao Hao Hao Hao Chai Chai Chai Teng Teng Teng Lian Hao Zhuang Tiao Tiao Tiao Di Di Yi Zhang Ji // 31 // Page #38 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 32 ॥ तदेवमात्मनः सिद्ध, हिंसा किं नोपपद्यते । तदस्याः परिहारेणा हिंसाव्रतमुदीरितम् ॥ 29 ॥ आत्मवत्सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥ 20 ॥ u0 - श्रूयतां धर्म्मसर्वस्वं श्रुत्वाचैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ 1 ॥ निरर्थकां न कुर्वीत, जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः, काङ्क्षन्मोक्षमुपासकः ॥ 21 ॥ प्राणी प्राणितलोभेन, यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वो-वदानेऽपि न शाम्यति ॥ 22 ॥ u0- मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य, जीवो जीवितुमिच्छति ॥1॥ ? वने निरपराधानां वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी, विशिष्येत कथं शुनः 1 ॥ 23 ॥ दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते । निर्मन्तृन् स कथं जन्तृ- नन्तयेन्निशितायुधैः ॥ 24 ॥ u0- रसातलं यातु यदत्र पौरुषं, क्व niitiressaa'shrnnodydossvaan| निहन्यते यद्वलिनातिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥ 1 ॥ निर्मातुं क्रूरकर्माणः, क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं, जन्मान्यस्य शरीरिणः ॥ 25 ॥ u0- योऽश्नाति यस्य तन्मांस-मुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिः प्राणैरन्यो वियुज्यते ॥ 1 ॥ म्रियस्वेत्युच्यमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ? ॥ 26 ॥ श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ 27 ॥ कुणिर्वरं वरं पगु-रशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो, न तु हिंसापरायणः ॥ 28 ॥ अहिंसाधिकारः ॥ 32 ॥ Page #39 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 33 ॥ Mai Wei Fen 1Hao हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशनी ॥ 29 ॥ अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । स श्रेष्ठः सुलस इव, कालसौकरिकात्मजः ॥30। दमो देवगुरूपास्ति-दनमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ 31 ॥ विश्वस्तो मुग्धधोर्लोकः, पात्यते नरकावनौ । अहो नृशंसैर्लोभान्धै-हिंसा शास्त्रोपदेशकैः ॥ 32 ॥ u0- एकं हि चक्षुरमलं सहजो विवेक- स्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्वतोऽन्ध-स्तस्यापमार्गचलने खलु कोऽपराधः 1 ॥ 1 ॥ यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥33॥ औषध्यः पशवो वृक्षा- स्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥34॥ मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव पशवो हिंस्या - नान्यत्रेत्यब्रवीन्मनुः ॥ 35 ॥ वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्विजः । आत्मनं च पशूंश्चैव, गमयत्युत्तमां गतिम् ॥ 36 ॥ ये चकुः क्रूरकर्माणः, शास्त्रं हिंसोपदेशकम् । क्व ते यास्यन्ति नरके, नास्तिकेभ्योऽपि नास्तिकाः ॥37। वरं वराश्चार्वाको, योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छन- च्छन्नं रक्षो न जैमिनिः ॥38॥ u0- नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृक्षणक्षणेन सततं, साधो न युक्तं तत्र । स्वर्गे यान्ति यदि त्वया विनिहता, यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ 1 ॥ अहिंसाधिकारः ॥ 33 ॥ Page #40 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥34॥ ******* 'सव्वे वि जीवा इच्छंति, जीविउ~ न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वञ्जयंति णम् ॥2॥ देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा-घोरां ते यान्ति दुर्गतिम् ॥ 39 ॥ शमशीलदयामूलं हित्वा धर्म जगद्धितम् । अहो हिंसाऽपि धर्माय, जगदे मन्दबुद्धिभिः ॥ 40 ॥ हविर्यच्चिररात्रा, यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ 41 ॥ तिलैव्रीहियवैर्मा-रद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥ 42 ॥ st Hit Heritna, trIn मासान् हारिणेन तु । औरभ्रेणाथ चतुरः, शाकुनेनेह पञ्च तु ॥ 43 ॥ षण्मासांछागमांसेन, पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन, रौरवेण नवैव तु ॥ 44 ॥ दशमासांस्तु तृप्यन्ति, वराहमहिषामिषैः । शशकूर्मयोमसेन, मासानेकादशैव तु ॥ 45 ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्यमांसेन, तृप्तिद्वादशवार्षिकी ॥ 46 ॥ u0 - त्रिपिवं त्विन्द्रियक्षीणं, श्वेतं वृद्धप्रजापतिम् । वार्षीणसं तु तं प्राहु-र्याज्ञिकाः पितृकर्मसु ॥ 1 ॥ इति स्मृत्यनुसारेण, पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा, साऽपि दुर्गतिहेतवे ॥ 47 ॥ u0 - मृतानामपि जन्तूनां, यदि तृप्तिर्भवेदिह । निर्वाणस्य प्रदीपस्य, स्नेहः संवर्धयेच्छिखाम् ॥ 1 ॥ यो भूतेष्वभयं दद्याद् भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तादृगासाद्यते फलम् ॥ 48 ॥ (1) सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् । तस्मात् प्राणिबधं घोरं निर्ग्रन्था वर्जयंति ॥ 1 ॥ अहिंसा - धिकारः ॥ 34 ॥ Page #41 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशमा ॥ 35 ॥ बलकथा Can Yi Lao Di Qi Ji Qi Duan Duan Ting Qi Yao Le Qi Qi Qi You Chong Qi Tiao Ji Qi Duan Ting Qi Chong Yi Jing कोदण्डदण्डचक्रासि-शूलशक्तिधराः सुराः । हिंसका अपि हा कष्टं, पूज्यन्ते देवताधिया ॥ 49 ॥ मातेव सर्वभूताना-महिंसा हित्कारिन्नो। अहिंसैव हि स्ण्सार्-म्राव्मृत्सार्न्निः॥50॥ अहिंसा दुःख्दावाग्निण्-प्रावृस्सेन्न्य्घ्नाव्ली। भवभ्रमिरुगातना-महिंसा प्र्मउस्स्धी॥51॥ दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्व, किमन्यत्कामदैव सा ॥ 52 ॥ ___ A0-हेमाद्रिः पर्वतानां, हरिरमृतभुजा, चक्रवर्ती नराणां, shiitaaNshuyotissaaN स्वस्तरुरवनिरुहां, चण्डरोचिहाणाम् । सिन्धुस्तोयाशयानां, जिनपतिरसुरासुरमाधिपानां, यद्वद्वताना-मधिपतिपदवीं यात्यहिंसा किमन्यत् ॥ 1 ॥ इति श्रावकभङ्गेन ये भव्याः स्तोकामपि जीवदयां पालयन्ति ते हरिबलवदतिप्रभूतां लक्ष्मी लभन्ते, इति श्रुत्वा'' नन्दः कथयामास हे भगवन् ! स हरिबलः कः ? तेन जीवदया च कथं पालिता? ऋद्धिश्च पुनः कथं प्राप्ता ? श्रीवीरजिनेन्द्रोऽवादीत् भो श्रेष्ठिन् ! सावधानीभूय हरिबलस्य चरित्रं यथाभूतं शृणु. अस्मिन्नेव भरतक्षेत्रे काश्चनपुराभिधं पुरमस्ति, तत्र च वसंतसेनो राजा राज्यं करोति, तस्य वसन्तसेनाख्या राज्ञी वर्तते, तयोर्वसन्तश्रीः पुत्री बभूव. तत्रैव कांचनपुरे हरिवलनामै को मात्स्यिको वसति, तस्य प्रचण्डाभिधा पत्नी वर्त्तते. सातीवरोषणा कलहप्रिया कूपगल्ला प्रलम्बदशना श्यामांगी ऊष्ट्रजिहा प्रियं पति च कठोरभाषिणी वर्तते, तेन हेतुना हरिबलेन स्वग्नेअपि पत्नीसंबन्धिसुखं न प्राप्त. उक्तं च कुग्रामवासः कुनरेन्द्रसेवा । कुभोजनं क्रोधमुखी च भार्या। कन्याबहुत्वं च दरिद्रता च । षड् जीवलोके नरका भवंति ॥ 1 ॥ Ju Lian Duan Duan Duan Le Le Qi Le Qi Duan Duan Lian Lian Duan Duan Le Qi Le Yao Yao Duan Duan Duan Lian Lian Le Qi Hui // 35 // Page #42 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 36 ॥ ******** सहविलो मीननिष्कासनार्थं प्रत्यहं नद्यां गच्छति मोनांश्च विक्रीयाजीविकां करोति, अथैकदा स यावन्नदीसमीपे समागतस्तावदेकं साधुं तरुच्छायायामुपविष्टं ददर्श, तत्रागत्य साधुं नमस्कृत्याग्रे उपविष्टः, तदा मुनिनोक्तं भो भद्र ! त्वं faraft धर्मस्य स्वरूपं जानासि ? तेनोक्तं स्वामिन्नहमेतन्मात्रं जानामि यत्कुलाचारादपरः कोऽपि धर्मो नास्ति, यतो यः कुलाचारः स एव धर्मः. मुनिरवादीत् भो धीवर ! एतन्मूहानां पामराणामेव वचनं वर्त्तते, यदि कुधर्मोऽपि चेद्धर्मो भवेत्तदा धर्मस्य नामापि नष्टं किंच यदि ते कुलधर्म एव प्रमाणं तदा कुलक्रमादागतं दारिद्र्यदुःखं सुपुत्रैर्न दूरीक्रियते. अतो जीवदयैव धर्मो ज्ञेयः यत. - 1भवजलहिए तरणी । दुहमहपव्वयविभेअणे असणी ॥ म्न्न्व्ण्च्छिअक्र्न्नी। जीवदयात्रिक्क जयजणणी ॥ 2 ॥ ततो भो धीवर ! चेत्वं सुखं वांछसि तर्हि निजचित्ते जीवदयां स्थापय. तत् श्रुत्वा धीवरोऽवादीत् 'हे भगवन् ! भवद्भिर्यो दयाधर्मः कथितः स तथ्य एव नान्यथा, परमस्मादृशां धीवरकुलोत्पन्नानां जीवदयाधर्मः कुतः प्राप्यते ? यतो दरिद्रिणां गृहे चक्रिभोजनं न भवेत् मया तु दिवारात्रौ जीववध एव क्रियते मुनिरुवाच 'भो धीवर ! यदि त्वं सर्वथा जीवदयां पालयितुमसमर्थस्तदा प्रथमजाले यो मीनः पतेत् स त्वया न मारणीयः'. हरिबलेनापि हर्षतस्तद्व्रतं प्रतिपन्नं ततोऽसौ मुनिं नत्वात्मीयकृत्यकरणाय ययौ, स्वीकृतं व्रतं भव्यरीत्या पालयति स्वकुलाचारं च करोति. अथन्यदा स धीवरो जालं गृहीत्वा नद्यां समाययौ, नद्यां च जालं क्षिप्तं, तत्रैको वृद्धमीनो पतितः, हरिबलेन निजनिय1 भवजलधौ तरणी, दुःखमहापर्वतविभेदने अशनिः मनवांछित्तकरणी जीवदया एक जगजननी ॥ ************ श्रीहरि - बलकथा ॥ 36 ॥ Page #43 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 37 ॥ shriihriblkthaa|| Chu Qin Mi Qin Mi Qin Mi Qin Mi Bi Le Qi Qi Qi Le Qi Mi Mi Qi Le Qi Xu मपालनार्थ किमपि चिह्न कृत्वा स पश्चाजले मुक्तः, पुनरपि तेन जालं क्षिप्तं, तदा स एव मीनस्तत्र समागतः, एवं संध्यां यावत्स एव मीनः समापतितो मुक्तश्च, तथापि तस्य मनसि विषादो न जातः, एवं संकटे पतितेनापि तेनात्मीयं व्रतं न त्यक्तं. संध्यासमये च स चिन्तयति नूनमेतद्भव्यं जातं यन्मया निजं व्रतं सम्यग पालितं. इतः कोऽपि त्रिदशः प्रकटीभूय तं कथया। मास 'भो ! हरिबल मां त्वमुदध्यधिष्ठायकं देवं जानीहि ? अवधिज्ञानेन तव नियमं ज्ञात्वा ते परीक्षार्थ मत्स्यरूपं च कृत्वा मया त्वं संध्यावधि परीक्षितः, परं त्वया नियमभंगो न विहितः, अतस्त्वं धन्योऽसि, कृतार्थाऽसि, तव जीवितं च सफलं जातं, यदीदृशेऽपि संकटे त्वया निजनियमोन विराधितः संसारे केपि व्रतमेव न गृह्णति, केचिच्च गृहीत्वा न निर्वहन्ति. परं गृहीत्वा ये निर्वहन्ति त एव सत्पुरुषास्त्वत्सदृशा ज्ञेयाः, अतस्त्वं वरं वृणु, यतोलोके देवानां दर्शनं मोघं न भवति. उक्तं च अमोघा वासरे विद्यु-दमोघं निशि गर्जितं ॥ सज्जल्पनममोघं च, अमोघं देवदर्शनं ॥ 1 ॥ तत् श्रुत्वा धीवरो हृष्टः सन्नुबाच, 'हे देव! यदि त्वं तुष्टोऽसि तदेमां ममापदं दूरीकुरु ? एवमस्त्वित्युक्त्वा सुरोऽदृश्योब। भूव. अथ मत्स्याऽलाभात्स्वभार्याया भीतो धीवरो रात्रौ देवकुले स्थिता मनसि चिन्तयति 'यदि मयैकजीवरक्षातोऽपीग् । फलं प्राप्तं तर्हि सर्वजीवानां ये रक्षां कुर्वन्ति तेषां सर्वसुखप्राप्तौ का संदेहः ? अथ कथमप्येषा ममापद् याति तर्हि विषवल्लीसमानामेतां हिंसां त्यजामीति' चिंतयन् स्थितः. इतस्तन्नगरनृपसुता वसंतश्रीनगरशोभां पश्यन्ती गवाक्षे स्थिता सती हरिबलनामानमेकं कंदर्पाकारं श्रेष्ठिपुत्रं पथि यान्तं पश्यतिस्म. तं दृष्ट्वा मदनवाणविह्वलीभूता निजदास्या निजपार्श्वे तं समाहृय सन्मानपुरस्सरं स्नेहेन मधुरवचनैरिदमवा ॥ 37 ॥ Page #44 -------------------------------------------------------------------------- ________________ श्रीहरिवलकथा ॥ श्री वर्धमान दी. 'हे सत्पुरुष ! अद्यप्रभृति मम प्राणास्त्वदायत्ता एवं वर्तते, अतो भो हरिवल ! इत आवां देशांतरे गत्वा विवाहं विधाय जिन देशना भोगान् भुंजाबहे', तेनापि कामवशेन राजपुत्र्यास्तद्वचनमगीकृतं. ॥ 38 ॥ अथ यत्र देवकुले हरिबलमात्स्यिकः सुप्तोऽस्ति तदेव स्थानं दैवयोगात्तया तस्य संकेतितं, कथितं च त्वयाऽद्यरात्री तत्र स्थेयं, अहमपि मम स्वर्णरत्नादि गृहीत्वा रथारूढा तत्रैव रात्रौ समागमिष्यामीति' निगद्य तया स विसृष्टः. अथ स श्रेष्टिपुत्रो रजन्यां तत्र गंतुकामो वस्त्रादि लात्वा यावद्गृहानिस्सरति तावत्कर्मानुसारतस्तस्यैवं मतिरुत्पन्ना को जानात्यग्रे किं भवियति ? अविमृश्य कार्ये कृते जीवितव्यनाशो भवेत्, चेत्कदाचिद्राजेदं जानीयात्तदा सकुटुंबं मां स हन्यात्. नूनमेषा राजपुत्री विषवल्लीतुल्यास्ति, अनया सह मे प्रयोजनं नास्ति, कः पुमान् जानन्नग्निशिखां लंवयेदिति' ध्यात्वा स पश्चादागत्य । निजस्थाने सुप्तः. अथ राजसुता मणिकनकरूप्यरत्नादिभी रथं भृत्वा रात्री संकेतस्थाने समागत्यावादीत 'किमत्र देवकुले हरिबल आगतोऽस्ति? अथ तत्र स्थितेन हरिबलेनैताममृततुल्यां वागीं श्रुत्वा प्रमोदतो हुंकारः कृतः. तदा राजपुत्र्योक्तं तर्हि भो हरिवल! त्वं OM तूर्ण रथे समागच्छ ? देशांतरगतयोरावयोमनोरथाः सफला भविष्यति.' तत् श्रुत्वा हरिवलेन चिन्तित 'मत्तुल्यनामा कोऽप्यन्यो नरोऽनया संकेतितो ज्ञायते, तं नरं चेयमामंत्रयति. नूनं मम पुण्यैरेवैषा कामिनी समानीतास्ति, अतोऽनया सह गच्छामि, अग्रे तु यद्भाव्यं तद्भविष्यतीति' ध्यात्वा स रथे चटितस्तुरगौ प्रेरयामास. मार्गे गच्छन्ती सा वाला तस्य पीयपसदृशैर्वचनैरालापयति परं स हरिबलो मौनं विधाय हुंकारमात्रमेव भगति. तदा सा राजपुत्री चिन्तयति नूनमस्य मातापित्रोविरह एव बाधते, Yao Duan Duan Ting Qi Ting Ting Ting Qi Lian Qi Duan Duan Duan Duan Duan Duan Duan Yao Qi Qi You Qi Yao Qi Le Qi Mao * // 38 // Page #45 -------------------------------------------------------------------------- ________________ श्रीहरिबलकथा ॥ ॥ 39 ॥ श्री वर्द्धमान । नेन च हुंकारं विनान्यत्किंचिदत्तरं स न ददातीति विचित्य सा बालापि मौनमेवालंब्य स्थिता. प्रभाते च जाते तमन्यं नरं जिन देशना जा दृष्ट्वैपा हाहाकारं कुर्वन्ती मूर्छया पतिता, धाच्या च शोतलपवनः सावधानीकतातिकरुणं रुदन्ती पुनः पुनः सैवमवादीन्. निदा दाहातिप्रचुरतरतृष्णानरलितः सरः पूर्ण दृष्ट्वा त्वरितमुपयातः क्रिव्र्ः। तथा पंके मग्रस्नटनिकटवर्तिन्यपि य्था। न नोरं नो तारं द्वयमपि विनष्टं विधिवशात् ॥ 1 ॥ ये मनोरथा मया चिन्तितास्ते सर्वेऽपि विनष्टाः, हा ! हा! अथाहं किं करोमि ? कस्याग्रे पूकारं कुर्वे ? हे देव ! त्वयाहमेवं कथं विडं बिता ? ' एवमार्तध्यानाभिभूता निवपूर्वकमनटिना पुनरपि सा चिन्तयतिरसायर नहि तुज दोसो। दोसो अम्हाग पुब्धकम्माण ॥ रयगेहिं भरिऊ अछे। सालूरो हत्थ मे ल्ग्गो॥1॥ अथाह मुधैव दैवमुपालंभे, पूर्वभवे जीवेन यत् शुभाशुभं कर्म कृतं भवेत्तदेव सर्व नूनमुदयमायाति, किंच मम कर्मणायं पुरुष आनीतोऽस्ति तर्हि मुधात्मानमार्तध्यानेन कयं क्लेशयामीति' ध्यात्वा सा वाला तं नरं विलोकयन्ती स्थिता. इतोंबरे एवंविधा देववाणी प्रादुर्बभूव, 'हे भरे ! यदि मुखसौभाग्यं वं वांछसि तर्हि एनमेव नरं मनव? असौ पुमान् जंगमकल्पवृक्षोऽस्ति'. इति देववाण्या तमुत्तमनरं विज्ञाय सा स्नेहेन मधुरवचनैस्तमालापयति 'हे पुरुषोत्तम मातृडू बाधते, ततः शीतलजलं समानय ? इति श्रुत्वा स धीवरो हृष्टः सन् पयोभाजनं गृहीत्वाऽटव्यां गत्वेतस्ततो विलोक्य जलं गृहीत्वा शीघमाययो. जलपानतः स्वस्थीभूता राजपुत्री चिन्तयति 'अहो ध्रुवमयं साहसिकः पुरुषो वर्तते,' इति ध्यात्वा नयोक्तं हे 1 सागर! न हि तव दोषोऽस्माकं पूर्वकर्मणां रत्नैर्भरितोऽस्ति; सालूरः हस्ते मम लग्नः ॥ Zhang Cha Qi Cha Cha Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Ji Qu Zhang Can Ran Ran Ran Zhang Zhang Zhang Zhang Zhang Qi Zhang Zhang Zhang Zhang Zhang Zhang Zhang Lu Qi Qi Xu Chong Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Quan Chong Hao // 39 // Page #46 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 40 ॥ shriihriblkthaa|| Wu Qi Duan Yao Qi Bao Zhang Zhang Hao Hao Hao Hao Hao Hao Hao Hao Lian Di Le Qi Le Qi Qi Jian Ting Qi Qi Ji Lu Qi 'सत्पुरुष ! अधुना शुभलग्नं विद्यते, अतो मां परिणय ?' ततो हरिबलेन सा गांधर्वविवाहेन परिणीता, अथ तावग्रे चलन्तौ ग्रामानुग्राम लंघयन्ती कस्मिंश्चिन्नगरे गतौ, ततो राजपुच्या वचनेन तेन हरिबलेन शुभलक्षणोपेताश्चत्वारस्तुरगाः क्रीताः. क्रमेण तौ नंदनवनतुल्यारामालंकृते वहुकूपतटाकादिमंडिते तोरणपताकाद्युपेतजिनमंदिरविराजितेऽतिमनोहरे विलासपुराख्यनगरे जग्मतुः. तत्र चैकं सप्तभौम प्रासादं भाटकेन गृहीत्वा तौ तस्थतुः, तत्र हरिबलो राजसुताया सह भोगान् भुआनः सुखेन कालं गमयांचकार. _अथान्यदा हरिबलश्चिन्तयति 'कुत्राहमतिनिन्दनीयकुलोत्पन्नः? क चैषा राजपुत्री? नूनं पुण्येनैवायं योगः संजातोऽस्ति, ततो लक्ष्याः फलं गृह्णामीति' ध्यात्वा स हरिबलो दीनानाथदुःखितानां निरंतरं दानं ददाति, तेन च तस्य नगरमध्ये प्रसिद्धिर्जाता, अथवा दानात्कस्य प्रसिद्धिन जायते ? यतः पात्रे धर्मनिबंधनं taditare prodyddyaakhyaapkN| mitre prItivivaInaM ripujane वैरापहारक्षमं ॥ भृत्ये भक्तिभरावहं नरपती सन्मानसंपादकं । भट्टादौ च यशस्करं वितरणं न क्वाप्पहो निष्फलं ॥ अथ तन्नगरराज्ञा मदनवेगेन तस्य प्रसिद्धिं श्रुत्वा भृत्यान् संप्रेष्य स आकारितः, हरिबलोऽपि तत्र समागतः, राज्ञा बहादरपूर्वकमासने निवेशितः कुशलवार्ता च पृष्टा, परस्परमतीव प्रीतिर्जाता, ततः प्रत्यहं हरिबलो राजद्वारे समेति. राजापि तं स्नेहेनालापयति. अन्यदा राज्ञा परमप्रीत्या स भार्यायुतो भोजनार्थ स्वगृहे निमंत्रितः, हरिबलोऽपि भार्योपेतो राजगृहे समागत्य 1 ॥ 40 ॥ Page #47 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 41 ॥ श्रीहरिबलकथा ॥ Yin Qi Po Lian Zhang Qi Le Qi Ji Hao Hao Hao Hao Hao Hao Qi Qi Hao Hao Qi Zong Qi Tiao Hao Hao Qi Qi Duan Lao Di Di भोजनमंडपे उपविष्टो राज्ञा च स्वयं परिवेषितः, वसंतश्रीरूपं दृष्ट्वा राजा मनसि चिन्तयति 'किमेषा स्वर्गादवतीर्णाऽथवा पातालादागता किन्नरी वा विद्याधरी वा कामस्य पनी दृश्यते ? ईदृगरूपं मया कुत्रापि न दृष्टं', एवं कामाग्निना दग्धो राजा दध्यौ 'योषा स्त्री मम न मिलति तदा मम जीवितं राज्यं च वृथा, परं हरिबले जीवति सति सा न लप्स्यते, अत: केनाप्युपायेनेनं मारयामीति' स हृदि विचारितवान्. अथ हरिबलोऽपि भोजनं कृत्वा पत्नीयुतो गृहे समागतः, राज्ञापि स्वचिन्तितं कार्य मंत्रिणे निवेदितं, मंत्री तु तदृष्टविचाराद्राजानं न निवारयामास, तेन च राजाधिकाधिकं मदनज्वालया जज्वाल. अन्यदा राजा सभायां स्थितो मंत्रिणं प्रत्याह-'भो सभासदः श्रूयन्तां ? अधुनाहं मम पुत्र्या उद्वाहं कतुकामोऽस्मि. मम च लंकाधिपतिर्विभीषणेन सह महती मंत्री वर्तते, ततो विवाहोत्सवे बिभीषणं निमंत्रयितुं भवतां मध्यात्को लंकां गमिष्यति ? तत् श्रुत्वा सर्वेऽपि सभासदो तूष्णींस्थिताः, ततो राजा हरिबलस्य मुखं पश्यति, तदा दुष्टात्मा मंत्री बदति 'हे राजन् ! हरिबलसमानो विषमकार्यकर्ता भवद्राज्येऽन्यः कोऽपि न दृश्यते, यद्यपि सर्वेऽपि भवन्मत्रिणो भवत्प्रसादेन सुखं भुअन्ते, परं विषमकार्यमपि ये कुर्वन्ति ते तु स्तोका एव. अत एष आदेशो हरिबलस्यैव दीयतां, गजानां भारं गजा एव वहति' इति । मंत्रीवचः श्रुत्वा कपटी राजा वभाण 'भो हरिबल ! इदं कार्य त्वां विनान्य कोऽपि कर्तुं समर्थों नास्ति. तत इदं कार्य त्वमेव कुरु?' दाक्षिण्येन हरिबलेनापि नृपवचनमंगीकृतं. यत उत्तमपुरुषाणां दाक्षिण्यमेव प्रधानं. अथ हरिबलो गृहे समागत्य सर्व वृत्तांतं वसंतश्रियै कथयामास, तत् श्रुत्वा राजपुत्री विषादं प्राप्ता सती कथयामास 'हे स्वामिन् ! नूनं तदा भोजनसमयवीक्षितमद्रूपमोहितेन राज्ञा भवतां मारणार्थमेवायमनर्थः प्रारब्धोऽस्ति. एतत्साहसं Hao Lu Lu ;Hai Chai Hao Hao Hao Hao Lian Chai Chai Chai Lian Yao Yao Yao Yao Yao Ji Hao Ji Hao Hao Hao Zhang Rong Fa Gou Ji // 41 // Page #48 -------------------------------------------------------------------------- ________________ श्रीं वर्द्धमान जिन देशना ॥ 42 ॥ भवतामंगीक न युज्यते, यतोऽविमृश्यकृतं कार्य स्त्रविनाशायैव भवति उक्तं चसहसा विदधीत न क्रिया-मविवेकः परमापदां पदं । हसिना 'हे मु! त्वं किमयुक्त वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः ॥ 1 ॥ अतोऽद्यापि यूयं राज्ञे निवेदयध्वं यदेतत्कार्यं मया कर्तुं न शक्यते तन् वदसि ? सत्पुरुषा हि प्रतिपन्नं प्राणांतेऽपि न त्यजति उक्तं ca1छिज्जौ सीसं अह हौ । बंधणं चयौ सम्बहा लच्छी । पडिवन्न पालणे पुण, सप्पुरिसान पच्छिमा होइ ॥ 1 ॥ हे प्रिये ! अहं नूनं तत्र गमिध्यामि यद्भाव्यं तद्मविध्यति न्यायप्रवृत्तानां विषममपि कार्यं समं भवति, परं कामांधो राजा त्वां हरिष्यतीत्येकैव चिन्ता मम मनसि वर्त्तते' तत् श्रुत्वा तयोक्तं-'हे स्वामिन्! तद्विषये भवद्भिर्मनागपि न भेतव्यं भवतां मार्गे कल्याणमस्तु, सर्वेऽपि पंथानो निर्विधा भवंतु भवज्जीवितं च भवद्भिः प्रयत्नतो रक्षणीयं यतः - जीवन् भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च । मृतस्य देहनाशेन धर्माधुपरमस्तथा ॥ 1 ॥ इति भार्यावचनं श्रुत्वा हरवलो हृष्टः सन् त्रियामापृच्छय दक्षिणदिशि चलितः, ग्रामनगराण्युपश्च जरुधितटे प्राप्तः, उद्यतां जनानां किमपि दूरं नास्ति तत्र चतुर्दिक्षुच्छलकल्लोलमालाकुलितं भयंकराकारं समुद्र होः सन् मनसि चिन्तयति 'प्रियाहं निषिद्धोऽपि भवितव्यता योगेनाहमात्र प्राप्तः अथैवं जलधिं कथं लंघयामि 1 कथं च लंकायां गमिष्यामि ?' 1 छिद्यतु शीर्ष अथवा भवतु बन्धनं त्यजतु सर्वथा लक्ष्मी, प्रतिपन्नपालने पुनः सत्पुरुषां न पश्चिमा भवन्ति ॥ ********** श्रीहरि - बलकथा ॥ ॥ 42 ॥ Page #49 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 43 ॥ श्रीहरिविलकथा । पुनस्तेन चिन्तितं 'अथ चिन्तयालं, जलधिमध्ये प्रविशाम्येत्र, पञ्चायमावि तहमानु, उद्यमद्भिः कार्यकरणे : ह्यालस्यं न विधेयं,' इति विचार्य शीघ्रमसौ जलधौ झंपां दत्तवान्, अथ येन देवेन पूर्व वरो दत्त आसीत् , स एव देवस्तक्षगं प्रकटीभूय तमवादीत्, 'भो हरिबला! सांप्रत तबाह कया । रीत्या साहाय्यं करोमि तत् श्रुत्वा हरिबलचितयामास 'अहो ! मम पुग्यपरिपाका! ममासौ देवो विस्मृतः परं मत्संकटे स स्वयमेव प्रकटीभूतः, इति विचिंत्य स देवं प्रत्युवाच 'हे प्रभो! मत लंकायां कार्यमस्ति, ततस्तत्र मां नय? तन श्रुत्वा मकररूपधारी देवस्तं निजपृष्टे निवेश्य क्षणेन लंकासमोरे नीतवान्. ततस्तेनोकं 'भो हरिवल! औक: सर्वतु पुष्पहोतो वनखंडो वर्त्तते, तत्र त्वं स्वेच्छया क्रीडां कुरु? तत् श्रुत्वा हरिवसत्ता बनवंडे प्रावि , ता च तेनैको विमानतुल्यः कनकप्रासादो दृष्टः, कौतुकेन च तत्र प्रविष्टो मनुष्य विना स्वगरत्नाकाफलादि दृष्ट्वान्, ताः मेग सम्पत्युपरि गितस्तौका मृतकन्यां रूपलावण्योपेतां ददर्श तां च दृष्ट्वा चिते स चिन्तयति अहो आशुन्यमंदिरे कयमेवा वाला मृता पतिवा दृश्यते ? इतस्ततो विलोकयता तेन तत्रैकं tuMbaptamRArasArita दृष्ट, तद् गृहीत्वा तास्थरसेन दयया तेन सा बाला सिता. तत्क्षणं नवयौवनमनोहरदेहा सा चालोत्थिता सती हरिब प्रत्याह: भो सहा! ममा ज्ञात यसरोकारका पूर्व पुरुषोत्तमोऽसि. तथापि कोऽसि त्वं ? 'किमर्थ चात्रागतस्तकथ्यता ?' तेनोक्त 'विशालानगी मानवेगास्थाई इरिवलनामा सेवकोऽस्मि, तस्य मित्रलंकानगधिपतिर्विभीषणय निमंत्रगाथै चाहमत्रागतोऽस्मि, अयत्वमरिसीया वृतान्तं का? तदा सा बाला रोमांचिता सत्युवाच, 'लंकापतेरेकः पुभवकतामा प्रकृया कटुको मालिकोऽति, तमनश्रीनामाई ॥ 43 ॥ Page #50 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 44 ॥ Ju Zhang Ji Ji Lian Chai Hao Qi Duan Chai Chai Chai Qi Ji Qi Duan Qi Zheng Cha Qi Duan Qi Qi Cha Qi Lian Ban Ji Qi putryasmi. एकदा कोऽपि सामुद्रिकशास्त्रवेत्ता विप्रो मम जनकपार्श्वे समागतः, मज्जनकेन च तं प्रत्युक्तं 'भो विप्र ! मम पुत्र्या श्रीहरिहस्तरेखा त्वं विलोकय ! तेनापि मम हस्तं विलोक्य कथितं भो पुष्पाजीविन् ! तव पुत्र्या हस्तरेखासु अतीवशुभलक्षणानि । ब्ल्क्था॥ पतितानि संति, अतस्तव पुत्रीं यः परिणेष्यति स नूनं राजा भविष्यति. यदुक्तं भंगारासनवाजिकुंजररथश्रीवत्मयः शुभ-औलाचामरकुंडलांकुशयवैः shaildhvjaistomraiH|| mtsysvstikvedikaavyjnkshNkhaatptraaNvujaiH| पादे पाणितले नरा नृपतयो राज्यो भवंति स्त्रिय्ः॥1॥ यद्भाले स्यात् त्रिशूलं सा, स्वामिन्य्खिल्योस्सितां। हसंत्याः स्वस्तिको यस्या, भाले दृश्येत सापि च ॥ 2 ॥ इति श्रुत्वा मम पिता राज्यलोभाकुलो मूढो मत्पाणिग्रहणार्थमभिलाषं चकार, धिर धिग् लोभाकुलं नरं. इति तद्भाव विज्ञाय मम मातृभ्रातृप्रभृतिस्वजनवर्गेण निषिद्धोऽपि मे जनकस्तद्विचारान्न न्यवर्तत. तदा स सर्बहिनिष्कासितस्त्वरितं । * मां गृहीत्वा पापात्मात्र बने समागतः, विद्यया चावासं कृत्वा स्थितः, यदा कम्मैचित्प्रयोजनाय स बहिर्गच्छति तदा । विद्यया मां मृतावस्थां करोति. पुनरागतश्च तुंवरसेन पुनर्जीवितां करोति. एवं भो सज्जन ! मरणं वांछन्त्यहमत्र दुःखाकुला तिष्ठामि. अतो हे सत्पुरुष ! कृपां विधाय त्वं मां परिणीयास्माद् दुःखसागरान्निस्तारय ?' तत् श्रुत्वा हरिबलश्चिंतयति 'अहो ! जीवदयारूपकल्पलतायाः फलमीगेव, यद्विद्याधरमुतापि हीनकुलं मां परिणयितुमिच्छति,' इति ध्यात्वासौ तां परिणीतवान्. ततस्तेन हरिवलं प्रत्युक्तं 'हे स्वामिन्नधुना चेन्मम जनकोऽत्र समेष्यति तदा स कमप्यनर्थ करिष्यति, अत इतः स्थानादावामन्यत्र गच्छावः.' तत् श्रुत्वा हरिबल उवाच 'हे प्रिये महता कष्टेन यत्कार्यार्थमहमवागतोऽस्मि तत्कार्यं कृत्वा पश्चा-1 44 ॥ Zi Ji Di Di Di Qi Duan Gai Qi Qi Hao Hao Hao Hao Hao Hao Hao Xin Xin Xin Xin Yao Qi Qi Duan Yao Yao Qi Wu Qi Page #51 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 45 ॥ द्गम्यते तदा वरं.' तयोक्तं ' हे स्वामिन्! एवं खेचरेंद्रा यत्र तत्र न गच्छेति, अतस्ते राज्ञः प्रत्ययार्थं किंचिदभिज्ञानमहमानयिष्यामीत्युक्त्वा सा बाला विभीषणभुवने गत्वोपायेन तस्य चंद्रहासखड्ग गृहीत्वानीय हरिबलहस्ते समर्पयामास ततो भार्यासहितः प्रमुदितोऽसौ सारं धनं गृहीत्वा समुद्रतटे समायातः, तदा मत्स्यरूपेण देवेन तौ स्वपृष्टे समारोप्य विशालानगरीसमीपे समानीतौ तत्र हरिखलो भार्यायुतो दिवसे वनखंडे स्थितः, रात्रौ च कुसुमश्रियमापृच्छय स्वगृहे समागत्य प्रच्छन्नं निजगृहस्वरूपं पश्यति. अथ कामाग्निना विह्वलीभूतो मदनवेगराजा एकाक्येव वसंत श्रीपार्श्वे दुष्टबुद्धया समागतः महासती वसंत श्रीरपि तस्य दुष्टाभिप्रायं विज्ञाय बाह्यतस्तस्यासनादिभक्तिं चकार. हृष्टो राजा तां प्रत्यवदत्, हे शशिवदने ! त्वं रूपेण रतितुल्यासि, अहं च मदनसमानोऽस्मि, अत आवयोः संयोगमिलने ब्रह्मणः प्रयासः सफलो भविष्यति' तत् श्रुत्वा वसंत श्री विषण्णा सत्यचिन्तयत् ' अरे दैव ! अयं राजा, अहं चात्रैकाकिनी शरणरहिता किं करोमि ? कथं च मम शीलं रक्षामि ? शीलं विना हि स्त्रीजन्म वृथैव भवेत् उक्तं च 1अणताओ पाव्रासीओ। जया उदयमागया ॥ तया इत्थीत्तणं पत्तं । सम्मं जाणाहि गोयमा ॥ 1 ॥ यद्यपि रुष्ट राजा चेन्मम प्राणान् हरेद्रथवा तुष्टः संपदं दद्यात्तथापि मे शीलं नाहं खंडयिष्यामी' ति ध्यात्वा हर्षित - वदना वसंतश्रीनृपमुवाच ' हे स्वामिन्नद्य भवद्भिर्महाप्रसादः कृतो यन्मे गृहे यूयं समागताः परं भवत्प्रार्थना योग्या नास्ति, 1 अनन्ताः पापराशयः यदा उदयमागताः तदा स्त्रीत्वं प्राप्तं सम्यग् जानीहि गौतम ! ॥ श्रीहरि - बलकथा ॥ ॥ 45 ॥ Page #52 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना श्रीहरि vlkthaa॥ ॥ 46 // Lu Lu Lu Lu Ji Shu Rong Tiao Tiao Tiao Dai Chai Chai Chai Zhang Zhang Zhang Zhang Xiao Zhang Zhang Xiao Xiao Xiao Chen Cha Neng Jiang yata उत्तमकुलप्रसूतानां स्त्रीणां जीवति भर्तरि परपुरुपेण सह वार्तालापोऽपि न युक्तस्तहि शीलखंडने का वार्ता?' तदा राजा हसन् प्राह 'हे भद्रे! मरणार्थमेव तव भर्चा मया विषमसंकटे क्षिप्तोऽस्ति, चेत्कदापि जीवन्नागमिष्यति तदाप्युपायेनाहं तं मारयिष्यामि. अतः सर्वमपि विचारं त्यक्त्वा वं मा भजस्व ?' तत् श्रुत्वा वसंतश्रीश्चिन्तयति धिगस्त कामातुराणां. उक्तं ca1कुवियस्स आउरस्स य, वसणासत्तस्त कामाउरस्त |mtst मरंतस्स य, सम्भावा पायडा हुंनि ॥ 1 ॥ अथात्र कालक्षेपकरणं वरमिति विमृश्यौत्सुक्यं निवार्य साहसमालंय तयोक्तं 'स्वामिन् ! तावती शीव्रता कथं क्रियते ? कार्य त्वधुना हस्तगतमेव वर्तते, ततो यावन्मम भर्तुः शुद्धिर्शायेत् तावयूयमौत्सुक्य निवारयत ? तत् श्रुत्वा राजा विजयति सांप्रतमेषा मम वशेऽस्ति, ततश्चेत्तमांगमिष्यति तबैनमुपायेन मारपियामीति भाला पाहियो राजा सहसा अथ वसंतश्रीः सखी प्रति कथयति, 'हे भद्रे! यदि भर्ता नागमिष्यति तदाहं मम शोलं कथं रयियामि ? यदि च स कुशलेनात्रागमिष्यति तथाप्यसौ द्वेषी राजा तस्यामंगलं करिष्यति, हा ! हा ! अधुना मम मरणं समागत'. अथ हस्विलस्तत्सर्व श्रुत्वा चिन्तयति 'नूनं धन्यैया राजपुत्री पुण्यात्मा यया युक्त्या निजशीलं रक्षितं.' ततो हरिवल: प्रकटीभ्य वसंतश्रीसमीपे समागतः, वसंतश्रीरप्यतीव हृष्टा सती स्वमतः प्रतिपत्तिं चकार. प्रस्ताव तया पृष्टो हरिवलः स्वकीयं वृत्तांतमकथयत् , तत् श्रुत्वा वसंतश्रीरुवाच 'हे स्वामिन् ! मम भगिनी बनखंडे कथं मुक्ता ? तस्या मिलनार्थ मेऽतोवोत्कंठा 1 कृपितस्य आतुरस्य च व्यसनासक्तस्य कामातुरस्य च मत्तस्य मृत्युषाप्तस्य सद्भावाः प्रगटाः भवन्ति । ॥ 46 ॥ Page #53 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशमा ॥ 47 ॥ Chu Lai Shu Mi Mi Qi Zhang Zhang Zhang Qi Zhang Mi Mi Qi Qi Duan Mi Qi Qi Duan Shen Shen Zhang Zhang Ban Jia जातास्ति.' इत्युक्त्वा सा निजसपत्नीसन्मुख गना, कुसुम श्रीरवि वसंतश्रियमागच्छंती दृष्ट्वा तत्सन्मुख गत्वा तत्पादयोरपतत. श्रीहरि1 ऐकलसेवि सपत्ति-सणे सिणेहो miho smuppnno॥th jaha जणेहिणायं सच्च भिन्नित्त्न्न्तासिण्॥1॥आऊंब्ल्क्था ॥ अथ ते द्वे अपि भगिन्यौ रथोपविष्टे गृहं समागते. अथ हरिबलप्रेषितेनैकेन पुरुषेण राज्ञोऽग्रेसनागन्योक्तं हे स्वामिन् ! भवद्भिर्ल कायां विभोषणसमोपे प्रेषितो हरिवलो बिभीषणपुत्रीं तत्र परिणीय तया युनोऽस्मदुपपने भक्त्यपादान कुपलेआगतोऽस्ति. तत् श्रुत्वा खिन्नचित्तो राजा चिन्तयति घिधिग मम मनोरथा निष्फलीभूताः. मम दुदैववशादयं तु प्रत्युत लंकायां गत्वा विभीषणपुत्रीमपि परिणीय समागतः.' इति विषण्णो राजा बाद्यतो महोत्सवपूर्वकं हरिवलं नगरे समानीतवान् . अथ प्रणामानंतरं सत्कारपूर्वकं राजा हरिबलमपृच्छन् . 'भो हरिबल ! त्वं लंकायां कथं गतः, कथं च पुनरागतः? हरिवलो वक्ति 'स्वामिन् भवदादेशेनाहमितचलिगः कतिचिदिवस जलधितीरं प्राप्तः, दृष्ट्वा दुरुत्तरं च जलधि यावदहमुद्विग्नः स्थितस्तावदेको राक्षसो मया तत्रागच्छन् दृष्टः, तं नमस्कृत्य मया लंकागमनोपायः पृष्टः, तेनोक्तं 'भो सत्पुरुष ! यः पुमान् काष्टमक्षणं करोति स एव लंकायां गच्छति.' तत् श्रुधा मया कायमगं कृतं, राक्षसेन ममरक्षां गृहीत्वा बिभीषणाये मुक्ता, ततो मम सत्त्वेन तुष्टो विभीषणो निजशक्त्या तन्क्षगमेव मां जीवितं विधाय मम निजपुच्या कुसुमश्रिया सह विवाह कृतवान् , दिव्यानि वस्त्राभरणानि च तेन मह्यं दत्तानि ततो मया कथितं 'स्वामिन् ! विलासपुरस्वामिनो निजपुत्रीविवाहे 1 अतिकलुषे सपत्नीत्वे स्नेहो मिथः समुत्पन्नः । तथा यथा जनैः शातं सत्यं भगिनीत्वं त्योः॥ ॥ 47 ॥ Neng Dai Gei Di Zhang Zhang Zhang Qi Jin Rong Cai Chong Sheng Le Le Qi Jian Lian Lu Lu Lu Duan Duan Qi Rao Rao Rao Rao . Page #54 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 48 ॥ श्रीहरि। बलकथा ॥ Jing Yan Jiang Dai Dai Dai Lian Qiang Lian Hao Hao Hao Ran Hao Qi Teng Cha Qi Lian Lian Chai Lian Hao Zhang Xiao Dai Chai Chai Dai Yi Lu भवतां निमंत्रणार्थमहं प्रेषितोऽस्मि, भवतां च तत्रागमनेन स मे राजा श्लाघनीयो भविष्यति.' इति मया विज्ञप्तो विभीषण उवाच 'भो पुरुष ! त्वं याहि ? अहं तु स्वयमेव विवाहोपर्यागमिष्यामि.' इत्युक्त्वा भवदभिज्ञानार्थ स्वचंद्रहासखड्गस्तेन मम करे समर्पितः, ततस्तेन स्वविद्याबलेनाहमत्रानीय मुक्तः, इत्युक्त्वा हरिबलेन स खड्गो नृपहस्ते मुक्तः, तादृकन्याखड्गाभिज्ञानादिना राज्ञा तत्सर्व सत्यं ज्ञातं, चिन्तितं च मम वचनेनासौ भस्मसाजातः, अतोऽसौ मया माननीयः, ततो राजा गाढस्वरेणावददहो महाप्राज्ञः सौभाग्यवान् स्वामिकृत्यकरणे दक्षोऽसौ हरिबलोऽद्यतो मम परममित्रं, इति प्रशस्य सत्कारपूर्वकं तं गृहे प्रेषयामास. ___अथ राजा कामतप्तोऽपि तस्य लोकोत्तरं चरित्रं दृष्ट्वा मंदरागो जातः. अथैकदा भार्याभ्यां निवारितोऽपि हरिबलो राजानं भोजनार्थ निजगृहे निमंत्रयामास. भोजनसमये च राजा हरिबलगृहे समागतः, वसंतश्रीकुसुमश्रीभ्यां च निजनवनववेषं विधाय राजानं परिवेष्य निजचातुरी दर्शिता, तद्दर्शनेन पुनरपि पापात्मा राजा कंदर्पपीडितचिंतयति एतावत्यः स्त्रियोऽनेन कुतः प्राप्ताः? ईदृग्भार्या मम गृहेऽपि न संति. अथ भोजनानंतरं राजा स्वावासे समागत्य मंत्रिणं कथयामास 'भो मंत्रिन् ! हरिबलस्य गृहे कति भार्याः संति ? दुष्टमंत्रिणोक्तं स्वामिस्तस्य गृहे द्वे एव भार्ये स्तः, परं ताभ्यां नवनववेषं विधाय भवद्भ्यः परिवेषितं.' तत् श्रुत्वा मदनपीडितो राजा मंत्रिणं जगाद 'भो मंत्रिन् ! त्वं निजबुद्धया हरिबलस्य मारणोपायं विचिंतय ?' तत् श्रुत्वा स दुरात्मा मंत्री वदति 'हे स्वामिन्नग्निप्रविष्टः कदापि कोऽपि न जीवति, तेनासौ यमनिमंत्रण मिषेणानौ क्षिप्यते, राजावदत् 'he Zi She Dao Dai Neng Ji Dai Tiao Tiao Tiao Tiao Tiao Qi Qi Duan Qi Le Qi Tiao Tiao Tiao Tiao Le Qi Duan Duan Duan Le Di Tai Bi // 48 // Page #55 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 49 ॥ *************** ************ मंत्रितया साधूक्तं, तब मतिर्भव्या वर्त्तते. ' अथान्यदा राजा हरिखलमाकार्यावदत् 'हे सत्पुरुष ! असाध्य कार्यविषयेऽपि तव शक्तिरस्ति अतस्त्वमनौ प्रविश्य सपरिवारं यमं मत्कृते निमंत्रयस्त्र ? किं च भो मित्र ! एतन्मम कार्यं कर्तुं त्वमेव समर्थोऽसि तत् श्रुत्वा स चिन्तयति नूनमयं तस्य कुमंत्रण एव प्रपंचोऽस्ति, पूर्वमपि राज्ञाऽस्यैव दुष्टस्य प्रपञ्चेनाहं जलधौ क्षिप्त आसीत्.' उक्तं चौपकृतिरेव खलानां, दोषस्थ महीयसो भवति हेतुः । अनुकूलाचरणेन हि, कुप्यंति व्याधयोऽत्यर्थं ॥ 1 ॥ इति विमृश्य हरिबलेन राज्ञोक्तं तत्सर्वमंगीकृतं गृहे च समागत्य भार्याभ्यां निवेदितं. ताभ्यामुक्तं ' हे नाथ आवाभ्यां तु यूयं पूर्वमेव निवारिताः परं युष्माभिस्तन्न स्वीकृतं,' हरिबलेनोक्तं ' भवतीभ्यां कापि चिन्ता न करणीया, सर्वमपि भव्यं भविष्यति'. अथ राज्ञा नगराद्वहिचिता कारिता सा च ज्वलदग्निना जाज्वल्यमाना बभूव, राजा मंत्री चापि तत्समीपे समागतौ. अथ हरिबलेन स्मृतमात्रागताय जलधिदेवाय स सर्वोऽपि वृत्तान्तः कथितः तेनोक्तं ' भो हरिबल ! त्वं तु निजगृहे एव सुखेन तिष्ठ ? रूपं विधायाहं तत्र प्रविश्यामी ' त्युक्त्वा हरिचलरूपं कृत्वा स देववितासमीपे समाययौ, सर्वलोकेषु पश्यत्सु स हरिरूपो देवश्रितायां झंपां दत्वा देवमायया भस्मीभूतः, ततः सर्वेऽपि लोका हाहारवं कुर्वन्ति परं तौ द्वौ राजमंत्रिण हर्षितौ जातौ ' अरे लक्ष्मीललना लुब्धेन राज्ञा हरिखलोऽग्नौ क्षिप्त इति लोका नृपमंत्रिणौ निन्दयामासुः. अथ राजा कामाग्निना तप्तगात्रः सन् हरिबलगृहे समागतः पत्नीभ्यां हरिबलायोक्तं ' हे स्वामिन् ! यूयं प्रच्छन्नीभूया - ********************** श्रीहरिवलकथा ॥ ॥ 49 ॥ Page #56 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 50 ॥ shriihriblkthaa|| Hua Le Ling Ji Lian Hao Hao Hao Hao Hao Jing Yan Hao Hao Hao Yao Yao Lin Ju Qi Duan Lan Yao Xin Xin Xin Xin Hao Lian Qiang स्माकं कौशलं पश्यत ?' हरिबलेन तथाकृते ताभ्यां नृपस्य सन्मानपूर्वकं स्वागतं कृतं, तद्दत्तासनोपविष्टो राजा ताभ्यामुक्तो ऽहे स्वामिन्नद्यात्र भवतामागमनं कुतो जातं ? राजा अहिलबद्धास्यं कुर्वन्नुवाच 'किं भवतीभ्यां न ज्ञातं ? भवदानयनार्थमेवाहं समागतोऽस्मि.' ताभ्यामुक्तं 'स्वामिन् भवनामेतन्न युज्यते, यतो राजा सेवकजनस्य जनक उच्यते. उक्तं ca1परइत्थो देवित्थी। सरिसावि हवेउ सूप्रिह्र्न्निजा॥ पुरिसाण सेव्गित्थी। सुआवि दूरं विसेसेणं ॥ 1 ॥ ततो हे महाराजा ! अस्मद्गृहाचं दूरं याहि ! प्रागांतेऽपि आवां स्वशीलं नैव खण्डयिष्यावः, उक्तं चवरं श्रृगोत्तुंगाद्गुरुशिखरिणः क्वापि विस्स्मे। पतित्वायं कायः कठिनदृषदंतर्विदलितः ॥ वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने । वरं वह्नौ पातस्तदपि न कृतः shiilvilyH॥1॥ कल्याणमिच्छता पुंसा सर्वदा न्यायमार्ग एवं वर्तनीयं, अन्यायश्च दूरे परिहरणीयः, नीत्या च सर्वसंपदो भवन्ति, इत्यादियुक्तिभिः प्रतिबोधितोऽपि राजा न प्रतिबुद्धः, कामग्रहगृहीतः सन् भोगप्रार्थनामेव चकार. प्रतिषिद्धोऽपि यदा न स्वस्थीभूतस्तदा कुसुमश्रिया स विद्यया दृढबंधनैर्बद्धो लगुडप्रहारैश्च कुट्टितस्तेन चिरपोषिता अपि दंतास्तस्य मुखात्पतिताः, एवं पीडितो राजा दुःखेनाकंदं चकार. तदा कुसुमश्रियोक्तं 'अरे दुष्ट ! त्वया पापफलं दृष्टं न वा ? त्वयेहकार्य पुनर्न कर्तव्यमिति' कथयित्वा करुणया बंधनान्मुक्तः, ततोऽपौ बहुतरं शोचयन् लज्जया चाधोमुख विधाय स्वावासे प्राप्तः, ___ अथ हरिवलो निजस्वीकौशलं दृष्ट्वातीवविस्मितस्ताभ्यां कथयामास, 'भो प्रिये ! भवतोभ्यामेतद्भव्यं कृतं. मूर्यो 1 परस्त्री देवस्त्री सदृशापि भवति सुपरिहरणीयाः पुरुषाणां सेवकस्त्री सुताऽपि दूरं विशेषेण । Lian Fa Qi Duan Qi Qi Qi Duan Duan Duan Duan Duan Chai Chai Chai Yao Yao Lian Jian Teng Teng Teng Teng Teng Chai Chai Chai Chai Chai Di // 50 // Page #57 -------------------------------------------------------------------------- ________________ *** श्री वर्द्धमान जिन देशना ॥ 51 ॥ shriihriblkthaa|| * * हि मुखभञ्जनं विना स्थाने नायाति, किश्चास्य कुमार्गप्रेरको हि स दुष्टो मंत्र्येवास्ति, यदधुना स दुर्जनो मूलादेवोन्मूलनीयः,' इति निजभार्यया सममामंत्र्य देवं च सार्थ गृहीत्वा प्रभाते राजसभायामाययौ, हरिबलं दृष्ट्वातीव विस्मितो राजाचिन्तयदहो । साक्षात्प्रत्यक्षं रक्षीभूतोऽसौ हरिबला पुनरत्र कथनागाः?' इति विवलोभूतो राजा हरिबलमपृच्छत् 'भो साहसिकशिरोनगे ! त्वमत्र कथमागतः ? असौ च तव पार्श्व समुपविष्टः सुरः कोऽस्ति ?' हरिबलेनोक्तं 'स्वामिन् शृणु ? अहं युष्मत्प्रत्यक्षमेव भस्मीभूतः, ततो यमकिङ्करैर्मम रक्षा गृहीत्वा यमपार्श्व मुक्ता, यमेन चाहं स्वशक्त्या संजीवितः. तत्प्राभावाच मम शरीरेऽतीवकांतिः प्रादुर्भूता, तत्र गतेन च मया या शोभा ऋद्धिश्च विलोकिता तस्या वर्णनं सहस्रजिह्वाभिरपि कथयितुं समर्थो न भवामि, तत्र संयमिनीनाम नगरी वर्तते, धर्मराजा च तस्यां राज्यं करोति, पुण्यवंतो लोकास्तत्र वसन्ति, शक्रादयः सर्वे देवास्तस्य राज्ञः सेवां कुर्वन्ति, किंबहुना ! सकलमपि त्रिभुवन तस्य सेवायां वर्तते. अयं मत्पास्थितश्च पियवदननामा तस्य यमस्य प्रतिहारोऽस्ति, तुष्टः सन्नसौ कल्वृक्षसमोऽस्ति, रुष्टश्च लोकानां कालतुल्योऽस्ति. अथ मया प्रियेवचनैर्यदा यमराजो भात्कृते निमंत्रितस्तदा स तुष्टः समित्युवाच 'भो पुरुष ! नूनं तत्राहमागमिष्यामि परमेकवारं तवावनीनाथो मन्व्यादियुतो यदि समागच्छेत्तदा वरं, यथा तन्मंत्रिप्रभृतीनां भक्ति कृत्वातीवरूपवती कन्यां दिव्याभरणानि च दत्वा पश्चादहमागमिष्यामि. अतस्त्वं शिघ्रं याहि, राजानं सर्वमंत्रिवर्ग च शिवं प्रेषय ?' इति कथयित्वा तेनाहं विसृष्टः, भातामाकारणार्थ मम च मार्गदर्शनार्थमसौ प्रताहारस्तेन मया सार्द्ध प्रेषितोऽस्ति." ततो यदरिबलेनोक्तं तत्सर्व देवेनापि तयाक्तं. ता त्या राजायाः सर्वेऽपि लोकास्तत्सर्व satyameva menire. Teng Chai Lian Lian Hao Lian Hua Sheng Xin Xin Xin Xin Xin Xin Xin Xin Rong Lu Qi Jian Zong Zong Zong Zong Qi Lu Qi Lu Hao ***** * * Page #58 -------------------------------------------------------------------------- ________________ * श्री वर्धमान से जिन देशना ॥ 52 ॥ श्रीहरि ब्ल्क्था॥ ****** **************** युक्तियुक्तस्य कूटस्यां-तं ब्रह्मापि न गच्छति ॥ कोलिको विष्णुरूपेण, भजते राजकन्यकां ॥ 1 ॥ अथ गजा हरिचलं कथयति 'भो महाभाग ! यमपुरीगमने ममोत्साहो वर्तते, ततो बहिर्गत्वा विशालां चितां कुरु ? यथा मम मित्र मिलनाय शिघं गच्छामि.' ततो हविलेन तथा कृते गजा सकलपुरीजनसमक्षं यावदग्नौ प्रविशति ताबद्धरिबलेन चिन्तितं 'अरे ! मुधा मयततिकमारब्धं ? निरपराधिपंचेंद्रियवधात्प्राणी नरके पतति', इति विचिन्त्य हरिचलो नृपं प्रत्युवाच 'हे राजन् त्वमौत्सत्यं मा कुरु ? यदि तव फगाभिलापश्चेत्तदा मम कथितं कुरु ? यस्तवाधिकमान्यः पुरुषो भवेत्सोऽग्रे व्रजतु, पश्चायुष्माभिगन्तव्यं.' तत् श्रुत्वा स कुमंत्री चिन्तयति नूनं पूर्वगमनतो ममेष्टलाभो भविष्यति, उक्तं च दाने पाने शयने व्याख्याने, भोजने सभास्थाने । क्रयविक्रयेऽतिथित्वे, राजकुले पूर्णफलमाये ॥ 11 ॥ शून्येऽरण्ये भवने, ग्रामे तोये च स्ण्ग्रामे। आरोहेऽप्यवरोहे, पाश्चात्यस्य भवेल्लाभः ॥ 2 ॥ इति ध्यात्वा मैत्रिणोक्तं 'स्वामिन् यदि भवदीयाज्ञा चेत्तर्हि अहमेवाग्रे यामि.' राज्ञोक्तं 'सुखेन त्वं गच्छ ?' तत्र पृष्टेऽहमपि समागमिष्यामि.' ततोऽसौ मंत्री उत्सुकीभूय ज्वलज्ज्वलने प्रविष्टस्तत्क्षणमेव भस्मीभूतश्च, ततो राजापि यावत्तत्पृष्टे चितायां पतति, ताबद्धरिवलेन करुणया स हस्ते धृतः, उक्तं च 'हे राजन् ! इदं राज्यसुखं मुधा मा हारय ? अग्नौ पतितो न कोऽपि जीवति, न चैतन्सर्वं सत्य, मयेदं सर्वं त्वत्प्रयोधाय कूटं मण्डितमस्ति. इयं सर्वापि तव विडम्बना तेन कुमंत्रिणव कारिता, तेनैव त्वं संकटे पातितः कुट्टापितो दशनविहीनश्च कारितः उक्तं ca1मा जीवेउ स पुरिसो। जो कुमई देइ विससंताणं । जोपरवंचणनिउणो, परधणसहिलारओ जोअ॥1॥ 1 मा जीवतु स पुरुषः य कुमति ददाति विश्रस्तानां यः परवञ्चननिपुणः परधनमहिलारतो yazca ॥ 1 ॥ Dang Fa Qi Qi Qi Qi Qi Qi Jian Qi Duan Duan Duan Duan Duan Duan Duan Duan Duan Le Le Qi Duan Duan Duan Xiao Xiao Rong Yi Yao // 52 // * Page #59 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 53 ॥ ततोऽसौ तव कुमंत्री च मयोपायं कृत्वाग्नौ क्षिप्तोऽस्ति, यतो व्याधिर्विषनुमो दुष्टात्मा पुमांश्च येन केनापि प्रकारेण शिधं |* श्रीहरिछेद्यः, त्वं च मम नाथोऽसि तेन त्वां कथमग्नौ क्षेपयामि ? चेत्त्वामहमनौ प्रविशन्तं न निवारयामि तदाह स्वामिद्रोहीस्यां, ब्ल्क्था॥ तत् श्रुत्वा राजा चिन्तयति 'हा दुष्टं कृतं मया, अनेन मम सर्व चरित्रं ज्ञातं.' इति ध्यात्वा राजा लज्जया यावदधोमुखीभूत। स्तावद्धरिबल उवाच 'हे स्वामिन् ! त्वं चिंतां मा कुरु ? अहं तव सेवकोऽस्मि, त्वं च मम नाथोऽसि, इत्यादिमिष्टवचनैः स राजानं संतोषयामास. राजापि हृष्टः सन् हरिवलं पृच्छति 'भो महाभाग ! तवेशी शक्तिः कथं जाता, तदा हरिबलेन सर्वापि जलधिदेववार्ता । तस्मै निवेदिता. नृपतिरपि तद्वार्ती श्रुत्वा विस्मितः सन् चिन्तयति, 'अरे मयाम्य बहवोऽपराधाः कृताः, परमनेन महात्मनाहं मरणादपि रक्षितः, अहो एष मम महोपकारी वर्त्तते', एवं हरिबलस्य प्रशंसां कुर्वन् सर्वलोकयुतो राजा निजगृहे समागतः, हरिबलस्य परोपकारतां स्मरन तस्मै निजपुत्री दत्वा हर्षेणाऽसौ तत्पाणिग्रहणमहोत्सवं चकार, करमोचनावसरे च स्वकीय सर्व राज्यं हरिबलाय वितीर्य स्वयं वैराग्यवासितमानसः संसारासारतां विज्ञाय सुगुरुसमीपे दीक्षा जग्राह. ततोऽसौ राजर्षिः शुद्धचारित्रपालनेन सकलकर्मक्षयं कृत्वा केवलज्ञानं प्राप्य भव्यजीवान् प्रतिबोध्य सिद्धिं गतः. इतो हरिबलो राजा न्यायेन राज्यं पालयति, ___ अथ कांचनपुरराज्ञा निजपुत्र्याः शुद्धयर्थं सर्वत्र स्वपुरुषाः प्रेषिताः, तेर्ह रिवलस्य वृत्तान्तं ज्ञात्वा तत्स्वरुपं राज्ञे निवेदित ततो राज्ञा ज्ञातं यन्मम पुत्री येन हरिबलेन परिणीता स महादाता शूरवीरश्च श्रूयते. यतः * ॥ 53 ॥ Jiang Li Zhang Ji Ji Qi Zhen Zhen Zhang Ji Lian Yao Yao Ji Le Le Qi Teng Zong Qi Yao Yao Yao Qi Jian Ting Qi Sheng Qi Page #60 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना ॥ 54 ॥ ******* | shriihriblkthaa| * Duan Duan Duan Duan Duan Duan Le Qi Qi Zheng Qi Duan Duan Duan Duan Duan Duan Duan Duan Duan Yao Hao Hao Hao Hao Hao Duan Duan Ting Ting वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुर्ण्ग्नाभेः॥ तैलस्य बिंदुरिव वारिणि दुर्निवार-मेनत्रयं प्रसरतीति किमत्र चित्रं ॥ 1 ॥ इति ज्ञात्वा राज्ञा हरिबलाकारणार्थ निजप्रधानपुरुषाः प्रेषिताः ते च हरिबलसमीपे समागत्य तं विज्ञायामासुः 'हे स्वामिन् ! वसंतश्रीपिता भवतामाह्वयति. तत् श्रुत्वा हरिवलश्चतुर्विधीन्य संमेल्य भार्यात्रययुतस्ततश्चलितः क्रमेग कांचनपुरे प्राप्तः राज्ञा च महोत्सवेन तस्य नगरप्रवेशः कारितः, ततो राज्ञा हरिबलस्य प्रशंसां विधाय निजपुत्री सन्मानिता सत्कारिता च. अथ हरिवलं योग्यं विज्ञाय तस्मै निजं राज्यं दत्वा राजा स्वयं दीक्षां गृहीत्वा दुष्करतपो विधाय केवलज्ञानमुत्पाद्य मुक्ति ययौ. | अथ हरिबलः सुखेन राज्यद्वयं पालयामास, प्रथमास्त्रयो भार्यास्तस्य पट्टराइयो बभूवुः, अन्या अपि तस्य बढ्यो । राज्योऽभवन्, एवं स भार्याभिः सह विविधसुखानि भुक्ते. __अथान्यदा वनपालेनागत्य तस्मै निवेदितं 'स्वामिन् ! भवतां धर्माचार्या उपवने समागताः सन्ति,' तत् श्रुत्वा राजातीवहृष्टो वनपालाय बहुदानं दत्वा तं व्यस यत्, ततोऽसौ महताडंबरेण तत्र गत्वा गुरुं त्रिप्रदक्षिणोकृत्य वन्दनपूर्वकं विज्ञपयामास, 'हे स्वामिन् हीनकुलोत्पन्नेनापि मया भवत्प्रसादादेवैषा ऋद्धिः प्राप्ताऽस्ति, अतः कृपां विधाय पुनरपि मां यूयं धर्ममादिशत, येनाहं परभवेऽपि सुखी भवामि.' ReEEEEE* ॥ 54 // Page #61 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशमा ॥ 55 ॥ shriihriblkthaa|| You Le Di Hao Hao Lu Qi Tiao Tiao Tiao Tiao Qi Cha Qi Zi Xin Xin Qi Qi Jian Yao Lin Sheng Yi Ji Hao Cha Qi Juan Sheng गुरुणोक्तं 'भो हरिबल ! त्वं धन्योऽमि यत्तव मतिधर्मविषये वर्तते. uktaMca'kecidbhojanabhaGganirbharadhiyaH केचित्पुरंध्रोपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गोतोत्सुकाः। केचिद् नकथामृगव्यमदिरानृत्यादिबहादराः; केचिद्वाजिगजोक्षयानरसिका धन्याः सुधर्मे र्ताः॥1॥ भो भद्र ! धर्मस्य द्वौ भेदौ स्तः, एको यतिधमः पंचमहावारुपः, द्वितोयश्च श्रावका द्वादशात्मको वर्तते. ततस्तयोर्मध्ये यद्विषये तव सामर्थ्य भवेत्तद्गृहाण ?' हरिबलेनोक्तं 'हे भगवन् ! सर्वविरतिरूपं यतिधर्म पालयितुं नाहं समर्थः, तेन श्रावकधर्मा मम दोयता, गुरुणापि द्वादशवतरूपो गृहिधर्मों हरिबलाय दत्तः, एवं गृहस्थध प्रतिपद्य हरिबलो गुरुपादयोर्वन्दनं विधाय गृहमागतः सम्यक्षकारेण तद्धर्म करोति. ततस्तेन स्वदेशेऽमारिपटहो वादितः, मारीति शब्दं मुखादपि कोऽपि न वदति. स्वकीयदेशातेन सप्ताऽपि व्यसनानि निवारितानि, एवं तेन लोकानां बहव उपकाराः कृताः1मेहाण जलं चंदाण-चंदण तरुवराण फ्ल्निव्हा॥ सप्पुरिसाण च वितं सामन्नं सयललोअस्त ॥ 1 ॥ किश्च तेन स्वदेशे ग्रामनगराणि जिनमदिरमंडितानि विहितानि, एवं पुण्यकार्याणि कुर्वतस्तस्योद्यानेऽन्यदा गुरवः समागताः, राजा हृष्टः सन तेषां वंदनार्थ तत्र गतः, गुरुं त्रिप्रदक्षिणाकृत्य 1 मेघानां जल चन्द्राणां चन्दनं तरुवराणां फलनिवहाः सत्पुरुषाणां च वित्तं सामान्यं sakalalokasya. Zhang Ji Dan Chai Chai Chai Chai Chai Hao Lian Hao Hao Hao Le Qi Le Le Le Qi Yao Yao Yao Ju Le Yao Lin Feng Bu Fa Qi // 55 // Page #62 -------------------------------------------------------------------------- ________________ Re * * *2800* श्री वर्द्धमान वंदित्वा चाग्रे उपविष्टः, गुरुणापि च धर्मोपदेशो दत्तः, हरिवलोऽपि धर्म श्रुत्वा संसारासारतां विज्ञाय भार्यायुतो दीक्षामाजिन देशना का ससाद. ततः सम्यगरीत्या दीक्षा प्रतिपाल्य केवलज्ञानमुत्पाद्य हरिबलराजर्षिर्मुक्ति ययौ, ॥ 56 ॥ एवं हरिबलकथानकं श्रुत्वा भो भव्या जीवदयाविषये आदरं कृत्वा प्रथमवतं पालनीयं. ॥इति श्रीप्राणातिपातविरमणव्रतोपरि हरिबलकथा समाप्ता ॥ श्रीहसि ब्ल्क्था। ******* * इति श्रीजिनवरमुखात् श्रुत्वा हृष्ट आनंदगृहपतिः श्रावकभंगेन प्रथमाणुव्रतं प्रत्यपद्यत. तथाहि-निरपराधिजीवानां * मारणे मम नियमोऽस्तु, सादिजीवानां सापराधानां निर्दयतया मारणेऽपि मम नियमः, एकेंद्रियादिजीवानां च यत्ना, इति प्रथमव्रतं स भावेन गृह्णातिस्म. प्रभुणोक्तं 'भो आनंद ! श्रमणोपासकेन पुनः प्रथमव्रतस्य पंचातिचारा न समाचरितव्याः, तद्यथावह 1 बंध 2 छविच्छे ए 3 / ऐभारे 4 भत्तपाणबुच्छए 5 ॥ प्द्ध्म्व्य्स्प्तियारे|, पडिक्कमे देसियं सव्वं ॥ 1 ॥ व्याख्या-वधो निर्दयतया कशादिभिस्ताडनं प्रथमः 1, बंधो रज्ज्वादिभिनिरपेक्षतया दृढबंधनं 2 छविच्छेदः, छविः शरीरं तस्य छेदः शस्त्रण कर्णादिकर्तनं वृषणच्छेदनादि च 3 अतिभारो गवादीनां स्कंधे पृष्टे च सामर्थ्यातिरिक्तभारारोपणं 4 भक्तपानव्यवच्छेदा वृषभादिनां वेलाप्राप्तावपि अन्नजलधासनिवारणा 5 इति प्रथमवतस्य पश्चातिचारा ज्ञेयाः. अथ द्वितीयाणुव्रतमाह *********8888 ॥ 56 // Page #63 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 5 ॥ द्वितीयव्रत mhimaa॥ Lian Fa Qi Lian Chou Qi Qi Mi Qi Di Qi Teng Teng Teng Teng Duan Teng Teng Teng Teng Zheng Zheng Qi Sang Qi Yao Qi Jian Qi मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं क्न्या-लीकाद्य्स्त्य्मुत्सृजेत्॥53॥ u0-मूका जडाश्च विकला वागहीना वाग्जुगुप्सिताः । पूतिगन्धमुखाश्चैव जाय्न्तेऽनृत्भास्सिन्न्ः॥1॥ कन्यागउभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति, स्थूलासत्यान्यकोर्तयन् ॥ 54 ॥ सर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य, न वदेत्तदसूनृतम् ॥ 55 ॥ असत्यतो लधीयस्त्व-मसत्याद्वचनीयता । अधोगतिरसत्याच्च, तदसत्यं परित्यजेत् ॥ 56 ॥ असत्यवचनं प्राज्ञः, प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते, वात्ययेव महादमाः ॥ 57 / / असत्यवचनाद्वैर-विषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः, कुपथ्यायाधयो यथा ॥ 58. / निगोदेष्वथ तिर्यक्षु, तथा नरकवासिषु । उत्पद्यन्ते मृषावाद-प्रसादेन शरीरिणः ॥ 59 ॥ ब्रूयार्3इयोपरोधाद्वा, नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं, प्रयाति वसुराजवद् ॥ 60 ॥ न सत्यमपि भाषेत, परपीडाकरं vcH। lokepi श्रूयते यस्मात् , कौशिको नरकं गतः ॥ 61 ॥ अल्पादपि मृषावादा-द्रौरवादिषु संभवः । अन्यथा वदतां जैनी, वाचं त्वहह का गतिः ॥ 12 ॥ ज्ञानचारित्रयोर्मूलं. सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते, तेषां चरणरेणुभिः ॥ 63 ॥ अलीकं ये न भाषन्ते, सत्यव्रतमहाधनाः । नापराध्धुमलं तेभ्यो- भूतप्रेतोरगादयः ॥ 14 ॥ A0---अहिंसापयसः पालि-भूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विप्लवेत तत् ॥ 1 ॥ ॥ 57 ॥ Page #64 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना * ॥ 58 ॥ shriihNsraajkthaa|| Cha Zhang Ji Qi Qi Qi Duan Duan Duan Duan Qi Duan Duan Ting Qi Tiao Tiao Tiao Tiao Tiao Tiao Duan Ting Qi Qi Zheng Qi Qi Qi Yin Qi satyameva वदेत्याज्ञः सर्वभूतोपकारकम् । यद्वा तिष्ठेन् समालम्व्य, मौनं सर्वार्थसाधकम् । / 2 / / पृष्टेनापि न वक्तव्य, वचो वैरस्य कारणम् । मर्माविकर्कशे शङ्का-स्पदं हिंस्रमसूयकम् ॥ 3 ॥ धर्मध्वंसे क्रियालोपे, स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन, वक्तव्यं तनिषेधितुम् ॥ 4 ॥ चार्वाक कौलिकैविप्रैः, सौगतः पाश्चरात्रिकैः । असत्येनैव विक्रम्य, जगदेतद्विडंबितम् ॥ 5 ॥ अहो पुरजलस्रोतः-सोदरं तन्मुखोदरम् । निस्सरन्ति यतो वाचः, पङ्ककुलजलोपमाः ॥ 6 ॥ दावानलेन ज्वलता, परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं, नतु दुर्वचनाग्निना ॥ 7 ॥ चन्दनं चन्द्रिका चन्द्र-मणयो मौक्तिकस्रजः । आहूलादयन्ति न तथा वाक सनृता नृणाम् ॥ 8 ॥ शिखी मुण्डी जटी नग्नश्चीवरी यस्तपस्व्यपि । सोऽपि मिथ्या यदि ते, निन्द्यः स्यादन्त्यजादपि ॥ 9 ॥ एकनासत्यजं पापं, पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यामेवातिरिच्यते ॥ 10 ॥ पारदारिकदस्यूना-मस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥ 11 ॥ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शीतीभवन्ति ज्वलनादयो यत्-तत् सत्यवाचां फलमामनन्ति ॥ 12 ॥ द्वितीयव्रते ये नरा हंसराजावत्सत्यं वदन्ति ते त्रिभुवनेऽपि प्रशंसनीया भवन्ति प्राणान्तेऽपि येऽसत्यं न वदन्ति तेषां देवाः प्रशंसां कुर्वन्ति. तत् श्रुत्वानंदेन पृष्टं 'हे भगवन् ! कः स हंसराजा ? कथं च स व्रतं पालयित्वा सुखी जातः ? श्रीजिनवरेंद्रोऽवादीत. San Chai Chai Chai Chai Chai Lian Le Lian Hao Yao Yao Jin Ji Qi Rao Neng Ji Jian Qi Jian Hao Hao Hao Hao Hao Hao Hao Hao Ai Hao // 18 // Page #65 -------------------------------------------------------------------------- ________________ shriiiNsraajkthaa|| श्री वर्द्धमान "अत्रैव भरतक्षेत्रे राजपुरनामनगरमस्ति. तत्र हंसराजा राज्यं करोति, न्यायेन च प्रजां पालयति, स राजा जिनधर्मनवजिन देशना । तत्ववेत्ता परमश्रावकोऽस्ति, प्रायो मृषावादं च न जल्पति. 59 ॥ अथ रत्नशंग इति नामैकः पर्वतो वर्तते, तत्र श्रीआदिनाथस्यैकं चैत्यमस्ति, चैत्रीपूर्णिमादिने च तत्र यात्रा भवति, तेन तत्र बहवो लोका मिलन्ति. अथ हंसराजाऽपि मैत्रिवर्गस्य राज्यभारं समर्प्य स्तोकपरिवारेण तत्रादिनाथस्य यात्रार्थ चचाल. प्रमोदयुतोऽसौ स्थाने । स्थाने जिनधर्म प्रभावयन्नग्रे चचाल. अर्द्धमार्गे यावद्गतस्तावदेको दूतः समागत्य राजानं विज्ञपयति "हे प्रभो! यात्रार्थ चलितान् युष्मान् विज्ञायार्जुनराजाकस्माद्भवन्नगरे सैन्ययुतः पतितः, सर्वेऽपि युष्माकं सुभटास्तेन मारिताः. भांडागारकोष्ठागाराश्वहस्तिस्थादिकं सर्व तेन स्वायत्तीकृत, भयभीतान् नगरलोकान् विश्वासमुत्पाद्य तत्र निजाज्ञा प्रावर्तिता, स्वयं च सिंहासनोपविष्टः सन् राज्यं करोति. अतो युष्माकं सुमतिमंत्रिणाहं तन्निवेदनार्थ प्रच्छन्नतया भवदने प्रेषितोऽस्मि, अथ भवतां यद्रुच्यते तत्कुरुत ?" तत् श्रुत्वा सुभटा राजन कथयामासुः "हे स्वामिन् ! पश्चाद्गम्यते, भवदने स्थातुं कोऽपि समर्थों नास्ति, अतस्ततः शत्रु निरवास्य पश्चाद्यात्रायै गमनं वरं." तत् श्रुत्वाऽपितहृदयो राजा प्रोवाच-'भो सुभटाः! पूर्वकर्मवशादेव प्राणिनां संपदो विपदश्च भवन्ति, अधुना जिनयात्रां त्यक्त्वा को मृहा राज्यार्थ पश्चाद्वलति ? राज्य यस्तु जीवेन संसारे भ्रमणं कुर्वता बहुवारान् प्राप्ताः सन्ति, परं जिनयात्रा दुर्लभा. अतो भो सुभटा जिनयात्रां कृत्वैवाह पश्चाद्वलिष्यामि नान्यथा" इत्युक्त्वा राजा यात्रार्थ चचाल. Chai Lu Qi Qi Qi Chai Chai Chai Chai Hao Hao Hao Hao Hao Hao Hao Hao Qi Liang Duan Duan Le Qi Qi Qi Qi Jian Ting Qi Lei Yi Le Qi Le Qi Le Qi Hao Le Qi Qi Qi Jian Qi Yi Qi Lu Lu Ting Ting Qi Qi Duan Zheng Zheng Xiao // 59 // Page #66 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 6 ॥ shriihNsraajkthaa|| Qi Duan Qi Qi Qi Duan Qi Ji Qi Qi Le Qi Qi Duan Qi Lian Lian Fa Fa Fa atha चमूलोकस्तु निजकुटुंबपरिणामदर्शनाद्यर्थ पश्चाद्वलितः. यथा यथा सेवकजनाः पश्चाद्वलन्ति तथा तथा राजा तु हृष्टः सन्नग्रे प्रयाति एवं सर्वे जनाः पश्चाद्वलिताः, एकेन छत्रधरेणैव युतो राजा महाटव्यां प्रवासं कृतवान्. ___अथ राज्ञा चिंतितमस्यामटव्यां बहवोऽनार्या भिल्ला वसन्ति, ततो मे वस्त्राभरणादि दृष्ट्वा ते लोभान्धा नूनं मां हनिष्यन्तीति ध्यात्वा स्वाभरणाद्युत्तार्य छत्रधरस्य समर्प्य स्वयमेकाक्येव यात्रार्थ चचाल, इत एको मृगस्तस्य पार्श्वत उत्प्लुत्य वृक्षघटायां प्रविष्टस्तेन दृष्टः, तत्पृष्ट चैकः किराता धनुर्धरः समागतः स राजानं पृच्छति " हे पुरुष ! इतो य एको मृगः पलायितः स कुत्र गतस्तत्कथय ?" तत् श्रुत्वा राजा चिन्तयति " यद्यहं सत्यं कथयिष्यामि तदा मृगस्य वधो भविष्यति, यदि चालीकं वक्ष्ये तदा मे व्रतभंगो भविष्यति, अतो बुद्धियुक्त्यैवैनं विप्रतास्यामि" इति विचिन्त्य स उवाच "भो किरात ! अहं मार्गभ्रष्टोत्रागतोऽस्मि." तत् श्रुत्वा व्याधेनोक्तम् " अहम् एवं पृच्छामि यन्मृगः कुत्र गतः ? "राज्ञोक्तम् 'अहं हंसराजोऽस्मि 'भिल्लेनोक्तम् , 'अहं तव नाम न पृच्छामि, किंतु मृगः कुत्र गत इत्येव पृच्छामि.' राजोवाच "मम गृह राजपुरे वर्तते." रुष्टेन भिल्लेनोक्तं "रे मूढ ! यदहं पृत्छामि तस्यैवोत्तरं वद ? अन्यदन्यत् कि कथयसि ?" राज्ञोक्तं 'मे क्षत्रियकुलं वर्तते.' व्याधेनोक्तं ' किं त्वं बधिरोऽसि ? भूपो वदति 'यं मार्ग त्वं कथयिष्यसि तन्मार्गेऽहं गमिष्यामि.' मिल्लो वदति 'रे बधिर ! त्वं मम दृष्टिपथाद् दरीभव ?' इति कथयित्वा स व्याधो यथास्थानं गतः राजापि शनैः zanairagre'gacchan Ran Jing Hao Lian Duan Duan Le Ling Qi Duan Duan Duan Duan Duan Duan Ji Yao Lin Bi Qi Le Hao Tiao Hao Hao Hao Hao Lian Fa Shi // 60 // Page #67 -------------------------------------------------------------------------- ________________ shriihNsraajkthaa| श्री वर्द्धमान इतोऽग्रे तेनैको मुनिरागच्छन् दृष्टः, तं स प्रदक्षिणीकृत्य नमस्कृतवान् , "अद्य मे सफलं जन्म, अद्य मे सफला किया जिन देशना * यद्भवतां दर्शनं जातं." इत्यादि स्तुति कृत्वा राजा यावदले याति तावत्कोपरक्तनेत्रौ द्वौ पुलिन्दौ तत्समीपमुपागतो. तो ॥ 6 ॥ राजानं कथयामासतः "हे पुरुष ! अस्मिन् वनखंडे सूरनामेकः पल्लीपतिर्वसति, सोऽद्य चौरीकरणबुद्धया दस्युभिः सहितः पल्लीतो यावनिर्गतस्तावत्प्रथमत एवैको मुण्डः सन्मुख मिलितः, पल्लीपतिनोक्तमस्य मुण्डस्य दर्शनतो ममाऽमंगलं जातं, ततः l कुपितेन तेन तत्मुण्डस्य मारणार्थमावां प्रेषितौ स्वः, अतः स पाखण्डीतः कुत्र गतोऽस्माकं दर्शय ?" तत श्रुत्वाथ राजा चिन्तयति "चेत्सत्यं वक्ष्ये तदैतौ दुष्टात्मानौ मुनि हनिष्यतः, यदि चासत्यं वक्ष्ये तदा मे व्रतलोपो भविष्यति. तदेतावपि निजबुध्ध्या विप्रतास्यामि" इति ध्यात्वा तेनोक्तं "भो भवद्भ्यां किं कथ्यते ? मया सम्यक श्रुतं नास्ति." ताभ्यां प्रोक्तं 'भो शणु ? स मुण्डस्तवाग्रे भृत्वा व गतोऽस्माकं दर्शय ? यथा तं मारयावा.' ताभ्यामित्यक्ते राजा वदति 'भो ये पश्यन्ति ते न जल्पन्ति, ये च जल्पन्ति ते न पश्यन्ति' tAbhyAmuktaM'bho त्वमेवं पृच्छपसे यत्स मंड: कुत्र गतः' पुनरपि राजा पूर्वोक्तमेव वदति. तत् श्रुत्वा रुष्टाभ्यां ताभ्यां कथितं "नूनं त्वं ग्रथिल एव दृश्यसे, अतो रे मूर्ख ! त्वमितो दूरं याहि ? ते मुखं मा दर्शय?" ततः प्रमुदितचित्तो राजाग्रे चचाल, मार्गे च गच्छतस्तस्य सन्ध्यासमयो जातः, तदैव वृक्षस्याधः पर्णसंस्तारकं कृत्वा स उपविष्टः प्रतिक्रमण करोति. अथ तस्यैव वृक्षस्य निकटे एको निकुओ वर्तते, तत्र स्थिताः केचिच्चौराः परस्परं वार्ती कुर्वन्ति, यदद्यदिनात्ततीय Qiang Qiang Qiang Qiang Qiang Qiang Sheng Gang Chai Chai Chai Chai Chai Chai Lian Ran Ran Ran Ran Ran :Fa Si Duan Qi Qi Dai Dai Dai Zhang Zhang Bu Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Li चिचौराः परस्परं वार्तो कुर्वन्ति, यदद्यदिनातृतीय- | ॥ 6 ॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 62 ॥ श्रीहंसराजकथा Zheng Zhang Ran Qi Tai Quan Qi Dai Qi Di Di Qin Mi Qin Mi Qin Mi Qin Mi Luo Luo Le Qi Zhang Mi Mi Tai Za Qu Ren dine'tra संघः समागमिष्यति, तं बहुधनस्वर्णयुतं संघ लुंटयित्वा चिरकालागतदारिद्याय जलांजलिं दास्यामः. इति श्रुत्वा राजा चिन्तयति, "एते चौरा नूनमत्रस्थाः संघस्यानर्थ करिष्यन्ति. संघमध्यस्थसाधुसाध्वीनामपि दुःखं प्रापयिष्यन्ति, अथाहमत्रैकाकी कथं संघस्य रक्षां करोमि?" एवं राजा यावच्चिन्तातुरस्तिष्ठति तावत्केचित्सुभटा हस्तेषु दीपिका धृत्वा तत्रागत्य राजानं दृष्ट्वा परस्परं वदन्ति 'नूनमयमपि चौरो दृश्यते, कैश्चिदुक्तं 'नास्त्ययं चौरः, असौ तु कोऽपि महात्मा दृश्यते,' ततस्ते सुभटास्तं पृच्छन्ति " भो सत्पुरुष ! त्वया केचिच्चौरा दृष्टाः श्रुता वा? ते हि संघस्य लुष्टितुकामाः श्रूयन्ते, अतस्तच्चौरवृत्तांतमस्माकं कथय? इतः स्थानाद्दशयोजनैः श्रीपुराख्यं नगरं वर्तते, तत्र च रिपुमर्दनाख्यो राजास्ति, तेन राज्ञा । संघस्य कल्याणार्थ तेषां चौराणां मारणार्थ वयं प्रेषिताः स्मः, ततो चेत्त्वं जानासि तदास्माकं दर्शय ? येन तान्मारयित्वा वयं पुण्यभाजो भवामः." तत् श्रुत्वा हंसराजा चिन्तयति-चेदहं सत्यं कथयिष्यामि, तदा चौरमारणपापं मे लगिष्यति, यदि चासत्यं वक्ष्ये तदैते चौरा अत्र संघ लुष्टयिष्यन्तीति ध्यात्वा स निजबुद्धया कथयामास. "भो सुभटाचौराणां दृष्टादृष्टपृच्छायामत्रैव विलंबकरणेन युष्माकं न कापि सिद्धिभविष्यति, ययं तु तत्रैव संघमध्ये गत्वा संघस्य रक्षामेव कुरुत ! यतस्ते चौरा अपि तत्रैवागमिष्यन्ति." तत् श्रुत्वा ते मुभटा अपि संघस्य सन्मुखमेव गताः. अथ ते चौरा निकुंजाद्विनिस्सृत्य हंसनृपं नमस्कृत्य वदन्ति "भो सत्पुरुष ! निकुंजे उपविष्टा वयं भवता तु ज्ञाता एवास्मः, परं सुभटानामग्रे तदस्मद्वृत्तान्तस्याऽकथनतस्त्वमस्माकं प्राणदाता जातोऽसि, अतो धन्यस्त्वं कृतपुण्यस्त्वं, यदीदृशी तव हृदये दया वर्तते. अतः परं त्वमस्माकं जनकतुल्योऽसि" इति तस्य स्तुति विधाय ते चौराः स्वस्थानं जग्मुः. OM ॥ 2 ॥ Page #69 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 63 ॥ shriihNsraajkthaa|| Yao Duan Duan Dai Yao Yao Lian Fo Lian Lian Lian Xin Xin Yao Neng Dai Tiao Li Lun Chai Chai Hao Le Qi Duan Neng Gou Ji atha prage हंसराजाप्यग्रे चलितः, पश्चात्केऽप्यश्ववाराः समागत्य हंसराजानं वदन्ति, "भो पुरुष ! अस्माकमर्जुनाख्यो नृपो वर्तते, तेन चागत्य राजपुरी नगरी गृहीता, तत्रत्य हंसराजा तु ततो नष्टोऽस्ति, अर्जुनराज्ञा च तस्य वधार्थ वयं प्रेषिताः स्मः, ततस्त्वया चेत्स हंसराजा दृष्टो भवेत्तास्माकं तं त्वं दर्शय ? यथा तं मास्यामः," तत् श्रुत्वा हंसराजा चिन्तयति "अहो जीवितमात्रस्यार्थे को मृषा वदेत् ? मम जीवितं सुखेन यातु, परमहं मृषा नैव कथयिष्यामि." इति विचिन्स्य तेन सुभटेम्यः प्रोक्तं "भो सुभटाः अहमेव हंसराजास्मि, यथा भवतामिच्छा तथा क्रियतां ?" इति कथयित्वा स नवकारमस्मरत्. इतो गगने देवदुंदुभिर्वादिता, सुरक्षिप्ता पुष्पवृष्टिस्तस्योपरि पतिता, तथेशी गगनवाणी जाता 'यदयं सत्यवादी हंसराजा जयतु जयतु ?' इति बदन्नेकः सम्यग्दृष्टियक्षस्तत्र प्रादुर्भूय नरनाथं कथयामास "हे राजन् ! तव सत्यवचनादहं तुष्टोऽस्मि, तव रिपुवर्गों मया सर्वोऽपि त्रासितोऽस्ति, यद्दिने च तत्र यात्रा भवति तदिनं चायेव वर्त्तते, ततस्त्वमस्मिन् विमाने समारोह ? येन तत्रावां जिननमनार्थ यावः," तत श्रुत्वा हृष्टो राजा विमानमारुह्य तत्क्षणमेव तत्र चैत्ये समागतः, ततोऽसौ स्नानं कृत्वा पुष्पाणि गृहीत्वा सुरभिवारिणा जिनविम्बप्रक्षालनमकरोत् । ततश्च धनसारमृगनाभिधुसृणयक्षकईमादिभिर्जिनपूजां विधाय गीतनृत्यवादित्रादिभिर्जिनयात्रामहोत्सवमकार्षीत. ततो यक्षेण तत्क्षणमेव स राजा राजपुरे आनीय मुक्तस्तद्वैरिनृपश्च बद्धः ततो हंसराजा यक्षं विज्ञप्य तं वैरिनृपं मोचयामास. अथ यक्षेण निजसेवकानां चतुर्णा देवानामादिष्टं यद्देवसंबंधिभोगैरसौ नित्यमेव पोषणीयः, अस्य विनाश्च निवार्याः, इत्युक्त्वा यक्षो हंसनृपमापृच्छय स्वस्थाने गतः ॥ इति सत्योपरि हंसनृपकथा समाप्ता ॥ Di Neng Shou Duan Duan Duan Duan Duan Neng Jian Jing Yan Lian Lian Yi Jing Jian Jing Jian Jing Jing Jing Jing Hao Hao Lian Lian Ji Ji Ji // 63 // Page #70 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 64 ॥ एवं सत्यप्रभावान्मनुष्य भवेऽपि हंसनृपेण देवसंबंधिभोगाः संप्राप्ता. परलोकेऽपि च तेन देवगतिः प्राप्ता. अतो भो भव्या इति हंसनृपस्य चरित्रं श्रुत्वा चिन्तामणिरत्नसदृशे द्वितीयत्रते नित्यमादरो विधेयः, यदि शक्यते तदा सर्वथालीकं न वक्तव्यं. अथ यदि सर्वथा तत्पालयितुं न शक्यते तर्हि यतना कार्या, तथा च यदि सर्वथा नियमं कर्त्तुं न शक्यते तदा सुश्रावकेणेमे पंचालीकानि तु सर्वथा वर्जनीयानि, तद्यथा-- कन्यालीकं 1 गवालीकं 2 भूम्यलीकं 3 न्यासापहारः 4 कूटसाक्षिकं च 5. स्थूलमृषावादविरतेन च श्रावकेणेमे तत्पंचातीचारा न समाचरणीयाः, तद्यथा 1 सहसा 1 रहस्स 2 दारे 3 / मोसूवएसे य 4 कूडलेहे ya5 ॥ बीयवयस्स इयारे । पडिक्कमे देसियं सव्वं ॥ 1 ॥ एते पंचातीचाराः श्रावण कायेन न स्पर्शयितव्याः तत् श्रुत्वानंदश्रावकेण द्वितीयं व्रतं गृहीतं. ॥ अथ तृतीयं व्रतम् ॥ [ दोर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् ॥ 65 ॥ पतितं विस्मृतं नष्टं स्थापितमाहितम् । अदत्तं नाददीत स्वं, परकीयं कचित्सुधीः ॥ 66 ॥ अयं लोकः परलोको - धर्मों धैर्य धृतिर्मतिः । मुष्णता परकीयं स्वं, मुषितं सर्वमप्यदः ॥ 67 ॥ एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुन- यवज्जीवं हृते धने ॥ 68 ॥ चउपापमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, फलं नरकवेदना ॥ 69 ॥ 1 सहसा-रहस्य- दारा-मृषोपदेश - कूटलेखे च द्वितीयव्रतस्यातिचारान् प्रतिक्रमे दैवसिकं सर्वम् ॥ तृतीयत्रत महिमा ॥ ॥ 64 ॥ Page #71 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना * ॥ 65 ॥ तृतीयव्रत mhimaa॥ Bu Neng Lu Chai Chai Chai Hao Yan Neng Gou Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Qiang Shi divase vA रजन्यां वा, स्वप्ने च जागरेऽपि वा । सशल्य इव चौर्येण, नैति स्वास्थ्यं नरः क्वचित् ॥ 7 ॥ मित्रपुत्रकलत्राणि, भ्रातरः पितरोऽपि वा। संसजन्ति क्षणमपि, न म्लेच्छैरिव त्स्क्र्ः॥71॥ u.-ब्रह्महत्या सुरापाणं, स्तेय गुर्वङ्गनागमः । महान्ति पातकान्याहु-स्तत्संसर्गश्च पश्चमम् ॥ 1 ॥ चौरचौरापको मन्त्री, भेदज्ञः कान्न्क्क्र्यी। स्थानदो भक्तदश्चैव, चौरः सप्तविधः स्मृत्ः॥2॥ संबन्ध्यपि निगृह्येत, चौर्यान्म्न्न्द्दिक्व्न्नृप्ः। चौरोऽपि त्यक्तचौर्यः स्यात् , स्वर्गभाग्रौहिणेयवत् ॥ 72 ॥ दरे परस्य स्र्व्स्व्-म्फ्र्तुमुप्क्र्म्ः। उपादीत नादस, तृणमात्रमपि क्वचित् ॥ 73 ॥ परार्थग्रहणे येषां, नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥ 7 ॥ अनर्था दरतो यान्ति, साधुवादः प्रवर्तते । स्वर्गसौख्यानि ढोकन्ते, स्फुटमस्तेयचारिणाम् ॥ 7 ॥ A-वरं वह्निशिखा पीता सर्पास्य चुम्बितं वरम् । वरं हलाहलं लीदं, परस्वहरणं न तु ॥ 1 ॥ प्रायः परस्वलुब्धस्य, निःशूका बुद्धिरेधते । हन्तुं भ्रातृन् पितृन् दारान् , सुहृदस्तनयान् गुरून् ॥ 2 ॥ परस्वं तस्करो गृह्णन् , वधबन्धादि नेक्षते । पयःपायीव लगुडं, बिडाल उपरिस्थितम् ॥ 3 ॥ व्याधधीवरमार्जारा-दिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभि-यंदसौ नेतरे पुनः ॥ 4 ॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे, सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूषरसेन तृप्ता-स्ते द्यां लभन्ते गृह्मेधिनाऽपि॥5॥] अथ स्वामी तृतीयं व्रतमानंदस्याग्रे प्ररूपयति-यत्पतितं, यद्विस्मृतं, यद्भूमौ क्षिप्तं, यच्च नष्टं वस्तु तददत्तमुत्तमाः Er Lian Sheng Hao Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Ji Zhang Zhang Zhang Zhang Ji Chai Chai Lian Hao Lu Qi Page #72 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 66 ॥ shriilkssmiipunykthaa|| Duan Lu Qi Jin Ji Lian Zheng Ting Qi Ting Ting Qi Ju Hao Le Qi Le Qi Qi Duan Duan Qi Jian Lu Qi Qi Chai Chai Chai पुण्यवन्तो ये नराः कदापि न गृह्णन्ति तेषामिह लोके यशःकीर्ती भवतः, परलोकेऽपि च सवसुखानि भवन्ति. यश्च चौर्येण । परद्रव्यं गृह्णाति, तस्येहापि शूलारोपणच्छेदनभेदनादीनि दुःखानि भवन्ति, परभवेऽपि चातीव तीव्राणि नरकदुःखानि भवन्ति येषां च परद्रव्यग्रहणे नियमोऽस्ति ते धन्याः सर्वसंपदां भाजनं भवन्ति, लक्ष्मीपुंजवच्च सुखिनो भवन्ति. तत् श्रुत्वानंदो प्रभु विज्ञपयति 'हे स्वामिन् ! को लक्ष्मीपुंजः? कथं च तेन तृतीयं व्रतं पालितं ? कथं च लक्ष्मीः प्राप्ता ? ' स्वाम्युवाच 'भो आनंद ! त्वं सावधानमनसा जगत्याश्चर्यभूतमस्य चरित्रं शृणु ?' ___"अस्मिन् भरतक्षेत्रे हस्तिनापुराख्य नगरं सर्वनगरश्रेष्टं वर्तते, तस्मिन्नगरे सुधर्माभिध एको वणिवसति, स च महादरिद्री वर्तते, तस्यगृहे सर्वथा लक्ष्मी नास्ति परं स जैनधर्मी जीवादिथवतत्त्ववेत्ता वर्त्तते कपर्दिका विक्रीय चाजीविकां करोति. एवं क्रयविक्रयं कुर्वन् स दुःखेन स्वनिर्वाहं करोति. तस्य धन्नाभिधा भार्या वर्ततेसा चैकदा सुखेन सुप्ता निशायां स्वप्ने हारकुंडलादिविराजमानां रत्नस्वर्णमयकमले स्थितां पद्मद्रहवासिनी श्रीदेवीं दृष्ट्वा प्रबुद्धा सती तत्स्वरूपं भर्तारं कथयामास, श्रेष्टयपि तत् श्रुत्वा हर्षेण वदति 'हे प्रिये ! तव श्रीमान् गुणवान् श्रेयोऽन्वितो दुःखहर्ता कीर्त्तिकारको जिनवरपदभक्तश्च पुत्रो भविष्यति.' इति पत्युक्तं श्रुत्वा सा धन्ना जिनगुणगानं कुर्वन्ती तां रजनी निर्वाहयामास. अथ तस्तिन्नेव दिने तस्य सुधर्मवणिजः क्रयविक्रयं कुर्वतो बहुलाभो जातः, अथानुक्रमेण गर्भोऽपि वर्द्धितः, तद् दृष्टा सुधर्मेण चिन्तितं 'मम गृहे लक्ष्मीरतीव स्तोका वर्त्तते, अतो निर्द्धनत्वादस्य पुत्रस्य जन्मोत्सवमहं कथं विधास्ये? इति चिन्तया आर्तध्यानगतो यावत्पादांगुष्ठेन पृथ्वीं Yao Zheng Duan Duan Duan Ting Ting Ting Ting Ting Ting Qi Duan Duan Duan Duan Le Le Qi Le Le Qi Duan Duan Duan Lian Lian Fa Lian // 66 // Page #73 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशमा ॥ 67 ॥ श्रीलक्ष्मी punyjkthaa॥ Lu Hao Hao Su Duan You Ting Ting Ting Ting Duan Duan Duan Duan Qi Ling Yao Lian Yi Duan Ji Ji Sheng Neng Ji Neng Ting Qi Neng khanati तावत् स तत्र मणिकनकभृतमेकं कलशं दृष्ट्वातिहृष्टः सन् चिन्तयति 'नूनमयमस्य गर्भस्यैव प्रभावः.' अथ स तन्मणिकनकादि विक्रीयकं सप्तभूमिमंडितमावासं कारयामास, बह्वो दासीदासाश्च तेन गृहे रक्षिताः. एवं तत्कलशानिकास्यमानं तद्र्व्यं कूपजलवत्कदाचिदपि क्षीणं न जातं. अथ तृतीयमासे गर्भानुभावतो धन्नाया यानि यानि सुदोहदानि समुत्पन्नानि तानि तानि सुधर्मः पूरयामास. ततः पूर्णेषु मासेषु शुभलग्ने शुभवासरे सा पुत्ररत्न जनयामास. तदा दानगीतवादित्रादिभिस्तेन तथा पुत्रजन्ममहोत्सवः कृतो यथा लोकानामपि विस्मयो जातः. तृतीयदिने तस्य चंद्रसूर्य योर्दर्शन कारितं, पष्ठे दिने च रात्रिजागरणं कृतं. तत एकादशे दिनेऽशुचिं दूरीकृत्य द्वादशे दिने ज्ञातिगोत्रियाणां भोजनपूर्वकं तत्समक्षं तस्य पुत्रस्य लक्ष्मीपुंज इति नाम दत्तं. अथ क्रमेण स लक्ष्मीपुंजो वृद्धि प्राप्नुवन्नष्टवाषिको जातस्तदा महतां धनाढथानां व्यवहारिणामष्टाभिः कन्याभिः सह नस्य तत्पित्रा विवाहो विहितः, ताभिः कन्याभिः सह स सप्तभौमे प्रासादे भोगविलासान् करोति. लोके यद्यत्प्रीतिकरं यद्यच्च सुखकर तत्सर्व तेन लक्ष्मीपुंजेन निपेवितं भुक्तं च. एवं भार्याभिर्विनिर्मितगीतगानादि शण्वन सोऽनुत्तरसुखनिजकालं गमयति स्म.अथान्यदा भार्यासमापे सुप्तः सन् लक्ष्मीपुजश्चिन्तयति "अहो ! इमा एतावत्यो भोगश्रियो ममाचिन्तिताः कुतः समायाताः?" इत एको दिब्यरूपधारी दिव्यांबरभूषण। भूषितः पुमान् आगत्यांजलिं विधाय लक्ष्मीपुजं वदति, 'हे महाभाग ! लक्ष्मीधराख्यमेकं नगरमस्ति, तत्र गुणधराभिधश्चैकः श्रेष्ठी वसति, स च धनाढयः सरलपरिणामो वर्तते, अन्यदा स वनखंडे गतस्तत्रैकं मुनि प्रशांतात्मानमपश्यत्. तस्याग्रे उपविष्टा Lian Hao Lian Chai Chai Chai Lian Ding Ding Ding Lian Lian Xin Xin Xin Xin Xin Xin Xin Xin Yao Yao Lin Lian Qiang Lian He Qi // 6 // Page #74 -------------------------------------------------------------------------- ________________ श्रीं वर्द्धमान जिने देशना ॥ 68 / / ****************** स्तदानेके विद्याधरास्तत्र धर्म शृण्वन्ति गुणधरोऽपि तं मुनिं त्रिःप्रदक्षिणीकृत्य नत्वा चाग्रे उपविष्टः मुनिनोक्तं 'भो भव्यलोका इह चौर्यकरणतो लोकानां मरणादिदुःखं भवति, परभवे च नरकसंबंधिदुःखानि भवन्ति, अतो भव्यसत्यैः कदापि चौर्य न कर्त्तव्यं तद् श्रुत्वा पुण्यात्मना गुणधरश्रेष्टिना गुरुपार्श्वेऽदत्तादाननियमो गृहीतः, ततोऽसौ श्रेष्ठी गुरुं नमस्कृत्य स्वगृहे समागतः अथैकदास श्रेष्ठी वाञ्छया साथै विषाय क्रयाणकभृतानि पंचशतशकटानि गृहीत्वा देशान्तरं प्रति चचाल. साथ महाटव्यां प्राविशत्, गुणधरश्रेष्ठी तु राजभयात्तुरगारूढः कयाचित्पाददंडिकया प्रचलितुं लग्नः, इतस्तेन मार्गे एका रत्नमाला पतिता दृष्टा, परं व्रतभंगभयेन स तां न जग्राह . अथ सार्थमनुष्याणां दूरतः शब्दं श्रुत्वा स शीघ्रतरं स्वाश्वं प्रेरयामास, इतोऽग्रे पथि तुरगखुरखरघाततो विदीर्णायां पृथ्व्यां निधानं प्रकटीभूतं, तदपि व्रतभंगभयात्तेन न गृहीतं. अथातिप्रेरणतस्तस्य तुरगो मार्ग एव मृतः, तद् दृष्ट्वा पापभीरुः श्रेष्ठी चिन्तयति 'नूनमयमश्वो मयाऽतिप्रेरणान्मारितः, ' ततोऽसावुच्चैःस्वरेणावदत् 'यः कोऽप्यमुमचं जीवापयति तस्याहं मम सर्व धनं यच्छामि' इति कथयित्वा स पादचारेणाग्रे चचाल. ततोऽसौ बाधया बाधितो जलगवेषणार्थमटव्यां भ्रमति, इत एकस्मिन् वृक्षे हर्ति दृष्ट्वा तत्रागत्य दृष्टः सन्नुत्वाच 'भो एषा जलभृता दृतिः यावत्स वदति तावद् वृक्षशाखायां पंजरस्थ एकः शुको मनुष्यभाषयोवाच, 'भो सत्पुरुष ! एषा दृतिरेकस्य वैद्यस्यास्ति, स च तच्छाखायां जलभृतां प्रलम्बमानां कस्य विद्यते ?' एवं गाढस्वरेण श्रीलक्ष्मीपुञ्जकथा ॥ ॥ 68 ॥ Page #75 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 69 ॥ वैद्य औषध्यानयनार्थं दूरे घनवन निकुञ्जे गतोऽस्ति को जानाति स कदात्रागमिष्यति ? तस्माद्भो भद्र ! चेत्चमतीव तृषातुर* स्तर्हि सुखेनास्या इतेर्जलं पित्र ? अहमपि तत्कस्यापि नैव कथयिष्यामि," इति शुकोक्तं श्रुत्वा गुणधर श्रेष्ठी कराभ्यां श्रवणयुगलं पिधाय शुकं प्रत्युवाच 'भो शुकराज ! चेत्तृषा मम प्राणा अपि यास्यन्ति, तथाप्यहमदत्तं नैव गृहिष्यामि यतोऽद*तग्रहणे महत्पापं वर्त्तते' इत्युक्तवा यावत्स स्थितस्ताव न पञ्जरं, न शुकं, न चापि दृतिं स पश्यति इएको नरः प्रकटीभूय तमुवाच "भो पुरुषोत्तम ! वैताढ्थे विपुलाख्या नगरी वर्त्तते, तत्राहं सूरनामा विद्याधरो वसामि मम जनकेन च प्रव्रज्या गृहीतास्ति, स च भवतां नगरेऽस्ति, तस्य नमनार्थमहं तत्र पूर्व समागत आसीत्, OM नवसरे भो सत्पुरुष ! त्वया तन्मुनिपार्श्वेऽदत्तग्रहण नियमो गृहीतोऽभूत्. तस्मि तदा मया चिंतितम्, 'असावेतद्व्रतं कथं पालयिष्यति ? अयं तु सर्वदा दूरदेशे याति, क्रयविक्रयं करोति एवं व्यापारकरणे परद्रव्यग्रहणनियमोस्स्य दुष्पाल्य एव तदस्याहं परीक्षां कुर्वे इति विचित्यादृश्यतया मयैतत्सर्वं कृतं त्वत्परीक्षायै रत्नमालानिधानादि मया दर्शितं परं त्वच्चित्तं लोभाभिभूतं न बभूव अश्वोऽपि ते मृतः पादाभ्यां चलन् भृशं तृषातुरस्त्वं शुकेन प्रेरितोऽपि प्राणसंदेहसमयेऽपि केवलं निजनियमपालनार्थं लब्धमपि पानीयमदत्तं विज्ञाय नापित्रः" इत्युक्त्वा तेन सुरविद्याधरेण निजसेवका सेरिईभूय तत्र स्थिता आसंस्ते आकारिताः तैः सेवकैरानीतं निधानरत्नमालाश्वादि अन्यदपि च बहुद्रव्यं विद्याधरेण तस्य सार्थपतेरग्रे ढौकितं, ततोऽसौ विद्याधरस्तद्धनयुतं गुणधरं तत्सार्थमध्ये समानीतवान्. अथ गुणधरो विद्याधरं प्रति जगाद 'भो विद्याधर ! किमर्थमेतद् द्रव्यं त्वयानीतं ?' विद्याधर उवाच 'भो महाभाग ! श्रीलक्ष्मीपुअकथा ॥ ॥ 69 ॥ Page #76 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना 119011 पिता मां प्रतिबोध्य कथयामास 'यभ्वं परद्रव्यग्रहणे नियमं कुरु ? परं मया व्यसनवशेन चौरी न त्यक्ता, अधुना तु मया त्वत्स्वरूपं दृष्ट्वा स्वयमेव चौर्य त्यक्तं इति हेतोच त्वं मे गुरुरसि तेन चानेन द्रव्येणाहं तव पूर्जां करोमि, अतस्त्वं गृहाण ?' तत् श्रुत्वा गुणधरश्रेष्टघुवाच 'हे भद्र ! यस्यैतद् द्रव्यं भवेत्तस्यैव त्वया पश्चाद्देयं,' तदा विद्याधरोऽवादीद्, 'एतद्रव्यं तु मदीयमेव वर्त्तते, अन्यस्य कस्यापि नास्ति, तस्मादेतत्वं गृहाण ?' तदा सार्थपतिस्तु प्रत्युतात्मीयमपि सर्वं द्रव्यं तदग्रे मुक्त्वा विद्याधरं प्रति जगाद 'भो सत्पुरुष ! त्वया मम घोटको OM जीवापितोऽस्ति, मया तच्चैस्तरेण प्रतिपन्नमस्ति यद्यः कोऽपि ममाचं जीवापयिष्यति तस्याहं मम सर्व धनं दास्यामीति त्वं मम धनमंगीकुरु ?' विद्याधरेणोक्तं 'भो सत्पुरुष ! स्वमस्माकं पूज्योऽसि ततो भवदीयं द्रव्यमहं नैव ग्रहिष्यामि तदा famraises 'भष्टन् ! एवं यदि मदीयं धनं त्वं न गृह्णासि, त्वदीयं चाहं न गृह्णामि, तर्हि अस्या श्रियः कः स्वामी भविष्यति ?' श्रेष्ठिनोक्तं ' भो विद्याधर ! अस्याः श्रियो धर्म एव स्वामी, अतस्तां धर्मार्थे नियुंज्यावां स्वजन्म सफलं करिध्यावः ' ततस्तौ द्वावपि सप्तक्षेत्रेषु सर्व धनं वपतः स्म. अथ निजायुः संपूत सश्रेष्ठी धर्मध्यानेन मृत्वा त्वं लक्ष्मीपुंजो जातः, स विद्याधरोऽपि च दानं दत्वा शुभभावेन मृत्वाहं व्यंतराधिपतिर्जातः, तव पुण्यप्रभावात्पूर्वभवस्नेहेन गर्भकालादारभ्य तवावसरोचितां सर्वो सामग्रीमहं पूरयामि ई व्यंतराधिपोक्तं वृत्तांतं श्रुत्वा लक्ष्मीपुंजस्य जातिस्मरणज्ञानमुत्पन्नं ततः पूर्वभवं दृष्ट्वा प्रमोदतस्तस्य वैराग्यमुत्पन्नं, तेन सर्वस्वं संत्यज्य स दीक्षां जग्राह शुभभावेन प्रतिपाल्य चाच्युतकल्पे देवो जातः, ततश्च्युत्वा मनुष्यभवं प्राप्य दीक्षां गृहीत्वा श्रीलक्ष्मीपुत्रकथा ॥ 119011 Page #77 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 71 ॥ शिवपदं प्राप्स्यति. ॥ इति तृतीयव्रतोपरि लक्ष्मीपुंजस्य कथा समाप्ता ॥ भो भव्यलोका इति लक्ष्मीपुंजस्य दृष्टांतं श्रुत्वाऽदत्तादानग्रहणे विरतिं कुरुत ? तत् श्रुत्वानंदोऽदत्तादानग्रहणनियमं करोति, तदालापको यथा 1थूलगं अदत्तादाणं समणोवासगो पच्चक्वाइ, से अदत्तादाणे दुविहे पन्नत्ते, तं जहा सच्चित्तादिन्नादाणे अच्चित्तादिन्नादाणे, धूलगादत्तादाणे वेरमणस्स समणोवासएणं पंचाईआरा जाणियव्वा, न फासिअव्वा । एतदतीचारान् गाथाबंधेनाह तेनाहड 1 तक्करपओग 2 लोअविरूडगमण अईआरे 3 ॥ कूडतुलकूडमाणं 4 / तप्पडिरूवं 5 विवज्जे ॥1॥ ॥ अथ चतुर्थ व्रतम् ॥ [ षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ 76 ॥ 1 स्थूलं अदत्तादानं श्रमणोपासको प्रत्याख्याति स अदत्तादानः द्विविधं प्रज्ञप्तं तद्यथा सचित्तादत्तादानं अचित्तादत्तादानं स्थूलादत्तादानविरमणस्य श्रमणोपासकेन पञ्चातिचारा ज्ञातव्यानस्पर्शयितव्या. 2 स्तेनाहृत् तस्करप्रयोग-लोकविरुद्धगमना तिचारान् कूडनूलकूडमानं तत्प्रतिरूपं विवर्जयत. चतुर्थव्रत महिमा ॥ ॥ 71 ॥ Page #78 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 72 ॥ cturthvrtmhimaa|| Jiao Qi Qi Qi Xu Qi Qi Xu Qi Xu Hao Hao Hao Le Qi Zhang Mi Mi Hao Meng Meng रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् । किंपाकफलसंकाशं, तत्कः सेवेत मैथुनम् ॥ 77 ॥ कम्पः स्वेदः श्रमो मूर्छा, भ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च, भवेयुमैथुनोत्थिताः ॥ 7 ॥ योनियन्त्रसमुत्पन्ना, सुसूक्ष्मा jnturaashyH। पीड्यमाना विपद्यन्ते, यत्र तन्मैथुनं त्यजेत् ॥ 79 ॥ रक्तजाः कृमयः सूक्स्स्मा-mRdumdhyaadhishktyH| जन्मवर्त्मसु कण्डूति, जनयन्ति तथाविधाम् ॥ 8 ॥ स्त्रीसंयोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥ 8 ॥ u0-न जातु कामः कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवमेव भूय एवाभिवर्द्धते ॥ 1 ॥ वरं ज्वलदयस्तम्भ-परिरम्भो विधीयते । न पुनर्नरकद्वार-रामाजघनसेवनम् ॥ 82 ॥ सतामपि हि वामभ्र-र्ददाना हृदये पदम् । अभिरामं गुणग्राम, निर्वासयति निश्चितम् ॥ 83 ॥ वञ्चकत्वं नृशंसत्वं, चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा-यासा तासु रमेत क्ः॥4॥ प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुन्ः॥85॥ नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वत्ताप्राणसंशये ॥ 86 ॥ भवस्य बीजं नरक-द्वारमार्गस्य दीपिका । शुचां कन्दः कलेमुलं, दुःखानां खानिरङ्गना ॥ 87 ॥ मनस्यन्यवचस्यन्य-क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां, ताः कथं सुखहेतवः ॥ 8 ॥ u0-अन्यस्मै दत्तसङ्केता याचतेऽन्यं स्तुते परम् । अन्यश्चित्ते परः पार्श्व, गणिकानामहो nrH॥1॥ Rang Mi Mi Ting Ting Qi Qi Qi Qi Qi Qi Zhang Mi Mi Ting Ting Ting Ting Qi Le Qi Pu Liang Qi Mi // 72 // Page #79 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 73 ॥ चतुर्थव्रत महिमा । - Qin Qin Qin Qin Zui Zhang Zhang Qin Mi Qin Mi Mi Qi Xu Qin Qin Qin Zhang Li Li Li Tai Quan Quan Qin Mi Mi मांसमिश्रं सुरामिश्र-मनेकविटचुम्बितम् । को वेश्यावदनं चुम्बे-दुच्छिष्टमेव भोजनम् ॥ 8 ॥ अपि प्रदत्तसर्वस्वात्, कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः pnnyyossitH॥9॥ u0-upacaritA'pyatimAtra, prakaTavadhUH kSINasampadaH puNsH| पातयति दृशं व्रजतः. स्पृहया परिधानमात्रेऽपि ॥ 1 ॥ न देवान्न गुरून्नापि, सुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं, वेश्यावश्यो हि मन्यते ॥ 11 ॥ कुष्ठिनोऽपि स्मरसमान , पश्यन्ती ध्न्काक्स्स्या। तन्वन्तींकुत्रिमस्नेह, निःस्नेहाण्ग्न्निकाण्त्य्जेत्॥12॥ नासत्तया सेवनीया हि, स्वदारा अप्युपास्कैः। आकरः सर्वपापानां, किं पुनः परयोषितः ॥ 13 ॥ स्वपति या परित्यज्य, निरपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति ॥ 14 ॥ भीरोराकुलचित्तस्य, दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तु-मुपशूनं पशोरिव ॥ 15 ॥ प्राणसंदेहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ॥ 16 ॥ सर्वस्वहरणं बन्धं, शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं, लभते पारदारिकः ॥ 17 ॥ स्वदाररक्षणे यत्नं, विद्धानो निरन्तरम् । जानन्नपि जनो दुःखं, परदारान् कथं व्रजेत् ? ॥ 98 ॥ विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं dshkndhrH॥19॥ लावण्यपुण्यावयवां, पदं सौन्दर्यसम्पदः । कलाकलापकुशला-मपि जह्यात्परस्त्रियम् ॥ 10 ॥ अकलंकमनोवृत्तः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रुमः, सुदर्शनसमुन्नतेः ? ॥ 10 ॥ Qi Qi Qi -Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Ji Qi Zhang Zhang Zhang Zhang Zhang Quan Quan Quan Za Dai Yan // 73 // Page #80 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 74 ॥ चतुर्थव्रतमहिमा ऐश्वर्यराजराजोऽपि, रूपमीनध्वजोऽपि च । सीतया रावण इव, त्याज्यो नार्या नरः प्र्ः॥102॥ नपुंसकत्वं तिर्यक्त्वं, दौर्भाग्यं च भवे भ्वे। भवेन्नराणां स्त्रीणां चाऽन्यकान्तासक्तचेतसाम् ॥ 103 ॥ प्राणभूतं चरित्रस्य, परब्रह्मककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ 104 ॥ चिरायुषः सुसंस्थाना-दृढसंहनना नराः । तेजस्विनो महावीर्या-भवेयुब्रह्मचर्यतः ॥ 105 ॥ A-पश्यन्ति कृष्णकुटिलां, कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं, न दुष्कर्मपरम्पराम् ॥ 1 ॥ सीमन्तिनीनां सीमन्तः, पूर्णः सिन्दूररेणुना । पन्थाः सीमन्तकारव्यस्य, नरकस्येति लक्ष्यताम् ॥ 2 ॥ भूवल्लरीं वर्णिनीनां, वर्णयन्ति न जानते । मोक्षाध्वनि प्रस्थितानां, पुरोगामुरगीमिमाम् ॥ 3 ॥ भङ्गरानयनापाङ्गा-नङ्गनानां निरीक्षते । हतबुद्धिन तु निजं. भगरं हन्त जीवितम् ॥ 4 ॥ नासावंशं प्रशंसन्ति. स्त्रीणां सरलमुन्नतम् । निजवंशं न पश्यन्ति, भ्रश्यन्तमनुरागिणः ॥ 5 ॥ स्त्रीणां कपोले संक्रान्त-मात्मानं वीक्ष्य हृष्यति । संसारसरसीपङ्के, मजन्तं वेत्ति नो ज्द्द्ः॥6॥ पिबन्ति रतिसर्वस्व-बुध्ध्या बिम्बाधरं स्त्रियाः । न बुध्यन्ते यत्कृतान्तः, पिबत्यायुर्दिवानिशम् ॥ 7 ॥ योषितां दशनान् कुन्द-सोदरान् बहु मन्वते । स्वदन्तभङ्गं नेक्षन्ते, तरसा जरसा कृतम् । / 8 ॥ स्मरदोलाधिया कर्ण-पाशान् पश्यति योषिताम् । कण्ठोपकण्ठलुठितान, कालपाशांस्तु नात्मनः ॥ 9 ॥ योषितां प्रोषितमतिर्मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य, कृतान्तमुखवीक्षणे ॥ 10 ॥ Li Ji Hao Tiao Hao Hao Hao Hao Hao Ji Hao Hao Hao Hao Hao Lian Chai Chai Hao Jing Yan Duan Duan Duan Duan Le Qi Lu Qi 74 // Page #81 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना । / 75॥ चतुर्थव्रत। म्हिमा॥ नरः स्मरपराधीनः, स्त्रीकण्ठमवलम्बते । नात्मनो वेत्त्यसूनद्य, श्वो वा कण्ठावलम्बिनः ॥ 11 ॥ स्त्रीणां भुजलतावन्धं, बन्धुरं बुध्यते कुधीः । न कर्मबन्धनैर्बध्ध-मात्मानमनुशोचति ॥ 12 ॥ धत्ते स्त्रीपाणिभिः स्पृष्टो- हृष्टो रोमाश्चकष्टकान् । स्मारयन्ति न किं तेऽस्य, कूटशाल्मलिकण्टकान् ॥ 13 ॥ कुचकुम्भौ समालिड्रग्य, स्त्रियाः शेते सुखं जडः । विस्मृता नूनमेतस्य, कुम्भीपाकोद्भवा व्यथा ॥ 14 ॥ मध्यमध्यासते मुग्धा-मुग्धाक्षीणां क्षणे क्षणे । एतन्मध्यं भवाम्भोधे-रिति नैते विविञ्चते ॥ 15 ॥ धिगङ्गनानां त्रिवली-तरङ्गैहियते जनः । त्रिवलीछाना ह्येत-न्ननु वैतरणीत्रयम् ॥ 16 ॥ स्मरात मजति मनः, पुंसां स्त्रीनाभिवापिषु । प्रमादेनापि किं नेद, साम्याम्भसि मुदास्पदे । / 17 ॥ स्मरारोहणनिःश्रेणी, स्त्रीणां रोमलतां विदुः । नराः संसारकारायां, न पुनर्लोहशङ्खलाम् ॥ 18 ॥ जघन्या जघनं स्त्रीणां, भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिन-मिति नूनं न जानते ॥ 19 ॥ भजते करभोरूणा-मूरूनल्पमतिर्नरः । अनूरुक्रियमाणं तैः, सद्गतौ स्वं न बुध्यते ॥ 20 ॥ स्त्रीणां पादैहन्यमान-मात्मनं बहु मन्यते । हताशो न तु जानाति, क्षेप्यमाणमधोगतौ ॥ 21 ॥ दर्शनात् स्पर्शनाच्छ्लेषाद्- या हन्ति शमजीवितम् । हेयोग्रविषनागीव, वनिता सा विवेकिभिः॥ 22 ॥ इन्दुलेखेव कुटिला, सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगति-वर्जनीया नितम्बिनी । / 23 ॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वान्यहितं वामाः, पश्यन्ति मदनान्धलाः ॥ 24 ॥ Ji Xiao Qi Le Qi Tiao Tiao Tiao Tiao Tiao Duan Qi Le Qi Ji Ji Lian Chai Chai Chai Chai Chai Chai Chai Chai Xiao 75 // Page #82 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 76 ॥ caturthavrata mhimaa|| Zhang Dai Ji Hao Qi Duan Duan Duan Duan Duan Duan Yao Hao Ji Hao Lian Lu Duan Duan Duan Ting Ting Qi Qi Duan Duan Le Qi Lu Qi निरङ्कशा नरे नारी, तत्करोत्यसमञ्जसम् । यत्क्रुध्धाः सिंहशार्दुल-व्याला अपि न कुर्वते ॥ 25 ॥ दूरतस्ताः परित्याज्याः, प्रादुर्भावितदुर्मदाः । विश्वोपतापकरिण्यः, करिण्य इव योषितः ॥ 26 ॥ स कोऽपि स्मयतां मन्त्रः, स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं, असते शीलजीवितम् ॥ 27 ॥ शास्त्रेषु श्रूयते यच्च, यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं. तन्नार्यः कामविहवलाः ॥ 28 ॥ संपिण्ड्येवाहिदंष्ट्राग्नि-यमजिवाविषाङ्करान् । जगज्जिघांसुना नार्यः, कृताः क्रुरेण वेधसा ॥ 29 ॥ यदि स्थिरा भवेद्विधु-त्तिष्ठन्ति यदि वायवः । देवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥ 30 ॥ यद्विना मन्त्रतन्त्राद्यै-वैश्यन्ते चतुरा अपि । ईन्द्रजालमिदं हन्त, नारीभिः शिक्षितं कुत्ः॥31॥ अपूर्वा वामनेत्राणां, मृषावादेषु वैदुषी । प्रत्यक्षाण्यप्यकृत्यानि, यदपहनुनते क्षणात् ॥ 32 ॥ पीतोन्मत्तो यथा लोष्टं, सुवर्ण मन्यते जनः । तथा स्रीसङ्गजं दुःखं, मुख मोहान्धमानसः ॥ 33 ॥ जटी मुण्डी शिखी मौनी, नग्नो वल्की तपस्व्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ 34 ॥ कण्डूयन् कच्छूरः कच्छू, यथा दुःखं सुखीय ति । दुर्वारमन्मथावेश-विविशो मेथुनं तथा ॥ 35 ॥ नार्यो दासैरुपमीयन्ते, काश्चनपतिमादिभिः । आलिङ्ग्यालिङ्ग्य तान्येव, किमु कामी न तृप्यति ॥ 36 ॥ यदेवाङ्गं कुत्सनीयं, गोपनीयं च योषिताम् । तत्रैव हि जनो ज्येत, केनान्येन विरज्यताम् ॥ 37 ॥ मोहादहह नारीणा-मङ्गइअउसास्थिनिर्मितः । चन्द्रेन्दिवरकुन्दादि, सदृक्षीकृत्य दूषितम् ॥ 38 ॥ Teng Cha Ji Ran Qi Ji Hao Ji Hao Cha Yao Yao Lian Chai Chai Chai Lian Zheng Qi Sang Hao Zhang Zhang Zhang Hao Ran Yao Lin Qi | // 7 // Page #83 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 77 ॥ **%2******22286%2. चतुर्थव्रतमहिमा Deng Deng Hao Le Qi Qi Jian Qi Dai Gai Ting Ting Qi Ting Qi Qi Duan Qi Duan Qi Duan Duan Qi Zheng Bu Jing Qi Duan Lian Wang नारी नितम्बजघनस्तनभूरिभारा-मारोपयन्त्युरसि मृढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय, जानन्ति तां न हि शिलां निजकण्ठबध्धाम् । / 39 ॥ भवोदन्वद्वेलां, मदनमृगयुव्याधहरिणी, मदावस्थाहालां, विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तो-च्चयबहुलपक्षान्तरजनीम् , विपत्खानि नारी, परिहरत हे shraadhdhsudhiyH||40||] अथानंद आनंदयुतो जिनवरं विज्ञपयति 'हे करुणासागर! चतुर्थ व्रतमथ ममाग्रे कथ्यतां ? श्री जिनोऽवादीत 'भो श्रेष्टिन् ! साधूनां सर्वस्त्रीवर्जनं भवति, श्राद्धानां चात्मीयां भार्यो विना परस्त्रीवर्जनं भवति. श्राद्धः सदा परस्त्रीवर्जनं करोति, श्राद्धी च सर्वदा त्रिविधेन परकांतवर्जनं करोतीति. एवंविधाः पुरुषाः स्त्रियश्च त्रिभुवनेऽपि पूजनीया भवन्ति. याः स्त्रियश्च । मनोवचनकायैः परकांत वर्जयन्ति ता मैरावतीव सर्वसंपदां भाजनं भवन्ति. तद्यथा क्षितिप्रतिष्ठितनगरे रिपुमर्दनो राजा वसति, यस्य प्रतापदिनकरः क्षपायामप्युद्योतं करोति, तस्य राज्ञः सौभाग्यवती निर्मलशीलालंकृता सकलगुणधारिणी मदनरेखाभिधा पट्टराज्यस्ति. सा जिनमतप्रवीणा जीवाजीवादिनवतत्ववेत्री वर्तते, पूर्वकृतपुण्यानुयोगतो मानुष्यसुखानि भुञानयोस्तयोर्मैरावत्यभिधा पुत्री जाता. सातीव रूपवती शशिकलावबृद्धि प्राप्नुवन्ती क्रमेण स्त्रीसंबंधिचतुःषष्टिकलाकलापकलिता बभूव. निजजननीसकाशात्प्राप्तधर्मकला जिनमतप्रवीणा सम्यक्त्वधारिणी कर्मवादकतत्परा क्रमेण सा जगज्जनमोहनीयं यौवनं प्राप्ता. अथैकदा तज्जननी तां मैरावतीं पुत्रिका संस्नाप्य वस्त्राभरणादिभिर्विभूषितां विधाय सभास्थितस्य नृपस्य पार्श्व * % 2 *80802888888 Page #84 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 78 ॥ ********* मुमोच तदा सापि निजपितुः पादान्नमस्कृत्य यावत् स्थिता तावत्पित्रा सा स्नेहेन निजोत्संगे स्थापिता. अथ तां तथाविधां पुत्रीं समास्थितांच महाडंबरोपेतान् लोकान् वीक्ष्य गर्वगिरिशृङ्गारूढो राजा मंत्र्यादीन् प्रतीदमवादीत्, 'भो अमात्यादयो लोका यादृशी ऋद्धिर्मम वर्त्तते, यादृशी च ममैषा शोभायुता सभा वर्त्तते. यादृशं च मम शोभनं OM कुटुम्बमस्ति, तादृकू तत्सर्वं किमन्यस्यापि राज्ञो वर्त्तते ?' तत् श्रुत्वा समालोका वदन्ति 'हे स्वामिन्! सभाकुटुम्बादि याह* ग्भवतामस्ति तादृक् तत्सर्वमन्यो राजा स्वप्नेऽपि दृष्टुं न समर्थोऽस्ति तत् श्रुत्वा सा कन्येद् हसित्वा निजमस्तकं धूनयामास तदा राज्ञा पृष्टं 'भो पुत्रि ! त्वया मस्तकं कथं धूनितं ?' तयोक्तं 'भो तात ! सभाजनोऽयं यद्वदति, तत्सर्वमसत्यमस्ति, तोऽस्यां पृथ्व्यां तरतमतोपेतद्वियुता अनेके राजानो वर्तन्ते तत् श्रुत्वा राजा किचिद्दनः सभालोकानवादीत् 'भो लोका यूर्य कस्य प्रसादेन सुखिनः स्थ ?' लोका वदन्ति 'स्वामिन्! भवतां प्रसादेनैवास्माकं सुखं वर्त्तते, यतः कल्पवृक्षादन्यः कोऽपि वृक्षः किं वांछित पूरयति ?' तत् श्रुत्वा कन्यावदत् 'भो भो मूढलोका मुधालीकं कथं वदथ ? यतोऽयं जीवः कर्मवशादेव शुभाशुभं लभते, किं च हे तात ! यदि भवत्कृतमेव चेच्छुभाशुभं भवेत्तर्हि सर्वानपि सेवकान् यूयं तुल्यसुखोपेतान् किं न कुरुथ ? यत एके भवत्सेवका गजाश्वरूढाः सुखेन गच्छन्ति, अपरे च भवत्सेवकाः पादचारेणाग्रे धावमाना दृश्यन्ते, ततो हे तात! यैः पूर्वभवे शुभं कर्म निर्मितमस्ति तेषामेव त्वं सुखं दातुं समर्थोऽसि, न पुनरन्येषां कि चाहमपि पूर्वकृत सुकृतानुसारेणैव तव कुले समुत्पन्नास्मि तेनैव च ममेदृशी सुखसामग्री जातास्ति तत् श्रुत्वा राजा रुष्टः सन् कथयति ' हे मूर्खे ! त्वं किमिदमसमंजसं ब्रवीषि 1 नूनं पुत्रीरूपा त्वं मम वैरिणी वर्त्तसे, अहं तु तुष्टः सन् दरिद्रिणं धनाढ्यं करोमि, रुष्टव श्रीमहरा - | वतीकथा ॥ ॥26॥ Page #85 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 79 ॥ ********** धनाढ्यमपि दरिद्रिणं करोमि, ततो यदि त्वं मम प्रसादं मानयिष्यसि तदा त्वां धनाढ्यायोत्तमराजकुमारवराय दास्यामि, यदि च तथा न मानयिष्यसि तदातीवहीनाय कस्मेचिकायैव त्वां दास्यामि' तत् श्रुत्वा हसित्वा सा बालात्रवीत् 'हे तात ! त्वद्दत्तः प्रधानवरोऽपि मम पुण्याऽभावान्निश्चयेन रङ्को भविष्यति, चेन्मम प्रकटीभविष्यति, तर्हि त्वद्दत्तो रंकोऽपि मे वरो महासमृद्धियुतो राजाधिराजो भविष्यति, अतः संसारवृक्षस्य मूलतुल्यमेनं गवं त्वं परिहर ?' तत् श्रुत्वा क्रोधांधलो राजा निजसेवकानवादीत् 'भो भो सेवका यूयं शीघ्रमेवैकमतिहीनकुलोद्भवं दीनं दुःखिनं रोगाक्रान्तं पुरुषमत्रानयत ? तत् श्रुत्वाजीविकै कलालसास्ते सेवका अपि द्रुतं गत्वा चतुष्पथोपविष्टं तथाविधं पुरुषमेकमाकार्य तेन युता नृपाये समागता अञ्जलिं विधाय कथयामासुः, 'भो स्वामिन्! भवदाज्ञयासौ तदाविधः पुरुषो ऽस्माभिरानीतोऽस्ति. ' राजापि गलितकर्णं निविष्टनासिकं उष्ट्रोष्टवल्लं चायमानोष्टपुटं कूपगहनगलं दुष्टकुष्टांत गलितसर्वगुलिकं गिरिकंदरझरनिर्झरवद्वदन गलल्लालाकुलकायं समस्तशरीरव्याप्तव्रणगणगतागणितकृमिकुल भर्त्सनीयशरीरं अस्थिचर्मावशेषदेहमतिभीषणं तं कुष्टिनं नरं दृष्ट्वा निजसुतां प्रति वदति, 'हे पुत्रि ! पश्यैनं नरं, एषः पुरुषोऽत्र तव कर्मणैवानीतोऽस्ति, तदस्य पाणिग्रहणं कुरु ?' तत् श्रुत्वा सा बाला तत्क्षणमेवोत्थाय तस्य कुष्टिनः पाणिग्रहणं चकार. तद् दृष्ट्वा सर्वेऽपि सभाजना हाहाकारमकुर्वन् अथ कुपितो राजा तस्या वस्त्रालंकारादि सर्वं गृहीत्वा कुष्टिसहितां तां नगराद्वहिर्निःकासयामास राजसुता तु मनसि ******** श्रीमैरावतीकथा ॥ ॥ 79 ॥ Page #86 -------------------------------------------------------------------------- ________________ 3899 shriimiraavtiikthaa|| श्रीवर्द्धमान मनागपि रोषमविधाय तेन कुष्टिना सहिता नगराद्वहिरेकस्मिन् देवकुले धर्मध्यानं कुर्वन्ती सुखेन स्थिता. जिनदेशना अथ तो स कुष्ट्युवाच 'हे भद्रे ! दुष्टबुद्धिना राजा नूनमेतत्सुंदरं न कृतं, निजकुलस्यानुचितं कृतं, क्व करीरः ? क्व च ॥ 8 ॥ कल्पलता ? क्व कागः? क्व च रत्नमाला ? एवमतिलावण्ययुता पश्रिया रंभातुल्या पुण्यात्मा कमलकोमलांगी त्वं क्वकचा पूर्वार्जितकर्मभिर्भयंकररोगपीडितः ? मम संयोगतश्च तवातिसुंदरं शरीरं विनाशं प्राप्स्यति, तेन हे महाभागे ! त्वं कस्यापि महद्धिकस्य गृहे याहि ? त्वं तु यत्र कुत्रापि गता राजहंसीव सन्मानं लभिष्यसे.' इति कुष्टिवचनं श्रुत्वा सा राजपुत्री वज्राहतेवातिपीडिता रुदन्ती गद्गदस्वरेणोवाच, 'हे नाथ! उत्तमकुलोद्भूतानां कुलांगनानामेतद्वचनश्रवणतोऽपि वज्राघात इव भवति, प्रथमं तु स्त्रीजन्मैवानन्तपापोदयोद्मसति, तदपि चेच्छीलरहितं भवेत्तदा तासां का गतिर्भवेत् ? हे नाथ! शीलं विना नारीन । शोभते, इहभवे परभवे च पुरुषस्त्रीणां शीलाभरणं विना न किंचिदप्यन्याभरणमस्ति. यौवनरूपश्रीस्तु जीवेनानंतशा वारान् प्राप्तास्ति, परं शीलरत्नप्राप्तिदुर्लभास्ति. रोगी वा निरोगी वा, निर्धनो वा सधनो वा. इह भवे तु त्वमेव मे प्राणनाथोऽसि, अन्यथा ज्वलदग्निरेव मम शरणमस्तु. अतः परं निजदास्युपरि कृपां विधाय पुनरीदृग्वचनं भवद्भिः कदापि न वाच्यं.' तत श्रुत्वा संतुष्टः कुष्टी मौनं कृत्वा स्थितो वचनामृतेन च सिक्तः सन्निद्रां प्राप्तः. | तो दिनकरोऽप्यस्तं गतः, अंधकारश्च दुर्जनचित्तवन्सर्वत्र विस्तृतः तस्मिन् समये सा बाला निजपतेश्चरणौ स्पृशन्ती पंचपरमेष्टिमंत्रं च स्मरन्ती यावत्तिष्ठति तावदेका वरनारी पुरुषमेकं सार्थे कृत्वा तत्र समागता, ततः सा नारी प्रसन्नवदना * सती राजकुमारी प्रत्यवादीत् ' हे कन्यके ! मां त्वं नगराधिष्ठायिकां देवीं जानिहि ? त्वपितृकृतविडंबनां त्वां दृष्ट्वा tava । Neng Dai Dai Dai Dai Lian Lian Duan Duan Qi Qi Qi Qi Qi Duan Duan Duan Duan Duan Duan Wu Qi Dai Hao Hao Hao Hao Hao Hao Zhang Qi Qi Chong Qi Lu Qi Qi Xin Xin Xin Yao Qi Zheng Fa Qi Xin Xin Xin Xin Qi Duan Fa Yan |80 // Page #87 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 81 ॥ करुणयाहमत्रागतास्मि, असौ सौभाग्यवान् रूपवान् पुरुषोत्तमश्च मया तव कृते समानीतोऽस्ति, अतस्त्वामेनं पुरुषं भजस्व ? एनं कुष्टिनरं च त्यज ? सकलसुखानां भवनरूपमेनं नरं लब्ध्वा त्वं निजं मनुष्यभवं सफलं कुरु ? युवयोर्मनोवांछित सुखसंपदं चाहं यावञ्जीवं पूरयिष्यामि . ' तत् श्रुत्वा साहसमवलंब्य सा प्रोवाच 'हे मातर्भवत्या ममोपरि महाप्रसादः कृतः परं मम पित्रा पुरजनसमक्षमेतेन कुष्टिना सार्द्ध मे पाणिग्रहणं कारितमस्ति, तत इदानीं हे देवि ! तमहं कथं त्यजामि ? ततो यादृशस्तादृशोऽप्यसौ कुष्टथेवेह भवे मम प्राणवल्लभोऽस्ति, अन्यथाः मम मरणमेव शरणं वर्त्तते. पुनर्हे देवि ! मम मनस्यसौ कुष्टथेव रुच्यते, न कश्चिदन्यः, इमं मे भर्त्तारमहमिन्द्रात्कामाच्चाप्यधिकमेव मन्ये, एतस्मादेव कुष्टितो मम मनोवांछितभोगसंपदो भविष्यन्ति, ततो हे मातः ! प्रसादं कृत्वा त्वयानीतममुं पुरुषोत्तमं निजस्थानके मुञ्च ?' तत् श्रुत्वा सा देवी कुपिता सती तत्क्षणमेव तां बालां पादयोर्गृहीत्वा नभस्युल्लालयामास पतन्तीं च तां त्रिशूलधृतां विधाय देव्युवाच 'रे मुग्धे ! ममोक्तं कुरु ? अन्यथा तवात्र मरणं भविष्यति, ' अथ निचलचित्ता सावदत् ' हे देवि ! प्राणान्तेऽप्यहं मे शीलभ्रंशं नैव करिष्यामि, अधुना वा पश्चादप्येतच्छरीरमवश्यं त्याज्यमेव' इत्युक्त्वा सा बाला नवकारं स्मरन्ती यावत्तिष्ठति तावत्सा बालात्मानं सुखावस्थं पश्यति, न च देवीं, न च तं नरशेखरं, न चापि तं कुष्टिनं पश्यति तदाश्रयं दृष्ट्वा विस्मिता सा बाला स्वचित्ते चिन्तयति किमेतत्सत्यं वा स्वममह पश्यामि ? मे स कुष्टी भर्चा क्व गतः ? इत एकं दिव्यरूपधारिणं दिव्याभरणभूषितं च पुरुषमग्रे स्थितं सा पश्यति, ************ श्रीमैरावती कथा ॥ ॥ 81 ॥ Page #88 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना श्रीमरराव। ती क्था॥ ॥ 82 ॥ अथ तेन पुरुषेण तस्यै प्रोक्तं 'हे भद्रे ! वैताट्यपर्वते मणिपुरे नगरे यो मणिचूडाभिधो विद्याधरो राजा राज्यं करोति सोऽहमस्मि, एकदा मया निशायां नगरमध्ये भ्रमताऽयं लोकः कस्यचिन्मुखात्पठयमानः श्रुतः, तद्यथासर्वत्र वायसाः कृष्णाः, सर्वत्र हरिताः शुकाः ॥ सर्वत्र सुखिना सौख्य, दुःख सर्वत्र दुःखिनां ॥ 1 ॥ एतत् श्लोकपरीक्षार्थमहमस्मिन्नगरे समागत्य विद्याबलेन च कुष्टिरूपं विधाय यावच्चतुष्पथे उपविष्टस्तावद्राजपुरुषैरागत्य nRpapArzva'haM नीतः, त्वया च झटिति मे पाणिग्रहणं कृतं, परं तत्परमर्थमहं न जानामि, एषा च तव दुःखजननी मया परीक्षा कृता, परं त्वं वातेन मेरुचूलावत् शीलान्मनागपि न चलिता, अतो हे भद्रे ! त्वं धन्या श्लाघनीया चासि, तव शीलरत्नं व्य. सनकषपट्टे कषितमपि सुवर्णवत्तेजोमयं बभूव. अहमपि धन्यः, कृतार्थं हि मम राज्यं, जीवितं च मे सफलं जातं, येन शील. कलिता त्वं मे भार्या जाता'. तत् श्रुत्वा सा बाला विस्मिता सती मनसि चिन्तयति 'अहो ? एतत्सर्वमाश्चर्यकारकं शीलस्यैव माहात्म्यं दृश्यते. अथ सा राजपुत्री तं प्रत्यवकू हे स्वामिन् ! पूर्वभवे मया यो मनोवचनकायैर्जिनधर्म आराधितस्तस्यैव धर्मप्रभावाचं मे भर्ता जात:'. ____ अथ स खेचरस्तत्र स्वविद्यया सप्तभूमिमण्डितं गृहमकापीत , तत्र तौ दंपती सुखेन स्थितो. इतस्तस्याः शीललक्ष्मीविलोकनार्थमिवोदयाचले दिनकर उदितः. ___ अथ स विद्याधरो निजभार्यों कथयति ' हे भद्रे ! तव जनकमत्र कया रीत्याह्वयामि,' तत् श्रुत्वा तयोक्तं ' हे स्वामिन् ! मम जनकमत्र यूयं हालिकवेषेण समाह्वयत ? येन तस्य दुर्गतिमूलं दो विनाशं प्राप्नुयात्.' Za Chen De Lian Dai Chai Chai Chai Xiao Chai Chai Chai Lian Lian Ji Qi Chai Chai Chai Chai Chai Chai Chai Lian Lian Duan Duan Duan Le Le Lu Ying 82 // Page #89 -------------------------------------------------------------------------- ________________ श्रीमैराव. * ती क्था॥ श्री वर्द्धमान तत् श्रुत्वा तेन विद्याधरेण निजविद्यया तत्र विपुलं सैन्यं विकुर्व्य सा नगरी परिवेष्टिता, रिपुमर्दनराज्ञः पार्थे च निजजिन देशना जा चतुर्मुखो दूतः प्रेषितः, स तस्तत्रागत्य राजानं प्रगम्य कथयामास 'हे राजन् ! वैताढयपर्वतवासी मणिचूडनामा विद्याध्रें॥83॥ द्रः सैन्ययुतस्तवोपरि समागतोऽस्ति, ततो यदि निजजीवितव्यस्य राज्यस्य च कुशलं वांछसि, तदा हालिकवेषं विधाय तत्पाचे समागत्य तं प्रणामं कुरु ?' तत् श्रुत्वा रिपुमईनो राजा क्रुद्धः सन् दूतं प्रति यावत्किंचिद्वक्तुं सज्जो भवति तावन्मंत्रिणोक्तं 'हे स्वामिन् ! सांप्रत को कर्तुं न युज्यते, सदृशे पुरुषे कोपकरणं युक्तं, परं मनुष्येभ्योऽपि बलवति विद्याधरे पुरुषे यदि कोपः क्रियते तदा स्वस्यैव विरूपं स्यात् , ततः कोपं त्यक्त्वा निजप्राणराज्यरक्षाकृते तदुक्तं सर्व शीघ्रं कुरुत ?' तत् श्रुत्वा राजा कोपं विमुच्य हालिकवेषं विधाय तूर्ण मणिचूडखेचराधिपपाश्चै समागत्य तं प्रणनाम, मणिचूडोऽपि तत्क्षणमेव तस्य हालिकवेषं परित्याज्य वरवस्त्राभरणादिभिस्तं सत्कारयामास. __ . इतो विद्याधरस्य वामपार्थोपविष्टां निजपुत्रों मैरावतीं दृष्ट्वा राजा स्वचित्तेऽत्यन्तं खेदं चकार. स्वपितरं मुखमुद्रातः OM खिन्नं विज्ञाय मैरावती जल्पतिस्म ' हे तात ! त्वं चित्ते क्लेशं मा समुह ? असौ स एव कुष्टिपुरुषोऽस्ति, येन सार्दू भवद्भिर्मे पाणिग्रहणं कारितमासीत् , मम पुण्येन चायमिन्द्रतुल्यर्दिको जातः. विवेकिना चानेन भवच्छरीरात्कृषिवेषो दूरीकृतः.' तत् श्रुत्वा विस्मितचित्तो राजा विद्याधरं पृच्छति 'हे स्वामिन् ! यूयमाश्चर्यकारक निजचरित्रं कथयत ?' ततो विद्याध Ju You You You You Zhang Qi Qi Di Di Hao Hao Hao Hao Hao Lian Qiang Lian Chai Chai Ji Qi Duan Duan Dai Lu Dai Lu Qi Mi Lian Zhang Xiao Xiao Xiao Xiao Xiao Lian Lian Xiao Xiao Lian Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Lian Meng Rong Lian // 83 // Page #90 -------------------------------------------------------------------------- ________________ ** P9000888 श्री वर्धमान जिन देशना ॥ 84 ॥ ***** * *** रेण निजं सकलं चरित्रं तस्मै निवेदितं. पुनविद्याधरेणोक्तं 'हे राजन् ! त्वं धन्योऽसि यत्तवेदशी सुशीला पुत्री वर्तते.' श्रीमैरावततोऽसौ विद्याधरो निजर्द्वि श्वसुरस्य दर्शयित्वा मैरावतीयुतो वैताढये समागतः, तत्र सा राजपुत्री शीलप्रभावाद्विविधानि ॥ ती क्था॥ मनुष्यमुखानि भुंक्ते, एवं त्रिविधेन जिनधर्म समाराधयंती प्रांत शुभध्यानेन कालं कृत्वा सा देवलोके गता. ॥ इति शीलविषये मैरावतीकथा समाप्ता । इति मैरावतीकथानकं श्रुत्वा भो भव्या यूयं शीलविषये आदरं कुरुत?" इति जिनमुखात् श्रुत्वानंदो भणति 'हे स्वामिन् ! ममोपरि कृपां कृत्वा मां चतुर्थ व्रतं दीयतां ?" तदालापकस्त्वयं 1अहण्णं भंते तुम्हाणं समीवे परदारगमणं समणोवासौ पच्चक्खाइ, सदारसंतोसं वा पडिवज्जइ.से अ परदारगमणे दृविहे पन्नत्ते-ओरालिअपरदारगमणे वेउव्विअपरदारगमणे a. सदारसंतोसस्ससमणोवासाणं इमे पंच ऐआरा जाणिअव्वा, न फासिअव्वा. एतानतीचारान् गाथाबंधनाह-'भाडीदाणे ईतर' इत्याद्यतीचारा ज्ञातव्याः. [2 अपरिग्गहिया इतर अणंगविवाह तिव्य अणुरागे चउत्थवयस्सइयारे पडिक्कमे देसि सव्वं.] 1 अहं भगवन् युष्माकं समीपे परदारागमनं श्रमणोपासकः पञ्चक्खामि, स्वदारासन्तोषं प्रतिपद्ये सः परदारागमनः द्विविधः प्रज्ञप्तः औदारिकपरदारागमनः वैक्रियपरदारागमनश्च स्वदारासन्तोषस्य श्रमणोपासकस्य एते पञ्चातिचारा ज्ञातव्या न स्पशयितव्याः 2 अपरिगृहिता-इत्वर-अनंग-विवाह-तिव्रानुरागान् चतुर्थव्रतातिचारान् प्रतिक्रमे दैवसिकं sarvam । ॥ 84 // Zheng Qi Qi Jian Deng Ying Qi Duan Qi Jian Di Lu Qi Jian Chai Chai Ji Le Qi Jian Lian Fa Di **** * ** ** Page #91 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 85 ॥ पञ्चमव्रत mhimaa। Qiang Qiang Xiao Xiao Xiao Xiao Duan Duan Duan Duan Duan Duan Duan Duan Duan Ting Duan Duan Duan Duan Duan Duan Duan Duan Qi Lu Duan Duan // atha पञ्चमव्रतम् ॥ [असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्-परिग्रहनियन्त्रणम् ॥ 16 ॥ u0-असन्तोषवतां पुंसा-मपमानः पदे पदे । सन्तोषैश्वर्यमुखिनां, दूरे दुर्जनभूमयः ॥ 1 ॥ अपरिग्रह एव भवेद्वस्त्रा-भरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः सति, ममकारे सङ्गवान्ननः ॥ 2 ॥ ग्रामं गेहं च विशन् , कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ 3 ॥ 1 पि वत्थं व पायं वा, कंबलं पायपुंछणं । तं पि संजमलजट्ठा, धारंति परिहरति a॥ 4 ॥ 2न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, ई वुत्तं महेसिणा ॥ 5 ॥ परिग्रहमहत्याद्धि, मज्जत्येव भ्वाम्बुधौ। महापोत इव प्राणी, त्यजेत्तस्मात् परिग्रहं ॥ 107 ॥ त्रसरेणुसमोऽप्यत्र, न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः, प्रादुष्षन्ति परिग्रहे ॥ 108 ॥ u0-धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दुरादस्पर्शनं वरम् ॥ 1 ॥ सहादभवन्त्यसन्तोऽपि, रागद्वेषादयो द्विषः । मुनेरपि चलेच्चेतो-यत्तेनान्दोलितात्मनः ॥ 109 ॥ संसारमूलमारम्भा-स्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् ॥ 11 ॥ / यदपि वस्त्रं वा पात्रं वा. कम्बलं वा पादप्रोञ्छनम् । तदपि सयमलज्जाथै, धारयन्ति परिभुञ्जते च । / (2) न स परिग्रह उक्तः, ज्ञातपुत्रेण तायिना। मूर्छा परिग्रह उक्तः, इत्युक्तं महर्षिणा । ॥ 85 ॥ Page #92 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 86 ॥ pNshcmvrtmhimaa|| Chai Lian Lian Duan Dai Chai Chai Lian Ju Lei Qi Neng Ji Qi Xiao Xiao Lian Hua Hao Chai Chai Chai Chai Chai Qia Qi मुष्णन्ति विषयस्तेनादहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः, सङ्गैरङ्गीकृतं नरम् ॥ 111 ॥ u0-तृष्णा खनिरगाधेय, दुष्परा केन पूर्यते । या महद्भिरपि क्षिप्तः, पूरणैरेव खन्यते । 1 ॥ तृप्तो न पुत्रैः सगरः, कुचिकों न गोधनः । न धान्यस्तिलक श्रेष्ठी, न नन्दः क्न्कोत्क्रैः॥112॥ तपःश्रुतपरीवारां, शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्ता-स्त्यजेयुर्योगिनोऽपि हि ॥ 113 ॥ असन्तोषवतः सौख्यं, न शक्रस्य न च्क्रिन्न्ः। जन्तोः सन्तोषभाजो य-दभयस्येव जायते ॥ 114 ॥ सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी । अमराः किरायन्ते, सन्तोषो यस्य भूषणम् ॥ 115 ॥ A0-धनं धान्यं स्वर्णरूप्य-कुप्यानि क्षेत्रवास्तूनि । द्विपाच्चतुष्पाच्चेति स्यु-नव बाह्याः परिग्रहाः ॥ 1 ॥ रागद्वेषौ कषायाः शुग-हासौ रत्यरती भयम् । जुगुप्सा वेदमिथ्यात्वे, आन्तराः स्युश्चतुर्दश ॥ 2 ॥ बाह्यात् परिग्रहात्प्रायः, प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालर्क-विषजोपद्रवा इव ॥ 3 ॥ प्राप्तप्रतिष्ठानपि च, वैराग्यादिमहाद्रमान् । उन्मूलयति निर्मूलं, परिग्रहमहाबलः ॥ 4 ॥ परिग्रहनिषण्णोऽपि, योऽपवर्ग विमार्गति । लोहोडपनिविष्टोऽसौ, पारावारं तितीर्षति ॥ 5 ॥ बाह्याः परिग्रहाः पुंसां, धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते, समिधामिव वह्नयः ॥ 6 ॥ बाह्यानपि हि यः सङ्गा-न्न नियन्त्रयितुं क्षमः । जयेत् क्लीवः कथं सोऽन्तः परिग्रहचमूममूम् ॥ 7 ॥ क्रीडोद्यानमविद्यानां, वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावल्ले-रेक एव परिग्रहः ॥ 8 ॥ Di Ji Ti Ran Dai Ran Qiang Lian Lian Lian Chai Chai Chai Chai Chai Chai Chai Chai Zhang Xiao Xiao Xiao Xiao Zhang Lian He Chai Chai Chai // 86 // Page #93 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना पञ्चमवन। म्हिमा॥ ॥ 87 ॥ अहो आश्चर्यमुन्मुक्त-सर्वसङ्गान्मुनीनपि । धनार्थित्वेन शङ्कन्ते, धनरक्षापरायणाः ॥ 9 ॥ राजतस्करदायाद-वह्नितोयादिभीरुभिः । धनकतानैर्धनिभि-निशास्वपि न सुप्यते । 10 ॥ दुर्भिक्षे वा सुभिक्षे वा, वने जनपदेऽपि वा । शङ्काऽऽतकाकुलतया, धनी सर्वत्र दुःखितः ॥ 11 ॥ निर्दोषा वा सदोषा वा, सुखं जीवन्ति निर्धनाः । बाध्यन्ते धनिनो लोके, दोषैरुत्पादितैरपि ॥ 12 ॥ अर्जने रक्षणे नाशे, ब्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छ-भल्ललीलां धनं नृणाम् ॥ 13 ॥ धिग्धनं धनवन्तो य-देकामिषजिघृक्षुभिः । स्वजनैरपि बाध्यन्ते, शुनकाः शुनकैरिव ॥ 14 ॥ इत्थमर्थ लभेयाह, रक्षेयं वर्धयेय च । कृतान्तदन्तयन्त्रस्थो-'पीत्याशां न त्यजेद् धनी ॥ 15 ॥ पिशाचीव धनाशेयं, यावदुच्छङ्खला भवेत् । तावत् प्रदर्शयेन्नृणां, नानारूपां विडम्बनाम् ॥ 16 ॥ यदीच्छसि सुखं धर्म, मुक्तिसाम्राज्यमेव च । तदा परपरिहारा-देकामाशां वशीकुरु ॥ 17 ॥ स्व्र्गाप्व्र्ग्न्ग्र्-prveshprtirodhinii| अभेद्या वज्रधाराभि-राशैव हि महार्गला ॥ 18 ॥ आशैव राक्षसी पुंसा-माशैव विस्स्म्भ्री। आशैव जीर्णमदिरा, धिगाशा सर्वदोषभूः ॥ 19 ॥ ते धन्याः पुण्यभाजस्ते, तैस्तीर्णः kleshsaagrH। जगत्संमोहजननी, यैराशाऽऽशीविषी जिता ॥ 20 ॥ पापवल्लीं दुःखखानि, सुखाग्नि दोषमातरम् । आशां निराशीकुरुते, यस्तिष्ठति सुखेन सः ॥ 21 ॥ आशादवाग्नेमहिमा, कोऽपि लोकपथातिगः । धर्ममेधं समाधि यो, विध्यापयति तत्क्षणाद् ॥ 22 ॥ SREEEEEEEEEEEEEEEEGetes // 8 // areere Page #94 -------------------------------------------------------------------------- ________________ zrIvarddha mAna jinadezanA // 88 // pazcamavrata mhimaa| Teng Yi Qi Jian Ting Qi Ting Ting Qi Zheng Qi Zong Qi Ning Qi Zheng Zheng Di Di Di Zong Qi Le Qi Qi You Qi Qi Duan दीनं जल्पन्ति गायन्ति, नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः, पुमांसो धनिनां पुरः ॥ 23 ॥ न यान्ति वायवो यत्र, नाप्यन्दुमरीचयः । आशामहोर्मयः पुंसां, तत्र यान्ति निरर्गलाः ॥ 24 ॥ येनाशायै ददे स्वाम्यं, तेनात्तं दास्यमात्मनः । आशा दासीकृता येन, तस्य स्वाम्यं जगत्त्रये ॥ 25 / / नाशा नैसर्गिकी पुसि, या जीर्यति न जीर्यति । उत्पात एव कोऽप्येषा, तस्यां सत्यां कुतः सुखम ॥ 26 ॥ वलयो वलयाः पुंसां, पलितानि स्रजः कृताः। किमन्यन्मण्डनं कृत्वा, कृतार्थाऽऽशा भविष्यति ॥ 27 ॥ प्राप्तेभ्योऽप्यतिरिच्यन्ते, तेऽस्त्यिक्ता य आशया । क्रोडीकरोति यानाशा, ते तु स्वप्नेऽपि दुर्लभाः ॥ 28 ॥ यानर्थान् बहुभिर्यत्नै-रिच्छेत्साधयितुं नरः । अयत्नसिद्धा एवैते, कृते ह्याशानिमीलने ॥ 29॥ पुण्योदयोऽस्ति चेत् पुंसां, व्यथैवाशापिशाचिका । अथ पुण्योदयो नास्ति, व्यथैवाशापिशाचिका ॥ 30 ॥ अधीती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् ॥ 31 ॥ सुखं सन्तोषपीयूष-जुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीना-मसन्तोषवतां कुतः ॥ 32 ॥ सन्तोषवर्मणि व्यर्था- आशानाराचपतयः । ताः कथं प्रतिरोध्धव्या- इति मा स्माकुलो भव ॥ 33 ॥ वाक्येनकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता च, प्राप्तं च परमं पदम् ॥ 34 ॥ तत्सन्त्यजाऽऽशावैवश्यं, मितीकृतपरिग्रहः । भजस्व द्रव्यसाधुत्वं, यतिधर्मानुरक्तधीः ॥ 35 ॥ मिथ्याग्भ्यो विशिष्यन्ते, सम्यगदर्शनिनो जनाः । तेभ्योऽपि देशविरता- मितारम्भपरिग्रहाः ॥ 36 / / ॥ 88 // Page #95 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 89 ॥ श्रीधनसार kthaa॥ Ji Zong Qi Duan Duan Qi Duan Fa Qi Duan Qi Zhao Duan Ji Rong Duan Duan Duan Duan Duan Duan Duan Duan Duan Yi Duan Duan Duan योमन्यतीर्थिका यान्ति, गति तीव्रतपोजुषः । उपासका सोमिलवत्-तां विराद्धव्रता अपि ॥ 37 ॥ मासे मासे हि ये बालाः, कुशाग्रेणेव भुञ्जते । सन्तुष्टोपासकाना ते, कला नाहन्ति षोडशीम् ॥ 38 ॥ अप्यद्भुततपोनिष्ठ-स्तामलिः पूरणोऽपि वा । सुश्रावकोचितगते-रतिहीनां गतिं ययौ ॥ 39 ॥ आशापिशाचविवशं कुरु मा स्म चेतः, सन्तोषमुबह परिग्रहनिग्रहेण । श्रद्धां विधेहि यतिधर्मधुरीणताया-मन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥ 40 ॥ ] अथ पंचमं परिग्रहपरिमाणाख्यमणुव्रतं ये नराः पालयन्ति ते शिवसुखं प्राप्नुवन्ति, धन्याश्च ते मनुष्या इहलोकेऽपि श्लाघनीया भवंति, असंतोषेण तु जीवा मथुरानगरीवासिधनसारखदुःखिनो भवंति. तत् श्रुत्वानंदो जिनवरं प्रति भणति 'हे स्वामिन् ! कोऽसौ धनसारश्रेष्ठी ? कथं च सोऽसंतोषेण दुःखी जातः ? स्वामी बदति 'भो श्रमणोपासक ! सावधानमनास्त्वं तस्य दृष्टांतं शृणु ?' इहैव भरतक्षेत्रे मथुरानगया~ धनसाराभिधः श्रेष्ठी वसति. स महाधनाढ्योऽस्ति द्वाषष्टिस्वर्णकोटयस्तस्य गृहे संति, परं तिलतुषमात्रमपि धनं स कदाचिदपि धर्मकार्ये न ददाति. तदा लोकस्तस्य कृपणश्रेष्ठीति नाम कृतं. लक्ष्मीद्विधा भवति, एका पुण्यानुबंधिनी द्वितीया च पापानुबंधिनी; यस्य गृहे पुण्यानुवंधिनी लक्ष्मीरस्ति स पुमानिह लोके परलोके च सुखी भवति, या च पापानुवंधिनी भवेत् सा तत्स्वामिनं दुःखलक्षेषु पातयति. अथान्यदास श्रेष्ठी यावद्भमिस्थितानि निधानानि पश्यति, तावत्नान्यंगारसर्पवृश्चिकमकोटकादिमयानि pazyati. tata Ai Qi Qi Qi Zong Ying Qi Qi Le Qi Qi Qi Jian Qi Ting Ting Qi Qi Qi Zi Qi Jian Ting Qi Ting Shuo Yi Qi Ting Qi // 9 // Page #96 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 9 ॥ Shi Qi Le Qi Qi Qi Qi Qi Qi Qi Duan Qi Qi Qi Qi Yi Hao Qi Jian Yao Lin Qi Qi Qi Ji Qi Duan Duan Qi Qi Deng श्चिन्तामापन्नो यावत्स तिष्ठति तावदेकेन भृत्येनागत्य तस्मै प्रोक्तं 'भो श्रेष्ठीन् ! तब प्रवहणानि भग्नानि,' तत् श्रुत्वा सोऽत्य श्रीधनसार न्तं ततो यावत्तिष्ठति तावत्स्थलमार्गगतच्छकटेषु धाटा पतिता तेन श्रुता, ततोऽसावतीवखिनश्चिन्तयति ' हा हा अथ मे * कथा ॥ कुटुंबनिर्वाहः कथं भविष्यति ?' इति चिन्तातुरोऽसौ कथमपि स्वजनेभ्यो दशलक्षद्रव्यं गृहीत्वा स्वयं प्रवहणे चटितः, परं पूर्वकृतकर्मोदयात्तत्वहणमपि भग्नं, आयुःकर्मयोगेन लब्धफलकोऽसौ समुद्रं ती तीरं प्राप्तश्चिन्तयति 'अरे ! सांप्रतं मम सर्वमपि गतं, हा अथाई किं करोमि ? क्व च गच्छामि ?' इति चिन्तातुरोऽसौ दिवसे भोजनसुखं रात्रौ च निद्रासुखमपि न । प्राप्तवान्. उक्तं च रूपं जरा सर्वसुखानि तृष्णा, खलेषु सेवा पुरुषाभिमानं । याचा गुरुत्वं गुणमात्मशंसा, चिंता बलं हंति दयां च लक्ष्मीः ॥ 1 ॥ अथ द्वितीयदिने वनखंडे परिभ्रमन्नसौ तत्राम्रवृक्षतलोपविष्टं साधुमेकं ददर्श.स साधुः केवलज्ञानमण्डितो विद्याधरादिभिश्च सेव्यमान आसीत. तं साधुं दृष्ट्वा हर्षाद्रोमांचितशरीरो धनसारस्त्रिःपदक्षिणीकृत्य वंदित्वा तस्याग्रे समुपविष्टः, तदा मुनिरपि तं धर्मोपदेशं ददौ. तत् श्रुत्वा स तं पृच्छति 'हे भगवन् ! केन कर्मणा पूर्व ममर्द्धिः प्राप्ता, केन कर्मणा च पश्चात्सा नष्टा, कथं च मम कृपणत्वं संजातं ? तत्सर्वं मयि कृपां विधाय कथयत ?' मुनिरवादीत् 'भो धनसार! एतत्सर्वं पूर्वकर्मविपाकोद्भवं त्वं जानीहि ? तद्यथा अप्रैव धातकीखंडे व्यंबकाभिधा नगरी वर्तते, तस्यां द्वौ भ्रातरौ वसतःस्म, तयोद्धभ्राता सदा दानं ददाति, परं Page #97 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 91 ॥ **** लघुभ्राता कृपणत्वेन न किञ्चिदपि दानं ददाति. अथ च वृद्धभ्राता यदा दानं ददाति तदा स लघुः प्रत्युत तस्योपरि द्वेषं करोति, तदनंतरं स लघुभ्राता सर्व धनं विभज्य स्वयं पृथग्जातः अथ स वृद्धभ्राता यथा यथा दानं ददौ तथा तथा तस्य गृहे लक्ष्मीरधिकाधिक वर्द्धत, कृपणो लघुस्तु यथा यथा लक्ष्म्या यत्नेन रक्षणं करोति, तथा तथा तस्था हानिर्वभूव अथ निजवृद्धभ्रातुर्लक्ष्मीं दृद्धिं गतां विलोक्यातीचेर्ष्याकुलमानसो लघुभ्राता नृपस्याग्रे गत्वा तत्संबन्धि प्रच्छन्नं किंचिदलीकं कथयित्वा वृद्धभ्रातुः सर्वमपि धनं नृपेण लुण्टापयामास क्रमेण वृद्धभ्रात्रा लघुभ्रातुस्तत्सर्वं दुवेष्टितं विज्ञाय वैराग्यवासितमानसेन संसारासारतां भावयता चारित्रं गृहोतं. पंचसमितित्रिगुप्तियुतं क्रोधादिकषायरहितं शुद्धं चारित्रं पालयन् द्वाविंशतिपरीषहान् सहन् प्रांते कालं कृत्वा स प्रथमदेवलोके देवो जातः अथ स लघुभ्राता सर्वलोकैर्निन्द्यमानः खेदतस्तापसीं दीक्षां त्रन्स्ज्ञानकष्टं विधाय मृत्वाऽसुरकुमारेषु देवो जातः. अत्र भवे याकर्म जीवः करोति तादृगेव तत्परभवे ह्युदयमायाति ततश्च्युत्वा त्वं धनसारश्रेष्ठी जातः, दानतिरायाच्च कृपणत्वं जातं पूर्वभवे त्वया वृद्धभ्रातुर्धनं राज्ञः पावल्लिण्टापितं तेन कर्मणा तव सर्व धनं गतं. अथ च वृद्धभ्राता सौधर्मदेवलोकाच्च्युत्वा ताम्रलिप्त्यां नगर्यो श्रेष्ठिगृहे समुत्पन्नः स तत्र महद्धिकः सर्वसुखानां च भाजनं जातः पूर्वार्जितपुण्येन स बहुकालं सुखं तवा दीक्षां गृहीत्वा तपः कुर्वन्ननुक्रमेण केवलज्ञानमुत्पाद्य पृथ्व्यां विहृत वान, स एवाहं तव पूर्वभववृद्धभ्राताऽस्मीति जानीहि ? तत् श्रुत्वा तं च स्वकीयं पूर्वभवभ्रातरं ज्ञात्वा विस्मितोऽसौ तत्पादयोः पतित्वा मिथ्यादुष्कृतं दत्तवान्. श्रीधनसार कथा ॥ ॥ 92 ॥ Page #98 -------------------------------------------------------------------------- ________________ ** श्रीधनसार क्था॥ श्रीं वद्धमान ततस्तेनोक्तं 'हे भगवनद्यप्रभृत्यहमुपार्जितधनस्य चतुर्थ भागं रक्षयित्वा शेषं सर्व धर्मार्थमेव दास्यामीति नियममहं जिन देशना गृह्णामि, तथा स्वमुखेनाहं कस्यापि दोष नोद्घाटयिष्यामीति नियमं गृहीत्वा श्रावकधर्म च प्रतिपद्य केवलिनं च नत्वासौ ॥ 92 ॥ ताम्रलिप्ती नगरी समाययो. तत्र रात्रौ कस्मिच्चिच्छ्रन्यगृहे स विशुद्धपरिणामः कायोत्सर्गे स्थितः. इत एकः सुरस्तत्रागत्य । धनसारं प्रत्युपसर्ग चकार, धूलिपिपीलिकासर्पवृश्चिकादयस्तेन विकुर्विताः, परं तस्य मनो मेरुचूलावन्न चचाल. ततोऽसौ देव* स्तुष्टः सन् तस्य पादयोलगित्वा नमस्कृत्यैवमवादीत 'हे महाभाग ! त्वं धन्यः कृतपुण्योऽसि, धन्या सा तव जननी यस्याः । कुक्षौ त्वं समुत्पन्नः, तव दृढधर्मपरिणामेनाहं तुष्टोऽस्मि, अथेतस्त्वं मथुरायां याहि ? तत्र त्वं तव विनष्टं धन लप्स्यसे.' इत्युक्त्वा देवो निजस्थाने गतः अथ प्रभाते स कायोत्सर्ग पारयित्वा पारणकं च कृत्वानुक्रमेण ततो मथुरायां समागतः, तत्र च तस्य सर्व धनं प्राप्तं, * ततोऽसौ निजपरिग्रहप्रमाणं विधाय शेषं सवै धन सप्तक्षेत्रेषु व्ययीकृतवान्. तद्यथा-जिनचैत्युषु 1 जिनपतिमाविषये 2 जैन पुस्तकेषु3 साधव 4 साच्ये 5 श्रावकाणां 6 श्राविकाणां च 7 पोषणाय स निजद्रव्यं व्ययति. एवं सदा पुण्यं कृत्वायु:| क्षये मृत्वा सौधर्मदेवलोकेऽसौ चतुःपल्योपमायुमहर्द्धिको देवो जातः, तत्रापि देवसुखानि भुंक्त्वा ततश्च्युत्वा महाविदेहे मनुप्यत्वं प्राप्य दीक्षां गृहीत्वा कर्मक्षयं विधाय केवलज्ञानं प्राप्य स मुक्तिसुखं प्राप्स्यति. ॥ इति परिग्रहपरिमाणविषये धनसारकथा समाप्ता ॥ अतो भो भव्या एवं संतोषोपरि धनसारकथा श्रुत्वा पंचमाणुव्रते यूयमादरं कुरुत ? तत् श्रुत्वानंदगाथापतिरपि परिग्रह* परिमाणवतं गृह्णातिस्म. Qi Qi Qi Duan Fa Yao Qi Bao Bi Qi Jian Qi Qi Qi Qi Qi Qi Qi Di Qi Yan Qi Qi // 52 // Page #99 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान है जिन देशना ॥ 13 ॥ रात्रिभोजनत्यागः Tai Dai Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Xin Cha Zheng Cha Qi Dai Di Qi Jian Lian Zhang Zhang Lian Di Di Lu Xiao Zai Wan // atha रात्रिभोजनत्यागः ॥ अथ भगवान् रात्रिभोजनातं प्ररूपयति-रात्रिभोजने हि महान् दोषोऽस्ति, तस्य पापस्यांतः केवलिनापि न प्राप्यते तर्हि अन्यस्य का वार्ता ! यः पुमान् रात्रिभोजनस्य विरतिं करोति स एतत्पुण्यं प्राप्नोति, तद्यथा1जो पुण करेइ विरई । राइभत्तस्स sttsNjutto। so निअआउअद्धस्स । लहै उववासफलमौलं ॥ 1 ॥ ___ अन्यशास्त्रेऽप्युक्तंचत्वारि खलु कर्माणि । संध्याकाले विवर्जयेत् ॥ आहारं मैथुनं निद्रां स्वाध्यायं च विशेषतः ॥ 2 ॥ आहाराजायते व्याधिः । क्रूरगर्भश्च मैथुनात ॥ निद्राता धननाशः स्यात् । स्वाध्याये मरणं भवेत् ॥ 3 ॥ रात्रिभुक्तेःतसजीवाण विग्याओ। तहेव संपाइआण निसिभुत्ते॥दित्त्त्थोजिन्नेहिण् तोत्ण्। वजेअव्वं पयत्तेणं ॥ 4 ॥ सिद्धांतेऽप्युक्तं:3तज्जोणीआण जीवाणं । तहा संपायमाइण ॥ निसिभुत्ते वहो दिहो। सव्वदंसीहिं सव्वहा ॥ 4 ॥ 1 य पुनः करोति विरतिं रात्रिभक्तस्य सत्वसंयुक्तः । स निजायुष्याचस्य लभते उपवासफलमतुलम् ॥ 2 त्रसजीवानां विधातः तथैव संपातिमानां निशि भुक्त्। दृष्टः जिनः ततो तद् वर्जनीयं प्रयत्नेन ॥ 3 तथोनिकानां जीवानां तथा संपातिकानां निशि भुक्ते वधो दृष्टः सर्वदर्शिभिः स्र्व्था। जीवानां कुंथ्वादीनाम् घातनं भाजनधावनादिषु एवमादि रजनीभोजनदोपं कः कथयितुं तरति । यद्यपि हु फासुकद्रव्यं कुंथुपनकादि तथा दुष्प्रेक्ष्याः प्रत्यक्षशानिनोऽपि रात्रिभुक्तं परित्यजन्ति । / ॥ 3 ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रो बर्द्धमान जिन देशना ॥ 94 ॥ रात्रि-भोजन त्याग्ः॥ Shan Rong Qi Deng Qi Di Qi Qi Qi Qi Qi Deng Qi Qi Qi Qi Qi Qi You Qi Qi Qi Di Qi Qi Yao Lian Ji Di Mao जीवाण कुण्थुमाईन्न्। घायणं भान्न्धोअन्नाईसु॥ एमाइरयणीभोअण-दोसं को साहिउं तरै ॥ 5 ॥ जैविहु फासुअदव्वं । कुंथुपणगाइ तहय दुपिच्छा ॥ पच्चखि नाणिणोविहु |राइभुत्त्ण् परिहरति ॥ 6 ॥ लोकेऽप्युक्तंमेधां पिपीलिका हन्ति, यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं, कुष्ठरोगं च कोलिक्ः॥ कण्टको दारुखण्डं च, वितनोति गलन्यथाम् । व्यञ्जनान्तनिपतित-स्ताल विध्यति vRshcikH॥ ___ परसमयेऽप्युक्तंत्रयीतेजोमयो भानु-रिति वेदविदो विदुः । तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥ नैवाहुतिर्न च स्नानं, न श्राडं देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥ [अन्नं प्रेतपिशाचायैः, snycrdbhirnirngkushaiH| उच्छिष्टं क्रियते यत्र, तत्र नाद्याद् दिनात्यये । घोरान्धकाररुद्धाः , पतन्ता यत्र जन्नवः । नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को nishi1॥ विलग्नश्च गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥ 1 ॥ नाप्रेक्ष्य सूक्ष्मजन्तूनि, निश्यद्यात्प्रासुकान्यपि । अप्युद्यत्केवलज्ञान- दृतं यन्निशाऽशनम् ॥ धर्मविन्नैव भुञ्जीत, कदाचन दिनात्य्ये। बाह्या अपि निशाभोज्यं, यदभोज्यं प्रचक्षते ॥ 2 ॥ दिवसस्याष्टमे भागे, मन्दीभूते दिवाक्रे। नक्तं तु तद्विजानीया-न्न नक्तं nizi bhojanam ॥ Pan Fa Cha Ji Hao Ji Hao Hao Hao Hao Mi Lu Qi Jian Ju Hao Qi Qi Xin Cha Ji Hao Hao Hao Hao Tan Lu Qi // 14 // Page #101 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 95 ॥ रात्रि भोजन त्याग्ः॥ Wu Qi Duan Duan Le Qi Qi Zhang Zhang Zhang Zhang Qi Qi Zheng Zheng Zheng Qi Duan Qi Duan Qi Zheng Zheng Fa Qi Zheng Fa Qi Dai Zhu Luo devaistu भुक्तं पूर्वाहणे, मध्याह्ने ऋषिभिस्तथा । अपराहणे च पितृभिः, सायाहे दैत्यदानवैः ॥ 3 ॥ सन्ध्यायां यक्षरक्षोभिः, सदा भुक्तं कुलोद्वह ! / सर्ववेलां व्यतिक्रम्य, रात्रौ भुक्तमभोजनम् ॥ हृन्नाभिप्द्म्स्न्ग्कोच्-shcnnddrocirpaaytH| अता नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ 4 ॥ संसजजीवसङ्घात, भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते, मूढात्मानः कथं नु ते!॥ वासरे च रजन्यां च, यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ॥ 5 ॥ अहा मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञो-'श्नात्यसौ पुण्यभाजनम् ॥ अकृत्वा नियमं दोषा-भोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं, न वृद्धिर्भाषितं विना । / 6 / / ये वासरं परित्यज्य, रजन्यामेव भुजते । ते परित्यज्य माणिक्य, काचमाददते ज्द्दाः॥ वासरे सति ये श्रेय-स्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे, शालीन् सत्यपि पल्वले ॥ 7 ॥ उलककाकमार्जार-गृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥ श्रूयते ह्यन्यशपथा-ननादृत्यैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया ॥ 8 ॥ करोति विरतिं धन्यो, यः सदा निशि भोजनात् । सोऽदै पुरुषायुषस्य, स्यावश्यमुपोषितः ॥ रजनीभोजनत्यागे, ये गुणाः परितोऽपि तान् । न सर्वज्ञाहते कश्चि-दपरो वक्तुमीश्वरः ॥ 9 ॥ ] इत्यादि दोषान् ज्ञात्वा ये पुण्यात्मानो रात्रिभोजनं परिहरन्ति ते धन्याः केशवस्तुखिनो भान्ति, पुनर्य मूहा रात्रिभो *Lian Hao Lian Le Qi Jian Shi Jian Ting Qi Ji Hao Ji Hao Ji Hao Ji Hao Hao Qi Ji Hao Hao Hao Qi Duan Qi Duan Qi Qi // 95 // Page #102 -------------------------------------------------------------------------- ________________ shriidhnsaarkthaa| श्री वर्द्धमान । जननियमं कृत्वा तस्य भङ्गं कुर्वन्ति ते हंसवणिगिव दुःखभाजनं भवन्ति. जिन देशना ___तदानंदो प्रभुं प्रत्यपृच्छत् 'हे भगवन् ! कृपां कृत्वा तद् दृष्टान्तं कथयत ?' भगवानुवाच 'भो पुण्यत्मन् ! त्वं साव्धान्॥96॥ तया शृणु ? अस्मिन् जंबूद्वीपे भरतक्षेत्रे कुंडिनपुरनाम नगरं वर्त्तते, तत्रेको धनाढयो यशोधरनामा वणिग्वसति. तस्य च रंभाभिधा भार्यासीत्. तयोद्वौं पुत्रौ स्तः, एको हंसो द्वितीयः केशवश्च. तो तत्र मनुष्यसुखान्यनुभवन्तौ कालं गमयतः स्म. अथान्यदा तौ द्वौ भ्रातरावेकस्मिन् वनखंडे क्रीडार्थं गतो. तत्राम्रवृक्षतलोपविष्टं मुनिमेकं तौ पश्यतःस्म. स मुनिः पंचसमितित्रिगुप्तिमण्डितः पंचमहाव्रतधारी साक्षाद्धर्ममूर्तिरिव जितेन्द्रिय आसीत् , तं दृष्ट्वा ती त्रिःप्रदक्षिणीकृत्य वंदेतेस्म. मुनिनापि ताभ्यां धर्मलाभपूर्वकं रात्रिभोजनत्यागविषये धर्मोपदेशो दत्तः, कथितं च रात्रिभोजनत इह लोके परलोकेऽपि च जीवो महादुःखं प्रामोति, तत् श्रुत्वा तौ रात्रिभोजननियमं कृत्वा गृहे समागतो, भोजनं विधाय चतुम्पथे गत्वा निजहट्टस्थौ व्यापारं कुरुतः स्म. ततस्ताभ्यां गृहे समागत्य जनन्यग्रे वैकालिकं याचितं, तत् श्रुत्वा जनन्योक्तं 'हे पुत्रौ अद्यापि घटिकात्रयं दिनं वर्तते, ततोऽधुनैव भवद्भ्यां वैकालिकं कथं याच्यते ? तावूचतुर्हे मातरावाभ्यां साधुसमीपे रात्रिभोजननियमो गृहीतोऽस्ति, ततो वयं रात्रौ भोजनं न करिष्यावः, ततोऽधुनैव चेकिंचित्स्यात्तर्हि भोजनाय देहि ? अन्यथा मृतं.' जनन्युवाच रे पुत्रौ ! अधुना वैकालिक केन कृतमस्ति ? रात्रौ यदा भविष्यति तदा भवत्पित्रा सह भोक्तव्यं. तावृचतहे मातरावां रात्रौ तु सर्वथा न भोक्ष्या Chang Qiang Qiang Lian Fo Lian Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Chai Chai Chai Chai Chai Chai Lu Bian Fa Shou Di Di Qi Duan Duan Duan Duan Duan Duan Duan Duan Qi Qi Qi Cha Qi Lian Ju Lu Hao Qi Tiao Tiao Le Qi Xiao Xiao Xiao Qi : | // 16 // Page #103 -------------------------------------------------------------------------- ________________ श्री वर्द्धमानवः, तत् श्रुत्वा यशोधर श्रेष्ठी चिन्तयति एतौ मे पुत्रौ रात्रिभोजननियमं कारयित्वा केन धूर्तेन वञ्चितौ ? धिधिग जिन देशना जीवति सति आभ्यां कुलक्रमो मुक्तः, यद्येतौ रात्रौ भोजनं न कुर्यास्तां तर्हि मे कुलधर्मस्तु सर्वथा गत एव, अतो निश्वयेनैतयोर्दिवसेऽहं भोजनं न कारयिष्यामि, क्षुधितौ च तौ स्वयमेत्र रात्रौ भोजनं करिष्यतः' इति ध्यात्वा श्रेष्ठिना प्रच्छन्नतया भार्यायै कथितं 'दिवसे ह्येतयोस्त्वया चर्वणादिकमपि न किमपि दातव्यं.' ॥ 97 ॥ एवं निवारितया पल्यापि भर्त्तुराज्ञावशेन तत्सर्वं स्वीकृतं. ततः सा तयोर्भणति 'हे पुत्रौ अन्ननिष्पत्तिर्निशि भविष्यति, पक्वान्नादि च किंचिदपि गृहे नास्ति ततो रात्रावेव * युवाभ्यां पित्रा सह भोक्तव्यं, किंच त एव पुत्राः कुलीना ये पितुर्मार्गेऽनुसरन्ति' ताभ्यामुक्तं ' हे मातः पितुः सुमार्गस्तु पुत्रैः सेव्यते, परं जनकस्य कूपपतनं दृष्ट्वा पुत्रैरपि किं क्रूपे पतितव्यं ?' इत्युक्तत्वा तौ मौनं विधाय गृहान्निर्गतौ श्रेष्ठथपि OM कुपितो भार्यौ गाढं निवारयामास यद्रात्रावेव ताभ्यां त्वया भोजनं देयं, दिवसे तु कदाचिदपि न देयमिति, अथ रात्रौ श्रेष्टिना भोजनार्थमाकारितौ, परं ताभ्यां भोजनं न कृतं. अथ द्वितीयदिने कुटिलचित्तेन श्रेष्ठिना व्यापारे तथा तौ नियुङ्गौ यथा तयोस्तत्रैव सकलं दिनं व्यतीतं, अथ रात्रौ ताभ्यां * पित्रा भोजनार्थं कथितं परं ताभ्यां भोजनं न कृतं एवं तयोर्भोजनरहितानि पंचदिनानि गतानि, पष्ठे दिने समागतौ पुत्रौ OM प्रति यशोधरो मिष्टवचनैरुवाच 'हे पुत्रौ यथा मम सुखं भवेत्तथैव भवद्भयां कर्त्त युज्यते, सुपुत्रास्त एव ये स्वजनकं सुखं यच्छन्ति अतो युवामधुनैव भोजनं कुरुतम् ? युवाभ्यां भोजने कृते सत्येव युष्मज्जनन्यपि भोजनं करिष्यति अद्य ******* श्री केशवकथा ॥ ॥ 97 ॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना श्री keshvkthaa। ॥ 98 // -RINEERIES Cha Qi Qi Xiao Xiao Xiao Jiang Ting Qi Chai Chai Qi Qi Teng Qi Ji Qi Qi Duan Duan Duan Qi Di भवज्जनन्या (युष्मज्जनन्या) अपि पष्ठ :उपवासोऽस्ति, पैमासिका भवद्भगिन्यपि सुकुमालशरीरा स्तन्यमलभमाना म्लानिमाप्ता दृश्यते.किंच पण्डिता अपि वदन्ति यद्राव्याः प्रथमप्रहरस्य चतुर्घटिका यावद्भोजनकरणे रात्रिभोजनदोषो न भवेन्, अथाऽधुना रात्रिघटिकाद्वयमपि गतं नास्ति, अतो भोजनं कुरुतं ? यदि च युवाभ्यां नैव भोजयिष्यते तदा भवजननी भगिनी च बुभुक्षया मरिष्यतः.' इत्यादि जनकवचांसि अत्वा क्षुत्पीडितो हंसो वृद्धभ्राता दीनमनाः केशवस्याननं पश्यति, तदा केशवेन ज्ञातं 'नूनमसौ सत्वाचलितोऽस्ति.' तदा केशवः पितरं भणति 'हे तात : यथा मम मुख भविष्यति तथैवाहं करिष्यामि, पुत्रस्य मातरं प्रति वात्सल्यं तदेव, यत्पुत्रेण माता धर्मकार्ये नियुज्यते. राच्या अर्वागंतर्मुहूर्त दिवसं यावदपि भोजनकरणे रात्रिभोजनदूषणं भवेत् , अधुना तु निशैव वर्त्तते, अतोऽत्रार्थ त्वयाहं मुहुर्मुहुर्न वक्त्तव्यः, तत् श्रुत्वा कुपितः श्रेष्ठी पुत्रं प्रत्यवादीत् 'भो कुपुत्र ! दुष्टात्मा त्वं यदि मे बचनं न मन्यसे तदा मम गृहान्निस्सर ? मम दृष्टिपथाच्च दूरे भव ?' तत् श्रुत्वा केशवः कंदराकेसरीव द्रुतं गृहान्निर्ययौ, हंसस्तु तत्पृष्ठे गच्छन् पित्रा करयोधृत्वा प्रलोभ्य च भोजनायोपावेशितः _अथ केशवो गृहान्निर्गत्य नगरपामाकराणि लंघयन्नग्रे गच्छन्नेकस्यां महाटव्यां कस्यचिद्यक्षस्य चैत्यं ददर्श. तत्र बहवो जना यक्षस्य यात्रार्थ संमिलिताः सन्ति, एके यक्षस्य पूजां कुर्वन्ति, परे नृत्यं कुर्वन्ति, अपरे च बलिपूजार्थ लपनश्रीशालिदालिघृतवटकपक्वान्नादि निष्पादयन्ति. Qi Can Qi Qi Jian Ting Qi Zheng Zheng Jing Qi Duan Duan Qi Duan Zheng Zheng Qi Sang Lu Qi Duan Duan Qi Xin Xin Xin Xin Xin Yao 1 . // 98 // Page #105 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 99 ॥ श्री keshvkthaa। इतः केशवोऽपि वासार्थ तत्र चैत्ये समागतः, केशवमागच्छन्तं दृष्ट्वा हृष्टा यात्रिका वदन्ति, 'भो पांथ ! स्वागतं ते, भोजन कृत्वास्मान् कृतार्थय ? अद्य यक्षव्रतस्यास्माकं पारणकं वर्तते, तेनाद्यातिथीभूतस्त्वं प्रथमं भोजनं कुरु ! पश्चादस्माभिरपि पारणकं करिष्यते, अतिथेः प्रथमं भोजनतोऽस्माकं महत्पुण्यं भविष्यति, वयं सर्वसामग्री विधायातिथेरेवावगमनं प्रतिपाल्यमानाः स्थिता आस्मः, इतः पुण्ययोगेनैव स्वमस्माकं दृष्टिपथे समायातः तेषामित्यादिवचनानि श्रुत्वा केशवः प्राह 'भो यात्रिका एतद्भवतां कीदृश्वतं ? यस्य रात्रौ पारणकं क्रियते'. ते प्रोचुः 'भो पांथ ! इदं माणवकयक्षस्य चैत्यं वर्तते, यक्षश्चार्य महाप्रभावको जगदानंददायकोऽस्ति, अद्य चास्य यात्रास्ति, ततोऽद्य यः कोऽपि दिवसे उपोषितो तत्पूजादिविधाय रात्री कस्याप्यतिर्भोजनं कारयित्वा पारणकं करोति तस्य महत्पुण्यं भवति, ततो हे सत्पुरुष ! प्रथम त्वं भुक्ष्व ? पश्चाद्वयमपि भोजन करिष्यामः.' तत् श्रुत्वा केशवोऽवादीत् 'भो यात्रिका ! अहं न करोमि रात्रौ भोजन, रात्री भोजनं कतै युक्तं नास्ति, किंच भो यात्रिका अस्मिन्नेवं विधे दिवसे उपवासे कृते गुनासमं पुण्यं भवति रात्रौ च भोजने कृते पर्वतसमं महत्पापं भवति. तथासौ उपवास एव न भवति यत्र रात्रौ पारणकं क्रियते. ये च दिवसे उपवासं कुर्वन्ति रात्रौ च भोजनं कुर्वन्ति ते नरा दुर्गतिमेव लभते,' तद् श्रुत्वा यात्रिकाः प्रोचुर्भो सत्पुरुष ! अस्य यक्षस्य तपोविषये त्वयमेव विधिः प्रवर्तते, अतोत्र शास्त्रविचारस्त्वया न कोऽपि कर्त्तव्यः. इत्युत्क्वा ते सर्वेऽपि यात्रिकाः केशवस्य पादयोरपतन्, परं केशवेन तेषां वचनं न स्वीकृतं. इतो यक्षप्रतिमात एको महाभयंकरः खड्गपाणिः पुमान्निर्गत्य केशवं प्रत्याह रे दुरात्मन् ! त्वं मम धर्म किं दृष्यसि ? San Lian Xiao Xiao Xiao Ting Ting Ting Ting Duan Duan Duan Duan Duan Qi Duan Duan Duan Duan Duan Duan Duan Duan Le Qi Qi Duan Qi Qi Qi // 19 // Page #106 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 10 ॥ श्री keshvkthaa॥ Yao Lian Hao Ji Qi Tiao Hao Hao Hao Hao Hao Hao Qi Jian Qi Qi Zhen Yi Qi Qi Qi Duan Qi Rao Qi Zheng Qi Qi Qi mama भक्तानां यात्रिकाणां च कथमपमानं यच्छसि ? रे पापिष्ठ ! त्वं शीघं मुंश्व ? अन्यथा तव शिरः खड्गेन शतखंडं करिष्यामि. तत् श्रुत्वा केशवः प्राह 'भो यक्ष ! कुतो मां क्षोभयसि ? मम मरणभयं नास्ति, यत्र जन्म तत्र मरणं भवत्येव, * | ततोऽत्र का भीतिः ? परं गुरोः समीपे गृहीतं व्रतं नाहं खंडयिष्यामि.' तत् श्रुत्वा यक्षः स्वकिंकराणां कथयति 'भो सेवका! अस्य पापिष्ठस्य गुरुमत्रानयत ? यथा स एनं भोजयेत्.' अथ ते किंकरा द्रतं मायया कृत्रिमं धर्मघोषनामानं तद्गुरुं बध्ध्वा तत्रानयामासुः, केशवोऽपि तं गुरुं विलपन्तं पश्यति, | ततो यक्षस्तं कृत्रिम मुनि प्राह 'भो मुने ! त्वं स्वशिष्यं भोजनं कारय ? अन्यथा त्वामप्यहं हनिष्यामि,' तत् श्रुत्वा स मुनिः । केशवं प्रति वदति 'भो केशव ! देवगुरुसंघकार्य धर्मी पुमानकृत्यं करोत्येव, अतस्त्वं रात्रावपि भोजनं कुरु ? अन्यथासौ मां मारयिष्यति.' केशवेनोक्तं 'शृणु? यो मम गुरू रात्रिभोजनस्य नियमं ददाति, वीतरागप्रणीतं धर्म चाख्याति स मरणभयात्कथं पापोपदेशं दास्यति ? अतो नूनं त्वं मे गुरुन, किं तु मायाविनोऽस्य यक्षस्येयं सर्वा मायैव वर्तते.' तत् श्रुत्वा यथः केशवं प्रति 'कथयति, रे दुष्ट ! त्वं द्रुतं मुंश्व ? अन्यथा तव गुरुमधुनैव हनिष्यामि. केशवेनोक्तं 'रे मायविन् ! एप मम गुरुर्नास्ति, मे गुरुः पंचमहाव्रतधारकः पड्कायजीवप्रतिपालकः कदापि त्वत्सदृशानां वशे नायाति, तस्य सन्मुखमपि भवता विलोकयितुं न शक्यते.' अथ स मुनिः केशवं प्रत्युवाच 'भो केशव ! स एवाहं तव गुरुरस्मि, अतो रात्रौ भक्त्वा त्वं मां रक्ष?' इति विलपन मुनिर्यक्षेण हतो धरिच्यां पपात. तथापि दृढचित्तं केशवं प्रति यक्षो मुद्गरमुत्पाट्य वदति 'हे केशव! अधुनापि यदि भोक्ष्यसे, तदा शीघ्रमेव त्वद्गुरुमहं सजीवं करिष्यामि, महर्द्धियुक्तं च राज्यं तुभ्यं दास्यामि. यदि च त्वं ॥ 10 ॥ Page #107 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 10 ॥ श्रीकेशवकथा । / Qi Deng Qi Duan Qi Zheng Fa Qi Fei Zhang Zhang Zhang Zhang Qi Zheng Zheng Qi Qi Qi Qi Zheng Qi Qi Duan Lu Qi Tiao Tiao Tiao Rong mama वचनं नैव मन्यसे तदानेन मुद्गरेण त्वां हत्वा यमगृहे प्रापयिष्यामि.' तत् श्रुत्वा स पुण्यात्मा केशवो हसन् सन् यक्षप्रत्याह 'भो यक्ष ! असौ मम गुरुर्नास्ति, यदि च त्वया मृता अपि जीवाप्यंते, तर्हि पूर्व मृतांस्तव सेवकांस्त्वं कथं न जीवा- पयसि ? यदि च त्वं राज्यं दातुं क्षमस्तहि तव भक्तानामेव तद्देहि ? अहं तु राज्यं नेच्छामि. मरणं त्वेकवारमवश्यंभावित्वान्मे ततो भयं नास्ति.' इति केशवस्य वचनानि श्रुत्वा गतक्रोधो यक्षोऽतीवहृष्टः सन् तमालिंग्यावदत् 'भो केशव ! अहं तव धर्मदृढतायास्तुष्टोऽस्मि, नूनमयं तव गुरु स्ति, केवलं मया मायां विकुळ तव परीक्षा कृता. मृताः प्राणिनो मया कथमपि न जीवाप्यन्ते, तथैव कस्यापि राज्यमपि मया न दातुं शक्यते.' एतद् दृष्ट्वातीव विस्मिता यात्रिकलोकाः केशवं प्रति ब्रुवन्ति, 'हे महाभाग ! सप्तोपवासैनूनं त्वं खिन्नोऽसि, तस्मादधुना शयनं कुरु ? अथ त्वं यदि दिवसे भोक्ष्यसे तर्हि वयमपि दिवस एव भोक्ष्याम' इन्युक्त्वैकं तल्पं तस्मै ते दर्शयामासुः, केशवोऽपि तत्र सुष्वाप. यात्रिकलोका अपि तं दृढप्रतिज्ञ विज्ञाय तस्य विश्रामणां कत्तै लग्नाः. इतः केशवस्य निद्रा समागता, तदा यक्षः प्रत्यक्षीभूय केशवं चोत्थाप्य वदति, 'भो केशव ! रजनी गता, सूर्योदयो । जातः, अतो निद्रां मुक्त्वा सावधानो भव ?' तत श्रुत्वा केशवो यावच्चक्षुषी उद्घाट्य पश्यति तावत्तेन सर्वत्रोद्योतो दृष्टः, आकाशे च सूर्यमपि पश्यति, तदा केशवश्चिन्तयति 'अहं तु सदा ब्राह्म मुहूर्ते एव गतनिद्रो भवामि, अद्य तु अद्यापि मम नेत्रे निद्रा वर्त्तते, ततो नूनं सूर्योदयो न जातोऽस्ति,' इतिः शङ्कितमानसं केशवं विज्ञाय यक्ष आह 'भो केशव ! त्वं विस्मयं मुश्च ? प्रभातकृत्यानि च कृत्वा पारणं कुरु ?' तत् श्रुत्वा केशवः प्राह 'भो यक्षराज ! त्वं मां कि विप्रतारयसि ? अद्यापि Zhang Xiao Yan Zhang Ji Cong Di Di Qi Xiao Xiao Qi Chai Chai Ji Zhang Ji Hao Hao Hao Yi Ji Hao Hao Le Qi Duan Duan Qi Fa Ye Page #108 -------------------------------------------------------------------------- ________________ श्रीं वर्द्धमान जिन देशना ॥ 102 ॥ श्रीकेशव kthaa॥ Ting Qi Duan Zhen Zhang Ji Qi Chong Zhen Zhen Zhen Zhen Zhang Lu Qi Zheng Zheng Tiao Tiao Tiao Yao Hui प्रचुरा रजनी वर्तते, केवलं तव माययैवैष दिवस उद्गतोऽस्ति,' इति वदतः केशवस्योपरि आकाशात्पुष्पवृष्टिः पतिता, तथा 'हे केशव ! त्वं जय जयेति' गगनवाणी समुद्भूता. तत्क्षणमेवैको देवः प्रकटीभूतः, विस्मितः केशवो यावत्समंताद्विलोकयति तावत्तं देवं, विना न यक्षं, न यक्षमंदिरं, न चापि यात्रिकलोकान् स पश्यति. __ अथ स सुरः केशवं प्रति वदति * भो केशव ! त्वमेवैक पुण्यवतां मध्ये रत्नतुल्यो वर्त्तसे, युष्मदृशानां जन्मतो नूनं पृथ्वी रत्नगर्भा कथ्यते, अन्यदा सुरेन्द्रेण देवसभायां त्वत्प्रशंसा कृता, 'यद्यशोधरश्रेष्ठिनस्तारुण्योपेतदेहो महापुण्यात्मा केशवनामा पुत्रो रात्रिभोजन नियमात्केनापि चालयितुं न शक्यते, स मेरुचूलावत्तव्रते दृढपरिणामोऽस्ति, तत् श्रुत्वा सर्वैरपि देवैस्तथैवे. ति शक्रवचः स्वीकृतं, परं वह्निसुराभिधेन मया देवेन चिन्तितमिंद्रो यद्वदति तदसत्यं, यतो मनुष्याणां मध्ये इदृशी दृढता कुतो लभ्यते ? ततोवागत्य मया यक्षस्य गृहं यात्रिकलोकांश्च विकुळ त्वत्परीक्षा कृता, परं त्वन्मनो मनागपि चालयितुमहं क्षमो नाभवं अतो नूनं त्वं धन्यः कृतपुण्यश्चासि, भो महाभाग ! यो मया त्वदपराधः कृतस्तं प्रसादं कृत्वा क्षम्यतां. किंच हे भ्रातर्दैवदर्शन निष्फलं न स्यात्, अतस्त्वं किमपि प्रार्थय ?' केशवः प्राह 'हे देव मया सर्व प्राप्तं यद्भवतां दर्शनं जातं.' तत् श्रुत्वा देवः प्राह 'हे सत्पुरुष ! अद्यप्रभृति वत्पादप्रक्षालनजलसेकतो रोगी जनो निरोगी भविष्यति, तथातुरस्त्वं यत्किश्चिच्चित्ते चिन्तयिष्यसि तत्सर्व ते शीघ्रमेव भविष्यति, पुण्यवतां किमपि दुष्करं नास्तीत्युक्त्वा देवस्तमेकस्य नगरस्य समीपे मुक्त्वाऽदृश्यीभूतः. अथ केशवः प्रातःसमये निजसमीपे वप्रप्रतोलिमंदिरादिमंडितं नगरमेकं पश्यति. प्रातःकृत्यानि कृत्वा यावत्स पुरं prati Ci Qi Jian Yao Jian Ting Ting Qi Zong Qi Qi Qi Yao Jian Ting Ting Ting Meng Qi Qi Zong Qi Duan Ting Qi Ting Ting Qi Ting Ju Yan // 102 // Page #109 -------------------------------------------------------------------------- ________________ *EEREY श्राकेशव क्था॥ ******** श्री बर्द्धमान जिन देशना चलति तावदने धर्मोपदेशं कुर्वन्तं श्रीधर्ममूरिनामानमाचार्य विलोकयामास. तत्र गत्वा तं त्रिःप्रदक्षिणीकृत्य नमस्कार विधाय ॥ 10 ॥ स यथायोग्यस्थाने समुपविष्टः, इतः साकेतपुरराजा धनंजयो गुरुवंदनाथ तत्र समागतः, वंदित्वोपविश्य स च धर्मदेशनां शृणोति. देशनावसाने च राजा गुरुं पृच्छति 'हे भगवन् ! व्रतग्रहणे चिरकालीनो मम मनोरथो वर्तते, जराराक्षस्यपि समागतास्ति, तया राक्षस्या च मम देहः पराभूतोऽस्ति, अतो हे भगवन् किं करोमि ? अपुत्रत्वाच्च कस्य राज्यं यच्छामि ? अनया चिन्तयार दुःखितोऽस्मि. पुनर्हे पूज्य ! अद्य रजन्यामहं सुखेन सुप्त आसीत्, तदैकेन दिव्यपुरुषेण ममेत्युक्तं 'हे राजन् ! त्वं चिन्तां मा कुरु ? प्रभाते गुरुवंदनार्थ गतस्य ते गुरुसमीपोपविष्टो यो नरो दृष्टिपथं समागच्छेत्तस्मै नराय राज्यं दत्वा दीक्षां च गृहीत्वा त्वं सुखी भवेन्युक्तवा स पुरुषोऽदृश्यीभूतः. अथ गतनिद्रोऽहं प्रातःकृत्यानि कृत्वात्र समागतोऽस्मि. ततो गुरुणा केशवस्य सर्वोऽपि 8 रात्रिभोजननियमवृत्तान्तो वह्निदेवकृततत्परीक्षायुतो राज्ञोऽग्रे कथितः, ततो गुरुणा दर्शितं तत्रोपविष्टं केशवं दृष्ट्वा विस्मितो राजा पुनर्गुरुं पृच्छति 'हे भगवन् ! रात्रौ मम केन पूर्वोक्तो वृत्तान्तः कथितः ?' गुरुणोक्तं 'हे राजन् ! येन देवेन केशवस्य परीक्षा कृता, तेनैव देवेन हुष्टेन भवदने तत्कथितं.' तत् श्रुत्वातीवप्रमुदितो राजा केशवं हस्तिस्कन्धे समारोप्य महताडंबरेण निजगृहे समानीतवान् , शुभमुहूर्ते च राजा OM केशवं निजराज्ये स्थापयामास. ततो राजा गुरुसमीपे समागत्य शुभभावेन दीक्षां जग्राह. केशवोऽपि गुरून् राजर्षि च वन्दि न्वा निजनगरे समागतः, तत्र जिनप्रतिमाः पूजयित्वा दीनदुःस्थितेभ्यश्च दानं दत्वा स पारणं कृतवान्. tato nijabhujabalena * Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Hao ** **** * // 13 // * Page #110 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 10 ॥ श्री keshvkthaa॥ Yao Qiang Qiang Qi Qi Qi Duan Duan Duan Duan Duan Duan Qi Duan Duan Duan Yao Qi Duan Duan Duan Duan Duan Duan Duan Le Qi Duan Duan Duan बहुदेशान् साधयित्वा स राजाधिराजो जातः सन् निजप्रजामिव प्रजा पालयन सुखेन निजकुटुंबमिलनोत्सुकस्तत्र तिष्ठति. अथान्यदा गवाक्षोपविष्टः केशवनृप इतस्ततः पश्यन् पथि महामलिनवस्त्रावृतं श्रान्तं रंक इवेतस्तता भ्रमन्तं चिन्ताव्यग्रमानसं निजपितरं यशोधरं यान्तं ददर्श. तत्क्षणमेव केशवो गवाक्षादुत्तीर्य तत्र गत्वा निजजनकपादयोः पतितः, तद् दृष्ट्वा राजसेवकादिनगरलोका विस्मिताः सन्तश्चिन्तयामासुरहो ईदृग्विभूतियुक्तस्याप्यस्य नरेन्द्रस्याय रंको जनकः कथं संभवेत् ? इतो राजा पितरं पृच्छति 'हे तात ! भवतामेपावस्था कथं जाता ?' तत् श्रुत्वा श्रेष्ठी निजपुत्रस्य राज्यपदवीं निरीक्ष्य मुदितो हर्षाणि मुश्चन्निजवृत्तान्तं कथयामास, 'हे पुत्र ! यदा त्वं गृहानिर्गतस्तदा हंसो मया भोजनायोपावेशितः, एवं रात्रौ यदाई तेन भुक्तं तदासौ मूर्छया धरित्र्यां पतितः, तद् दृष्ट्रवा वयं व्याकुलीभूताः, इतस्ते जननी तत्र दीपं समानीय याव. त्पश्यति तावत्तस्य भोजने ऊर्ध्वभागस्थसपमुखात्पतन्तं गरलं दृष्टं तदा खेदितैरस्माभिश्चिन्तितं 'धन्योऽयं केशव एव, यो व्रतविषये निश्चलोऽभूत्.' इतोऽस्माकमाक्रन्दनं श्रुत्वा सर्वोऽपि स्वजनवर्गस्तत्र मिलितो हंसस्योपचारं कर्त लग्नः, परं तस्य मनामपि गुणो नाभूत. तदैवैको मान्त्रिक आकारितः. सोऽपि हंस तथावस्थं दृष्ट्वाऽवदत् 'भो लोका युयं मम वचनं शणुत ? एतद्गरलसंक्रमणादस्यांगानि गलित्वा पतिष्यन्ति, एवं चासौ मासमेकं जीविष्यति.' तत् श्रुत्वा दिनपश्चकं गृहे स्थित्वाहं तव विलोकनार्थ निर्गतः, सर्वत्र च त्वां पश्यन् भ्रमामि, अद्य च पुण्ययोगेन त्वं दृष्टोऽसि, हे पुत्र ! गृहानिर्गतस्य ममायेको मासोऽभूत, अतोऽद्य तव भ्राता मृतो वा मरिष्यति.' Le Qi Dai Neng Ji Qi Yao Duan You Le Qi Duan Fa Yao Duan Duan Le Qi Qi Jian Qi Zong Qi Zheng Hao Hao Hao Hao Hao Hao // 104 // Page #111 -------------------------------------------------------------------------- ________________ श्री केशव क्था॥ धं महादुःखित स्थितं ददर्श. तसगन् कथं शक्तो भवि. श्री वर्द्धमान तत् श्रुत्वा केशवराजा मनसि चिन्तयति स मे भ्राता मम नगराच्छतयोजने वर्त्तते, अतस्तत्र गन्तुं कथं शक्तो भविजिन देशना प्यामि ?' इति ध्यात्वा यावत्स स्थितस्तावदात्मानं जनकसहितं निजभ्रातुः पाश्वे स्थितं ददर्श. तत्समये hNsshriiraanmhaadu||105|| गन्ध उच्छलितः, तस्याङ्गोपाङ्गानि सर्वाणि गलितान्यासन्, एवंविधं महादुःखिनं निरुद्धवचनं च निजभ्रातरं विलोक्य केशवो हृदि दुःखं वहन् तदुपायं चिन्तयन् यावच्चिन्तातुरः स्थितस्तावन्निजपाश्चस्थितं तं वह्निसुरं ददर्श. देवेनोक्तं 'हे राजन् ! त्वं चिन्तां मा कुरु ? अवधिज्ञानेन तवाभिप्राय विज्ञायाहं त्वां जनकयुतमत्रानयं, अथ तदा मया तुभ्यं यो वरो दत्तोऽस्ति, स किं त्वया विस्मृतः ?' इत्युक्त्वा देवो देवलोके गतः. अथ केशवोऽपि हृष्टः सन् निजपादांगुष्ठपयसा हंसस्याङ्गमसिञ्चत् , तत्क्षणमेव हंसो रोगविमुक्तो जातः, तस्यांगोपांगानि * च सर्वाणि नविनीभूतानीव सुस्थितानि जातानि, एवं स महारूपवान् जातः, स्वजनवर्गश्च हर्षेण महोत्सवमकरोत्. एवं केशवनृपस्य महिमानं ज्ञात्वा नगरमध्यस्थाः सर्वेऽपि रोगिणस्तत्पादांगुष्टप्रक्षालनजलसेकतो गरोगा अभूवन्. एवं केशवराज्ञो महिमा विदेशेऽपि विस्तृतः, ततोऽसौ राजा निजकुटुम्बयुतो निजराज्ये समागतः, तत्रापि सर्वलोकैस्तत्पादांगुष्ठप्रक्षालनजलं स्वर्णकुम्भेषु प्रक्षिप्य निजनिजगृहे निधान मिव स्थापितं. ततस्तेन राज्ञा पटहवादनपूर्वकं निजदेशे सर्वत्र रात्रिभोजननिवारणं कृतं, लोका अपि राज्ञो महिमानं दृष्ट्वादरपूर्वक रात्रिभोजननियम पालयन्ति. एवं स केशवराजा चिरकालं साकेतपुरे राज्यं पालयित्वेह लोकेऽपि सुखीभवन् परलोकेऽपि सुखी जात्ः। एवं भो लोका हंसस्यापत्प्राप्ति केशवस्य च संपत्प्राप्ति विज्ञाय रात्रिभोजननियमं कुरुत ? तत् श्रुत्वानंदगाथाप Ji Qi Qi Lian Ji Qi Qi Qi Duan Duan Duan Qi Qi Qi Qi Qi Duan Duan Lian Jing Qi Lian Lian Ji Qi Yi Zhang Xiao Ci Qi Jian Ji Duan Duan Duan Duan Le Duan Duan Duan Duan Duan Duan Duan Duan Duan Gai Jing Jing Yan Chai Chai Chai Chai Shao Chai Chai Chai // 105 // Page #112 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 106 ॥ तिना रात्रिभोजननियमो गृहीतः यद्यप्ययं रात्रिभोजननियमो भोगोपभोगांतर्वर्त्यस्ति, तथापि लोकेऽतिप्रसिद्धत्वात्पृथकृतयोक्तः इति रात्रिभोजनविषये हंसकेशवकथा समाप्ता ॥ अथ प्रथमं दिग्विरमणगुणत्रतम् अथानंदस्याग्रे स्वामी त्रीणि गुणव्रतानि कथयति - प्रथमं दिग्विरमणाख्यं गुणवतं श्रावकेण पालनीयं, अन्यथा त्रस स्थावरजीवानां विमर्दनं भवेत्, ये श्राद्धा एतद्व्रतं न गृह्णन्ति ते तप्तलोहगोलकसदृशीभृता जीवानां घातिनो भवन्ति, ये च पुण्यात्मानस्तद्विग्प्रमाणत्रत मंगीकुर्वन्ति ते त्रिभुवने प्रसरन्तं निजलोभसमुद्रं निवारयन्ति एतद्व्रतपालको जन इह लोके परलोकेऽपि च सुखी स्यात्, ये चैतद्व्रतं न पालयन्ति ते चारुदत्तवद्दुःखिनो भवन्ति तत् श्रुत्वानंद उवाच 'हे भगवन् ! कः स चारुदत्तः ? कथं च स दुःखी जातः ! तत्कृपां विधाय निरूप्यतां स्वाम्याह "अस्मिन् भरतक्षेत्रे चंपाख्या नगरी वर्त्तते, तत्र च भानुनामा श्रेष्ठी परिवसति, सुभद्रेति च तस्य भार्या वर्त्तते. स भानुश्रेष्ठी धर्मकृत्यानि कुर्वन् मनुष्यसुखानि भुङ्क्ते. अन्यदा तस्य श्रेष्ठिनः शुभदिवसे शुभमुहूर्त्ते चैकः पुत्रो जातः, तस्य जन्मोत्सवकरणानंतरमेकादशे दिवसेऽशुचि दूरीकृत्य द्वादशे दिवसे स्वजनसम्बधीन् भोजयित्वा तस्य चारुदत्त इति नाम कृतं. क्रमेण लाल्यमानोऽसौ वृद्धिं प्राप्य सर्वकलासु प्रवीणीभूय विशेषेण धर्मशास्त्रवेत्ताप्यभूत्. यदा च स यौवनं प्राप्तस्तदा भानुश्रेष्ठिना निजमातुलसुतया मृगावत्या सह परिणायितः परं शास्त्ररस निमग्नोऽसौ तस्याः सङ्गं पिशाची संगसदृशं मन्यते सा मृगावती निशायां शयनगृहे यदा दीपकं करोति, तदा चारुदत्तस्तु तत्र प्रविश्य पुस्तकमेव श्रीचारुदत्त कथा ॥ ॥ 106 ॥ Page #113 -------------------------------------------------------------------------- ________________ श्रीचारुदत्त कथा ॥ श्रीवर्द्धमान वाचयति. जिन देशना * अथ क्रमेण मातपितरौ पुत्रस्येमा चेष्टां श्रुत्वातीवदुःखपूरितौ परस्परं कथयामासतुर्यद्गार्हस्थ्यव्यवहारं विना ये मदाः ॥ 107 ॥ केवलं शास्त्राभ्यासमेव कुर्वन्ति ते नूनं विषाणरहिताः पशव एव ज्ञेयाः, असौ परिणायितोऽपि संसारस्वरूपं किंचिदपि न जानाति, संसारस्वरूपज्ञानं विना च पुत्रादि कुतो भविष्यति ? ततोऽस्य कश्चिदुपायः क्रियते येनासौ संसारस्वरूपचतरो भ्वेत्। श्रेष्टिनोक्तमसौ पण्यांगनायाः संगतो नूनं शास्त्ररसं त्यक्त्वा सांसारिकविषयरसप्रवीणो भविष्यतीत्युक्त्वा श्रेष्ठी तं वसंतसेनाख्यवेश्याया गृहे मोचयामास. यस्य देवं प्रतिकूलं भवति स किं किमकार्य न करोति ? रुष्टं देवं किञ्चिच्चपेटाटिकं न ददाति, किंतु दुर्मतिमेव दत्ते, यथा स रंकवालति. यदुक्तं विहि मट्ठो जह माणसां, नाउं घालए कूए । कां वेश्याधरे पाठवे, कां रमावे जूए ॥ 1 ॥ अथ वसंतसेनया वेश्यया स चारुदत्तः सर्वासु सुरतकलासु निपुणीकृतस्तेन च सोऽपि कृतज्ञ इव तथा तस्यामेवासक्तो बभूव यथा क्षणमपि तस्याः पार्श्व न तत्याज. एवं वेश्यागृहस्थितश्चारुदत्तः पितुः पार्थाद्यथा यथा द्रव्यं मार्गयति तथा तथा तज्जनकोऽपि ददाति, एवं मोहवशेन पुण्यार्थ निरर्थकद्रव्यव्ययं कुर्वतः पितुर्दादशवर्षाण्यगच्छन् , तत्कालावधि च षोडशकोटिद्रव्यव्ययोऽभूत्. एवं क्रमेण स श्रेष्ठी निर्धनीभूतो भृत्य वेश्याया गृहे प्रेष्य चारुदत्तमाह्वयामास, परं चारुदत्तस्तु वेश्यायां लीनत्वात्क्ष। णमपि तां त्यक्त्वा पितुः पा. नाऽऽगात्. तदा तस्य मातापितरावार्तध्यानेन पञ्चत्वं प्राप्ती. Zhang Ji Qi Duan Duan Ji Qi Jian Ting Qi Duan Qi Qi Qi Ting Qi Ting Qi Ting Ting Ting Qi Duan Qi Ting Qi Qi Zang Ting Qi Zhang Lian Dai Chai Chai Cai Hao Hao Hao Hao Hao Hao Hao Qi Qi Jian Chai Chai Chai Chai Ting Duan Xin Xin Yao Yao Yao Qi " // 107 // Page #114 -------------------------------------------------------------------------- ________________ * श्री वर्द्धमान जिन देशना ॥ 108 ॥ श्रीचारुदत्त kthaa॥ IHARRHERE Yao Lin Hao Hao Hao Hao Hao Hao Lian Lu Qi Qi Qi Qi Jian Qi Qi Qi Duan Neng Di atha वेश्या दध्यौ 'सांप्रत नूनमयं भानुपुत्रो निर्धनो जातोऽस्ति, ततोऽस्व गृहादथ द्रव्यागमनाशा नास्ति, अतोऽसौ गृहान्निष्कासनीय एवेति' ध्यात्वा तया स निजगृहानिष्कासितः.' अथ ततो निर्गतश्चारुदत्तो लोकान् पृच्छन् यावनिजगृहे समागतस्तावद् गृहस्य जीर्णावस्थां दृष्ट्वा तथा मातापितरौ च मृतौ श्रुत्वा धनशोकसागरमग्नश्चिन्तयितुं लग्नः, 'धिग् धिग मां, मया कुपुत्रेण वेश्याव्यसनेनानेन प्रथम पितुः सर्व द्रव्य विनाशितं, पश्चाच्च पितुः प्राणा विनाशिताः' एवं सोऽतिखिन्नो रुदनं कुर्वस्तस्य भार्यया दृष्ट उपलक्षितश्च. ततस्तया स स्नेहेनालापितो ऽभो स्वामिस्त्वं खेदं मा कुरु ? धीरतां समाचर ? नष्टविनष्टे भावे सत्पुरुषाः शोकं न कुर्वन्ति.' ततस्तया स्नानं भोजनं च कारितोऽसौ स्वस्थो जातः, ततो भार्यया भणितं 'स्वामिन् ममाभरणानि गृहीत्वा त्वं वाणिज्यं कुरु ? यत: लक्ष्मीर्वसति वाणिज्ये, किंचित्किचिच्च कर्षणे । अस्ति नास्ति च सेवायां, भिक्षायां नैव नैव च ॥ 1 ॥ एतत्पत्नीवचनं श्रुत्वा स हर्षितः सन् आभरणानि गृहीत्वा मातुलेन साई सार्थेन सह देशांतरे प्राप्तः, तौ भ्रमन्तौ सीरावर्त्तनगरे प्राप्ती, अल्पमूलेन ताभ्यां कार्पासो गृहीतः शकटान् भृत्वा ताम्रलिप्ती नगरी प्रति चेलतुः. एकदा उद्यानमध्ये सार्थो उत्तरितः, तदा दावानलो वनमध्ये लग्नः, कार्पासो सर्वोऽपि ज्वलितः, अकस्माद् भवितव्यतायोगेन मातुलेन चिन्तितं नूनमसौ निर्भाग्योऽस्ति, अस्य संगतो ममापि द्रव्यं गतं, इति ध्यात्वा मातुलस्तं मुक्त्वा स्वयमेकाकी निर्गतः.. चारुदत्तोऽप्येकाकी परिभ्रमन् प्रियंगुपत्तने प्राप्तः, संध्यासमयेऽन्यदिने सुरेंद्रदत्तव्यवहारिणा स दृष्टः, तदा चारुदत्तं मित्रसुतं ज्ञात्वा बहुमानपूर्वकं तं निजगृहे स्थापयामास. ***BREETTE ॥ 108 // Page #115 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 10 ॥ श्रीचारुदत्त क्था॥ मागता.. 38THEY*HEEREY अथान्यदा कैश्चिन्नगरलोकैविदेशगमनार्थ प्रवहणानि सजीकृतानि, तदा चारुदत्तः सुरेन्द्रदत्तं पृच्छति यदहमपि एभिः सार्द्ध प्रवहणोपविष्टो देशांतरं गच्छामि, सुरेंद्रदत्तेन वारितोऽपि स द्रव्यतृष्णया दुःकर्मप्रेरणया च प्रवहणे चटितः, क्रमेण च जलधि लंघयित्वैकस्मिन् द्वीपे प्राप्तः, तत्र व्यापार कृत्वा तेन त्रयस्त्रिंशत्स्वर्णकोटयोऽर्जिताः. ___अथ चारुदत्तो मनसि चिन्तयामास 'नूनमभिः स्वर्णकोटिभिः किं ? यासां परिभोगो स्वजनमध्ये नास्तीति ध्यात्वा स स्वदेशगमनाय धनयुतः प्रवहणमध्ये चटितः, परं दुर्वातयोगेन प्रवहणं समुद्रमध्ये भग्नं, आयुर्बलेन फलकं लब्धा कतिपयदिनैरसौ राजपुरनगरसमापे उत्तरितः, एकस्मिन् वृक्षतले च गत्वोपविष्टः, इत एकः परिव्राजक इतस्ततो भ्रमंस्तस्य समापे समागतः, तं तेजसा दीप्यमानं दृष्ट्वा चारुदत्तो दध्यौ ' नूनमसौ सामान्यपुरुषो नास्ति, अस्मिन् कयापि कलया भवितव्यमिति' विमृश्य स तं परिव्राजकं प्रणनाम. परिव्राजकेणोक्तं भो वत्स आगच्छ ? कथं दुःखीव दृश्यसे ? जंगमकल्पवृक्षतुल्ये मयि विद्यमाने तव गृहे दारिद्रयं कथं तिष्ठति ? तत् श्रुत्वा चारुदतोऽतीवतुष्टः सन्नुवाच 'हे भगवन्नद्य तव दर्शनादारिद्रयं नष्टं' इत्युक्त्वा चारुदत्तस्तस्य सेवां चकार. ___अथान्यदा स पाखण्डी परिवाजकस्तमुवाच 'भो चारुदत्त !' त्वं मम पृष्टे समागच्छ ? यथा तव दारिद्रयं विनाशयामि.' चारुदत्तोऽपि ओमित्युक्त्वा तस्य पृष्टे लग्नः, क्रमेण तौ द्वावप्येकायां महाटव्यां संपाप्तौ, अग्रे चैको महान् पर्वतः समागतः, तत्र चैकं बिलं वर्तते, तस्य द्वारमुद्घाट्य तौ द्वावपि तत्र बिले प्रविष्टौ, अग्रे गच्छतोस्तयोः कूप एकः समागतः, स कूपो महादुर्गन्धयुतो नरकावासतुल्यो महाभयंकरो vartate. Zao Yu Zou Hao Hao Hao Hao Hao Hao Hao Hao Rong Yi Yao Yao Yi Qi Duan Qi Le Lu Qi // 109 // Page #116 -------------------------------------------------------------------------- ________________ श्रीच क्था॥ श्री वर्द्धमान अथ स परिव्राजकश्चारुदत्तं प्रत्युवाच 'रे पुत्र ! त्वमस्मिन् कूपे प्रवेशं कुरु ? तुंब चैतद्रसेन भृत्वा मह्यं देहि ? पश्चाचाजिन देशना । मप्यहं निष्कासयिष्यामि. असौ रसो जगति सारो देवानामपि दुर्लभोऽस्ति. अस्य रसस्यैकेन विन्दुनापि बहुतानं सुव्र्न्नी॥110॥ भवति.' तत् श्रुत्वा चारुदत्तो लोभवशेन मंचिकायामुपविष्टः, परिव्राजकेण तुवेन सह कूपमध्ये प्रावेशितः, ततोऽसौ रसनिकटं समागत्य यावद्रसं गृहणाति तावत्केनापि वारितो ऽयद्भो पुरुष ! त्वं रसं मा गृहाण ?' तत् श्रुत्वा विस्मितश्चारुदत्त उवाच 'भो पुरुष ! अहं भानुश्रेष्ठिपुत्रो मुनेराज्ञयाऽत्र रसग्रहणायागतोऽस्मि, तन्मां त्वं कुतो निवारयसि ?' तत् श्रुत्वा स कूपमध्यस्थपुरुष उवाच 'भो सज्जन ! अहं सांयात्रिको वणिगस्मि, समुद्रे मम प्रवहणं भग्नं, फलकेन च समुद्राद् बहिनिर्गतः, ततोऽसौ परिव्राजको मां लोभयित्वा कूपे प्रक्षिप्य रसं गृहीत्वा गतः अतो हे मित्र! त्वामहं ब्रवीमि यदसौ दुरात्मा मनुष्यं प्रलोभ्य कूपे प्रक्षिप्य प्रथमं रसं गृहीत्वा पश्चान्मनुष्यमत्र क्षिपति. एवमनेन दुरात्मना ममापीदृश्यवस्था कृनास्ति. पुनर्हे मित्रास्य रसस्य । स्पर्शनांगानि गलन्ति, तस्माचमेनं रसं मा स्पृश? तुंबकं मे देहि ? यथा तद्रसेन भृत्वा त्वां यच्छामि.' तत् श्रुत्वा चारुदत्तेन तस्मै तुंबकं प्रदत्तं, तेन पुरुषेणापि तद्रसेन भृत्वा चारुदत्ताय समर्पित.. ___अथ तुंबकं गृहीत्वा मंचिकायामुपविष्टश्चारुदत्तस्तं परिव्राजकं प्रत्युच्चैःस्वरेण वदति, 'भो मुने ! मया रसा गृहीतोऽस्ति, अतो मां निष्कासय ?' मुनिनोक्तं 'प्रथमं त्वं तुंबकं देहि ? पश्चादहं त्वां निष्कासयिष्यामि,' चारुदत्तेनोक्तं तुबेन सह मां निष्कासय?' तदा रुष्टेन तेन मंचिकामाकृष्य तुंबेन सह स कूपे prkssiptH। ___atha पुण्ययोगेन स मेखलायां पतितश्चिन्तयति 'अरे प्रथम मे द्रव्यस्य नाशो जातः, द्वितीयं पित्रोमरणं जातं. तृतीयं प्रवहणं भग्न, चतुर्थ चाहं मृत्युमुखे पतितः, हा! हा! किं करोम्यधुना!' ततोऽसौ धैर्यमंगीकृत्य मस्तके चामलिं विधाय jina Ma Di Di Di Di Bao Lu Lu Qi Duan Teng Teng Zong Qi Ji Qi Duan Zhen Zhen Zhen Zhen Yi Luo Jing Qi Di Qi Duan Jin Yao ; // 110 // Page #117 -------------------------------------------------------------------------- ________________ zro बर्द्धमान जिन देशना ॥ 111 ॥ श्रीचारुदत्त kthaa॥ Ting Qi Ting Ting Qi Duan Jian Zheng Hao Jing Yan Jing Yan Yan Jing Yan Qi Qi Duan Duan Duan Duan Duan Duan Duan Duan Duan Zhao वराणां सिद्धानां साधूनां च नमस्कारं करोति, प्राणातिपातमलोकमदत्तादानं मैथुनं परिग्रहं रात्रिभोजनं च प्रत्याख्याति, प्रमादं त्रिविधेन त्यजति, चतुर्विधाहारं प्रत्याख्याय सागार्यनशनं प्रतिपद्यते, आत्मानं च समाधौ संस्थाप्य चतुर्विधं शरणं करोति, तद्यथा। अरिहंता मे शरण, सिद्धा मे शरणं, साधवो मम शरणं, केवलिप्रज्ञप्तो धर्मश्च मे शरणं भवतु. माता पिता भार्या भगिनी सुता पुत्रादिप्रचुरस्नेहिपरिवारोऽपि मरणमुखप्राप्तानां जीवानां शरणाय न भवंति. त एव धन्याः कृतपुण्या ये तृणमिव लक्ष्मी त्यक्त्वा संसारान्निर्गताः, मादृशा लोभान्धा द्रव्यकांक्षिणो नूनमीदृशीमवस्थां प्राप्नुवन्ति' अथ कूपमध्यस्थितो नरस्तं प्रत्युवाच 'भो साधर्मिक! त्वं दुःख मा कुरु ? शक्रोऽपि पुराकृतं कर्मापनेतुं न समर्थों भवति, पूर्वकृतकर्मणामेव फलं जीवो लभते. अद्यतस्तृतीये दिवसे गोधैकैतसं पातुमिह समायास्यति, तदा त्वं तत्पुच्छ धृत्वा कूपाबहिनिस्सरेः, अन्यः कोऽप्युपायो नास्ति.' ___अथ चारुदत्तो निजजीवितोपायं श्रुत्वातीवहृष्टो जातः. अथ स पूर्वपतितमनुष्यस्तत्र पंचपरमेष्टिनमस्कारं ध्यायन् गलितशरीरो मृतः. इतस्तृतीये दिवसे सुरसुरशब्दं कुर्वती गोधा तत्र समागता, रसं पीत्वा च यावत्सा पश्चाद्वलिता तावजीवितव्याशया चारुदत्तेन तत्पुच्छं गृहीतं, गोधापि शीघ्र कृपानिर्गता, तदा यथा जीवो गर्भावासानिस्सरति तथा चारुदत्तोऽपि घृष्टांगोपांगः कूपानिःसृतः, गोधायाः पुच्छं मुक्त्वा श्रीनवकारमंत्र स्मरंस्तत्र स्थितः, ततोऽसौ याबदग्रे चलितस्तावदेको वनमहिपस्तं दृष्ट्वा Qi Qi Zheng Qi Qi Ji Jing Qi Qi Di Ting Qi Qi Qi Ji Qi Qi Jian Ting Qi Yan Qi Duan Lu Lu Ting Qi Qi Wan // 11 // Page #118 -------------------------------------------------------------------------- ________________ श्रीचारुदत्त श्री वर्द्धमान जिन देशना ॥ 11 ॥ kthaa॥ Zhang Xiao Chai Chai Chai Chai Qin Qin Yang Chai Chai Chai Chai Chai Cha Qi Cha Chai Chai Chai Chai Chai Zheng Cha Qi Cha Cha Qi Lian ;Ran मारणाय धावितः, तदा चारुदत्तो नष्ट्वा पर्वतोपरि चटितो महिषश्च तन्मार्ग निरुद्धय तत्र स्थितः, इतो गिरिगुहात एकोऽजगरो निस्सृत्य तं महिषं गलयामास. अथ चारुदत्तः पर्वतादुत्तीर्याटवीमुलंध्यकस्मिन् ग्रामे गतः, तत्र भानुश्रेष्टिन एकः सुहृद्रदत्तनामा वणिग वसति, तेन चारुदत्तं दृष्ट्रावोपलक्ष्य च मम मित्रस्य पुत्रोऽयमिति ज्ञात्वा स स्वगृहे समानीतः, चारुदत्तोऽपि सुखेन तत्र कतिचिद्दिनानि । स्थितः ___अथान्यदा तौ चारुदत्तरुद्रदत्तौ धनलोभेन स्वर्णभूमिकायां गतो, वेगवत्याख्यनदीमुत्तीर्य तौ ढंकदेशं प्राप्तौ. तत्र पंथातीवविषमो वर्तते. ततस्तल्लंघनाथ ताभ्यां द्वावर्णको गृहीती, तयोरुपयुपविष्टौ तौ कियतों भुवमल्लंघयामासतः ___अथ रुद्रदत्तश्चारुदत्तं कथयति 'भो भ्रातरितो ह्यावाभ्यां पादैः स्वर्णभूमिकायां गन्तुं न शक्यते, अत एतौ छागौ मारयित्वा तयोती क्रियेत, तत्र च प्रविश्यावां तिष्ठावो यथा भारंडपक्षिणावत्र समेत्य मांसलोभेन चञ्चुभ्यां नौ गृहीत्वा स्वर्णभूमिकायां प्रापयिष्यतः तत् श्रुत्वा चारुदत्तोऽवादीत् ' हे बांधव ! एतयोः प्रसादेनावाभ्यामटवी लंधिता, ततस्तयोः. प्रतीदं कर्म कतै न युज्यते. यादृशी पीडा निजदेहे भवति, तादृशी पीडा परदेहेऽपि भवति, ततो भो भातस्त्वं जीववधं मा कुरु ? यतः पाणवधो परभवे महादुःखदायी भवति.' तत् श्रुत्वा रुद्रदत्तेनातं 'भो शृणु ? एतावावयोः पितरौ भ्रातरौ वा संबंधिनौ न स्तः, अत एतावहं mArayiSyAmI'tyuskvA तेनात्मायं छागं मारयित्वा तच्चर्मोत्तारितं. तद् दृष्ट्वा चारुदत्तो निजछागसमीपे समागत्य दयया तं धर्ममयं वचः Ji Ji Zhang Zhang Zhang Zhang Mi Hao Ran Ran Ran Ran Ran Zheng Zheng Chai Chai Chai Zhang Xiao Xiao Xiao Xiao Xiao Xiao Chen She Mi Mi 2 // Page #119 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 113 ॥ श्रीचारुदत्व । kthaa। Lan Zi Jin Chai Chai Chai Chai Chai Chai Chai Ran Qi Zheng Qi Qi Ying Qi Cha Qi Lian Yi Yao Lian Sheng Yan Qi Neng Jian Ju श्रापयामास 'हे महाभाग! पूर्वभवे त्वया जीववधः कृतस्तेन पापेनाद्य त्वं हनिष्यसे, मनसा वचसा कायेन वा प्राणिना यच्छुभाशुभं कर्माजितं भवेत्तत्परभवे नियमेन वेदितव्यं भवति. अतस्त्वं प्राणातिपातं मृषावादमदत्तं मैथुनं च सर्वथा त्यज ! पुनः सर्वपरिग्रहविषये नियमं कुरु ? अरिहंतसिद्धसाधुजैनधर्माणां शरणं कुरु ? सर्वजीवैः सह क्षामणं कुरु ? सर्वजीवेभ्यः क्रोधं त्यज ! सर्वजीवेषु च मैत्रीभावं कुरु ?' एवं स छागस्य कर्णमूले स्वमुखं धृत्वा पुनः पुनः श्रीनमस्कारं श्रावयामास. ततो रुद्रदत्तेनागत्य स चारुदत्तस्य छागोऽपि मारितः, तच्चर्मणश्च द्वितीया दृति कृता. ततोऽसावेकायां दृतौ चारुदत्तं निक्षिप्य द्वितीयस्यां च स्वयमुपविष्टः. इतो द्वौ भारण्डौ तत्रागत्यामिषलोभेन तौ दृती उत्पाटथ गगनमध्ये गतौ, अग्रे तयोरपरे भारण्डा मिलिताः, परस्परं युद्धे जाते तयोर्मुखात्पतितौ तौ दृती एकस्मिन् सरावरमध्ये. द्रुतं तौ दृती त्रोटयित्वा सरोजलं च तीटिव्यां भ्रभितुं लग्नौ.. अथ चारुदत्त इतस्ततः परिभ्रमन्नकस्मिन् गिरिशङ्गे मुनिमेकमुपविष्टं ददर्श. तत्र स munirUva'bAhurAtApanAM गृह्णन् स्थित आसीत. ततोऽसौ सुनिः कायोत्सर्ग पारयित्वा चारुदत्तं प्रत्युवाच 'हे महानुभाव ! त्वं कोऽसि ? किमर्थ चात्रागतः ? असौ कंभकुण्डनामा द्वीपो वर्तते, ककोडनामा चायं पर्वतोऽस्ति, अत्र द्वीपे देवविद्याधरजंघाचारणविद्याचारणमुनीन् विना न कोऽप्यायातुं शक्तोऽस्ति, अस्य द्वीपस्य चतुर्दिक्षु महासागरो वर्तते, अतस्त्वमत्र कथं समागतः ?' इति मुनिवरेण पृष्टे सति चारूदत्तेन स्वकीयः सर्वोऽपि वृत्तान्तो गद्गदवचनैनिवेदितः, तत् श्रुत्वा करुणया मुनिनोक्तं 'भो भद्र ! संसारे जीवानामापदः सुलभा भवन्ति, संपदश्च दुर्लभा भवन्ति. पुनर्हे महाभाग ! कर्मोल्लंघनं कर्तुं शक्रोऽपि न समर्थों भवति, ततो हृदये Ying Lian Lian Fa Chai Chai Chai Lian Hao Lian Yan Zhi Lian Lian Duan Chai Lian Chai Chai Lian Lian Lian Lian Lian Lian Lian Qiang Qi Qi Qi पीत. ततोऽसौ मुनिकोडनामा चायं पवतात, अतस्त्वमत्र कथ ॥ 113 ॥ Page #120 -------------------------------------------------------------------------- ________________ श्रो बर्द्धमान जिन देशना ॥ 114 ॥ श्रीचारुदत्त क्था॥ त्वं शोकपिशाचस्यावकाशं मा देहि ?' इत्यादिधर्मोपदेशं मुनिस्तस्य यावद्ददाति तावद् द्वौ पुरुषौ गगनमार्गादुत्तीर्य मुनिसमीपे समागत्य तं वंदित्वोपविष्टौ, | तदा चारुदत्तेनोक्तं स्वागतं भवतोः, कुतः स्थानाधुवामत्र समागतौ ?' तदा तावूचतुर्भो सत्पुरुष ! वैताट्यपर्वतादावां समागतो, अस्य मुनिवरस्य च पुत्रौ स्वः, अतस्तातवंदनार्थमिहागतो, एवं यावत्ते वार्ता कुर्वन्ति तावद्गगने देवदुन्दुभिर्वादिता, विमानमेकं च सर्वासु दिसूद्योतं कुर्वत्तत्र गगनात् समागतं, तन्मध्यादेको देवो बहुभिर्देवैः परिवृतो निर्गत्य प्रथमं चारुदत्तं प्रदक्षिणीकृत्याऽनमत् , पश्चाच्च मुनये वंदनमकरोत्. तद् दृष्ट्वा विस्मितौ खेचरौ तं देवंप्रति जगदतु: 'भो देव ! त्वया मुनि विहाय प्रथमं श्राद्धोऽयं कथं वदितः?' देवेनोक्तं 'भो खेचरौ शणुतं ? एष श्राद्धो मे धर्माचार्योऽस्ति, मयास्य प्रसादादेषा । ऋद्धिः प्राप्तास्ति, तेन हेतुनाय महात्मा मया मुनिवरादपि प्रथमं वंदितः. तत् श्रुत्वा ताभ्यामुक्तं 'भो देव ! एप ते धर्माचार्यः कथं ? कथं च त्वया तत्प्रसादाद् ऋद्धिःप्राप्ता ?' तत् श्रुत्वा देवेन सर्व पूर्वोक्तं पशुधातादिस्वरूपं ताभ्यां निवेदितं. ततो देवोऽअलिं विधाय चारुदत्तं प्रत्युवाच 'भो चारुदत्त! अहं स एव छागजीवस्त्वत्तो धर्म लब्ध्वैतां ऋद्धि प्राप्तवान्, अतस्त्वं कथय ? तब कं प्रत्युपकारमहं काओमीति.' तदा तौ खेचरावूचतुः 'भो सुरराज ! त्वं निश्चिन्तो भव, आवामेनमिप्सितस्थाने नेष्यावः, तत् श्रुत्वा स देवश्चारुदत्तं स्तुत्वा मुनि च वंदित्वा देवलोके गतः. ततो मुनिवरेण तेषामग्रे दिग्विरतिव्रतं निरूपित, तत् श्रुत्वा चारुदत्तः प्रमुदितोऽवादीत् 'हे भगवन् ! दिग्विरतिव्रताभावेन मया बहूनि दुःखान्यनुभूतानि, अथ हे प्रभो निजनगरं गत्वाहमेतद्वतं ग्रहिष्यामि.' Shou Jin Yao Yi Ji Hao Hao Hao Duan Duan Le Qi Jian Qi Jian Qi Jian Ting Qi Duan Duan Zhang Ji Qi Qi Ting Qi Ting Ting Qi Qi // 114 // Page #121 -------------------------------------------------------------------------- ________________ श्रीचारुदत्त क्था॥ श्रो बर्द्धमान अथ तौ विद्याधरौ मुनिवरं प्रणम्य चारुदत्तं गृहीत्वा वैताढयपर्वते निजगृहे समागतो तयोरेकेन विधाधरेण चारुदत्तं जिन देशना सत्कृत्य निजसुता परिणायिता. ततश्चारुदत्तो मनुष्य मुखानि भुंजानस्तत्र सुखेन तिष्टति. अथैकदा विद्याधरेण चारुदत्तं, ॥ 115 ॥ OM प्रति कथितं 'भो चारुदत्त ! एका मम कन्या वर्तते, एकदा मया निमित्तज्ञः पृष्टोऽस्या मम कन्यायाः को भर्ता भविष्यति? निमित्तज्ञेनोक्तं हे राजन द्वारिकाया नगर्या हरिवंशसमुद्भवः कृष्णराजाऽस्याः कन्याया वरो भविष्यति. ततो हे महाभाग! | त्वमेनां कन्यां गृहीत्वा द्वारिकायां च गत्वा कृष्णाय देहि ?' चारुदत्तेन तत्पतिपन्न, ततोऽसौ खेचरेन्द्रार्पितविमाने कन्यायुतः समारुह्य द्वारिकायां समागत्य तां कन्यां कृष्णाय समर्पयामास. कृष्णोऽपि प्रमुदितः प्रचुरलक्ष्म्या सह चारुदत्ताय निवासार्थ मनोहरमावासं दत्तवान्. तत्रायं विद्याधर्या प्रथमभार्य या वणिकसुतया च सह विषयसुखानि भुनक्ति. एवं चिरकालं सुखं भुंक्त्वा दिगवतं च सम्यक् प्रपाल्य चारुदत्तः स्वर्गे ययौ, यदा चारुदतेन दिखतस्य प्रमाणं न कृतमासीत्तदा स दुःखी जातः, यदादितश्च तेन तद्वतस्य प्रमाणं कृतं तदादितः सुखी जातः, तस्माद् भो भव्या यूयं दिग्वतस्य प्रमाणं कुरुत्ः॥ ॥ इति दिग्त्रतविरमगवते चारुदत्तस्य कथा समाप्ता ॥ अथानंदो जिनमुखादुर्ध्वमधोदितिय ग्दिशां गमनप्रमाणं कृतवान. तदालापको यथा.1अहणणं भंते समणोवासओ दिसिपरिमाणवयं पच्चस्वाइ. तं जहा-उदिसिपरिमाणे अहोदिसिपरिमाणे तिरिअदिसिपरिमाणे करेइ. अस्य व्रतस्य पंचातीचाराः श्रावकेण ज्ञातव्याः परं न समाचरितव्याः, तद्यथा-ऊर्ध्वदिग्प्रमाणातिक्रमः 1 अधोदिग्प्रमाणातिक्रमः 2 तिर्यगदिग्प्रमाणातिक्रमः 3 क्षेत्रप्रमाणातिक्रमः 1 अहं भगवन् ! श्रमणोपासकः दिशिपरिमाणवतं प्रत्यारव्यामि तद्यथा उर्वदिशिपरिमाणं अधोदिशिपरिमाण तिर्यग्दिशिपरिमाणं karomi. Luo Ran Dai Ran Mi Mi Mi Mi Mi Lu Qi Di Di Di Di Gan Bu Bu Chu Mi // 115 // Page #122 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 116 ॥ श्रीसप्तमऋत । महिमा । / Pu Di Qi Duan Duan Duan Duan Duan Gai Hao Hao Hao Hao Hao Ji Hao Hao Hao Hao Qi Duan Lu Qi Duan Duan Duan Duan Qi Duan Chuan Qi 4 अंतरद्धा 5 विस्मरणरूपो मया दिवत ग्रहीतं न वेति. ॥अथ् सप्तमं भोगोपभोगपरिमाणव्रतम् ॥ भोगोपभोगयोः संख्या, शक्तया यत्र विधीयते । भोगोपभोगमानं तद्, देतीयोकं गुणवतम् ॥ 1 ॥ सकृदेव भुज्यते यः, स भोगोऽन्नस्रगादिकः । पुनः पुनः पुनर्नोग्य-उपभोगोऽङ्गनादिकः ॥ 2 ॥ मद्यं मांसं नवनीतं, मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञात-फलं रात्रौ च भोजनम् । / 3 / / आमगोरससंपृक्तं, द्विदलं पुष्पितौदनम् । दध्यहतियातीतं, कुथितान्नं च वर्जयेत् ॥ 4 ॥ मदिरापानमात्रेण, वुद्धिनश्यति दूरतः । वैदग्धीबन्धुरस्यापि, दौर्भाग्येणेव कामिनी ॥ 6 ॥ पापाः कादम्बरीपान-विवशीकृतचेतनः । जननी हा प्रियोयन्ति, जननीयन्ति च प्रियाम् ॥ 6 ॥ न जानाति परं स्वं वा, मद्याचलितचेतनः । स्वामीयति बराकः स्वं, स्वामिनं किरीयति ॥ 7 ॥ मद्यपस्य शबस्येव, लठितस्य च्तुस्स्प्थे। मूत्रयन्ति मुखे श्वानो-व्यात्ते विवरशया ॥ 8 ॥ मद्यपानरसे मग्नो- नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्राय, प्रकाशयति लीलया ॥ 9 ॥ वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना- विलुठत्कज्जलादिव ॥ 10 ॥ भूतात्तवन्नरीति, रारटीति सशोकवत् । दाहज्वरार्तवद्भूमौ, सुरापो लोलुठीति च ॥ 11 ॥ विदधत्यङ्गशैथिल्यं, ग्लपयन्तीन्द्रियाणि च । मुर्छामतूच्छां यच्छन्ती, हाला हालाह्लोप्मा॥12॥ * ॥ 116 // Page #123 -------------------------------------------------------------------------- ________________ श्रीसप्तमवत महिमा ॥ श्री वर्धमान विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व, तृण्या वह्निकणादिव ॥ 13 ॥ जिन देशना । दोषाणां कारणं मद्य, मद्यं कारणमापदाम् । रोगातुर इवापथ्यं, तस्मान्मद्य विव्र्ज्येत्॥14॥ ॥ 117 ॥ A0-रसोद्भवाश्च भूयांसो-भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा ॥ 1 ॥ दत्तं न दत्तमात्तं च, नातं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा, स्वैरं वदति मद्यपः ॥ 2 ॥ गृहे बहिर्वा मार्गे वा, परद्रव्याणि मूढधीः । वधवन्धादिनिर्भीको- गृहणात्याच्छिद्य मद्यपः ॥ 3 ॥ बालिका युवतीं वृद्धां, ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो- मद्योन्मादकदथितः ॥ 4 ॥ रटन् गायन लुठन धावन् , कुप्यंस्तुष्यन् रुदन हसन् । स्तभ्नन्नमन भ्रमंस्तिष्ठन् , सुरापः पापराट् नटः ॥ 5 ॥ श्रूयते किल शाम्बेन, मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व, प्लोषिता च पुरी पितुः ॥ 6 ॥ पिबन्नपि मुहुर्मद्य, मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् , कृतान्त इव सर्वदा ॥ 7 ॥ लौकिका अपि मद्यस्य, भुदोस्स्त्व्मास्थिताः। यत्तस्य परिहार्यत्व-मेवं पौराणिका जगुः ॥ 8 ॥ कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् । / 9 / / विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्य तथा मांसं, सेवस्वाब्रह्म चेच्छया ॥ 10 ॥ स एवं गदितस्ताभि-द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥ 11 ॥ मयं प्रपद्य तद्भोगान्- नष्टधर्मस्थितिमदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥ 12 ॥ Lu Duan Juan Zhang Zhang Zhang Hao Hao Hao Zheng Zheng Zheng Qi Qi Duan Qi Ji Hao Ji Hao Hao Hao Hao Qi Zheng Qi Duan Duan Hao Hao Hao // 117 // Page #124 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 118 ॥ अवमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्तिकारणम् । अभव्यसेव्यं गुणिभिर्विगर्हितं, विवर्जयेन्मद्यमुपासकः सदा ॥ 13 ॥ चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं, दयाऽऽख्यं धर्मशाखिनः ॥ 15 ॥ अशनीयन सदा मांस, दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं, स रोपयितुमिच्छति ॥ 16 ॥ हन्ता पलस्य विक्रेता, संस्कर्त्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ 17 ॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्ता च, वादकश्चेति घातकाः ॥ 18 ॥ नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्य- स्तस्मान्मांसं विवर्जयेत् ॥ 19 ॥ ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये । त एव घातका यन्न, वधको भक्षकं विना ॥ 20 ॥ मिष्टान्नान्यपि विष्टासा दमृतान्यपि सूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य, कृते कः पापामाचरेत् ? ॥ 21 ॥ मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृधवृकव्याध - श्रृगालास्तैर्गुरुकृताः ॥ 22 ॥ मांस भक्षयितामुत्र, यस्य मांसमिहाद्म्यहम् । एतत्मांसस्य मांसत्वे, निरुक्तं मनुरब्रवीत् ॥ 23 ॥ मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धि:, शाकिन्या इव दुर्धियः ॥24॥ ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य, भुञ्जते ते हलाहलम् ॥ 25 ॥ न धर्मो निर्दयस्यास्ति, पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति, विद्या द्रोपदिशेन्नहि ॥26॥ केचिन्मांसं महामोहा-दश्नन्नि न परं स्वयम् । देवपित्रतिथिभ्योऽपि, कल्पयन्ति यदूचिरे ॥ 37 ॥ श्रीसप्तमव्रत महिमा ॥ ॥ 118 ॥ Page #125 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 119 ॥ श्रीसप्तमव्रत । महिमा । Chai Chai Chai Qi Duan Cha Qi Lian Zheng Qi Qi Duan Yi Qi Qi Chong Rong Yi Yao Qi Le Qi Qi Qi Qi Qi Qi Qi Cha Qi क्रीत्वा स्वयं वाऽप्युत्पाद्य, परोपहृतमेव वा । देवान् पितृन समभ्यय', खादन मांसं न दुष्यति ॥ 28 ॥ मन्त्रसंस्कृतमप्यद्या-द्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय, हालाहललवोऽपि हि ॥ 29 ॥ सद्यः संमूर्छितानन्त-जन्तुसन्तानदूषितम् । नरकाध्वनि पाथेय, कोऽश्नीयात्पिशितं सुधीः? ॥ 30 ॥ A0-मांसलुब्धैरमर्यादै- स्तिकः स्तोकदशिभिः । कुशास्त्रकार-वैयात्या-ददितं मांसभक्षणम् ॥ 1 ॥ नान्यस्ततो गतघृणो नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन, यः पोषयितुमिच्छति ॥ 2 ॥ स्वाङ्गं पुष्णन्नृगूथेन. वरं हि गृहशूकरः । प्राणिघातोद्भवेसिन पुनर्विघणो नरः ॥ 3 ॥ निःशेषजन्तुमांसानि, भक्ष्याणीति य ऊचिरे । नृमांसं वर्जितं शङ्के, स्वरधाशङ्कयैव तैः ॥ 4 ॥ विशेष यो न मन्येत, नृमांसपशुमांसयोः । धार्मिकस्तु ततो नान्यः, पापीयानपि नापरः । / 5 / / शुक्रशोणितसम्भृतं, विष्टारसविवर्द्धितम् । लोहितं स्त्यानतामात कोऽश्नीयादकृमिः पलम् ? ॥ 6 ॥ अहो द्विजातयो धर्म, शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं, मांसमश्नन्ति चाधमाः ॥ 7 ॥ येषां तु तुल्ये मांसान्ने, सतृणाभ्यवहारिणाम् । विषामृते समे तेषां, मृत्युजीवितदायिनी ॥ 8 ॥ भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, ये चानुमिमने ज्द्दाः॥9॥ गोसम्भवत्वात्से मूत्रं, पयोवन्न पिबन्ति किम् ? / प्राण्यङ्गतानिमित्ता च, नौदनादिषु भक्ष्यता ॥ 10 ॥ शङ्खादि शुचि नास्थ्यादि, प्राण्यङ्गत्वे समे यथा । औदनादि तथा भक्ष्य-मभक्ष्यं पिशितादिकम् ॥ 11 ॥ * ॥ 119 // Page #126 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 120 ॥ यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मातृपत्न्योः, स किं साम्यं न कल्पयेत् 1 ॥ 12 ॥ पञ्चेन्द्रियस्यैकस्यापि बधे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिर्न तथा धान्यभोजनात् ॥ 13 ॥ न हि धान्यं भवेन्मांस, रसरक्तविकारजम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥ 14 ॥ धान्यपाके प्राणिवधः, परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यन्ताधकः ॥15॥ मांसखादकगति विमृशन्तः सस्यभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चै- जैनशासनजुषो गृहिणोऽपि ॥ 16 ॥ अन्तर्मुहूर्त्तात्परतः, सुसृक्ष्मा जन्तुराशयः । यत्र मूर्च्छन्ति तन्नायं, नवनीतं विवेकिमिः ॥ 31 ॥ एकस्यापि हि जीवस्य, हिंसने किमघं भवेत् । जन्तुजातमयं तत्को- नवनीतं निषेवते 9 ॥ 32 ॥ अनेकजन्तुसङ्घात-निघातनसमुद्भवम् । जुगुप्सनीयं लालावत, कः स्वादयति माक्षिकम् 1 ॥ 33 ॥ भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तु निहन्तृभ्यः, शौनिकेभ्यो ऽतिरिच्यते ॥ 34 ॥ u0 -- क्षुद्रजन्तुरनस्थि: स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतिर्येष, केचिदानकुलादपि ॥ 1 ॥ एकैककुसुमक्रोडा-द्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं, तदश्नन्ति न धार्मिकाः ॥35॥ आउषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोऽपि हि ॥36॥ धुनोऽपि हि माधुर्य-मबोधैरह होच्यते । आसाद्यन्ते यदास्वादा-च्चिरं नरकवेदनाः ॥37॥ मक्षिकामुखनिष्ठतं, जन्तुधानोद्भवं मधु । अहो पवित्रं मन्वाना - देवस्नाने प्रयुञ्जते ॥ 38 ॥ श्रीसप्तमवत महिमा ॥ ॥ 120 ॥ Page #127 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 121 ॥ श्रीसप्तमव्रत महिमा । / u0-करभाणां विवाहे तु, रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति,. अहो रुपमहो धनिः ॥ 1 ॥ उदुम्बरबटप्लक्ष-काकोदुम्बरशाग्विनाम् । पिप्पलस्य च नाश्नीयात्-फलं कृमिकुलाकुलम् ॥ 25 ॥ अप्राप्नुवन्नन्यभक्ष्य-मपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा, पश्चोदुम्बरजं फलम् ॥ 26 ॥ आर्द्रः कन्दः समग्रोपि सर्वः किसलयोऽपि च । स्नुही लवणवृक्षत्वक् , कुमारी गिरिकणिका ॥ 27 ॥ शतावरी vilDhAni, गुडूची कोमलाम्लिका । पल्ल्यङ्गोऽमृतवल्ली च वल्लः शूकरसंज्ञितः ॥ 28 ॥ अनन्तकायाः सूत्रोक्ता-अपरेऽपि कृप्पारैः। मिथ्यादृशामविज्ञाता-वर्जनीयाः प्रयत्नतः ॥ 29 ॥ स्वयं परेण वा ज्ञातं, फलमद्याद्विशारदः । निषिद्ध विषफले वा, मा भूदस्य प्रवर्तनम् ॥ 30 ॥ रजनीभोजनत्यागे ये गुणा परितोऽपि तान् । सर्वज्ञादृते कश्चि-दपरो वक्तुमीश्वरः ॥ 31 ॥ आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात्तानि विवर्जयेत् ॥ 32 ॥ जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं, जिनधर्मपरायणः ॥ 33 ॥ अथ श्रीवर्द्धमानस्वामी भोगोपभोगव्रतमानंदस्याग्रे कथयति. वारंवारं यदन्नादिकं न भुज्यते तजिना भोग ब्रुवन्ति, यच्च । वस्त्राभूषणादि वारंवारं भुज्यते तदुपभोगं ब्रुवन्ति. अथ भोगोपभोगानां यः श्राद्ध H प्रमाणं स करोति पुमानस्मिन् लोके परलोके च भोगोपभोगानां स्थानकं भवति. एवं सप्तमव्रतं यो धारयति स धर्मकुमारवद्रोगमुच्यते. तत् श्रुत्वानंदो भगवन्तं पृच्छति 'हे भगवन् ! कोऽसौ धर्मकुमारो यः सप्तमव्रतधारणेन रोगमुक्तो बभूव.' भगवानुवाच "भो आनंद! त्वं सावधानतया शणु ? Page #128 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना ॥ 122 ॥ shriidhrmkumaarkthaa|| Lian Lian Sheng Hao Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Yi Qi Bi Duan Duan Duan Dai Zi Qi Duan Yi "asmin जंबूद्वीपे भरतक्षेत्रे कमलपुरनाम नगरमस्ति, तत्र सहस्राक्षनामा राजा गज्यं करोति, प्रजांच सुखेन पालयति. अन्यदा राजसभायामुपविष्टस्य राज्ञः पार्थे एको नमित्तिकः समागत्य राजानमाशीर्वादं दत्वोपविष्टः, तदा राजापृच्छद् भो निमित्तज्ञ ! तब निमित्तविषये किं दृश्यते ? यत्त्वं ज्ञानेन पश्यसि तत्कथय ?' तदा निमित्तज्ञ उवाच 'हे राजन् ! सावधानतया शृणु ? अथाधुना द्वादशवार्षिको दुष्कालः पतिष्यतीति मम निमित्तज्ञानाद्ज्ञायते.' तत् श्रुत्वा कम्पितो राजाचिन्तयद्यदि द्वादशवार्षिको दुष्कालः पतिष्यति तदा नूनं जनानां क्षयो भविष्यति. अथ राजादिसर्वलोका मणिकनकरुप्यादीनि विक्रीय धान्यस्य संग्रहं कुर्वन्ति, केचिल्लोका देशान्तरे गताः, केचिच्च । प्रवहणोपरि चटित्वा परद्वीपे गताः, राजादयः केचिल्लोकास्तु चिन्ताकुलमानसास्तत्रैव स्थिताः. इत आषाढस्य प्रथमे दिवसे पूर्वदिग्वायुरागतः, पूर्वस्यां दिशि चैकं वादलमुद्गतं, तद् दृष्ट्वा राजा हृष्टः सन् चिन्तयति ध्रुवमेतद्वादले शुभसूचकमस्ति. इतो राजादिलोकेषु पश्यत्सु सत्स्वेवाकाशे मेधैर्विस्तृतं, गर्जनं जातं, विद्युद्झात्काराश्च प्रकटीभूताः, द्वादशवार्षिको दुष्कालो मम वैरी वर्त्तते इति तर्जयन्निव मेघो मुसलधाराभिर्वषितुं लग्नः, क्षणमात्रेण पृथ्वी जलमयी जाता, लोकाः सर्वेऽपि हर्षिताः परस्परं करतालं दत्वा निमित्तज्ञवचनस्य हास्यं कर्त लग्नाः, स मेघस्तथा वर्षितो यथा तयैकयैव वृटया पृथ्वी निष्पन्नधान्या जाता. ततो राजादयः सर्वेऽपि लोकास्तत्र सुखेन वसन्ति. ___अर्थकदा वनपालेनागत्य राजा विज्ञप्तो ऽराजन् ! युष्माकमुद्याने युगंधराख्य एको मुनिश्चतुर्मासी यावदाहारं प्रत्याख्याय स्थित आसीत्, तस्य ध्यानमौनादिकं कुर्वतोऽद्य केवलज्ञानं समुत्पन्नमस्ति.' तत् श्रुत्वा राजातीवहृष्टो वनपालाय निजाभरणानि ॥ 122 ॥ Page #129 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 123 ॥ ******* दत्वा तं विसर्जयामास ततो राजा सर्वसामग्रीं विधाय मुनिवन्दनार्थं निर्ययौ, नगरीलोका अपि मुनिवन्दनार्थं निर्गताः, राजा त्रिः प्रदक्षिणीकृत्य मुनिवरमवन्दत, ततो यथास्थानमुपविश्य मुनिमुखाद्धर्मदेशनां शुश्राव . ॥ देशनावसाने राजा केवलिनं पृच्छति 'हे भगवन् ! निमित्तज्ञस्य वचनं कथं विघटितं ?' तेनोक्तं राजन् ! ' ग्रहयोगेन द्वादशवार्षिको दुष्कालः समुत्पन्न आसीत् परं स येन कारणेन विफली जातस्तत्कारणं निमित्तज्ञेन न ज्ञातं.' तत् श्रुत्वा विस्मितो राजा केवलिनमपृच्छत्. 'हे भगवन्! तर्हि तत्कारणं श्रोतुमहमुत्सुकोऽस्मि.' केवली उवाच 'हे राजन् तर्हि शृणु ? अस्मिन्नेव भरते पुरिमतालाख्यं नगरं वर्तते, तत्रैको युवा धनाढ्य श्रेष्टिपुत्रो वसति परं स कर्मदोषेण महारोगपीडितोऽस्ति यथा यथा स सरसाहारं करोति तथा तथा तस्य रोगो वर्द्धते. अथैकदा तेन चिन्तितं सरसाहारात्प्रत्युत मम रोगो वर्द्धते ततोऽहं सर्वस्य सरसाहारस्य प्रत्याख्यानं विधाय फलं गृह्णामि, इति ध्यात्वा स गुरुसमीपे गत्वा सर्वसुरसानां प्रत्याख्यानं चकार एवं तेन घृतगुडतैलदुग्धदधिप्रमुखाणां प्रत्याख्यानं कृतं कथितं च हे स्वामिन्नद्यप्रभृत्यहं कटुतिक्तकषायाम्लाहारमेव गृहिष्यामि, ऊनोदरितपश्च करिष्यामि, पुनर्हे स्वामिनहं भवतां समापे चतुर्थं व्रतं गृहूगामि, तेन च दिव्या मानुष्यास्तिर्यग्योनिका वा नारी: प्रत्याख्यामीत्यादि प्रत्याख्यानं विधाय स सुखेन तं पालयन स्थितः, व्रतप्रभावाच्च स कतिचिद्दिनै रोगेभ्यो मुक्तो बभूव क्रमेण तस्य गृहे लक्ष्मीः प्रचुरा जाता, तेन स महर्द्धिको बभूव तस्य गृहे अतावसुरुषाः सुंदराकारा देवांगनातुल्या बहवो दास्यो वर्तते, परं वैराग्यवासितचित्तः श्रेष्टी सर्वदा विषयविमुक्तो बभूव, लक्ष्म्याश्च सुपात्रदानेन सदुपयोगं व्यधात् अन्यदा तत्र दुर्भिक्षं जातं, ततोऽन्ये व्यवहा श्रीधर्मकुमार कथा । / ॥ 123 ॥ Page #130 -------------------------------------------------------------------------- ________________ * * ** श्री वर्तमान जिन देशना ॥ 124 ॥ Chai Chai Chai Chai Chai Chai Chai Po Zhang Xiao Xiao Qi Lao Xiao Xiao Xiao Qi Ji Hao Lian Ran Ran रिणो निधना जाताः, तदा स श्रेष्ठी पक्कान्नदधिदुग्धघृतशालिदालिप्रभृतिभिर्मुनीन् प्रतिलाभयामास, स्वजनानपि च भोज-1 श्रीधर्मकुमायामास. एवं स निजव्रतमखंडं पालयित्वा दानगुणेन च लोक प्रशस्यमानः पुण्यात्मा कालमासे कालं कृत्वा प्रथमस्वर्गे र क्था॥ गतः तत्र स्थितश्च स शाश्वतजिनप्रतिमाः पूजयति स्नात्रपूजां च करोति. एवं सम्यक्त्वं निर्मलीकुर्वन् स मनसि चिन्तयति यदितश्च्यवनानंतरं जैनधर्मयुतस्य कस्यचित् श्राद्धस्य गृहे चेन्ममावतारो भवेत्तदा भव्यं. अथ हे राजन् तव नगरे द्वादशवतधारकः परप्रियार्जको द्वाविंशत्यभक्ष्यद्वात्रिंशदनंतकायानां च वर्जको जिनधर्माराधकश्च सुबुद्धिनामा श्राद्धो वसति. तस्य यथार्थाभिधाना धर्मवत्याख्या भार्या वर्तते.' अथ स देवस्ततश्च्युत्वा तस्याः कुक्षौ पुत्रत्वेन समुत्पन्नोऽस्ति, तस्य पुण्यात्मनो जन्मप्रभावादितस्तद् द्वादशवार्षिक दुर्भिक्षं दूरीभूतमस्ति. तत् श्रुत्वातीवहृष्टो राजा केवलिनं वन्दित्वा तस्य श्रेष्ठिनो गृहे च गत्वा तं बालकं विलोकयामास. ततोऽसौ मस्तके चाञ्जलिं कृत्वेत्यवादीत् 'हे दुर्भिक्षनि शक जगत्तारक त्वं जय ? तुभ्यं नमोऽस्तु ? मम राज्ये त्वं राजासि अहं च तव सेवकोऽस्मि, नूनं त्वं मूर्त्तिमान् धर्मोऽसि. अतस्तव धर्मकुमार इति नामास्तु ?' एवं तं बालकं स्तुत्वा राजा निजावासे समायातः, क्रमेण स धर्मकुमारः पित्रा परिणायितो यौवनं प्राप्तः, तत्र च स देववद्विषयसुखानि भुक्ते. एवं |* चिरकालं स सुखानि भक्त्वा दानं दत्वा सुगुरुपार्श्व प्रव्रज्यां गृहीत्वा केवलज्ञानमुत्पाद्य मुक्तिं ययौ. ॥ इति सप्तमभोगोपभोगविरमणव्रतविषये धर्मकुमारकथा समाप्सा ॥ इति धर्मकुमारचरित्रं श्रुन्वा भो भव्या यूयं सप्तमव्रतस्य पालनं कुरुत ? तत् श्रुत्वानंद उवाच 'हे भगवन् ! ममाप्येतद् । ॥ 124 ॥ Zhang Ji Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Yan Qi Neng Cha Cha Qi Cha Cha Cha Qi Page #131 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 125 ॥ श्रीसुरसेन महसेन कथा ॥ Duan Duan Jing Ting Ting Ting Ting Ting Lian Lian Xiao Xiao Xiao Xiao Lian Lian Hao Lian Duan Duan Ting Qi व्रतं देहि ? इत्युक्त्वान्ण्द्गाथाप्तिभोगोप्भोग्प्र्मान्न्ण् करोति, तद्यथा-'शरीरलूहनकृते ममैका सुगन्धकाषाय्यशाटिका मुकला, ज्येष्टीमधुककम्बिका दन्तशोधनकृते मुत्कला, अंगमर्दनकृते शतपाकसहस्रपाके तैले मुत्कले, उद्वर्तनकृते सुरभिद्रव्यमिश्रितं गोधूमपिष्टं मुत्कलं, स्नानकृते बृहदष्टोष्णजलभृता घटा मुत्कलाः परिधानकृते एकं क्षौमयुगलं मुत्कलं विलेपन। कृते कर्परमिश्रितं चन्दनं मुत्कलं, पुष्पेषु कमलपुष्पाणां माला मुत्कला, आभरणेषु कर्णकुण्डले नामांकिता मुद्रिका च मुत्कला, धूपेष्वगुरुसेल्हारसधूपो मुत्कलः, भोजने घृततैले मुत्कले, पक्वान्ने धृतपूरखजौं शर्कराभृतौ मुत्कलौ, तण्डिलेषु कलमशालयो मुत्कलाः, द्विदलेषु मुङ्गमाषौ मुत्कलौ, आश्विनकात्तिकनिष्पन्नं घृतं मुत्कलं, बुब्बुकमण्डिकसोवच्छिकशाकानि मुत्कलानि, जातिफलककोलकपूरैलालवंगमिश्रं तांबूलं मुत्कलं, आकाशजलं मुत्कलं, एवं तेन यावजीवं भोगोपभोगविरमणव्रतनियमः कृतः. अष्टममनर्थदण्डविरमणव्रतम् अथानथदंडोपरि कथ्यते-य: श्राद्धोष्टमं व्रतं पालयति स इह भवे सूरसेनवत् सुखी स्यात्, यश्च न पालयति स महसेनवद् दुःखी भवति. तथाहि-"क्षितिप्रतिष्ठितनगरे श्रीवीरसेनराजा न्यायपूर्वकं राज्यं करोति, तस्य कमलावती रानी, * तस्याः कुक्षौ सूरसेनमहसेनाभिधौ द्वौ पुत्रावुत्पन्नौ. तौ सौभाग्यवंतौ रूपवंतौ परस्परं च स्नेहवन्तावभूतां. अथकदा महसेनस्य जिह्वायां रोग उत्पन्नः, तेनात्यंतपीडातः स नारकवत्पूत्कारं करोति, ये लोकाश्च तस्याक्रन्दनं । Hao Hao Yin Le Ting Ting Ting Ting Ting Ting Ting Qi Ting Qi Ting Qi Duan Qi Qi Duan Duan Duan Le Qi Qi Jian Yao Lian // 125 // Page #132 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 126 ॥ श्री सुरसेन महसेन क्था॥ रह गताः , Can Cha Cha Qi Duan Duan Qi Qi Ji Hao Hao Hao Qi Neng Kao Kao Kao Zheng Qi Deng Qi Duan Qi Hao Qi Cha Qi Cha Qi Lian शण्वन्ति तेषामपि तस्योपरि महती करुणोत्पद्यते. अथ राज्ञा तद्रोगोपशात्यर्थ महान्तो राजवैद्या आकारिताः, तैश्च यथा यथा भेषजानि कृतानि तथा तथा तस्य जिह्वा । लोहवत्कठिना बभूव, न काचिद्वेदनोपशान्ता. तदा तैवैद्यः कथितं 'भो राजन् ! सांप्रतमस्य धौषधं देहि ?' इत्युक्त्वा सर्वेऽपि वैद्याः स्वगृहे गताः, अथ तस्य रसना क्वथिता. ततश्चातीव दुर्गन्धः प्रोच्छलितः, तेन मातापितृभ्यां स्वजनैश्च स चांडालपाटकवदतिदूरे मुक्तः, एवं तस्य पार्श्वे दुर्गन्धवशात्कोऽपि स्थातुं न शक्रोति. केवलं सूरसेनो भ्रातृस्नेहेन तदुर्गन्ध सहमानस्तत्पार्श्वे स्थित्वेत्यभिग्रहं जग्राह ' यावन्मे भ्राता न भोजयति तावदहमपि किंचिदाहारं नैव गृहिष्यामि, यद्यसौ मरिष्यति तदाहमपि mariSyAmI'tyuktvA स तत्पार्श्वे स्थितस्तन्मुखाद्वस्त्रांचलेन मक्षिका उड्डापयति. अथैकदा मूरसेनेन प्रासुकजलं नवकारमंत्रण मंत्रयित्वा निजभ्रातुर्जिहुवोपरि सिक्तं, तेन तस्य स्तोकतरा वेदनोपशान्ता ततोऽसौ यथा यथा नवकारमंत्रमंत्रितजलेन तजिहवां सिञ्चति तथा तथा तस्य रोगोपशांन्तिर्जाता, दुर्गन्धश्च सर्वथा गतो मुखे च सुगन्धता समागता. एवं नवकारमंत्रमाहात्म्यतस्तस्य सर्व भव्यं संजातं. राजादयः सर्वेऽपि स्वजना महसेनं गतरोगं दृष्ट्वात्यन्तं हृष्टा बभूवुर्धर्मविषये च दृढचित्ता जाताः. ____ अथन्यदावधिज्ञानयुताः श्रीभद्रबाहुसूरयो बहुपरिवारसहितास्तन्नगरोद्याने समवसृताः. तत् श्रुत्वा सूरसेनमहसेनौ तत्र गत्वा मूरि त्रिःप्रदक्षिणीकृत्य वंदित्वोपविष्टौ, गुरुणापि धर्मोपदेशो दत्तः, देशनान्ते सूरसेनेन पृष्टं 'हे भगवन् मम भ्रातू Wu Duan Duan Duan Dai Dai Lian Lian Hao Hao Lian Ran Le Di Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Lian Xiao Xiao Lian Meng / // 12 // Page #133 -------------------------------------------------------------------------- ________________ SEN श्री सुरसेन महसेन कथा ॥ श्रीवर्द्धमान जिन देशना ॥ 127 ॥ Ji Qi Xu Ge Qi Qi Qi You Qi Zhang Qi Qi Qi Qi Qi You Qi Qi Zhang Mi Ju Ban Li Qi * रसनायां रोगः कथमुत्पन्नः 1 तदा सूरिरवादीत् "भो महाभाग ! श्रयता ? अस्मिन् भरतक्षेत्रे मणिपुराभिध नगरं वर्त्तते, तत्र मदननामा जिनधर्मरतः सुभटो वसति, तस्य च धीरवीराभिधौ द्वौ पुत्रावास्तां. तौ द्वावपि जिनधर्ममर्मज्ञौ नवतत्ववेत्तारौ |* धर्मकर्मविषये तत्परावभूतां. एकदा तौ द्वावप्युद्याने गतौ, मार्ग चैकं मुनिवरं धरिच्यां पतितं लोकैश्च वेष्टितं दृष्ट्वा ताभ्यां लोकेभ्यः पृष्टं 'भो लोका! अस्य मुनेः किं जातं ? तैरुक्तमसौ मुनिः कार्योत्सर्गे स्थितोऽभूत्, इत एकोऽहिरागत्य तं दष्ट्वा बिलमध्ये प्रविष्टः.' तत् श्रुत्वा लघुभ्राता वीरोऽवादीद् 'रे रंकाः ! पलायमानोऽसौ सो युष्माभिः कथं न मारितः ?' इति तत्कठोरवचनं श्रुत्वा वृद्धभ्राता धीरस्तं प्रत्याह 'भो भ्रातर्यदि स सर्प आत्मीयपुण्येन जीवन् गतस्तहि स्वं जिहवया कथं पापं बध्नासि', तत् श्रुत्वा वीरोऽवादीत् 'हे भ्रातरेष दुष्टोऽहिर्मुनि दष्ट्वा पलायितोऽतोऽसावपराधी निश्चित मारयितुं योग्य एवासीत्, किश्चापराधिनो मारणे धर्म एव, न पुनरधर्मः, दुष्टानां निग्रहः शिष्टानां च पालनं क्षत्रियाणां धोऽस्ति.' वृद्धभ्रात्रोक्तं 'हे भ्रातरीडम्वचो न वक्तव्यं.' अथ तेन धीरेण मणिमंत्रौषधादिभिमुनिःसजीकृतः, ततस्तौ द्वौ भ्रातरौ मुनिजीवनात्प्रमुदितौ गृहे समागतो. बहुदिनानि च जिनधर्म समाराध्यायुःपूर्णीकृत्य धीरजीवस्त्वं सूरसेन आसीः, वीरजीवश्च महसेनोऽभूत्. एवं कठोरवचनेन पूर्वोपार्जितकर्मानुभावेन महसेनजिवायां रोगो बभूव, असाध्यश्च स रोगस्त्वया नमस्कारमंत्रप्रभावेण दूरीकृतः." इति मुनिनोक्तं Le Qi Jian Qi Cha Hao Lin Qi Qi Chai Chai Chai Chai Chai Sheng Qi Zheng Qi Qi Ji Yao Qi Zong Qi Fa Qi Page #134 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 128 ॥ वृत्तान्तं श्रुत्वा तयोर्जातिस्मरणज्ञानं समुत्पन्नं, ततोऽनित्यं संसारस्वरूपं ज्ञात्वा शुद्धभावेन ताभ्यां मुनिपार्श्वे दीक्षा गृहीता. एवं सप्तदशविधं संयमं पालयन्तौ शुद्धाहारपाने गृह्णन्तौ शुक्लध्यानं ध्यायन्तौ तावष्टकर्माणि क्षपयित्वा मुक्तिं गतौ. ततो भो भव्या एतदृदृष्टांतं श्रुत्वानर्थदण्डरूपं कठोरवचनं न वक्तव्यं अथ सोऽनर्थदंडचतुर्भेदाऽस्ति प्रमादाचरितं 1 हिंसाप्रदानं 2 अपध्यानं 3 पापकर्मोपदेशश्च 4 एवंविधोऽनर्थदंड: श्रावण सदा परिहर्तव्यः, आनंदश्रावकेणापि स परिहरितः इत्यनर्थदण्डविषये सूरसेनमहसेनकथा समाप्ता ॥ अथ नवमं सामायिकव्रतम् अथ सामायिकव्रतं कथ्यते, तद्भो भव्याः सावधानतया शृणुत ? सावद्ययोगवर्जनेनांतर्मुहूर्त्त यावच्छुभध्यानेन यद्वर्त्तनं तत्सामायिकं कथ्यते. साधूनां चिरकालमपि पालितं चारित्रं सामायिकं विना फलदं न स्यात्. अतिकुरो बहुपापरत: कुकर्म कारकोऽपि जनः सामायिकेन केसरिवत् शुद्धिं प्राप्य निर्मलो भवति तत् श्रुत्वानंदेन 'पृष्टं हे स्वामिन्! कोऽसौ केसरी ? कथं च तेन सामायिकत्रतं पालितं ? तत्कृपां विधाय कथ्यतां ?' भगवानाह " अस्मिन्नेव भरतक्षेत्रे कामपुरं नाम नगरं वर्त्तते, तत्र विजयचन्द्राभिधो राजा राज्यं कुर्वन् सुखेन प्रजां पालयति. तत्रैव नगरे संघदत्तनामैको धनाढ्यः श्रेष्ठी वसति परं तस्य केसग्निआमा पुत्रो नगरमध्ये चौर्य करोति, पित्रा वारितोऽपि न मन्यते, तदा श्रेष्ठी राजसभायामागत्य राजानं विज्ञपयति 'हे स्वामिन् मम केसरिनामा पुत्रो नगरमध्ये चौर्य करोति मया श्रीकेसरि कथा ॥ ॥ 128 ॥ Page #135 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 129 ॥ वारितोऽपि न मन्यते, अतस्तेन पुत्रेण मम कार्य नास्ति, अतः परं तत्सम्बन्ध्युपालंभो मे न देयः' तत् श्रुत्वा राजा केसरिकार्यं कथयामास रे पापिष्ठ ! मम नगराच्छीघ्रं निस्सर ? यदि कदाचिन्मम धरित्र्यां त्वां विलोकयिष्यामि तदा नूनं हनिष्यामीत्युक्त्वा राज्ञा स निजदेशान्निष्कासितः, अथासौ राज्ञो भयेन देशान्तरं व्रजन्नेकस्मिन् वनखंडे शीतलजलभृतमेकं सरोवरमपश्यत् ततो जलं पीत्वैवं स चिन्तयति ' धिग धगद्य मया चौर्य विना जलं पीतमिति' ध्यायन् यावत्स स्थितस्तावत् कोऽपि पुमान् पादुकाप्रभावेणाकाशात्तत्त* डागनिकटे उत्तीर्णः, पादुके एकान्ते च संस्थाप्य स्वयं स्नानार्थं जलमध्ये प्रविष्टः. पैस केसरी चौरस्ते अपूर्वे पादुके दृष्ट्वा स्वपादयोः क्षिप्त्वा गगने समुत्पतितः, ततोऽसौ कुत्रचित्स्थाने दिनं पूर्णीकृत्य रात्रौ गगनमार्गेण निजगृहे गत्वा पितरं प्रत्युवाच, 'रे दुष्ट ! त्वया राज्ञे विज्ञप्य मे चौर्य कलंकं इत्वाहं पुरान्निष्कासितोऽस्मि, अतस्तत्फलं पश्ये' त्युक्त्वा स स्वजनकं गाडं ताडयामास, अतिताडनाच्च समृतः ततोऽसौ केसरी तत्रैव नगरे कस्यापि महर्द्धिकश्रेष्ठिनो गृहात्सारं धनं गृहीत्वा रात्र्याः पाश्चात्ययामे तत्रैवाटव्यां तस्यैव तटाकस्य समीपे गगनमार्गेणागत्य गुप्तस्थाने स्थितः, एवं स प्रत्यहं रात्रौ तत्रैव नगरे चौर्येण धनिनां गृहाणि मुष्णाति. अथ नगरलोका मिलित्वा राज्ञोऽग्रे गत्वा तच्चौरवृत्तान्तं निवेदयामासुः, तत् श्रुत्वा राज्ञारक्षकः समाकारितः, आरक्षकोऽपि हस्तौ संयोज्य कथयामास 'हे स्वामिन् ! कश्चिन्महाचौरो गगनमार्गेणागत्य नगरं मुष्णाति तन्मया किं क्रियते ? तंत् श्रुत्वा राजाचिन्तयद् 'धिग्मां यन्मयि राज्यं कुर्वति मे प्रजा चौरोपद्रुता भवति ततो राजा स्वयं स्तोकपरिवारयुतो नगरा -**** ************* श्री केसरि कथा ॥ ॥ 129 ॥ Page #136 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 13 ॥ श्रीकेसरी kthaa॥ Yan Yao Lin Qi Le Qi Qi Qi Duan Duan Qi Qi Duan Qi Duan Duan Zhen Ting Qi Ting Ting Qi Qi Qi Qi Duan Duan Di Di Di बहिश्चौरग्रहणार्थ वनखण्डगिरिगुहाजीर्णोद्यानादिस्थानेषु बभ्राम, परं चौरो न लब्धः, मध्याहे राजा यावद्वनमध्ये स्थितोऽस्ति तावत्कर्पूरकस्तूर्यगुरुसमुद्भवा वासना तत्र समागता, तदा तेन चिन्तितमेषा वासना कुतः समायाति ? तत्र गत्वा विलोकयामीति ध्यात्वा स गंधानुसारेण गच्छन् चण्डिकायाश्चेत्ये समागतः, तत्र करकस्तूरिकादिभिरर्चितां चंडिकामूर्ति दृष्ट्वा तथा तत्पूजाकारकमपि दिव्यांबरवस्त्रविभूषितं विलोक्य राजा तं पृच्छतिस्म, 'भो भद्र ! केनैषा चण्डिकायाः पूजा कृता ? केन च ते दिव्यवस्त्राभूषणानि दत्तानि ?' तदाऽसौऽर्च कोऽवादीत 'हे राजन्नहं वणिकपुत्रोऽस्मि, दुःखितो दरिद्री द्रव्यहीनः सुखद्रव्यार्थीभूतो नित्यं चंडिकामाराधयन्नस्मि, मम भक्त्या च संतुष्टयं देवी, ततः प्रभातेऽहं यदा पूजार्थमागच्छामि, तदास्याः पादमूले मणिकनकादिकमहं प्रामोमि. एवं धनप्राप्तितो मम गृहे प्रचुरा लक्ष्मीर्वर्त्तते, तेनाहं प्रत्यहं कस्तूरिकादिभिर्देवीमर्चयामि'. तत् श्रुत्वा राज्ञा मनसि चिन्तितं निश्चयेनात्र रात्रौ स चौरः समायाति. ततो राजा पश्चाद्वनखण्डे समागत्य संध्यावधि । तत्र स्थित्वा रात्रौ परिवारयुतश्चंडिकायाश्चैत्ये समागत्य प्रच्छन्नं स्थितः, इतः स केसरी चौरो गगनात्तत्र चैत्ये समुत्तीर्णः, वामकरे च पादुके गृहीत्वा मध्ये प्रविष्टो देवों पूजयित्वेति विज्ञपयामास, 'हे देवि! तब प्रसादादहं धनाढयो जातोऽस्मि, अतो मे रक्षापि त्वयैव कर्तव्या.' इत्युक्त्वा स यावत्पश्चाद्वलितस्तावद्राजा चैत्यस्य कपाटं दत्वा तं प्रति कथयामास 'रे पापिष्ट ! त्वं नित्यं मे नगरी मुष्णासि, अथ सांप्रतं क्व यास्यसि ?' तत् श्रुत्वा चोरः पादुके पृथ्व्यां मुक्त्वा बलात्कपाटमुद्घाट्य पलायितः, राजापि निजसेवकानवादीत् 'भो सेवका अयं केसरी चौरो याति, अत एनं द्रुतं गृहीत ?' इत्युक्त्वा राजा सेवकैः सह चौरपृष्ठे धावितः, भयभीतश्चौरोऽप्यग्रे गच्छन् वैराग्ययुतश्चिन्तयामास ' अहो! ममोग्रपापस्यात्रैव भवे फलं प्राप्तं, अद्य मे नूनं Ying Chai Chai Chai Chai Chai Hao Hao Hao Hao Ji Hao Ji Hao Dao Hao Yao Yao Lin Duan Duan Duan Duan Duan Duan Duan Yao Lin Bi Hao 011 Page #137 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 131 ॥ श्रीकेसरी kthaa॥ Lei Qi Duan Zheng Zhang Qi Chai Chai Chai Zheng Zheng Zheng Qi Duan Duan Le Di Di Di Qi Ji Qi Qi Hao Hao Hao Hao Qi Wu Le Qi मरणं भविष्यति,' इतो वनखंडात् कस्यचित्साधोर्वचनं तेन श्रुतं यद्रागद्वेषौ मुक्त्वा यो जीवः शुभभ्याने वर्त्तते स क्षणादेव घोरपापादपि मुच्यते. तत श्रुत्वा मनसि शुभध्यानेन स तत्रैव स्थितः संसारासारतां भावयन् धर्मध्यानात् क्रमेण शुक्लध्यानं संप्राप्य केवलज्ञानं लब्धवानू. इतो राजा तत्रागत्य चौरं दृष्ट्वाचादीत् 'रे रे भटा एनं केसरिचौरं हन्यता ?' तत् श्रुत्वा यावत्ते चौरा धावितास्तावत्सुरैरागत्य केसरिकेवलिने लिङ्गं दत्वा तत्र स्वर्णकमलं निर्मितं, तत्रोपविष्टः स केवलिभगवान् राज्ञा सुभटैर्देवैश्च वन्दितः. ततः केवलिना धर्मोपदेशो दत्तः, देशनानंतरं राजाह 'हे भगवन् ! क्व भवतां दुराचरणं ? क्व चैतत्केवलज्ञानं? मम मनसि विस्मयो । वर्तते.' तत् श्रुत्वा केवल्युवाच 'भो राजन् आजन्मपापरतस्य यन्मे केवलज्ञानं जातं तत्सम्यक् सामायिकस्यैव फलं त्वया ज्ञेयं. यनिविडं कर्म बहुवर्षकोटीतपसोन्मूल्यते, तदपि समताभावतः क्षणमात्रेणापि क्षयं नीयते.' तत् श्रुत्वा केवलिनं वदित्वा स्वगृहे ययौ. केवल्यपि बहुकालं विहृत्य भव्यजीवांश्च प्रतिबोध्य मुक्ति ययौ. एवं सामायिकाचरणतः पितुर्विघातकः सप्तव्यसनसेवको बहुलाकानामुद्वेगजनकः केसरिचौरोऽपि मुक्तिं ययौ. ततो भो भव्याः सामायिकस्यैवविध प्रभावं ज्ञात्वा तद्विषये उद्यमो विधेयः. ॥ इति सामायिकविषये केस्रिचौर्दृस्स्त्ताण्त्ः॥ अथ दसमं देशावकासिरुव्रतम् अथानंदस्याग्रे भगवान् देशावकासिकं व्रतं प्ररुपयति. 'यः श्राद्धः श्राद्धी वा देशावकासिकं पालयति स जीपानामभय Lian Hao :Ran Ran Zheng Le Qi Qiang Lian Sheng Hao Lian Lian Ji Ju Le Qi Le Chai Jing Tiao Hao Hao Ting Qi Lu Qi Le Qi : Page #138 -------------------------------------------------------------------------- ________________ श्रीवर्धमान जिनदेशना ॥ 132 ॥ श्री सुमित्र्म्ण्त्रीक्था॥ Tan Lun Chu Duan Qi Qi Qi Duan Qi Qi Duan Yao Qi Qi Qi Jian Qi Lian Hao Di Di Di Di Di Di Qi Zheng Dan Qi दानं ददाति, एतद्व्तप्रभावेण च जीवानां सर्वविघ्नानि नभ्यंति, सुमित्रमहामंत्रिवच्च स इह लोके परलोके च सुखी भवति.' तत् श्रुत्वानंदः पृच्छति, 'हे भगवन् ! को सौ सुमित्रो मंत्री ? कथं च तेन देशावकासिकं व्रतं पालित ! भगवानाह "भो श्राद्धा! त्वं सावधानतया जुणु ? 'अस्मिन् भरतक्षेत्रे सकलनगरीणां मध्ये प्रधाना श्रीचन्द्राभिधा नगरी वर्तते, तत्र तारापीडाभिधो राजा गज्यं कुर्वन न्यायेन प्रजा पालयति.तस्य राज्ञः सुमित्राभिधो मंत्री वर्तते, स जैनधर्मरतः परमश्राद्धो नवतत्ववेत्ता सन् प्रत्यहं देवपूजां धर्मश्रवणं सुपात्रदानं प्रतिक्रमणादि च करोति. ___इत्यादिधर्मकृत्यानि कुर्वन्तं तं मंत्रिणं प्रत्येकदा राजा बभाषे. 'हे मंत्रिन ! एवंविधैर्धर्मकृत्यैस्त्वं मुधात्मानं किं विडंबयसि ? तपसा शरीरं च कि शोषयसि ? तत् श्रुत्वा मंत्रिणोक्तं 'हे राजन् ! त्वमेवं मा वद ? युष्मादृशैस्तु मादृशानां धर्मकार्येषु प्रत्युत प्रेरणेव कर्तु योग्या. अस्मिन् संसारे धर्मकृत्यान्येव शुभफलानि यच्छंति, स्वर्गमोक्षसौख्यान्यपि जीवा धर्मेणैव प्राप्नुवन्ति, धर्म विना जीवस्य कुत्रापि सुखं न स्यात्.' तत् श्रुत्वा राजावादीत् 'तर्हि भो मंत्रिन् ! त्वं मे धर्मस्य फलं प्रत्यक्षमेव दर्शय?' तत् श्रुत्वा मंत्री जगाद 'हे राजन् ! त्वं यद्राजा जातोऽसि, चतुरंगसैन्यसहिताः सर्वे लोकास्तवाज्ञां मन्यन्ते हस्तौ संयोज्य च तव सेवां कुर्वन्ति, तत्सर्व त्वं धर्मस्यैव फलं जानीहि ?' तदा राजाह ' हे मंत्रिन् ! त्वं शृणु ? एका शिला द्विधा कृता, तयोरेकेन खण्डेन सोपानं कृतं, द्वितीयेन च कस्यापि देवस्य प्रतिमा कृता, तत्किमेकेन खण्डेन पुण्यं न कृतं ? अपरेण च कृतमासीत् ? अपि तु नैव, एवमेषापि स्थितिवर्त्तते यदयं राजा एष मन्त्री एते च सेवका इति.' तत् श्रुत्वा मंत्री प्राह 'भो राजन् एष उपलदृष्टांतो जीवेन सह न लगति. धर्माधर्मयोर्विद्यमानयोरेव जीवा धर्माधर्मफलं भुञ्जन्ते' तदा राजोवाच 'he Qi Lu Duan Qi Qi Xin Qi Jian Qi Yan Lian Lian Rong Qi Duan Lu Qi Neng Duo Chai Chai Chai Lian Hua Ju Neng Lian Ju | // 132 // Page #139 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना *श्री सुमति म्ण्त्रीक्था॥ ॥ 133 ॥ Yan You Lu Lu Mi Ji Ji Qiang Qiang Lian Chai Lian Qiang Qiang Lian Wei Chai Chai Chai Qi Ji Ji You You Chai Lian Ran Dai Ran Dai मंत्रिन् ! यावदहं प्रत्यक्षं धर्मफलं न पश्यामि तावन्न मन्ये.' एवं नित्यमेव सभायां नृपमंत्रिणोर्विवादो भवति. अथान्यदा सुमतिमंत्री दिवसे राजकार्याणि कृत्वा रात्रौ गृहे समागतः, तद्दिने चतुर्दशीदिवसत्वेन तेनोपवासः कृत आसीत्, परं राज्यकार्यवशादिवसे पौषधव्रतं न गृहीतमभूत. ततो रात्री देशावकाशिकं व्रतं विधायाद्य गृहाद् बहिर्न ब्रजिष्यामीति प्रत्याख्याय प्रतिक्रमणं कृत्वा शुभध्यानयुतः पंचपरमेष्टिनमस्कार स्मरन् स मंत्री गृहमध्ये स्थितः. इतो महत्कार्यार्थ राज्ञा मन्त्रिण आकारणार्थ तद्गृहे प्रतिहारः प्रेषितः, सोऽप्यागत्य मन्त्रिण विज्ञपयति 'हे मंत्रिन् ! राजा त्वामाह्वयति.' तत् श्रुत्वा मंत्रिणोक्तं, 'भो महाभाग ! अद्याई प्रभातं यावद् गृहान बहिर्न निस्सरिष्यामि, मया प्रत्याख्यानं कृतमस्ती' त्युक्त्वा मंत्रिणा प्रतिहारः पश्चात्प्रेषितः. प्रतीहारोऽपि गत्वा राजानं विज्ञपयामास 'हे राजन् ! मंत्रिणा व्रतं गृहीतमस्ति, ततोऽसौ प्रभातं यावद्गृहाबहिर्न निस्सरिष्यति.' तत् श्रुत्वा राजा क्रोधान्धः सन् जगाद, 'रे प्रतिहार ! त्वं पुनरपि तत्र गत्वा तं ब्रूहि यन्महत्कार्य वर्त्तते, ततो व्रतं विलोप्याप्येहि ? यदि चेत्स नागच्छेत्तर्हि मम मंत्रिमुद्रां ततो गृहीत्वा मे समर्पय ?' इत्युक्त्वा तेन पुनरपि प्रतिहारस्तत्र प्रेषितः, प्रतीहारेणाप्यागत्य मंत्रिणे तथैव निवेदितं. मंत्रिणा चिन्तितं गृहीतव्रतविलोपनं हि महापापनिबन्धन, ततोऽनया मंत्रिमुद्रया मे किमपि प्रयोजनं नास्ति, इति ध्यात्वा तेन मंत्रिमुद्रा स्वऋद्धिश्च प्रतीहाराय समर्पिता. ततोऽसौ विशेषेण धर्मध्याने लग्नः अथ तेन प्रतीहारेण कुतूहलेन मंत्रिमुद्रा निजकरे क्षिप्ता, भव्यचीवराणि च परिहितानि. ततोऽसौ अद्यप्रभृत्यहं मंत्री Qin Qin Qin Qin Mi Mi Deng Deng Qin Mi Ran Zheng Mi Mi Juan Can Can Can Can Tiao Zhang Can Can Can Po Zhang Jing Dai Zhang Dai // 133 // Page #140 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना ॥ 134 ॥ shriisumtitriikthaa|| Duo You :Dai Lu Dai Ji Ran Zheng Qi Qi Duan Duan Dai Chai Chai Rong Dai Qi Duan Zong Qi Qi Qi Le Qi Qi Qi Zheng Qi Deng Hao जातोऽस्मीति मार्गे लोकान् प्रतिजल्पन् बहुसेवकैः परिवृतो राज्ञः पार्श्व गन्तुं लग्नः. इतः कैश्चित्सुभटैः प्रकटीभूय हतहतेत्युस्वा स प्रतीहारो मार्ग एव मारितः, द्रव्यं च समस्तं लुष्टितं. राजा तद्वृत्तान्तं श्रुत्वा क्रोधान्धीभूत एवमवादीदहो ममैप प्रतीहारो दुष्टेन मंत्रियया मारितः, अतोऽस्य मंत्रिणो यदि खड्नेनाहं शिरश्छेत्स्यामि तदैव मे निवृत्तिर्भविष्यति. एवं गाढस्वरेण जल्पन् यत्र स प्रतीहारो बहुसुभटैः सह पतित आसीत्तत्रागत्यासौ विलोकयामास. परमेतान् सुभटान् वैदेशिकान् दृष्ट्वा विस्मितो राजा तानपृच्छन्, 'भो सुभटा युप्माभिर्मे प्रतीहारः कथं मारितः?' तैरुक्तं 'हे राजन्नस्मद्राज्ञोऽभाग्ययोगात्तन्मनोरथा न फलीभूताः,' राज्ञोक्तं 'कथं ?' तेरुक्तं शृणु ? 'धारावासाभिधमेकं नगरमस्ति, तत्र सूरसेनाख्यो राजा राज्यं करोति, तत्पार्धात्तव सुमित्रो मंत्री तवार्थ प्रतिवर्ष दण्डं गृह्णाति, एवं सोऽस्मत्स्वामिनं पीडयति. ततोऽस्मद्राज्ञ आदेशेन वयं तं मारयितुमत्र समागता आस्मः, इतोऽहं मंत्र्यस्मीति मार्गे ब्रुवन् मंत्रिधिया युष्मत्प्रतीहारोऽस्माभिर्मारितः,' तत् श्रुत्वा कोपेन राज्ञाः ते सुभटा मारिताः, ततो राजा बहुपरिवारयुतो मंत्रिगृहे समागत्य तं क्षामयामास, कथितं च 'भो मंत्रिन् ! यदि त्वमद्यैतद्वतं न गृहणीथास्तदा तव नूनं मृतिभवेत् , मम राज्यस्य च त्वां विना का गतिः स्यात् ? एवं हे मंत्रिन् ! मयाद्य प्रत्यक्षमेव धर्मफलं दृष्टमस्ति, धन्यस्त्वं कृतपुण्यस्त्वं, ममैनमपराध क्षमस्व, तथैन मां सुधर्म संस्थाप्य संसारसमुद्रात्तास्य ?' तत् श्रुत्वा मंत्री जगाद ' हे स्वामिन्नत्रार्थ तव कोऽप्यपराधो नास्ति, अतः परं वं जैनधर्म मतिं कुरु ?' अथ राजा पुनरपि तस्मै मंत्रीमुद्रां समर्प्य पूर्णचंद्रसुगुरुषार्थात् श्राद्धधर्म गृहीतवान्. ततोऽसौ मंत्रिणा प्रेरितो देवा! सुपात्रदानं jina Zhen Zhen Zhen Lian Di Di Qi Teng Teng Zhang Xiao Xiao Qi Duan Qi Tiao Qi Teng Lian Xiao Zheng Lian Quan Chai Di // 134 // Page #141 -------------------------------------------------------------------------- ________________ श्री वर्धमान श्रीरणशूर क्था॥ ध्यानं तीर्थयात्रां च कृतवान्. जिन देशना एवं तौ राजा मंत्री च जिनधर्म समाराध्यायुःक्षये कालं कृत्वा महाविदेहे मुक्तिं यास्यतः, एवं भो भव्याः सुमित्र्म्न्त्रि॥135॥ ॥ दृष्टान्तं श्रुत्वा देशावकाशिकवते आदरं कुरुत ? तत् श्रुत्वानंदगाथापतिनापि श्रीजिनमुखाद्देशावकाशिकवतं गृहीत. ॥ इति देशावकाशिकव्रतविषये सुमतिमंत्रिदृष्टांतः स्माप्त्ः॥ ॥ अथ एकादशमं पौषधव्रतम् ॥ अथ श्रीजिनेन कथ्यमानं पौषधव्रताधिकारमानंदः शणोति. व्यापारपौषधं 1 आहारपौषधं 2 ब्रह्मव्रतपौषधं 3 शरीरसत्कारपौषधं च 4. एतेषां चतुर्णा यः प्रतिषेधस्तत्पौषधव्रत कथ्यते. पर्वदिवसे च यः श्रावकः पौषधं करोति स रणशूरवदिह भवे परभवे च सुखी भवति. आनंद उवाच 'हे भगवन् ! कोऽसौ रणशूरः ? कथं च तेनैतद्वतं पालितं?' इत्युक्ते भगवानवादीत 'भो श्राद्ध ! तस्य कथानकं शृणु ? "कांचनपुरे नगरे रणशूरनामा राजा राज्यं करोति, तस्य श्रीकांताभिधा च राज्ञी वर्तते, तस्यामासक्तो राजा गतमपि कालं न जानाति. धर्मस्य वार्ती च स्वप्नेऽपि स नाधिगच्छति. ____ अथैकदा स राजा यावत्सभायामुपविष्टोऽस्ति तावदेकेन सुभटेनागत्य तस्मै कथित 'हे राजन् । त्वं जिनधर्म कथं न करोषि ? निःशंकीभृय सर्वदा कथं विषयानेव सेवसे ? आत्मीयबलगवेण कृतांतसुभटेभ्याऽपि किन विभेषि ? yadi ca tava Qi Qi Yi Jing Jing Yan Qi Zheng Ying Gong Ting Qi Ting Ting Qi Qi Qi Jian Yan Jian Shi Qi Qi Jian Qi Duan Duan Ji Qi Duan Chai Ji Hao Tiao Hao Hao Hao Hao Lian Ran Ran Qi Duan Duan Le Qi Lian Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Lian // 135 // Page #142 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 136 ॥ सैन्यादेर्गर्वः स्यात्तहिं त्वं मया सार्द्धं युद्धं कुरु ?' तत् श्रुत्वा क्रोधान्धेन राज्ञा प्रेरिता राजसुभटास्तद्वधाय धाविताः परं तेन सुभनाम दर्शयित्वा तथा ते ताडिता यथा ते सर्वेऽपि दिशो दिशं पलायिताः ततस्तेन सुभटेन स राजा केशेष्वाकृष्यानयैकस्मिन् वनखंडे मुक्त:. अथ राजा दध्यौ ' कथमनेन मम सैन्यं भग्नमहं चात्रानीतः 1 अधुना किं करोमि ? क्व गच्छामि ? कस्याये च पूत्कारं करोमि ? कुत्र मे नगरं ? क्व च मम राज्यं 1 का च मे भार्या श्रीकांता ?' इत्यादि चिन्तयन् स वने परिभ्रमणं चकार. इतस्तत्राम्रवृक्षतलोपविष्टमेकं मुनिं स ददर्श तत्र गत्वा राजा मुनिं नमस्कृत्याग्रे उपविष्टः, मुनिना पृष्टं 'भो राजन् ! वर्त्तते किं ते समाधानं ?' राज्ञोक्तं भवत्प्रसादात् ततो मुनिना तस्मै धर्मोपदेशो दत्तः, राजा धर्मदेशनां श्रुत्वा मुनिमपृच्छत् ' हे मुने ! रूपकांतियुक्तेन भवता प्रथमे वयस्येव कथं प्रव्रज्या गृहीता ?' मुनिराह 'हे राजन्नस्मिन् संसारे जीवानां मृत्युतो रक्षकः कोऽपि नास्ति, सर्वेऽपि स्वजनाः केवलं स्वार्थवशादेव मिलिताः सन्ति, न कोऽपि कस्यापि दुःखं विभज्य गृह्णाति, इति ज्ञात्वा मया राज्यं त्यक्त्वा प्रव्रज्या गृहीतास्ति ' तत् श्रुत्वा राजचिन्तयन् 'नूनमेष मुनिर्महाज्ञानी वर्त्तते, लोकालोकं च पश्यतीति' ध्यात्वा तेन पृष्टं 'हे भगवन् ! सुभटकोटी मध्यादप्यहमत्र केनानातः ?' तत् श्रुत्वा मुनिवरोऽब्रवीत् 'हे राजन् ! पंचम कल्पवास्यमृतप्रियनामैको देवोऽस्ति, स मम वंदनार्थमत्रागत आसीत् तेन मां प्रति पृष्टं यन्मयि च्युते सति मे विमाने को देवत्वेन समुत्पत्स्यते ?' मयोक्तं 'भो देव ! रणशूरो राजा तब विमाने देवो भविष्यति' तत् श्रुत्वा तेनोक्तं 'हे प्रभो ! स राजा तु निजश्रीकांताख्यपत्न्यामती श्री सुमति मंत्रीकथा ॥ ॥ 136 ॥ Page #143 -------------------------------------------------------------------------- ________________ श्री रणशुर श्रीवर्धमान जिन देशना ॥ 137 ॥ kyaa। Jin Rong Duan Duan Duan Duan Le Lian Hao Hao Hao Lian Yi Qi Qi Jian Qi Qi Qi Yao Lian वासक्तीभूय धर्मनामापि न जानाति, ततः स कथं धर्म प्रतिपद्य मम विमाने समुत्पत्स्यते ? तत् श्रुत्वा मयोक्तं 'स राजात्रानीतो मया प्रतिबोधितो धर्म स्वीकरिष्यति. तत् श्रुत्वा तेन देवेन त्वमत्रानीतोऽसि. अतस्त्वमिहलोकपरलोकहिताय श्रीमदहभाषितं धर्म स्वीकुरु ?' तत् श्रुत्वा राजा भावतः सम्यक्त्वसहितं द्वादशविधं श्राद्धधर्ममंगीचकार. इतः स देवोऽपि प्रकटीभूय तस्य स्तुतिं कृतवान, 'हे राजन् ! नूनं त्वं धन्योऽसि कृतपुण्योऽसि, त्वयात्मीय जीवितं सफलीकृतमस्ति,' इति स्तुत्वा राजानं गृहीत्वा पुनरपि तद्राज्ये स देवः स्थापयामास. अथ स राजा पर्वेष्वहं यावजीवं पौषधं करिष्यामीत्यभिग्रहं गृहीत्वा सम्यग्ररीत्या जिनधर्म पालयामास. अथैकदा राजा निजावासे गतस्तत्र निजभाया~ श्रीकांतामदृष्ट्वा चिन्तातुरः सर्वत्र निजपुरुषैस्तां विलोकयामास, परं कुत्रापि तस्य शुद्धिर्न लग्ना. ततो राजा नैमित्तिकमेकमाहूयापृच्छत् 'भो निमित्तज्ञ ! मम भार्या कुत्र गतास्ति ? कुतश्चाई तां लप्स्ये तत्कथय ?' तत् श्रुत्वा निमित्तज्ञोऽवादीत् 'भो राजन्नुत्तरदिशि त्वयि गते सति सा तब मिलिष्यतीति' श्रुत्वा राजोत्तरदिशं प्रति चचाल. क्रमेण राजा पंचमदिवसे एकस्यामटव्यां धनंजयाभिधयक्षचैत्ये गतः, तद्दिने च चतुर्दशीपर्वत्वाद्राजा पौषधं गृहीत्वा ध्यानमौनयुतस्तच्चैत्ये समुपविष्टः. अथ स यक्षो राज्ञः पौषधव्रतनिश्चलतापरीक्षां चकार केनापि यक्षविकुवितेन चरेणागत्य राज्ञे प्रोक्तं 'भो राजन् ! तव प्रियां श्रीकांतां गृहीत्वैष कोऽपि गच्छति, अतो द्रुतमुत्थाय तत्पात्तिआं गृहणीत !' तत् श्रुत्वा राजा चिन्तयति, 'माता पुत्रः कलत्रं, सर्वमप्येतदनंतशो लब्धं, परमेतद्व्तसंयोगो दुर्लभस्ततः कथमेतदहं Lian Lian Hao Lian Qiang Lian Chai Chai Chai Chai Chai Chai Lian Zhang Xin Qi Qi Jian Lian Hao Lian Yao You Lu Dai Dai Qi Duan Chai Qi // 137|| Page #144 -------------------------------------------------------------------------- ________________ श्रीरणशूर क्था॥ श्रीवर्द्धमान विराधयामीति' विचिन्त्य राजा तदश्रुतमिव मन्यमानो विशेषेण धर्मविषये मनः स्थापयामास. इता यक्षविकुर्विता कृत्रिमा जिन देशना । श्रीकांता भयंकरैकपुरुषयुता तत्रागत्य राजानं प्रति जगाद ' हे वल्लभ ! त्वमेतस्मादुरात्मनो मां मोचय ? स मम पृष्टे ल्ग्नो॥138॥ 'स्ति, निजकांतां परेण विडंब्यमानां दृष्ट्वा क उपेक्षेत ? पुनर्हे राजन् ! ममोपरि तव यो भूरिस्नेहो वर्त्तते स क्व गतः?" इत्यादि तद्वचनं श्रुत्वापि राज्ञो मनो मनागपि न चलितं. तदा यक्षस्तस्य प्रतिकूलोपसर्गीश्वकार. धूलिवृष्टिमहोरगपिपीलिकाव्याघ्रसिंहगजादीन् विकुळ तेन नानाप्रकारैः परीक्षितोऽपि स पुण्यात्मा धर्मध्यानान्न चलितः तदा स यक्षः प्रत्यक्षीभूय हृष्टः सन् तं प्रत्यवादीत् 'हे राजन् ! नूनं त्वं धन्योऽसि कृतपुण्योऽसि त्रिभुवनमध्ये च पूजनीयोऽसि, तव मनः पौषधमध्येऽतीवनिश्चलमस्ति. अथ हे राजन् ! वैताढयपर्वते दक्षिणश्रेण्यां गगनवल्लभाभिधं नगरं वर्त्तते, तस्य स्वामिना विद्याधरेण तव श्रीकांता प्रिया हृतास्ति, तत्र स विद्याधरो यावत्तस्याः शीलं खण्डयितुं लग्नस्तावत्तया लगुडेन हतो मृतः, अधुना सा तव कांताखं. |डितशीला तत्र वर्त्तते'. इत्युक्त्वा यक्षस्तत्र गत्वा श्रीकांतां च लात्वा राज्ञे समर्पयामास. ततो यक्षः श्रीकांतासहितं राजानं तनगरेऽमुचत् , तत्र च स बहुमणिकनकादिकं वर्षयित्वा निजस्थाने गतः तत्रस्थोऽसौ रणशूरराजादरपूर्वकं जिनधर्ममाराधयति. पर्वतिथिषु च निरंतरं पौषधं करोति. एवं बहुकालं यावद्धर्म कृत्वानशनेन मृत्वा स ब्रह्मलोके गतः, ततश्च च्युत्वा महाविदेहे सेत्स्यति. इति रणशूरनृपदृष्टांतं श्रुत्वा भो भव्याः पौष धव्रते आदरं कुरुत 1 ॥ इति पौषधव्रतविषये रणशूरदृष्टांतः समाप्तः ॥ NEER** Zhang Xiao Qi Lu Duan Duan Cha Qi Lian Duan Duan Chai Lian Lian Zheng Ji Sheng Ji Lian Chai Chai Chai Chai Chai Lian Chai Chai Chai Lian Ji 888888 SE // 138 // Page #145 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 139 ॥ | अतिथि संविभाग । महिमा । ॥ द्वादशमं अतिथिसंविभागवतम् ॥ दानं चतुर्विधाहार-पात्राच्छादनसबनाम् । अतिथिभ्योऽतिथिसंवि-भागवतमुदीरितम् । / 87 ॥ [u0-प्रायः शुद्ध-स्त्रिविधविधिना, प्रासुकैरेषणीयैः, कल्प्यप्रायैः, स्वयमुपहृत-वस्तुभिः पानकायैः काले प्राप्तान् सदनमसम-श्रद्धया साधुवर्गान् , धन्याः केचित् परमवहिता-हन्त ! संमानयन्ति ॥ 1 ॥ अशनमखिलं, खाद्य स्वाय, भवेदथ पानक, यतिजनहितं वस्त्रं पात्रं, सकम्बलप्रोच्छनम् वसतिफलक-प्रख्यं, मुख्यं, चरित्रविवर्द्धनं, निजकमनसः, प्रीत्याधायि, प्रदेयमुपासकैः ॥ 2 ॥ किञ्चिच्छुद्धं कल्प्यमकल्प्यं, स्यात्स्यादकल्प्पमपि कल्प्यम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥ 3 ॥ देश कालं पुरुषमवस्था-मुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात्कल्पते कल्प्यम् ॥ 4 ॥ A0-अन्नादीनामिदं दान-मुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां, स्वर्णादीनां न तन्मतम् ॥ 1 ॥ दत्तेन येन दीप्यन्ते, क्रोध्लोभ्स्म्राय्ः। न तत् स्वर्ण चरित्रिभ्यो-दद्याच्चाग्निनाशनम् ॥ 2 ॥ यस्यां विदार्यमाणायां, म्रियन्ते jnturaashyH। क्षितेस्तस्याः प्रशंसन्ति, न दानं क्रुन्नाप्राः॥3। यद्यच्छवं महाहिलं, तत्तधन विधीयते । तदहिस्रमना लोह, कथं दद्याद्विचक्षणः ॥ 4 ॥ संमूर्च्छन्ति सदा पत्र, भूयांसस्त्रसजन्तवः । तेषां तिलानां को दानं मनागप्यनुमन्यते ? ॥ 5 ॥ दद्यादर्द्धप्रस्तां गां, यो हि पुण्याय पर्वणि । म्रियमाणामिव दहा !, वर्ण्यते सोऽपि धार्मिकः ॥ 6 ॥ Duan Qi Ji Qi Duan Qi Qi Hao Hao Hao Qi Duan Qi Qi Qi Qi Duan Duan Qi Duan Duan Zheng Qi Qi Le Qi Qi Yi // 139 // Page #146 -------------------------------------------------------------------------- ________________ * * भी वर्द्धमान जिन देशना * ॥ 14 ॥ अतिथि संविभाग महिमा यस्या अपाने तीर्थानि, मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां, धर्माय ददते जडाः ॥ 7 ॥ प्रत्यहं दुह्यमानायां, यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुध्नी तां, दद्याद्गां श्रेयसे कथम् ? ॥ 8 ॥ स्वर्णमयी रूप्यमयी, तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनु-स्तद्दातुः कि फलं भवेत् ? ॥ 9 ॥ कामगर्द्धकरी बन्धु-स्नेहद्मदवानलः । कलेः कलितरुर्दुर्ग-दुर्गतिद्वारकुश्चिका ॥ 10 ॥ मोक्षद्वारार्गला धर्म-धनचौरी विपत्करी । या कन्या दीयते साऽपि, श्रेयसे कोऽयमागमः ॥ 13 ॥ विवाहसमये मृढ-धर्मबुद्धया विधीयते । यत्तु यौतुकदानं तत्-स्याद्भस्मनि हुतोपमम् ॥ 12 ॥ यत् संक्रान्तौ व्यतीपाते, वैधृते पर्वणोरपि । दानं प्रवर्तितं लुब्धे-मुग्धसंमोहनं हि तत् ॥ 13 ॥ मृतस्य तृप्त्यै ये दानं, तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं, सलिलैः पल्लवेच्छया ॥ 14 ॥ विप्रेभ्यो भोजने दत्ते, श्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः, पुष्टः किं न भवेदिह ? ॥ 15 ॥ अपत्यदत्तं चेद्दान, पितृणां पापमुक्तये । पुत्रेण तप्ते तपसि, तदा मुक्तिं पिताऽऽप्नुयात् ॥ 16 ॥ गङ्गागयादौ दानेन, तरन्ति पितरो यदि । तत्रौक्ष्यन्तां प्ररोहाय, गृहे दग्धा द्रुमास्तदा ॥ 17 ॥ गतानुगतिकैः कलप्त, न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि, पुण्याभावे मुधैव तत् ॥ 18 ॥ न कोऽपि शक्यते त्रातुं, पूणे काले सुरैरपि । दत्तोपयाचितैस्तेषां, बिम्वैखाणं महाद्भुतम् ॥ 19 ॥ महोतं वा महाजं वा, श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च, पातयेन्नरकावटे ॥ 20 ॥ ** * OM // 14 // * * Page #147 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 14 ॥ अतिथि । संविभाग । mhimaa॥ Ji Qi . Qi Qi Qi Qi Qi Duan Qi Qi Qi Qi Ran Ran Qi Qi Le Di Qi Jian Qi Qi Lu Di Ji Hao Hao Hao Hao Lian ददमधिया दाता, न तथाऽधेन लिप्यते । जानन्नपि यथा दोषं, ग्रहीता मांसलोलुपः ॥ 21 ॥ अपात्रप्राणिनो हत्वा, पात्रं पुष्णन्ति ये पुनः । अनेकमेकघातेन, ते प्रीणन्ति भुजङ्गमम् ॥ 22 ॥ न स्वर्णादीनि दानानि, देयानीत्यहतां मतम् । अन्नादीन्यपि पात्रेभ्यो-दातव्यानि विपश्चिता ॥ 23 ॥ ज्ञानदर्शनचारित्र-रूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा-गुप्तित्रितयशालिनः । / 24 ॥ म्हाव्र्त्म्हाभार्-ध्र्न्न्क्धुर्न्ध्राः। परीषहोपसर्गारि-चमृजयमहाभटाः । / 25 / / निर्ममत्वाः शरीरेऽपि, किमुन्तान्येषु वस्तुषु ? / धर्मोपकरणं मुक्त्वा, परित्यक्तपरिग्रहाः ॥ 26 ॥ द्विचत्वारिंशता दोषै-रदुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्म-पात्रामात्रप्रवृत्तये ॥ 27 ॥ नवगुप्तिसनाथेन, ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि, परस्वे विगतस्पृहाः ॥ 28 ॥ मानापमानयोर्लाभा-लाभयोः सुखदुःखयोः । प्रशंसानिन्दयोर्हर्ष-शोकयोस्तुल्यवृत्तयः ॥ 29 ॥ कृतकारितानुमति-प्रभेदारम्भवर्जिताः । मोक्षकतानमनसो यतयः पात्रमुत्तमम् ॥ 30 ॥ सम्यग्दर्शनवन्तस्तु, देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्र, मध्यमं गृहमेधिनः ॥ 31 ॥ सम्यक्त्वमात्रसन्तुष्टा-व्रतशीलेषु नि:स्पृहाः । तीर्थप्रभावनोद्यक्ता-जघन्यं पात्रमुच्यते ॥ 32 ॥ कुशास्त्रश्रवणोत्पन्न-वैराग्यान्निष्परिग्रहः । ब्रह्मवर्यरताः स्तेय-मृपाहिंसापराङ्मुखाः ॥ 33 ॥ घोरव्रता मौनजुषः, कन्दमूलफलाशिनः । शिलोच्छवृत्तयः पत्र-भोजिनो भैक्षजीविनः ॥ 34 ॥ ॥ 14 // Page #148 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 142 ॥ अतिथि संविभाग महिमा Qi Lu Duan Zhi Qi Zheng Fa Qi Duan Duan Duan Duan Duan Le Qi Qi Duan Qi Yi Lian Hao Ji Hao Ji Hao Hao Ji Hao Ci Qi कषायवस्त्रा निर्वस्वाः, शिखामौण्डथजटाधराः एकदण्डास्त्रिदण्डा वा, गृहार्न्न्य्निवासिन्ः॥35॥ पश्चाग्निसाधका ग्रीष्मे, गलन्ती धारिणो हिमे । भस्माङ्गरागाः खट्वाङ्ग-कपालास्थिविभूषणाः ॥ 36 ॥ स्वबुद्धथा धर्मवन्तोऽपि, mithyaadrshnkssitaaH| जिनधर्मद्विषो मूढाः, कुपात्रं स्युः कुतिर्थिनः ॥ 37 ॥ प्राणिपाणापहरणा-मृषावादपरायणाः । परस्वहरणोद्युक्ता, प्रकामं काम्ग्र्द्भाः॥38॥ परिग्रहारम्भरता-न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः, कापनाः कलहप्रियाः ॥ 39 ॥ कुशास्त्रमात्रपाठेन, सदा पण्डितमानिनः । तत्त्वतो नास्तिकमाया-अपात्रमिति shNsitaaH॥40॥ इत्यपात्रं कुपात्रं च, परिहृत्य विवेकिनः । पात्रदाने प्रवर्तन्ते, सुधियो moksskaashinnH॥41|| दानं स्यात्सफलं पात्रे, कुपात्रापात्रयोरपि । पात्रे धर्माय तच्च स्या-दधर्माय तदन्ययोः ॥ 42 ॥ पयःपानं भुजङ्गानां, यथा विषविवृद्धये । कुपात्रापात्रयोर्दान, तद्वद्भवविवृद्धये ॥ 4 ॥ स्वादु क्षीरं यथा क्षिप्तं, कट्वलावुनि दुष्यति । दानं दत्तं शुद्धमपि, कुपात्रापात्रयोस्तथा ॥ 44 ॥ दत्ता कुपात्रापात्राभ्यां, सर्वोद्यपि फलाय न । पात्राय दत्तो ग्रासोऽपि, श्रद्धया स्यान्महाफलः ॥ 45 ॥ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु तत्वजैः, कुत्रापि न निषिध्यते ॥ 46 ॥ शुद्धयशुद्धिकृता भङ्गा-श्चत्वारः पात्रदानयोः । आद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥ 47 ॥ दानेन भोगानामोता-त्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य, क्षुद्रा भोगाः कियत्कलम् ? ॥ 48 ॥ ॥ 142 // Page #149 -------------------------------------------------------------------------- ________________ श्रीजिनदत्त कथा ॥ श्री वर्द्धमान पात्रदाने फलं मुख्य, मोक्षः सस्यं कृषेरिव । पलालमिव भोगास्तु, फलं स्यादानुषङ्गिकम् ॥ 49 ॥ जिन देशना जिनानां दानदातारः, प्रथमे मोक्षगामिनः । धनादयो दानधर्मा-बोधिबीजसमुपार्जयन् ॥ 50 ॥ ॥ 143 // जिनानां पारणे भिक्षादातृणां मन्दिराजिरे । हर्षोत्कर्षपराः सद्यः. पुष्पवृष्टिं व्यधुः सुराः ॥ 51 ॥ इत्यतिथिसंविभाग-व्रतमेतदुदीरितं प्रपश्चन । देयादेये पात्रा-पात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ 52 ॥ अथानंदोऽतिथिसंविभागवतं जिनमुखात् शगोति. यः श्राद्धोऽतिथिसंविभागवतं सदा पालयति स भोगान् भुक्त्वा स्तोककालेनैव शिवसुखं प्रामोति, अतिथिः साधुः कथ्यते, तस्मै यः पुमान् दानं ददाति स जिनदत्तवदिह भवे ऋद्धिं प्रामोति, परभवे च शिवसुखमपि लभते. तत् श्रुत्वानंदः पृच्छति 'हे भगवन् ! कोऽसौ जिनदत्तः ? कथं तेन मुनये दानं दत्तं , इति पृष्टो जिनोऽवादीत् 'भो श्राद्ध ! तस्य दृष्टांतं शृणु ?' पोतनपुरे नगरे जिनदत्ताख्यो महर्द्धिको व्यवहारी वसति, तस्य पूर्णाभिधा भार्या वर्तते, स श्रेष्टी दानरुचिर्भद्रकभाव* श्वास्ति. अन्यदा श्रीधर्माचार्यस्तत्र नगरे समवसृतः, जिनदत्तश्रेष्टी च तद्वन्दनार्थ गतः, विधिना च वंदित्वोचितस्थानोपविष्ट आचार्योपदिष्टं धर्मोपदेशं श्रुत्वा स श्राद्धधर्ममंगीचकार. एकांतरमुपवासं त्रिसंध्यं जिनपूजामुभयसंध्यं च प्रतिक्रमणमहं करिष्ये इत्यभिग्रहं स जग्राह, ततोऽसौ मूरीन वदित्वा गृहे समागतः शुद्धभावेन जिनधर्ममाराधयति. अथ कियता कालेन स निजपूर्वकर्मदोषेण निर्धनो जातः, तदा तस्य भार्ययोक्तं 'हे स्वामिन् ! त्वं मे पितुर्गुहे ब्रज ? मम पितुः पाल्लिक्ष्मी समानीय च व्यापारं कुरु ?' तत् श्रुत्वा जिनदत्तो लज्जया तत्र न गतः परं भार्यायाः सततप्रेरणत Dai Chai Chai Chai Chai Chai Lian Lian Dai Lu Qi Tiao Tiao Le Qi Duan Dai Chai Chai Chai Chai Chai Chai Chai Qi Dai Lian Ran Ge Dai Di Di Le Le Qi Bu Chai Chai Chai Chai Chai Chai Chai Chai Qi Qi Lian Hao Hao Hao Ran Qi Zheng Shou Di Di Dao You Di // 143 // Page #150 -------------------------------------------------------------------------- ________________ श्री वर्द्धमानः जिन देशना ॥ 144 ॥ श्री जिनदर क्था॥ एकदा स तत्र गंतुं मनोऽकार्षीत. तदा भार्यया तस्मै प्रचुरसत्तुकशबलं प्रदत्तं, तद् गृहीत्वा स श्वशुरनगरं प्रति चचाल. मार्गे तस्योपवासो जातः, द्वितीयदिने मध्याह्ने स एकस्मिन् ग्रामे प्राप्तः, तत्र तटाकमेकं विलोक्य तस्य पाल्यां वृक्षाध उपविश्य * तेन सत्तकं जलक्लिन्न कृतं. ततोऽसौ मुखधावनं कृत्वा चिन्तयति 'मम गृहे तु साधुसाव्यः समायान्ति, परमधुनात्र चेत्कोऽपि मुनिरायात्तदा मे महद् भाग्यं. एवं स यावच्चिन्तयति तावत्तस्य भाग्ययोगेनैको मुनिस्तत्रायातः. स मुनिनिरंतरं मासक्षपणं करोति, पारणकदिने च प्रथमपौरुष्यां स्वाध्यायं करोति, द्वितीयस्यां ध्यानं ध्यायति, तृतीयस्यां च पात्राणि प्रतिलिख्य भिक्षार्थे गच्छति. एवंविधं मुनिमागतं दृष्ट्वातीवहृष्टो जिनदत्तस्तस्य सन्मुखं गत्वा वंदित्वा च विज्ञपयति ' हे मुने ! प्रासुकाहारग्रहणेन मां निस्तारय ?' तत् श्रुत्वा मुनिरपि योग्यं विज्ञायाहारं जग्राह श्रेष्टिनापि शुद्धभावेन तत्सुपात्रदानं ददतानगलं पुण्यमुपार्जितं. अथ श्रेष्टी चतुर्थदिने श्वशुरस्य गृहं प्राप्तस्तत्र जिनोक्तविधिना पारणं चकार. ततः श्वशुरेण तस्मै पृष्ट, भो जोमातः कथं त्वमत्र समागतः ?' तेनोक्तं 'द्रव्यार्थमागतोऽस्मि.' तत् श्रुत्वा सर्वपरिवारेण चिंतितं चेदस्मै द्रव्यं प्रदास्यते, तदासौ सर्व तक्षयिष्यति, पश्चाकिमपि नागमिष्यति. तस्मात्कुलदेव्यापृच्छयते, कुलदेवी च यद्वदेत्तक्रियते. इति विचिन्त्य तैनिजकुलदेव्यागधिता, साप्यागत्य तेभ्य उवाच, भो श्रूयतां ? अनेन मुनये दानं दत्वा यन्पुण्यमुपार्जितमस्ति तन्मध्याद्यद्यसौ चतुर्थांशं दद्यात्तदा स यत्किश्चिन्मार्गयेत्तद्देयं, नान्यथा. इति देव्या वचनं श्रुत्वा जिनदत्तं श्वशुरोऽवदद् भो जामातर्मुनिदानफलमध्याश्चतुर्थाशं मे देहि ! यथा तवाहं प्रचुरं द्रव्यं यच्छामीति श्रुत्वा जिनदत्तोऽवादीत 'भो श्वशुर ! त्वयैतदयुक्तमुक्तं, कः OM ॥ 144 ॥ Page #151 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 145 ॥ OM कल्पवृक्षमुन्मूल्य निंबपादपमारोपयति ? महागजेंद्र विक्रीय को रासभं गृह्णाति ?' यतो मुनिदानफलं मानुष्यसुखं देवसुखं मोक्षसुखं च ददाति तन्मुनिदानफलं विक्रीय कः पुमान् विनश्वरं द्रव्यं गृह्णाति ?' इति जामातुर्वचनं श्रुत्वा श्वशुरो विलक्षभावं प्राप्तः सन् किमपि नादाद ततो जिनदत्तेनापि किंचिन्नार्थितं यतो मानधनाः प्राणांतेऽपि कुलमर्यादां न लोपयन्ति. ततोऽसौ जिनदत्तो निराशः सन् पचाद्वलित्वा निजनगरसमीपे समागतः तत्र नद्यास्तीरे स्थितः सन् स चिन्तयति 'मम भाया महदाग्रहेणाहं श्वशुरगृहे मुक्तोऽभूवं परं ममैतत्स्वरूपं दृष्ट्वा सा दुःखं करिष्यतीति ध्यात्वा नद्या मध्याद्वर्त्तृलकर्कराणां पोट्टलिकां वध्वा, मस्तके च धृत्वा स निजगृहे समागतः भार्या च ग्रन्थिसहितं निजपतिमागच्छन्तं दृष्ट्वातीवमुदिता सती सन्मुखमागत्य ग्रन्थि जग्राह गृहीत्वा चैकान्ते स्थापयित्वा तन्मध्यादेकं रत्नं गृहीत्वा कस्यचिद्वणिजो हट्टे ग्रहण के मुक्त्वा भोजनादिसामग्रीं गृहीत्वा रसवतीं विधाय तया सा निजभत्तेर्भक्ति चकार. तदा स श्रेष्ठी चिन्तयति नूनमेषा मे पत्नी मुग्धास्ति, यद ऋणं कृत्वा मम भक्तिं करोति सा च भक्तिः पश्चान्मे दुःखदात्री भविष्यति ऊक्तं च अधिकार - ऋणं गर्भ - चतुर्थ श्वानमैथुनं । आगमे सुखदं सर्व, निर्गमे दुःखभाजनं ॥ 1 ॥ इति विचिन्त्य श्रेष्ठिनोक्तं 'हे मुग्धे सुधा त्वं मस्तके ऋणं कथं करोषि ? पश्चात्तत्क उत्तारयिष्यति ? प्रांते च तन्मे दुःखदं भविष्यति' तत् श्रुत्वा सावादीत् 'हे नाथ यदा मम पित्रा तवानर्गला लक्ष्मादत्तास्ति, तदैवं किं त्रविषि ?' तत् श्रुखा चमत्कृतः श्रेष्ठी गत्वा यावत् पोट्टलिकां पश्यति तावन्मुनिदानप्रभावात्तानि सर्वाणि कर्कराणि रत्नमयीभूतानि पश्यति तदा श्री जिनदत्त कथा ॥ ॥ / 145 / / Page #152 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान श्रेष्ठिना चिन्तितं ध्रुवमेतत्फलमत्र सुपात्रदानाजातं, परभवे च तन्मुक्तिफलं दास्यति. इति ध्यात्वा स भार्या प्रत्यवादी श्रावक जिन देशना । भोलो मुद्ध मगव्य करि, नवि दिन्नं किंपितुज्झ भायाए। सत्तुयदाणपभावा, रयणमया कक्करा जाया॥1॥ प्रतिमा ॥ 14 ॥ स्वरूपं ॥ ततः स सर्वोऽपि वृत्तान्तः श्रेष्टिना निजप्रियायै कथितः एवं स जिनदत्तश्रेष्ठी रत्नैः, पुनरपि महर्द्धिको जातः एवं ॥ | प्रासुकमुनिदानेन परलोकेऽपि स शिवसुखं प्राप्स्य्ति.॥ ॥ इत्यतिथिसंविभागव्रतविषये जिनदत्तश्राद्धस्य दृष्टांतः समाप्तः ॥ तत् श्रुत्वानंदश्रेष्ठ्यद्यप्यतिथिसंविभागवतं गृह्णाति. ततोऽसौ जगाद 'हे भगवन् ! एतानि द्वादशवतानि भवत्प्रसादान्मम यावजीवं भवंतु. अतः परं हे स्वामिन तीथिकानामेवाहं नमस्कारं पूजां च करिष्यामि, हरिहरादीनामन्यदेवानां नमस्कारं न करिष्यामि. अन्यतीर्थिकैगृहीताहत्प्रतिमापि मया न नमस्करणीया. सामग्रीसद्भावे चाशनपानखादिमस्वादिमवस्त्रपात्रकंबलपादपोंछनसंस्तारकशय्यौषधादिकं कल्पनीयं मया मुनिभ्यो दातव्यं. एवमानंदश्चिंतामणिरत्नवजिनधर्म प्राप्य प्रमुदितचित्तः सन् श्रीमहावीरमेवमवादीत् 'हे भगवन् ! अद्य मम जन्म कृताथै, अद्य मया त्रिभुवनराज्यं प्राप्त, योऽद्य दरिद्रिणोग्रेनिधिप्रकटनमिव मया भवतः शिक्षा लब्धा, अलब्धपूर्वो धर्मश्चापि भवतो लब्धः, इत्युक्त्वा स्वामिनं नत्वानंदो निजगृहे समागत्य स्वभार्यां शिवानंदां प्रत्याह1 भोलि ? मुग्धे मा गर्व कुरु नवि दत्तं किमपि तव भ्रात्रा सक्तूदानप्रभावात् रत्नमया कर्करा जाता ॥ | ॥ 146 ॥ 208** HEEREY RESISEASHREE* Page #153 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना * ॥ 147 ॥ श्रावक प्रतिमा स्वरूप । / 'भद्रे श्रीमहावीरदेवो दूतपलाशे चैत्ये समागतोऽस्ति, तस्य पार्थाच्च मया श्राद्धधर्मो गृहीतोऽस्ति, कातस्त्वमपि नत्र गत्वा स्वामिपाद्धर्म गृहीत्वा निजजन्म सफलं कुरु ? तत् श्रुत्वा सापि हृष्टा सती समवसरणे गत्वा जिनं च वंदित्वैवमवदत्, 'हे स्वामिन् ! ममाग्रेऽपि श्रावकधर्म कथयत! यथा तं श्रावकधर्म प्रतिपद्याहमपि संसारसमुद्रं तरामि.' तदा स्वामिनाऽपि धर्म प्ररूपिते सति शिवानंदयापि श्रावकधर्मो गृहीतः. ततः सा जिनवरेन्द्रं वन्दित्वा स्वगृहे गता. ततः श्रीगौतमस्वामी प्रभुं वंदित्वा पृच्छति, 'हे स्वामिन् ! आनंदश्राद्धः किं यतिधमै गृहीष्यति न वा ?' तदा श्रीवर्द्धमानः कथयति 'हे गौतम ! स आनंद इह भवे यतिधर्म न गृहीष्यति.' अथ सा शिवानंदा आनंदश्चापि जिनधर्म सावधनतया हृष्टमनसा कुरुतः. यतः भवसयसहस्सदुलहे, जाइज्राम्र्न्न्साय्रुत्तारे। जिणवयणमि गुणायर, खणमवि मा काहिसि । पमायं ॥ 1 ॥ एवं तस्यानंदस्य जिनधर्म कुर्वतश्चतुर्दश संवत्सरा जाताः, अथ पंचदशमे वर्षे आनंदो धर्मविषये सावधानः सन्नेवं चिन्तयति, 'एतत्कालावधि मया कुटुंबप्रभुत्वं पालितं, अधुना यदि प्रतिमारुपं धर्म करोमि तदा वरं. इति ध्यात्वा तेन सर्वमपि निजकुटुंब भोजितं. अशनपानखादिमस्वादिमवस्त्रपात्रतांबू-| लादिभिः कुटुंबं संतोषयित्वा स एवमवादीत् 'भो स्वजना यदि यूयं मेऽनुजानिध्वे तदाहं ज्येष्ठपुत्रे गृहभारं संस्थाप्य zrI1 भवशतसहस्रदुर्लभे जातिजरामरण सागरुत्तरणे जिनवचने गुणाकर क्षणमपि मा कापी प्रमाद । ॥ 147 ॥ Page #154 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 148 ॥ श्रावक प्र|तिमा स्व रूप्ण्॥ Lian Qiang Dao Qi Duan Duan Duan Duan Duan Duan Le Qi Qi Duan Duan Duan Dai Ji Hao Hao Hao Hao Lian Yao Yao Qi Duan Rong Jian Hao वीरजिनकथितप्रतिमारुपं धर्म करोमि.' इति स्वजनानापृच्छय ज्येष्ठपुत्रं च गृहभारं संस्थाप्य कुल्लागग्रामे स्वजनगृहे पौषधशालायां गत्वा तां च सम्यक् प्रमार्योच्चारप्रश्रवणभूमिकां च प्रतिलिख्य दर्भसंस्तारकोपर्युपविश्य जिनोक्ताः प्रतिमाः करोति. तथाहि दसण 1 वय 2 सामाइअ 3 / पोसह 4 पडिमा 5 अबभ 6 सचित्ते 7 ॥ आरंभ 8 पेस 0 उद्दिबज्जए 10 समणभूए 11 a॥1॥ पूअंतो स तिकालं, जिणं आगार्र्हिअस्म्त्तो। पालेइ अ संकाइअ-मुक्को सो दंसणपडिमं ॥ 1 ॥ उक्तं च-2संकाइसल्लविरहिअ-सम्मदसणजुओ अ जो जंतू ॥ सेसगुणविप्पमुक्को, एसा खलु होइ पढमा u॥2॥ पंच य अणुब्वयाई, ऐआरविवजिआइंदोमासं । सम्मदसणजुत्तो, पालै पडिमाइ बीआए ॥ 3 ॥ 1 दर्शन 1 व्रत 2 सामायिक 3 पौषध 4 प्रतिमा 5 अब्रह्म 6 सचित्ता 7 आरंभ 8 प्रेष्य 9 उद्दिष्टवर्जकः 10 श्रमणभृतश्च. 11 पूजयन् स त्रिकालं जिनं आगाररहितसम्यक्त्वो पालयति च शंकादिरहित स दर्शनप्रतिमां. 2 शङ्कादिशल्यविरहित-सम्यगदर्शनयुक्तश्च यः जन्तुः शेषगुणविमुक्तः एषा खलु भवति प्रथमा प्रतिमा. ॥ 1 ॥ पञ्च च अणुव्रतानि अतिचारविवर्जितानि द्वौ मासौ सम्यग्दर्शनयुक्तः पालयति प्रतिमायां द्वितीयायां ॥ 2 ॥ तृतीयायां प्रतिमायां प्रतिदिवसं सः करोति सामायिकं द्विसन्ध्यं पूजाविधिसंयुक्तः त्रीन् मासान् यावत् ॥ 3 ॥ अष्टमी चतुर्दशी Qi Duan Man Hao Lian Duan Duan Duan Dai Chai Chai Hao Hao Hao Hao Hao Hao Hao Ju Neng Dai Jing Yan Lian Hao Lian Hao Yao Yao Page #155 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 149 ॥ श्रावक प्रतिमा स्वरूपं ॥ Ai Hao Neng Juan Rao Mi Zheng Zhang Zhang Ji Ting Ting Ting Ting Zhang Xiao Xiao Bian Jian Hao Lian Qiang Hao Ji Cong Zhang Xiao Xiao Ting Qi Ting तईआए पडिमाए, पैदिवसं सो कुणैसामाइअं । दोसंझं पुव्वविहीइ-संजुत्तो तिनमासे जा ॥ 4 ॥ अट्ठमीचउद्दसीपुणिमाइपब्वेसु पोसहं कुन्नि। पडिमाए चउत्थीए, चउमासे पुव्वविहिसहिउ ॥ 5 ॥ दसणमूलदुवालम-वयाई पालेइ निरियाराई। असणाणो दिणभोई, अबद्धकच्छो उसास्ण्तो। 6 ॥ दिणियंभयारिरत्ति, परिमाणकडोअपडिमदिणवजं । अत्थ्त्थ्मीण्चुद्द्सी-पुन्निमाइप्व्वेसुर्य्न्नीए॥7॥ काउसगंमि ठिउ, सोझायै निअमणे जिणे सव्वे । एअंपडिमापडिम, आराहै जीव प्न्न्मासे॥8॥ छठीए छम्मासे । अब सव्वहा विवजेइ । / सिंगारकहमयच्छी-संगविभूसाइपरिमुक्को ॥ 8 ॥ सच्चित्तमसणाइअ-माहारं सत्तमासपज्जंत ॥ पडिमाइसत्तमाए, वजइ सो पुव्वविहिजुत्तो ॥ 9 ॥ सयमारंभ न कुणै, कीरै आजीविअथमिअरेहिं ॥ अट्ठमिआए अठ्ठउ, मासे पुच्चुत्तविपूर्णिमादिपर्वेषु पौषधं करोति प्रतिमायां चतुर्थ्यां चतुर्मास पूर्वविधिसहितः ॥ 4 ॥ दर्शनमूलद्वादशवतानि पालयति निरतिचाराणि अस्नानः दिवाभोजी अबद्धकच्छः उच्छ्व्स्न्॥5॥ दिवा ब्रह्मचारी. रात्रौ परिमाणकृत अप्रतिमादिनवजइ अष्टमी चतुर्दशी पूर्णिमादिपर्वेषु रजन्यां ॥ 6 ॥ कायोत्सर्गे स्थितः स ध्यायति निजमनसि जिनान् सर्वान् एतां । प्रतिमाप्रतिमां आराधयति जीवः षण्मासान् ! ॥ 7 ॥ षष्ठयां पण्मासान् अब्रह्म सर्वथा विवजयति शङ्गारकथामयस्त्रीसङ्गविभूषादिपरिमुक्तः ॥ 8 ॥ सचित्तमशनादिकमाहारं सप्तमासपर्यन्तं प्रतिमायां सप्तम्यां वर्जयति स पूर्व्विधिस्ण्युक्तो॥9॥ स्वयमारम्भं न करोति, कारयति आजीविकाथै इतरै अष्टम्यां अष्टमासान् पूर्वोक्तविधिसहितः ॥ 10 ॥ पुत्रादौ Yao Yao Lin Chai Chai Chai Chai Lian Hao Ji Hao Hao Hao Hao Hao Hao Lian Duan Duan Duan Qi Teng Chai Chai Lian Lian Ji Lian Mi Di // 149 // Page #156 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 150 ॥ हिसहिओ ॥ 10 ॥ पुत्ताइनिहिअनिअगिह-भारो न करेइ णो करावेइ ॥ नवमीइ महारंभे, नवमासे पुब्वविहित्तो ॥ 11 ॥ असणाइअ आहार, उद्दिहं कडं न भुंजए सोवि ॥ छुरमुंडो अहिसिहलि, धरेइ दसमासपजंतं ॥ 12 ॥ जं निहिअंधणजायं, पुच्छंताणं कहेइ तं मुत्तुं ॥ सव्वं गिहस्स कज्जं, बज्जइ दसमीइ पडिमा ॥13॥ इक्कारसीइ समणु-वासो पडिमा समणभू आए । कप्पं च चोलपहं, मुहवत्तिं धरै धम्मधयं ॥14॥ गिहूणेइ गहियपत्तं, फासुअमसणाइयं स सयणेसु ॥ पडिमापडिवन्नस्स य, भिक्खं देहित्ति वयणाओ । / 15 / / कोसि तुमं इअ पुट्टो, समणाणमुवासओ ई भणेइ ॥ पंचस मिउ तिगुत्तो, लोअं भदं च कारेइ ॥ 16 ॥ निहितनिजगृहभारः न करोति न कारयति नवम्यां महारंभान् नवमासान् पूर्वविधिसंयुक्तः । 11 ॥ अशनादिकमाहारं उद्दिष्टं कृतं न भुञ्जते सोऽपि, क्षुरमुंडो धारयति दसमासपर्यन्तं ॥ 12 ॥ यन्निहितं धनजातं पृच्छतां कथयति तं मुक्त्वा, सर्वगृहस्थका वर्जति दशम्यां प्रतिमायां ॥ 13 ॥ एकादश्यां श्रमणोपासकप्रतिमायां श्रमणभूतायां कल्पं चोलपट्ट मुहपत्तिं धरति धर्मध्वजं ॥14॥ ग्रह्णाति गृहिपात्रं फातुकमशनादिकं स स्वजनेसु, प्रतिमाप्रतिपन्नस्य भिक्षां देहि इति वचनात् ॥ 15 ॥ कोऽसि त्वं इति पृष्टः श्रमणोपासको इति भणति पंचसमितो त्रिगृप्तो लोकं भद्रं च कारयति ॥ 16 ॥ यावत्ते एकादशमासान् करोति स श्रमणाणं सकलमाचारं कनिष्ठानां कृत्यं यद् तदुपरिमायां प्रकरोति ॥ 17 ॥ श्रावक प्रतिमा स्वरूपं ॥ ॥ 150 ॥ Page #157 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 15 ॥ आनंदावधि ज्ञानं ॥ जाविक्कारसमासे, कुणेह समणाण सयलमायारं ॥ हिडिल्लाणं किच्चं, जंतमुवरिमाइ पकुणेइ ॥ 17 ॥ | इत्येकादशप्रतिमाणां तपः कृत्वा सोऽस्थिवर्मावशेषशरीरो जातः. यथा यथा तस्य शरीरस्य शक्तिस्तपसा हीना जाता, तथा तथा तस्य मनो धर्मेऽधिकं वर्द्धितं. ततोऽसौ निजदेहस्थिति हीनां ज्ञात्वा संलेखनां कृत्वानशनं गृह्णातिस्म. एतस्मिन् समये वैराग्यरंगे वर्तमानस्य तस्यानंदस्यावधिज्ञानमुत्पन्न. तेन स पूर्वदिशि पश्चिमदिशि दक्षिणदिशि च ज्ञानेन लवणसमुद्रस्य पंचशतयोजनानि यावत्क्षेत्रं जानाति पश्यति च. उत्तरदिशि लघुहिमवंतं पर्वतं जानाति पश्यति च. अधश्च प्रथमनरकपृथ्व्यां लोलकनामनरकावासं यावजानाति पश्यति च. उर्व सौधर्मदेवलोकं यावजानाति पश्यति च. इतः श्रीवर्द्धमानस्वामिनः साधुपरिवारेणसहितास्तत्र समवसृताः, अहंतमागतं श्रुत्वा सकलोऽपि नगरीलोकस्तत्र वंदितुं समाययौ, भगवद्भिर्देशना दत्ता, तां श्रुत्वा सर्वेऽपि लोका निजनिजस्थानके संप्राप्ताः अथ प्रशांतचित्तश्चतुर्दशपूर्वधारको बहुविधलब्धिसंयुक्तः षष्टषष्टेन तपसा निरंतरं पारणं कुर्वन् श्रीगौतमस्वाम्यपि प्रभुणा । सहैव तत्र समायात आसीत्. ततः स श्रीगौतमस्वामी षष्ठतपसः पारणके प्रथमपौरुष्यां स्वाध्यायं कृत्वा, द्वितीयस्यां ध्यानं ध्यात्वा, तृतीयस्यां च भगवत्पाधै समागत्यादेश लात्वा प्रासुकाहारार्थ वाणिज्यग्रामे संप्राप्तः, ततश्चाहारं गृहीत्वा पश्चाद्वलमानः कोल्लागसन्निवेशसमीपे गच्छतां लोकानां मुखात् श्रुतं यदानंदश्रावकेणानशनं गृहीतमस्तीति. तत् श्रुत्वा श्रीगौतमस्वामिना चिन्तितमहमपि तत्र गत्वानंदं पश्यामीति ध्यात्वास पौषधशालायां गतः, आनंदोऽपि भगवंतं श्रीगौतममागच्छन्तं दृष्ट्वातीवसृष्टः, परमशक्तत्वादुत्थितुं न शशाक. तदास श्रीगौतमस्वामिनं प्रति वदति हे भगवन् ! कृपां विधाय यूयं मम पार्श्व ***** Qiang Qiang Lian Chai Chai Chai Sang Qi Chong Yao Yao Qi Duan Duan Le Qi Qi Dai Lu Lu Lu Di Zhang Jing // 15 // Page #158 -------------------------------------------------------------------------- ________________ भी वर्द्धमान जिन देशना ॥ 152 ॥ आनंदावधि ज्ञानं । / Yi Dai Dai Lian Qiang Qiang Lian Chai Ji Duan You Teng Qi Duan Duan Ji Hao Ji Hao Lian Lian Hua Lian Hao Le Qi Dai Xiao Zhang Ji समागच्छत ? यथाहं भवत्पादौ शिरसा स्पृशामि. तत् श्रुत्वा गौतमस्वामी तन्निकटे गतस्तेन वंदितो नमस्कृतच. भथानंदो भगवन्तं श्रीगौतमं पृच्छति 'हे भगवन् ! श्राद्धानां किमवधिज्ञानं समुत्पद्यते ? ' श्रीगौतमेनोक्तं भो आनंद ! उत्पद्यते'. तदानंदेनोक्तं तर्हि हे भगवन् ! ममाप्यवधिज्ञानमुत्पन्नमस्ति, तेन चाहं लबणसमुद्रमध्ये त्रिदिक्षु पंचपंचयोजनशतानियावत्क्षेत्र जागमि पश्यामि च. अपोलोके लोलकनरकावासं यावत्पश्यामि, उध्वं च प्रथमदेवलोकं यावत्पश्यामि.' तत् श्रुत्वा गौतमेनोक्तं 'भो आनंद ! अवधिज्ञानेन गृहस्था एतावन्मात्रं क्षेत्रं न जानन्ति, तेन त्वं मिथ्यादुष्कृतं देहि ? तदानंदोऽवादीत् 'हे भगवन् यो जिनवचनमन्यथा प्ररुपयेत्तस्य मिथ्यादुष्कृतं भवेद्वा सत्यप्ररुपकस्य मिथ्यादुष्कृतं स्यात् ?' गौतमेनोक्तं 'भो श्रमणोपासक ! असत्यप्ररुपकस्य मिथ्यादुष्कृतं स्यात्, नेतरस्य.' तदानंदेनोक्तं 'हे भगवन ! तर्हि यूयमेव मिथ्यादुष्कृतं यच्छथ?' / तत् श्रुन्वा श्रीगौतमस्वामी शंकां प्राप्य ततो निवृत्य श्रीमहावीरसमीपे गत्वा वंदित्वा च पृच्छति 'हे सर्वज्ञभगवन् ! आनदस्य वचः सत्यं ? वा मम वचनं सत्यं ? भगवानुवाच 'भो गौतम ! आनंदस्य वचः सत्यं.' तत् श्रुत्वा स त्वरितं तत्र गत्वानंदं क्षमयित्वा मिथ्यादुष्कृतं दत्तवान्. ततः श्रीगौतमस्वामी आनंद निर्यामयित्वा भगवत्पाचे समागतः एवं स आनंदश्रावको विंशतिवर्षाणि यावजिनधर्म पालयित्वा श्राद्धस्यैकादशप्रतिमा विधिना समाराध्य Chai Chai Chai Xiao Zhang Ji Ji Ji Lian Yao Lian Ji Lian Lian Lian Hao Le Le Lian Lian Lin Lin Lin Chai Rong Ji You Le Juan Yao // 152 // Page #159 -------------------------------------------------------------------------- ________________ आनंद श्री वर्द्धमान जिन देशना ॥ 15 ॥ स्ण्लेख्ना॥ Hao Lian Deng Lu Qi Qi Ji Hao Lu Qi Teng Di Qi Zheng Zheng Qi Qi Di Di Qi Qi Duan Lian Zheng Cha Qi Cha Qi Lian Fa संलेखनां कृत्वालोचितः प्रतिक्रांतो नवकारं स्मरन् कालं कृत्वा सौधर्मदेवलोकेऽरुणवरविमाने महर्द्धिकश्चतुःपल्यायुर्देवो जातः अथ श्रीगौतमस्वामी भगवंतं पृच्छति 'हे भगवन् ! ततश्च्युत्वा स आनंदः क्व यास्यति ? भगवानाह हे गौतम ! स आनंदः प्रथमदेवलोकाच्च्युत्वा महाविदेहे महर्द्धिककुले उत्पद्य दीक्षां गृहीत्वा केवलज्ञानमुत्पाद्य मोक्षं यास्यति. एवं भो भव्या आनंदस्य चरित्रं श्रुत्वा धर्मे उद्यमं कुरुत ? इति श्रीवईमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन प्रणीतायामानंदश्रावकप्रतिबोधनामा प्रथमोल्लासः समाप्त ॥shriirstu॥ ॥ प्रथमोल्लासः smaaptH॥ Zhang Hao Hao Lian Hao Lian Ji Hao Qi Yao Qi Le Duan Qi Yao Yao Ji Zhang Ji Qi Qi Le Le You Le Qi You Ran Deng // 153 // Page #160 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ / 154 / / श्री कामदेव श्रावकचरित्रम् ॥ अथ द्वितीयश्राद्धस्य कामदेवस्य चरित्रं प्रारभ्यते-- जंबूस्वामी सुधर्मास्वामिनं पृच्छति ततः श्रीसुधर्मास्वामी जंबूस्वामिनं प्रति क.मदेवस्य चरित्रं कथयति - 'अस्मिन् भरतक्षेत्रे चंपाभिधा नगरी वर्त्तते, तस्यां च जितशत्रुराजा राज्यं करोति. तत्र चैकं पूर्णभद्राख्यं चैत्यमस्ति अथ तस्यां चम्पाया नगर्यो कामदेवनामैको गृही वसति, तस्य संपूर्णचंद्रवदना भद्रेत्यभिधा भार्यास्ति तस्य श्रेष्ठिनः पट्स्वर्गकोटथो वाणिज्ये, षट्स्वर्णक्कोटथो व्याजे, पटस्वर्णकोटयश्च निधाने धरित्र्यां क्षिप्ताः संति. दश धेनूनां सहस्राण्येकस्मिन् गोकुले संति, ईदृशानि षड् गोकुलानि तस्य गृहे वर्त्तते. अन्योऽपि बहुऋद्धिविस्तारस्तस्य गृहेऽस्ति एवं मनुष्यसुखान्यनुभवन् स सुखेन कालं गमयति. अथैकदा श्रीवीर जिनेद्रः पूर्णभद्र चैत्ये समागत्य समवसृतः देवैश्व तस्य महिमा कृतः, अथ तस्य भगवतो वंदनार्थं तत्र बहवो नगरलोका गच्छेति तान् दृष्ट्वा कामदेवेनैकः पुमान् पृष्टो भो अद्य नगर्यो किमस्ति ? यदेते लोका बहिर्गच्छन्ति' तदा सोऽवादीत् 'भो श्रेष्ठिन् शृणु ? देवाधिदेवः श्रीवर्द्धमानस्वामी अत्र पूर्णभद्र चैत्ये समयसृतोऽस्ति तस्य वन्दनार्थमेते लोका गच्छंति' तत् श्रुत्वा कामदेवोऽपि महद्धर्धा तत्र गत्वा प्रभुं त्रिः प्रदक्षिणीकृत्य बंदित्याग्रे उपविष्टः, जिनोऽपि मधुरवाण्या धर्मदेशनां ददाति. ' भो भव्यलोका यः पुमान् शुद्धश्रद्धया जिनधर्म करोति स पुमानिह लोके परलोके च रत्नसारवत् सुखी भवति.' तदा श्रीगौतमस्वामी पृच्छति ' हे जिनेंद्र ! कोऽसौ रत्नसारः ? केन प्रकारेण च तेन जिनधर्म कृतः ? कथं च स सुखी जातः 1 तत्कृपां कृत्वा यूयं कथयत ? तदा श्रीभगवानुवाच ' भो गौतम ! त्वं सावधानतया शृणु ?' 38288 **************** कामदेव श्रावक चरित्रम् ॥ |1124811 Page #161 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 155 ॥ **** रत्नविशालायां नगर्यो समरसिंहाभिधो राजा राज्यं करोति, तत्र नगरे वसुसारनामा च श्रेष्ठी वसति, तस्य च रत्नसाराभिधः पुत्रोऽस्ति. अन्यदा स रत्नसारो मित्रैः सह वनमध्ये गतः, तत्र विनयंधरनामानमाचार्य दृष्ट्वा त्रिःप्रदक्षिणीकृत्य वंदित्वोपविश्य हस्तौ संयोज्य सरिं पृच्छति, 'हे भगवन् ! मनुष्यैः सुखं कथं प्राप्यते ? गुरुणोक्तं 'भो भद्र ! इह लोके परलोके च सन्तोषाञ्जीवैः सुखं प्राप्यते स च संतोषो द्विविधः प्रज्ञप्तः, देशात् सर्वतश्च गृहस्थानां देशतो मुनीनां च सर्वतः संतोषो भवति श्राद्धानां परिग्रहपरिमाणेन देशतः संतोषः कथितः, यदुक्तं असंतोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जंतोः संतोषभाजो यो, भव्यस्येह हि जायते ॥ 1 ॥ तेन गृहस्थेन धनादीनां प्रमाणं विधेयं तत् श्रुत्वा रत्नसारः सम्यक्त्वसहितं परिग्रहस्य परिमाणमकरोत्, तद्यथा - 'हे' भगवन्ने कलक्षरत्नानि मम मुत्कलानि, दशलक्षाः कांचनस्य मे मुत्कलाः, अष्टौ मूढकानि प्रत्येकं मुक्ताफलानां विद्रुमाणां च मे कलानि तथा वृद्धाणकानामष्टौ कोट्यो मे मुत्कलाः, षड् गोकुलानि, मुत्कलानि एकस्मिन् गोकुले च दश सहस्राणि धेनूनां ज्ञेयानि पञ्चशतगृहाणि मे मुत्कलानि, शतवाहनानि मुत्कलानि, तुरगाणां सहस्रं, गजवराणां च शतं मे मुत्कलं, राज्यं च न ग्रहणामि,' एवं पंचातीचारैर्विशुद्ध पंचमाणुव्रतं तेन गृहीतं. ततोऽसावाचार्य वंदित्वा गृहे समागत्य भव्यरीत्या श्राद्धधर्मं पालयामास. अथान्यदा स मित्रैः परिवृतो वनमध्ये समागतः इतस्ततः परिभ्रमन् स तत्रैकं किन्नरमिथुनमपश्यत्. हयमुखं मनुष्यशरीरमदृष्टपूर्वमश्रुतपूर्वं तद् दृष्ट्वा विस्मितोऽसौ हसित्वावदत्, यद्येतौ मनुष्यौ तर्हि तयोर्धोटकमुखं कथं ? तत एतौ मनुष्यौ न श्रीरत्नसार कथा ॥ ॥ 155 ॥ Page #162 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 156 ॥ देवावपि न, किंतु द्वीपांतरप्रभवौ तिर्यंचावेव स्तः, अथवा कस्यचिद्दवस्य वाहने वर्तेते. तत् श्रुत्वा किनराज्वादीत् ' भो रत्नसार ! त्वं कुविचारैम मुधा किं विडंबयसि 1 मां स्वेच्छाचारिणं विलासवंतं व्यंतरं जानीहि 1 किच भो रत्नसार ! त्वमेव तिर्यगतुल्योऽसि, यतः पित्रा स्वं वञ्चितोऽसि ' तदा रत्नसारेणोक्तं 'हे किन्नर ! कथमहं पित्रा वंचितः 1' देवोऽवादीत् 'भो रत्नसार शृणु ? तव पित्रा द्वीपांतरादेकोऽश्वः प्राप्तोऽस्ति, सावो नीलच्छविः कृशो लघुकर्णोऽतिचपलः स्थूलस्कन्धो निजस्वामिनश्च जयकारी वर्त्तते. यदुक्तं - निर्मासं मुखमंडले परिमितं मध्ये लघु कर्णयोः । स्कंधे बंधुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे ॥ पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं ज्वे। राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तगुणैः ॥ 1 ॥ तदश्वारुढा जो वायुवत् शतयोजनानि गच्छति, सप्तदिनमध्ये च पृथिव्यां भ्रमित्वा स पुनर्गृहे समागच्छति इदृशो - 'श्वस्तव पित्रा गृहमध्ये एकांते स्थापितोऽस्ति. रे मूढ ! तदश्वस्वरुपज्ञानवंचितस्त्वं कूटविकल्पैर्मुधा मां दूषयसि ततस्त्वं म प्राप्स्यसि तदैवाहं तव धीरत्वं वीरत्वं च ज्ञास्ये' इत्युक्त्वा स किन्नरो गगने गतः, अथ तत् श्रुत्वा दूनो रत्नसारो गृहे समागत्य चिन्तयामास नूनमहं पित्रा वंचितो यदीदृगश्वो गृहे स्थितोऽपि तेन मे न दर्शितः, इति ध्यात्वासौ गृहमध्ये प्रविश्य कपाटं दत्वा त्रुटित मंच कोपर्युपविष्टः तदा जनकेनागत्य स संभाषितो ' हे पुत्र ! स्वं कपाटं विधाय कथं त्रुटितमंचके सुप्तोऽसि ? या काचिद्व्याधिराधिर्वा तव भवेत्तां कथय, यथा तत्प्रतिक्रियां करोमि, यतः कथितं विना परैर्न ज्ञायते ' पितुरेतद्वचनेन संतुष्टोऽसौ कपाटमुद्घाट्य बहिर्निर्गत्य यथास्थमात्मीयभावं तमग्रे कथयामास. श्री रत्नसार कथा ॥ ॥ 156 ॥ Page #163 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 157 ॥ तदा पित्रोक्तं ' हे वत्स ! शृणु ! यदेतदश्वारुढो मे पुत्रो नित्यं पृथ्व्यां भ्रममाणो वियोगदुःखं दास्यति तेन हेतुना मयायमवो गोपितस्तव च न दर्शितः अथाधुना तमश्वमहं ते समर्पयामि, ततो हे वत्स ! त्वं यथोचितं कुरु ?' इत्युक्त्वा श्रेष्टिना रत्नसाराय स तुरगः समर्पितः, तत्प्राप्त्यातीवहृष्टो रत्नसारस्तत्पृष्ठे समारुह्य मित्रैः सह पुराद्बहिर्निर्गतः, इतस्ततश्च परिभ्रमन् स वेगेन गंतुं लग्नः. इतः पंजरस्थः शुको वसुसारश्रेष्ठिनमवादीत् ' हे तात ! कुमारस्तुरगारुढो द्रुतं द्रुतं याति ततो यदि तवादेशो भवेत्तदा कुमारस्य शुद्धथर्थमहं तत्पृष्ठे यामि, दैवयोगाद्विषमस्थानगतकुमारस्य च सहायी भविष्यामीति' शुक्रवचनं श्रुत्वा श्रेष्ठी मुदितः सन्नवादीत् 'भो शुक ! त्वया ममाग्रे साधूक्तं, अथ हे स्वच्छमते ! त्वं शीघ्रं गत्वा कुमारस्य सखा भव ?' तत् श्रुत्वा स शुको* 'पि निजात्मानं कृतार्थ मन्यमानः पंजरान्निःसृत्य वेगेन कुमारस्य मिलितः, कुमारेणापि स निजलघुभ्रातृवदुत्संगे स्थापितः, तस्य मित्राणि च सर्वाण्यपि पश्चाद्वलित्वा गृहे समागतानि. अथ कुमारोऽश्वारुढः शुक्रयुतोऽटव्यां गंतु लग्नः, इत एकस्मिन् स्थाने स एकं तापसकुमारं देवकुमारवद्दालारुढं दोलायमानमपश्यत् तं दृष्ट्वा स निजबांधवमिव स्निग्धलोचनाभ्यामेनं विलोकयामास तदा स तापसकुमारोऽपि तं रत्नसारं कंदर्पाकारं दृष्ट्वातीवस्नेहेन चिन्तयति 'कोऽसौ मम प्राघूर्णकः समागतोऽस्ति ?' इति ध्यात्वा स दोलातः समुत्तीर्य तत्समीपे समागत्य तं प्रति वदति. 'हे सत्पुरुष ! को युष्माकं देशः 1 किं नगरं 1 किं कुलं 1 का जातिः 1 को जनकः 1 का जननी ? के स्वजनाः ? किं नाम ? केन हेतुना च त्वमत्र परिवाररहितः समागतोऽसि ? किं च समीहसे ? अद्य त्वं मे प्राघूर्णकाऽसि, * श्रीरत्नसार कथा । / ************** // 157 // Page #164 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान श्रीरत्नसार क्था॥ जिन देशना ॥ 158 ॥ Yao Lin Hao Hao Hao Hao Hao Hao Chong Yao Qi Bao Zhang Ji Qi Xin Xin Xin Xin Zheng Zheng Fa Qi अतोऽश्वादुत्तीर्य मे वचनानामुत्तराणि देहि ? तत् श्रुत्वा हृष्टः कुमारोऽश्वादुत्तीर्य यावत्तत्प्रश्नानामुत्तराणि न ददाति, तावत्स वाचालः शुकोऽवादीत् , 'भो तापसकुमार! कुलादिपृच्छायास्तव किं प्रयोजन ? न ह्यस्माभिस्त्वया सह विवाहकार्यमारब्धमस्ति. अतस्त्वं प्राघूर्णकोचितं कृत्यं कुरु ! यतोऽतिथिः सर्वमुनीनामपि पूज्य:. उक्तं च गुरुरग्निदिजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ॥ 1 ॥ एवं भो तापसकुमार ! यदि तव कुमारोपरि स्नेहो वर्तते, तदास्य प्राघूर्ण कोचितमेव कार्य कुरु ?' एवं शुक्रवचनानि श्रुत्वा स तापसकुमारोऽतीवहृष्टः सन् शुकस्य कंठे पुष्पमालां प्रक्षिप्य कथयामास, 'भो भो कुमार नूनं त्वं श्लाघ्यो धन्यश्चासि, यस्येदृशः शुकः सखा वर्तते. अथ भो कुमार ! त्वं मम प्राघूर्णको भव ? अहं तु तापसोऽस्मि. ततो भवतो मया कीदृशी भक्तिः क्रियते ? तथापि निजशक्त्याहं भवतो भक्तिं करिष्यामि.' ___ इत्युक्त्वा स रत्नसारं वनखंडे समानीय तस्य वृक्षफलादीनां नामानि श्रावयामास. ततस्तटाके स्नानकरणानंतरं तापसकुमारेण तस्मै पक्वानि सुधासदृशानि द्राक्षाम्रनालिकेरकदलिफनसखजूरराजादननारंगदाडिमजंबूजंबोरादिफलानि ढौकितानि. रत्नसारेणापि शुकेन सह तानि भक्षितानि. ततस्तेन तापसेन तस्मै एलालवंगजातिफलकरादियुतानि नागवल्लीपत्राणि मुखशुद्धये दत्तानि अश्वोचितानि ग्रासधान्यादिवस्तून्यप्यश्वाय दत्तानि. एवं स तत्र सुखेन तस्थौ. अथ कुमारसंज्ञितः शुकस्तापसकुमारं प्रत्यपृच्छत् 'भो मित्र ! नवयौवनारंभेऽपि त्वयैतद्वतं कथं गृहीतं ? क्वैतत्ते रूपं कोमलं शरीरं च ? क्व चैतदुष्करं व्रतं ? पुन: महाभाग ! तव चातुर्य सौजन्यं चास्मिन्महारण्ये मालतीपुष्पवत्सर्वे निष्फलं Lu Qi Duan Lian Ran Qi Duan Duan Qi Qi Zheng Zheng Zheng Zheng Zheng Yan Qi Jian Qi Xin Xin Yao Zi Teng Xin Xin Qi Qi Qi Di AUM||158|| Page #165 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 159॥ श्रीरत्नसार कथा । भवति. एतत्तव शरीरं दिव्यवस्वाभरणैरलंक्रतमेव शोभते, एतत्कर्कशकठिनवल्कलस्पर्श त्वं कथं सहसे ? एषस्तव कजलोऽरिष्टरत्नवर्णसदृशः केशपाशोऽतिकोमलो जटाबंधन न शोभते, एतत्तव लावण्यं नवयौवनं च नवनवभोगैरेव शोभते, अतस्त्वया वैराग्यादेववशाद्वा महादुःखात् किं तापसीवृत्तिगृहीता ?' तत् श्रुत्वा स तापसकुमारोऽश्रुपूर्णलोचनो गद्गदस्वरेणोवाच 'भो कुमारशुकराजौ भवतोस्तुल्यः कोऽपि सजनः पृथिव्यां नास्ति, यतो मां दृष्ट्वा युवयोः करुणोत्पन्ना. किंचात्मीयदुःखेन सर्वेऽपि दुःखिताः संति, परं परदुःखेन दुःखिता । विरला एव. यदुक्तं शूराः संति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, संति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षितौ bhuurishH॥ कित्वाकर्ण्य निरीक्ष्य चान्यमनुज दुःखादितं यन्मन-साप्यं प्रतिपद्यते जगति ते स्त्पूरुस्साःप्ण्च्स्साः॥1॥ अतो भो कुमार ! अवसरेऽहं सकलं निजचरित्रं यथाभूतं तवाग्रे कथयिष्यामि, यतो विश्वासप्राप्तानां सत्पुरुषाणां किमप्यकथनीयं नास्ति.' इतस्तत्र धूलिधोरणिमुच्छालयन् सर्वदिशोंधकारमयीः कुर्वन् घोरगर्जनं कुर्वन् झंझावातःप्रादुर्भूय तं तापसकुमार हृत्वाग्रे धावितः, तदा स तापसकुमारः पूत्कारं कत्तु लग्नः, भो सज्जनरत्नसारकुमार ! मां रक्ष रक्ष ? तत् श्रुत्वा कृपार्द्रमानसः कुमारोऽपि तत्पृष्टे धावित्वा कथयामास 'रे दुष्टवात ! त्वं मे प्राणप्रिय मित्रं हत्वा क यास्यसि ?' इति अवतो दुतं दुतमग्रे धावमानस्य कुमारस्य कियद्रं गतस्य शुकोवादीत् 'भो रत्नसार ! इयता कालेन स तापसकुमारस्तु दुष्टवायुना लक्षयोजनानि यावरं नीतो भवेत्, ततस्त्वं पश्चान्निवर्तस्व ? तत् श्रुत्वा तीबदुःखितो रत्नसारो विविधविलापान कुर्वन् पश्चाद्वलितः. Qi Duan Duan Qi Jian Shi Le Qi Qi Jian Ting Yin // 159 // Page #166 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 160 ॥ अथ विस्मितः शुको रत्नसारं प्रत्यवादीत् 'भो कुमार ! नूनमेष तापसकुमारः पुरुषो नास्ति, परं स्त्री वर्त्तते, केनापि देवेन दानवेन विद्याधरेण वा निजविद्यादिशक्त्या सैषा पुरुषीकृत्यैवं विडंम्ब्यते, तस्या मुखाकारेण गत्या च तां कन्यामेव त्वं जानीहि ? यदि चैषा एतस्माद्दुष्टसच्चान्मुक्ता भविष्यति तदा निश्चयेन त्वां वरिष्यति. अथ तौ तं तापसकुमारमिष्टदेववत्स्मरंतौ शीघ्रप्रयाणेनाग्रे चलंतौ नानावृक्षमंडितमेकं वनखंड ददर्शतुः तत्र रत्नसारेणैकमुत्तुंगतोरणध्वजैरलंकृतं श्रीआदिनाथचैत्यं दृष्टं ततो हृष्टोऽसावश्वादुत्तीर्य शुकयुतः पुष्पफलादि गृहीत्वा जिनमंदिरे समागत्य विधिना जिनवरं पूजयामास ततोऽसौ प्रभुस्तवनामकरोत्, तद्यथा मिरिनाभिणामकुलगर-कुलकमलुल्लासणेगदिवसकर ॥ भवदुहलक्खविहंडण । जयमंडण नाह तुज्झ णमो ॥ 1 ॥ एवं जिनवरं स्तुत्वा चैत्यशोभां सर्वतः पश्यन्नेकस्मिन् गवाक्षे उपविष्टोऽसौ शुकं प्रति भणति 'भो शुकराज ! अद्यपि तस्य तापसस्य शुद्धिः क्वापि न प्राप्ता.' शुकोऽवादीत् 'भो कुमार ! त्वं खेदं मा कुरु ? अद्यैव ते तस्य संगमो भविष्यति ' इत एका कन्या देवांगनेव शिखंडिस्थिता तत्रागत्य चंदनपुष्पादिभिर्जिनेंद्र पूजयित्वा जिनाग्रे नृत्यमकरोत् तद् दृष्ट्वा कुमारशुको चित्ते चमत्कृतौ, सा कन्यापि कुमारस्य मनोहरं रूपं दृष्ट्वातीवविस्मिता. अथ कुमारेण तस्यै प्रोक्तं 'हे बाले ! त्वं कासि ? तब सर्वं वृत्तांतं श्रोतुमहमिच्छामि' तदा सा कन्यावादीत् 'भो कुमार ! त्वं शृणु ? कनकपुरीत्यभिधैका नगरी बर्त्तते, 1 श्री नाभिकुलकर कुल कमलोल्लास नै कदिवसकरः भवदुःखलक्षविभेदक जगमंडन नाथ ! तुभ्यं नमः ॥ श्रीरत्नसार कथा ॥ ॥ 160 ॥ Page #167 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 16 ॥ Fa Qi Duan Duan Duan Duan Ting Qi Ting Qi Duan Gai Qi Duan Duan Duan Qi Duan Qi Duan Ting Qi Ting Qi Duan Lian Ting Ting Qi | तस्यां च कनकध्वजाख्यो राजा राज्यं करोति. तस्य कुसुमश्रीनाम्नी राज्ञी वर्तते. अथान्यदा सा राज्ञी रात्री सुखसुप्ता स्वप्ने सुखसुता स्वमश्रीरत्नसार द्वे पुष्पमाले स्वोत्संगे समागते दृष्ट्वा जागरिता सती राज्ञः समीपे समागत्य निजस्वप्नं कथयामास. राज्ञापि विचिन्त्य क्था॥ तस्यै कथित 'हे भद्रे ! एतत्स्वप्नप्रभावेण कन्यायुगलं ते भविष्यति. तत् श्रुत्वा राज्ञी हृष्टा सती गर्भ धारयामास. पूणे च गर्भकाले राज्या कन्यायुगलं जनितं, क्रमेण च तयोरशोकमंजरीतिलकमंजरीति च नामनी दत्ते. पंचधात्रीभि ल्यमाने । च क्रमेण वृद्धि प्राप्ते. ते स्तोकदिनैरेव सर्वासु कलासु निपुणे याते. क्रमेण च यौवनं प्राप्य रूपसौभाग्यलवणिमादिगुणोपेते ते त्रिभुवनजनमनांसि क्षोभयामासतुः. अथ तत्परस्परं परमस्नेहयुक्तं युगलमेकमेकं विना क्षणमपि स्थातुं न शकनोति, यतः सह जग्गिराण सह सोयराण,सह ह्रिस्सोअव्ण्तान्न्ण्। नयणाणं धन्नाणं, आजम्ममकत्तिमंपिम्मं ॥ 1 ॥ अथैकदा राजा स्वमनसि चिन्तयति यदेतयोर्मम पुत्र्योरेक एव वरो यदि भवेत्तदा भव्यं, पृथक्पृथम्बरकरणेनेते विरहाननं मरिष्यतः, अथैनयोस्तुल्यगुणोपेतः को वरो भविष्यतीति राजा चिन्तातुरो बभूव. यतः जातेति पूर्व महतीति चिंता । कस्य प्रदेयेति ततःप्रवृहा । / दत्ता सुख स्थास्यति वा न वेति । कन्यापितृत्वं किल हंत कष्टं ॥ 1 ॥ अथान्यदा वसंतसमये ते द्वे अपि भगिन्यौ क्रीडाथै वनमध्ये गते, वृक्षशाखायां रज्जु बध्ध्वा तत्रोपविष्टामशोकमंजरी 1 सह जागृतानां सह सुप्तानां, सह हर्षशोकवताम् नयनानां धन्यानां आजन्माकृत्रिमं prema ॥ ॥ 16 // Page #168 -------------------------------------------------------------------------- ________________ श्रीरत्नसार क्था॥ श्री वर्द्धमान तिलकमंत्रांदोलयति. तत्र मिलितो नगरजनोऽपि नानाकौतुकानि पश्यति. जिन देशना । इतश्च केनापि विद्याधरेण साशोकमंजरो हता, तदा सा पूकन लग्ना 'भो भो लोका मां गृहीत्वासौ दुष्टो याति, ततो ॥ 16 ॥ धावत धावत ?' तत् श्रुत्वा पार्थस्थिताः सुभटा धाषिताः, परं तेषां पश्यतामैव स तां हत्वा क्वापि गतः. क्रमेण राजा कन्याहरणं श्रुत्वातीवदुःखितो विलापं कृतवान्, 'हा वत्से त्वं च गतासि ? तव किं जातं ? अथाहं किं करोमि ?, तिलकमंज र्यपि मृच्छी प्राप्य धरियां पतिता, शीतलजलैश्चंदनैश्च सिक्ता सती सचेतनीभ्य सा विलपितुं लग्ना, 'हे भगिनि ! त्वां विना मे प्राणाः कथं स्थास्यति ?' इति विलपत्यां तस्यां संध्यासमये सर्वेऽपि लोका निजनिजगृहे समाजग्मुः. राजा राज्ञी तिलकमंजरी चापि बहुदुःखमनुभूय प्रांते सुप्ताः. ___अथ तिलकमंजरी पाश्चात्यरजन्यामुत्थाय चक्रेश्वरी देव्याश्चैत्ये गता, तत्र देवीं भक्त्या पूजयित्वैवं विज्ञपयामाम 'हे देवि ! मम भगिन्याः शुद्धिं त्वरितं देहि ? अन्यथा मयेइ भवे भोजनं त्यक्तं.' तत् श्रुत्वा सा देवी तभक्तितुष्टा सती प्रत्यक्षीभूय तां कथयामास, 'हे भद्रे ! तव भगिन्या भद्रं वत्तते, त्वं खेदं मा कुरु ? भोजनं च कुरु ? मासेन त्वं निजभगिन्याः शुद्धि लप्स्यसे । तदा च तव देवयोगेन तस्याः संगमोऽपि भविष्यति.' तत् श्रुत्वा तिलकमंजर्या पुनः पृष्टं 'हे मातम भगिनीसंगमः कथं कुत्र च भविष्यति ?' तयोक्तं 'हे बाले ! अस्या नगर्याः पश्चिमदिश्यतिरे एकाटवी वर्तते, तस्यां च मणिरत्ननिप्पन्नमेकं श्रीआदिनाथस्य चैत्यमति, तत्र स्वर्णरत्नमयी च जिनप्रतिमा विद्यते, तदतिशययुतप्रतिमायाः पूजन। विधौ त्वं तत्परा भव ? तत्र नूनं तब भगिया मेलापको भविष्यति. एकश्च मे सेसको मयूररु विधाय त्वां तत्र नेष्यति.' Zhang Xiao Hui Chai Chai Chai Di Di Di Chai Chai Chai Qi Le Qi Qi Zheng Zheng Di Di Lian Ran Ran Chai Lian Ran Qi Qi Jian Qi Jian Lian Ji Lian Sheng Cha Qi Cha Qi Lian Zheng Yao Yao Qi Zheng Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Ji Qi Qi Lian // 16 // Page #169 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 163 ॥ इत आकाशादेको मयूरोऽपि तत्रागतः, अथ भो कुमार ! एवं देवीप्रसादादहमस्मिन्मयूरे समारुह्य प्रत्यहमत्र देवपूजार्थमागच्छामि एवं निरंतरं कुर्वन्त्या मेध्येको मासः संपूर्णी भूतोऽस्ति परं मे भगिन्याः शुद्धिर्मया क्वापि न लब्धा. पुनर्हे महाभाग ! युष्माभिर्देशांतरे भ्रमणं क्रियते ततथेन्मत्तुल्यरुपा क्वापि चेन्मम भगिनी दृष्टा भवेत्तदा कृपां विधाय कथयत ?" कुमारेणोक्तं 'भो सुंदरि ! विदेशे भ्रमता मया त्वत्तुल्यरूपा कन्या तु क्वापि न दृष्टास्ति, परमेकस्यामटव्यामतिदिव्यकांतियुतस्त्वत्तुल्यवयोरुपधारी तापसकुमार एको मया दृष्टोऽस्ति इतः शुकेनोक्तं ' भो सुंदरि ! नूनमद्य ते भगिनी मिलिष्यति. ' तत् श्रुत्वा हृष्ट्या तयोक्तं ' भो शुक्र ! चेदद्य मे सा मिलिष्यति, तदा त्वामप्यहं पूजयिष्यामि एवं तेषु परस्परं वार्तालापं कुर्वत्स्वेव कापि भयविह्वला कंपमानांगी हंसी गगनादागत्य कुमारोत्संगे समुपविश्य तन्मुखं पश्यन्ती मनुष्यभायोवाच. 'भो सत्पुरुष ! भो वीर ! भो शरणागतवत्सल ! भो करुणासागर ! दीनां हीनां च मां त्वं रक्ष रक्ष ? अहं तव शरणे समागतास्मि.' कुमारोऽपि दयया कराभ्यां तच्छरीरं स्पृशन्तवादीत्, 'भो मराले त्वं मा भैषीः ? मनुष्येंद्रः खेचरेंद्रः सुरेंद्र सुरेंद्र वापि मदुत्संगस्थितां त्वां लातुं कोऽपि न शक्तोऽस्ति.' ततः कुमारेण तस्याः शीतलजलं पाययित्वा सा निर्भयीकृता. ततः कुमारेण तस्यै पृष्टं ' हे मराले ! कासि त्वं कुतश्चात्रागता ? मनुष्यभाषया च कथं जल्पसि ? कस्माच्च तव भयं वर्त्तते ?' इति पृष्टा सा मराली यावदात्मीयवृत्तांतं कथयितुमुद्यता जाता, तावत्कलकलशब्दं कुर्बाणा सुभटानां श्रेणिराकाशादुत्तीर्णा तदा शंकमानः शुकश्चैत्यद्वारे समागत्य स्थितः सन् तीर्थप्रभावात्कुमारभाग्याद्वा प्रचंडवाचालीभूय भाले भ्रुकुटीं ********************** श्रीरत्नसार कथा ॥ ॥ 163 ॥ Page #170 -------------------------------------------------------------------------- ________________ श्री रत्नसार कथा ॥ श्री वर्द्धमान विधायावादीत, 'रे सुभटा यूयं कुत्र धावथ ? अग्रे सुरासुरैरप्यगंजनीय श्रीरत्नसारकुमारं किं न पश्यथ ? अस्मिन् कुमारे तु जिन देशना । क्रुद्धे सति युष्माकं भूमिरपि दुर्लघनीया भविष्यति.' ॥ 16 ॥ इति शुकवचनं श्रुत्वा सभयविस्मितेस्तैश्चिन्तितं 'नूनमेषः कोऽपि देवो वा दानवोऽस्ति, अन्यथास्माकं विद्याधराणामपि स कथं हक्कां कुर्यात् ? किं च यस्य कुमारस्यायं शुकोऽपि यद्यस्मत्तुल्यानां विद्याधराणामपि क्षोभयति, तर्हि को जानाति कीदृशः कुमारोऽग्रे स्थितोऽस्ति ? अतोऽज्ञातस्वरूपं युद्ध कः कुर्यात् ?' इति ध्यात्वा ते सुभटाः पश्चाद्वलित्वा तत्स्वरूपं निजस्वामिने कथयामासुः. तत् श्रुत्वा स विद्याधरस्वामी मेघद्गवर्जन् हस्तावुल्लालयन भाले भ्रुकुटि विधाय सिंहनादं कुर्वन्नवादीत्, 'भो भो रंका भवतां धिगस्तु ? मुधा भयं कथमकार्षः 1 कोऽसौ कीरः कुमारो वा ? ममाग्रे सुरोऽसुरो वा कोऽपि स्थातुं न शक्नोति. पश्य- | ताधुनैव मम पराक्रम ?' इत्युक्त्वा स दशमुखी चतुर्भुजी च संभूय एकेन करेण खड्ग, द्वितीयेन खेटकं, तृतीयेन गदा, चतुथेन च धनुषं जग्राह. एवं निजं विकरालरूपं विधाय सिंहवद्गर्जन् द्रुतमागच्छन् स विद्याधरः शुकेन दृष्टः, तदा स शुकोऽपि भीतः सन् कुमारस्य शरणे गतः. ततोऽसौ खेचरः कुमारसमीपे समागत्य तं तर्जयामास, 'रे रे रंक ! त्वं दूरे ब्रज ? अन्यथा मरिष्यसि, मम जीवितसर्वस्वरूपेमा हंसी त्वयोत्संगे कथं स्थापितास्ति ? चेत्तव जीवनाशा तहि द्रुतं तां मे समय त्वं दुरे। याहि ? अन्यथा खड्गनानेन तव मस्तकं छेत्स्यामि.' तत् श्रुत्वा शुककन्यामयूरमराल्यश्च कंपिताः स्थिताः. अथ कुमारो हसन्नाह 'रे मूढ ! त्वं मुधा बालमिव मां किं भापयसि ? अहं तब वचनप्रहारतो न विमेमि शरणा Qiang Lian Yan Can Lian Hao Lian Duan Duan Dai Chai Chai Xiao Ji Hao Ji Hao Hao Qi Duan Xiao Jiang Duan Qi Qi Duan Lu Qi Duan Chai Zhang Zhang Rui Rui Rui Rui Di Di Di Di Teng Tiao Teng Teng Teng Cha Cha Zhang Xin Ling Chai Chai Zhang Di Di Rong Zhen Ran Qi // 16 // Page #171 -------------------------------------------------------------------------- ________________ Qi Jian Qi Qi Zhang Mi Qi श्रीवर्द्धमान * * | गतां चेमा मरालीं तव सर्वथाहं न दास्यामि. यतः करालफणिफणातो मणिं गृहोतुं को वांछेत ? अतस्त्वमितो रेऽपसर ? |श्रीरत्नसार जिन देशना अन्यथा तब दशमस्तकैर्दशदिग्भ्यो बलिं दास्ये.' क्था॥ ॥ 165 / / * इतश्च स देवो निजमयूररूपं विहाय देवरूपं कृत्वा विविधानि शस्त्राणि विकुळ कुमारं प्रत्यवादीत , 'भो कुमार ! त्वं स्वेच्छया निःशंकमनेन सह युद्धं कुरु ? अहं तव सहायिभूत शस्त्राणि पूरयन् तव शत्रु चूरयिष्यामि,' तत् श्रुत्वा तस्य कुमारस्य द्विगुणोत्साहः संजातः, ततोऽसौ तां मराली तिलकमंजर्याः समर्प्य स्वयं चाश्वे समारुह्य देवदत्तं दिव्यधनुषं करे विधाय तस्य टंकारं कृतवान्. तत् श्रुत्वा सर्वेऽपि विद्याधरसुभटाश्चमत्कृताः संतस्तस्योपरि जलधारामिव शरधोरणि वर्षयामासुः, परं देवप्रभावेण तस्य रोमापि न पीडितं. कुमारोऽपि तेषामुपरि शरवृष्टिं चकार, तदा सर्वेऽपि विद्याधरसुभटाः कातरीभूय ततः पलायिताः, तद् दृष्टा स दुरात्मा दशमुखः स्वयं कुमारेण सह युद्ध कत्त लग्नः, विद्याप्रभावाच्च स सहस्रभुजीभूय तेन सार्द्धमयुद्धथत, कुमारेण क्षुरप्राख्यवाणं गृहीत्वा तस्य सर्वाणि शस्त्राणि छेदितानि, ततो हृदि विद्धः खेचरो निर्गतरुधिरो मूछया धरित्र्यां पपात. | पुनरपि लब्धचैतन्य उत्थाय बहुरूपाणि विकुर्2या युद्धाय धावितः, परं तैरनेकै रूपैरपि कुमारो न भीतः, यतो धीराः कल्पांन्तेपि कातरा न भवंति. __अथ स खेचराधीशो निजानेकरूपैः कुमारं प्रति शस्त्रपहारं कर्तुं लग्नः, तदा स देवः कुमारं मनाक संकटे पतितं विज्ञाय स्वयं मुद्गरं समुत्पाटय खेचरं हतुं धावितः, तं दृष्ट्वा खेचरेन्द्रोऽपि क्षुब्धः, अथ ऋद्धेन सुरेण स मुद्गरप्रहारेण हृदि hato ॥ 165 ॥ Nuo Nuo Qi Qi Duan Zhang Qi Ban Qi Qi Zhang Zhang Zhang Zhang Xi Xi Hei Lian Lian Hao Duan Chai Chai Chai Chai Chai Ting Qi Qi Qi Duan Zhen Zhen Hao Hao Hao Yao Yao Qi Duan Duan Jing Qi Di Di Ya Page #172 -------------------------------------------------------------------------- ________________ श्रीं वर्द्धमान जिन देशना ॥ 166 ॥ वज्राहतः पर्वत इव भूमौ पपात तदैव तस्य बहुरूपिणीप्रभृतयः सर्वा अपि विद्या नष्टाः, तत्स्वरूपं दृष्ट्वा स विद्याधर उत्थाय जीवितमादाय ततो नष्टः, तं पलायितं विलोक्य सर्वे तस्य सुभटा अपि ततः पलायिताः, एवं धर्ममाहात्म्येन कुमारेण स विद्याधरो जितः. अथ स कुमारः सुरेण सह चैत्यमध्ये समायातः कुमारस्याद्भुतं चरित्रं दृष्ट्वा हर्षेण पुलकिता तिलकमंजरी चिन्तयामास नूनमेष युवा कोऽपि पुरुषरन्नं वर्त्तते, ततो यद्येष मे भर्त्ता भवेत्तयैव मे भगिन्या अपि चेम्मिलनं भवेत्तदाहं मे महस्पुण्यं मन्ये ततः कुमारेण सा मराली तिलकमंअरीपार्श्वाद् गृहीता. अथ कुमारस्तां प्रत्यवादीत् 'भो हंसि ! त्वं कासि ? खेचरेण च कथं हृता ? सर्व तत्र वृत्तान्तं ममाग्रे कथय ?' इंस्योक्तं 'हे स्वामिन् यथाभूतं मम चरित्रं शृणु ?" "वैताढ्यपर्वते रथनूपुराभिधं नगरं वर्त्तते, तत्र मदनाभिधः खेचरेशा राज्यं करोति सोऽन्यदा कनकपुरीवनोपरितो गच्छन् दोलायमानामशोक मंजर्यभिधां राजकन्यां ददर्श तां महारूपपात्रं दृष्ट्वा कामातुरः सन् द्रुतं जहार. ततो अतिकरुणस्वरं रुदतीं तां बालांस विद्याधरोवादीत् 'हे सुंदरि ! त्वं कथं विलापं करोषि ? अहं चौरो नास्मि तव च किंचिदपि दुःखं नैव दास्ये. अहं सर्वदा तव किंकरीभूय स्थाष्यामि, सर्वखेचरीणां मध्ये त्वां स्वामिनीं विधायाहं परिणेष्यामि ' तत् श्रुत्वाशोक मंजर्या चिन्तितं धिग् धिग् कामांधाना पुरुषाणां, कामाग्निना दग्धो जनो निवेंवेकीभूय निजजा तिकुलादि किमपि न गणयति. इत्यादि चिंतयन्त्या तया यावत्प्रत्युत्तरं न दत्तं तावत्तेन दुष्टेन विद्याधरेण चिन्तितं नूनमेषा ************************ श्रीरत्नसार कथा ॥ ॥ 166 ॥ Page #173 -------------------------------------------------------------------------- ________________ B2%* * * श्री वर्द्धमान जिन देशना ॥ 167 ॥ श्रीरत्नसार kthaa॥ Zhang Ji Cong Chai Chai Chai Chai Chai Chai Chai Chai Chai Lian Zhang Chai Chai Chai Chai Chai Chai Sang Di Di Lian Le Qi Le Le Qi Dong धुना निजमातृपितृविरहबाधिता ज्ञायते, ततः पश्चात्सर्व मे कथितं करिष्यतीति ध्यात्वा तेन निजविद्याबलेन सा तापसकुमाररूपा कृता. ततोऽसौ तं तापसकुमारं सत्कारपूर्वकं प्रियवचनैः सर्वदा संतोषयामास. परं तत्सर्वमुषरक्षेत्रे धान्यारोप इव । निष्फलं जातं. तथापि स विद्याधरो न तस्या विरतोऽभवत् . यतः कामान्धानां कदाग्रहो दुरुध्योऽस्ति___ अथान्यदा स विद्याधरः केनापि कार्येण मां तत्रैव मुक्त्वा निजपुरे गतः, इतस्तत्रागतस्य भवतो यावदहं निजचरित्रं कथयितुमुद्यताभवं तावत्स दुष्टस्तत्रागत्य झंझावात विकुळ मां निजपुरे नीतवान्. तत्र मणिस्वर्णमंडितदिव्यमंदिरे मां स्थापयित्वा भोगविलासाय प्रार्थयामास. तथापि मया यदोत्तरं न दत्तं, तदा स कुपितः सन्नुवाच, 'यदि त्वं मम कथनं न करिष्यसि तदानेन खड्गेनाहं त्वां हनिष्यामी त्युक्त्वा तेन कोषात् खड्गो निष्कासितः, परं मया धैर्यमवलंब्योक्तं ' भो सत्पुरुष ! छलेन बलेन वा राज्यादिकमेव गृह्यते, संबंधस्तु स्नेहेनैव भवति. ततः परस्नेहं विना यो मुढो निजहठान न निवर्त्तते तस्मादपरो जगति को मूर्योऽस्ति ? तत् श्रुत्वातीवकुपितो विद्याधरोऽवादीत् 'रे दुष्टे ! त्वं मामपि निन्दसि, ततस्त्वां हनिष्याम्येव.' मयोक्तं 'रे दुष्ट ! अस्मादनिष्टसंबंधान्मरणमेव वरं, अतो द्रुतं मां मारय ? मा विचारय ?? अथ तस्याः पुण्येन स विद्याधरो मनसि चिन्तयितुं लग्नो धिग् धिग् मयैतत्किमारब्धं ? प्रेमभरः सरलवृत्त्यैवोत्पद्यते, न तु हठात्.' इति ध्यात्वा खड्गं कोषे क्षिप्त्वा, मां च विद्यया मराली विधाय स्वर्णपंजरे क्षिप्त्वा नित्यं मिष्टवचनैः संतोषयामास. अथैकदाई मरालीरुपेण पंजरस्था तस्य कमलाभिधभार्यया दृष्टा. शंकितया तया निजविद्यायै मम वृत्तान्तः पृष्टः, तदा तया विद्ययापि सर्वो मे वृत्तांतस्तस्या अग्रे निरुपितः. स्वसपत्नीभावं विज्ञाय तयाहं प्रच्छन्नं पंजरानिष्कासिता मुत्कलीकृता * * * *ER288888***80899%88 // 167 // Page #174 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना ॥ 16 ॥ श्रीरत्नसार कथा । - Chai Chai Chai Qi Duan Duan Qi Qi Duan Duan Duan Duan Qi Duan Qi Ji Hao Ji Hao Qi Qi Qi Qi Duan Qi Qi Duan Qi Qi ca. ahamapi tasya khecarasya bhayena द्रुतमुड्डीय गगनमार्गे चचाल. श्रान्ता सती च विश्रामार्थ तवोत्संगे समागता, इतः स दुष्टविद्याधरोऽपि ज्ञातमद्वृत्तान्तो मम पृष्टेत्र समाययौ, परं हे महाभाग ! मम पुण्ययोगेन त्वया स युध्धे जितः. एतवृत्तान्तं श्रुत्वा तिलकमंजरी विलपितुं लग्ना, 'हे भगिनि ! तापसभावं प्राप्य त्वं महारण्ये कथमेकाकिनी स्थिता ? तथाधुना त्वं तिर्यक्भावेऽपि कथं स्थिता ? पूर्वभवे त्वया किं पातकं कृतं ? यदेवंविधा शोचनीया तव स्थितिबभूव. अथ तवेदं तिर्यक्त्वं कथं दूरीभविष्यति ?' एवं तां विलपन्तीं दृष्ट्वा दयया तेन देवेन सा हंसी कन्यारूपा कृता. एवं ते द्वे अपि भगिन्यौ कौतुकपूर्वकं तत्र मिलिते. ____ अथ कुमारेण तिलकमंजरीं प्रत्युक्तं ' हे सुंदरि ! युवयोयोरपि भगिन्योः परस्परं मिलनं संजाते' अथ त्वं वर्दापनिकायां मह्यं किं दास्यसि तद् द्रुतं वद ? यतो दाने विलंबकरणं युक्तं न. उक्तं च लंचउचित्यादिदानर्ण-च्छेदे सूक्तभृति गृहे, धर्म रोगे रिपुच्छेदे कालक्षेपो न शस्यते ॥ 1 ॥ क्रोधावेशे नदीपूर-प्रवेशे पापकर्मणि । / अजीर्णभुक्तौ भीस्थाने, कालक्षेपः प्रशस्यते ॥ 2 ॥ तत श्रुत्वा तिलकमंजर्योक्तं हे सत्पुरुष! तवोपकारिणो यदि सर्वस्वमपि दीयते तद्यपि स्तोकमेव. इत्युक्त्वा तया कुमारस्य कंठे मुक्ताहारः स्थापितः कुमारेणापि तस्या अत्याग्रहात्स गृहीतः, ततस्तया शुकस्यापि कमलादिपुष्पैः पूजा कृता. ___ अथ स देवः कुमारं प्रत्याह 'भो कुमार ! एते द्वे अपि कन्ये पूर्व चक्रेश्वरीदेव्या तुभ्यं दत्ते स्तः, अथाधुनाहमपि ते दास्यामी' त्युक्त्वा देवेन तयोः कुमारेण सह पाणिग्रहणं कारितं. ततोऽसौ रूपांतरेण त्वरितं चक्रेश्वरीपार्श्व गत्वा सर्व वृत्तां San Lian Lian Lian Fo Lian Lian Fo Lian Lian Ran Qi Qi Qi Duan Duan Dai Chai Chai Chai Lian Sheng Hao Zhang Ji Duan You Chai Chai Chai Mao 68 // Page #175 -------------------------------------------------------------------------- ________________ श्रीवमानान्तं निवेदयामास. तदा चक्रेश्वर्यपि विमानमा रुह्य परिवारयुता तत्रागत्याशीर्वादपूर्वकं विवाहसामग्री समानीय महामहोत्सवेन *श्रीरत्नसार जिन देशना तयोः कुमारेण सह पाणिग्रहणं कारयामास, ततस्तया नानागवाक्षमंडितः सप्तभौमपासादः कुमाराय निगासाथ समर्पितः. कथा ॥ ॥ 169 / / कुमारोऽपि तत्र ताभ्यां सह विषयसुखानि भुभानः सुखेनाऽतिष्ठत्. अथ चक्रेश्वरीदेव्यादेशतः स सुरस्तयोः कन्ययोः पितरमेतत्समस्तवृत्तांतकथनेन वापयामास. तत् श्रुत्वा प्रमुदितचित्तः कनकध्वजराजा मंत्रिसामंतश्रेष्ठिप्रमुखपरिवारयुतश्चतुरंगसेनया सह पुत्रीस्नेहेन तत्रायातः. कन्याशुककुमारप्रमुखा अपि सन्मुख गत्वा राजानं नमश्चक्रुः. राजापि रत्नसारकुमारं दृष्ट्वातीवहृष्टो बभूव. अथ कुमारेण देवसहायतो राज्ञो भोजनादिभिर्विविधा भक्तिः कृता. ततो राज्ञा कुमारं प्रति कथितं 'भो महाभाग ! अथ त्वं नगरे समागत्यास्मान् कृतार्थान् कुरु ?' इत्युक्त्वा राजा सर्वपरिवारयुतः कुमारेण सह नगरसमीपे समाययो, ततस्तेन महोत्सवपूर्वकं जामातुनगरे प्रवेशः कारितः तत्र राज्ञा दत्ते मनोहरे प्रासादे स्थितो रत्नसारकुमारस्ताभ्यां सह विषयसुखानि भुङ्क्ते. शुकोऽपि तत्र सुखेन स्वर्णपंजरे तिष्टति. अथैकदा रजन्यां कुमारो यावत् सुखेन सुप्तोऽस्ति तावत्कश्चिद्दिव्यरूपधारी दिव्याभरणविभूषितशरीरः करवालपाणिः पुरुषस्तत्रागत्य कोपारुणनेत्राभूय कुमारं प्रत्यवादीत् , 'रे कुमार ! यदि त्वं वीरोऽसि तदा सावधानो भव ! मया सह च युद्धं कुरु ? तव वणिग्मात्रस्य शृगालतुल्यस्य बलं सिंहतुल्यमदग्रे कियत्कालं स्थास्यति ?' इति ब्रुवन् द्रुतं शुकसहित पंजरं गृहीत्वा स पलायितः. ॥ 169 ॥ Meng Duan Duan Le Qi Duan Fa Yao Lian Yi Le Qi Duan Ji Hao Le Qi Zhang Xin Xin Xin Xin Qi Deng Qi Duan Duan Deng Zheng Ti Page #176 -------------------------------------------------------------------------- ________________ श्री कर्द्धमान जिन देशना ॥ 170 ॥ तदा कुमारोऽपि कोषात्करवालं निष्कास्य तत्पृष्टे धावितः, एवं तस्य पृष्टे धावन् कुमारोऽतीव दूरं गतः इतः स पुरुषो गगने समुत्पत्यादृश्यीभूतः तदा विस्मितः कुमारो निजहृदि चिन्तयति, 'नूनमेष मम वैरी कोऽपि विद्याधरो देवो दानवो वा वर्त्तते, यो मे शुकराज लात्वा पलायितः, हा वीर धीर कीर ! त्वां विना मे का गतिर्भविष्यति ? पुनस्त्वं मे कथं लक्ष्यसे ?' इति खेदं विधाय पुनधैर्ये धृत्वा स चिन्तयति 'रे जीव ! त्वं दुःखं मा कुरु ? दुःखकरणतो न कापि सिद्धिर्भवति, अत उद्यमं विधाय कथंचिदपि शुकं लब्ध्यैवाहं पश्चाद्वलिष्यामीति' ध्यात्वा स वनमध्ये इतस्ततो भ्रमन् शुकं विलोकयति, परं तेन कुत्रापि शुकस्य शुद्धिर्न लब्धा. दिनं यावद्वनमध्ये सर्वत्र भ्रांस्वा संध्यासमये स एकं विशालं नगरं ददर्श. तन्नगरं प्रप्रतोल्यादिमंडितमुत्तुंगतोरणराजिविराजितमहेभ्यमंदिरैः शोभितं ध्वजपताकादिभिरलंकृतं महर्द्धियुक्तं च विलोक्य यावत्तत्तोल्यां स प्रविशति तावद्वप्रोपर्युपविष्टैका सारिका तं प्रत्यवादीत् 'हे पुरुष ! त्वं नगरमध्ये मा प्रविश ! तत् श्रुत्वा विस्मित हृदयेन कुमारेणोक्तं ' भो सारिके ! नगरप्रवेशाय त्वं मां कथं निवारयसि ?' सारिकयोक्तं ' हे सत्पुरुष ! यदि त्वं ते सुखसमाधिं समीहसे तर्हि नगरमध्ये मा प्रविश ? एषा मां मुधा निवारयतीति त्वं मा जानीहि ? केवलं तव हितायैव त्वामहं निवारयामि यदि च त्वं तत्कारणं श्रोतुमिच्छसि तदा शृणु ? इदं रत्नपुराभिधं नगरं वर्त्तते, अस्मि पुरंदगख्यो नृपो राज्यं कुरुते, सम्यग्रीत्या च स प्रजां पालयति. इतो नानावेषधारकः कोऽपि तस्करोस्स् समागत्य नित्यं धनिनां गृहेषु क्षात्रं दत्वा द्रव्यं मुष्णाति आरक्षकैः सुभटैश्वापि स गृहीतुं न शक्यते. अथान्यदा नगर्याः सर्वे लोका मिलित्वा राज्ञः समीपे समागत्य प्रणम्य च राजानं विज्ञपयामासुः 'हे राजन् ! केनापि श्रीरत्नसार कथा ॥ ॥ 170 ॥ Page #177 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 171 ॥ चौरेणागत्येयं सर्वापि नगरी मुषिता, वयं च निर्धनीकृताः' तत् श्रुत्वा कुपितो राजा कोट्टपालमाहूय तद्वृत्तांतं तस्मै कथयामास. कोट्टपालेनोक्तं 'स्वामिन् महाव्याधिवदसाध्योऽयं चौरोऽस्ति, तस्य ग्रहणे कोऽप्युपायो न सिद्ध्यति तत् श्रुत्वा राजा स्वयं करे खङ्गं धृत्वा नित्यं रात्रौ चौरविलोकनार्थं निर्गच्छति अथैकदा रात्रौ स चौरो नगरे कस्यापि धनिनो गृहं मुषित्वा द्रव्यग्रंथिं वा पथि धावमानो राज्ञा दृष्टः, राजापि तत्पुष्टे धावितः परं स चौरो राज्ञो दृष्टिं वैचयित्वैकस्मिन्मठे प्रविश्य तत्र च तापसपार्श्वे ग्रंथि विमुच्य क्वापि पलायितः राजा तत्पृष्टे मठमध्ये समागत्य यावद्विलोकयति तावदेकस्तपस्वतत्र सुप्तोऽस्ति, तस्य पार्श्वे च द्रव्यग्रंथिं विलोक्य स चिन्तयति नूनमेष एव चौरस्तापसवेषं विधाय सर्वामपि नगरी मुष्णाति, अधुना चात्रागत्य कपटनिद्रया सुप्तोऽस्ति. इति विचिन्त्य क्रुद्धो राजा तापसमुत्थाप्य कथयामास 'रे दुष्ट पापिष्ट ! तापसवेषेण सर्वा मम नगरीं मुषित्वाधुना कपनिद्रया त्वं कथं सुप्तोऽसि ? सांप्रतं द्रुतमेव तब दीर्घनिद्रां दास्यामीत्युक्त्वा निःकारणं निःकरुणो राजा तं वध्वा प्रत्यूषे मारणार्थमारक्षकाय समर्पयामास. आरक्षकोऽपि तं मुण्डितमस्तकं विधाय खरोपरि समारोप्य नगरे भ्रामयित्वा शूलायामारोपयामास एवं स तापसो मृत्वा दुष्टराक्षसीभूतः क्रोधेनात्रागत्य राजानं मारयामास ततस्तद्भयेनेतः सर्वेऽपि नगरीलोकाः पलायिताः संति. अद्यापि यः कोऽप्यत्र नगरे राज्ञोन्तःपुरे गच्छति तं स राक्षसो मारयति तेन हेतुना हे सत्पुरुष ! तव पुरीप्रवेशमहं निवारयामि. एवं सारिकाया वचनचातुरीं दृष्ट्वा कुमारोऽतीव विस्मितो वदति, 'भो सारिके ! तस्य राक्षसस्य मे मनसि मनागपि श्रीरत्नसार कथा ॥ ॥ 171 ॥ Page #178 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 172 / / श्रीरत्नसार क्था॥ भयं नास्ति.' इत्युक्त्वा कुमारो राक्षसस्य बलं ज्ञातुं रणभूमाविव पुरोमध्ये प्राविशत्. तत्र शून्यनगरे केचिद् हट्टास्तेन चंदनभताः, केचित्सुवर्णइभृताः, केचिद्धनसारराशिभिभृताः, केचित्पूगीफलभृताः, केचिच्च नालिकेरादिभिर्भूता दृष्टाः. एवं निर्जनां शून्यां तां नगरीं विलोकयन् क्रमेण स राजमंदिरे सप्तभूम्युपरि प्राप्तः, तत्र तेनेका मनोहरातीवकोमला शय्या दृष्टा, तस्यां शय्यायामसौ निर्भीको निर्भरनिद्रया निजगृहे इव तत्र स्वपितिस्म. इतो मनुष्यचरणप्रचारं दृष्ट्वा क्रुद्धः पलादम्नत्रागत्य सुखसुप्तं तं दृष्ट्वा चिन्तयामास, 'अरे यत्स्थानं मनसापि ध्यातुं न शक्यते तत्रास्मिन् स्थाने कोऽसौ धृष्टः समागत्य सुप्तोऽस्ति ? अथैनं धृष्ट कया रीत्याहं मास्यामि ? किं फलोटनमिवैनं त्रोटयामि ! वैन नखाग्रेविदारयामि ? उत गदया चूरयामि ? अथवा चिर्भटवदेनं क्षुरिकया छेदयामि ? वैनं ज्वलदग्नौ क्षिपामि ? वा कन्दुकवद्गगने उल्लालयामि अथवैन मुत्पाट्य समुद्रे क्षिपामि ? अथवै विधचिन्तनेनालं. असौ मम गृहे प्राघूर्णकीभृयाद्य समागतोऽस्ति. तदेतस्य मारणं न शोभनं, गृहे समागतः शत्रुरपि न मारणीयः. यतः आगतस्य निजगेहमप्यरे-गौरवं विदधते महाधियः । मानमात्मसदनमुपेयुषे भार्गवाय गुरुरुच्च तां ददौ ॥ 1 ॥ ततो यावदसौ न जागर्ति तावदस्य मया किमपि न कथनीयं, पश्चाद्यदुचितं तत्करिष्यामीति ध्यात्वा स ततो निर्गत्य बहून् पिशाचान् समाकार्य पुनस्तत्रागत :. तथापि तं तथैव तत्र सुप्तं दृष्ट्वा स पलादस्तमुत्थाप्य कथयामास रे निर्लज ! त्वं मम गृहाद् द्रुतं याहि ? अन्यथा ॥ 17 ॥ Page #179 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 173 ॥ श्रीरत्नसार kthaa॥ Ri Mi Lian Mi Mi Mi Luo Ran Ran Ran Ran Ran Ran Qin Qin Qin Qin Qin Di Di Chai Chai Chai Chai Cha Qi Cha Zhang Zhang ; | मया सार्द्ध युद्धं कुरु ! तत् श्रुत्वा कुमारोऽब्रवीत् हे राक्षसेंद्र! मम निद्राविघ्नं त्वं कथं करोषि ? मे निद्राच्छेदं कुर्वन् त्वमपि निद्राच्छेदं प्राप्स्यसि. यतः धर्मनिंदी पंक्तिभेदी निद्राछेदी निरर्थक, कथाभंगी वृथापापी पंचैतेऽत्यंतपापिनः ॥ 1 ॥ ततोऽधुना त्वं नूतनसर्पिमिश्रितेनातिशीतलजलेन मम पादतलं संघट्टय ? यथा मे पुनरपि निद्रा समागच्छेत्. तत् श्रुत्वा कुणपेन चिन्तितं ' नूनमस्य जगत्यद्भुतं चरित्रं वर्तते, यदसौ सिंहपार्थान्मृग इव मम पार्धात्स्वपादसंघट्टनमभिलपति. अहो ! अस्य कीदृक साहसिकत्वं धैर्य च वर्तते ! सांप्रतं तु मयैतत्कथनं करणीयं,' इति विचिन्त्य राक्षसः सुरभिघृतमिश्रितवारिणा तत्पादतलं घर्षयामास. अहो! पुण्यप्रभावाञ्जगति दुर्लभमपि किं किं न प्राप्यते ? धर्मात्सर्वमपि वांछितं लभ्यते. एवं भृत्यवन्निजपादतलघर्षणं कुर्वन्तं पलादं दृष्ट्वा रत्नसारकुमार उत्थाय तं प्रति कथयामास 'हे देव ! मनुष्यमात्रेणापि यन्मया । तुभ्यमाज्ञा दत्ता तत्क्षम्यतां ? तव भक्त्याहं तुष्टोऽस्मि, अतस्त्वं वरं वृणु ? यत्किंचिदपि तव दुःसाध्यं कार्य भविष्यति तत्सवमप्यहं करिष्यामि.' तत् श्रुत्वा विस्मितचित्तो राक्षसश्चिन्तयति, "अहो ! एतत्तु सर्व विपरीतं जातं, यन्मम सुरस्योपरि मनुष्योऽयं तुष्टः । असौ च यन्मम दुःसाध्यं कार्य कर्तुं समीहते, तदपि सेवकपार्धात्कल्पवृक्षः समीहितं वांछति. अस्य मनुष्यस्य समीपे देवस्य मम किं वस्तु प्रार्थनीय भवेत् ? तथाप्येतत्परीक्षार्थमहं किंचित्प्रार्थयामीति' ध्यात्वा स मधुरवचनस्तं प्रत्युवाच. ' यः परप्रा Qiang Ran Ran Ran Chai Chai Chai Chai Chai Xiao Xiao Xiao Jing Di Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Ji You You You // 273 // Page #180 -------------------------------------------------------------------------- ________________ zrIvarddhamAna zrIratnasAra kthaa| // 174 // Qi Lu Qi Lu Qi Qi Ji Ji Ji Zhang Zhang Zhang Zhang Ji Zhang Zhang Zhang Qi Qi Neng Qi Qi Duan Qi Jian Zheng Zheng Qi Duan Qi थितार्थ करोति स पुमान त्रिभुवनेऽपि दुर्लभो वर्तते. ततस्त्वं चेत्प्रार्थनाभंग न कुर्यास्तदाहं त्वां प्रार्थयामि, यतःनिण लहुअंतुस ल्हु। तिणतुसौ हु पत्थगा ल्हुआ॥ ताओ हु पुण ल्हुओ। पत्थणभंगो कओ जेण।1॥ परपत्थणा पवन्नं । मा जगणी जगेसु एरिसं पुत्तं ॥ मा उयरेवि धरिज्जसु । पत्थियभंगो कओ जेण ॥ 2 ॥ तत् श्रुत्वा कुमारोऽवादीत् 'भो राक्षसेंद्र ! यत्कार्य मया कत्तै शक्यं तत्वं सुखेन वद ?' तत् श्रुत्वा राक्षसेनोक्तं 'तर्हि त्वमस्या नगर्या राज्यं गृहाण ? अहं त्वां योग्यं ज्ञात्वा राज्यं यच्छामि, ततस्वं स्वेच्छया राज्यसुख सुक्ष्व ! अहं तव सर्वदिव्यभोगान् पूरयिष्यामि, भृत्यवच्च नित्यं तब सेवां करिष्यामि. सर्वे राजानस्तव वशवर्तिनो भविष्यन्ति.' तत् श्रुत्वा कुमारो हृदि चिन्तयति ' असौ राक्षसेन्द्रो मे राज्यं ददाति, राज्यं च नूनं पुण्यत एवं प्राप्यते, परं पूर्व मया परिग्रहपरिमाणवतग्रहणसमये राज्यग्रहणनियमः कुनोऽस्ति, अस्मै राक्षमाय च मया प्रार्थनाभंगाऽकरणाय वचनं दत्तमस्ति, अतोऽधुना विषमसंकटे पतितोऽहं किं करोमि ? एकतः प्रार्थनाभंगो भवति, अन्यतश्च व्रतभंगो भवति', इति विचिन्त्य तेनोक्तं 'भो राक्षसेंद्र ! त्वमपरप्रार्थनां कुरु ? यतो राज्यग्रहणे मम नियमोऽस्ति. अतः किं तेन दाक्षिण्येन ? येन गृहीतव्रतभंगः म्यात. किंच तेन कांचनेनापि किं ! येन कर्णविनाशः स्यात्.' 1 तृणं लघुकं तुषं लघुकं. तृणतुषाभ्यां प्रार्थना लघुका नाभ्योऽपि पुनः लघुकः प्रार्थनाभंगः कृतो येन । परप्राथनाप्रपन्न मा जननी जनय एतादृशं पुत्रं । उदरेऽपि मा धर प्रार्थनाभंगो कृतो येन । 4 ॥ Page #181 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 175 ॥ ********** राक्षसेनोक्तं 'हे सज्जन ! सुकृतिनस्तु स्वीकृतकार्यनिर्वाहे निजजीवितत्र्यमपि त्यजन्ति' कुमारोऽवक 'हे राक्षसेंद्र ! त्वया युक्तमुक्तं, परं मया गुरुपार्थे नियमो गृहीतोऽस्ति, अतः पापस्थानरूपेणानर्थकारकेणानेन राज्येन कि क्रियते ? यतो विराधितो नियमः प्राणिनां तीव्रदुःखाय भवति. अतो हे महाभाग ! अपरं दुःकरमपि कार्य त्वं मे समादिश ?" अथ कुपितो राक्षसोवादीत् 'रे मूढ ! यदि त्वं मे पूर्वप्रार्थनां वृथा करोषि तर्हि नूनं स्वं स्वात्मोपर्येव कुपितो दृश्य से, यत्र क्रोधेन युद्धं विधाय जीवसंहारः क्रियते तत्रैव पापं स्यात् न तु सुरदत्तराज्यकरणे पापं किंच रे मूर्ख ! त्वं घृतपानावसरे प्रत्युत किं ब्रूत्कारं करोषि ? मम गृहे समागन्य निःशंक मे शय्यायां शयनं करोषि मम पार्श्वे निजपादतलमुन्मर्पयसि, तथापि यदि त्वं मम कथनं न करोषि तर्हि पश्य तत्फलं इत्युक्त्वा स कुमारं केशेष्याकृष्याकाशे उल्लालयामास पुनरप्याकाशात्पतंतं तं गृहीत्वा स कथयति 'रे मूढ ! कदाग्रहाद् वृथा त्वं किं म्रियसे ? दीयमानां राज्यश्रियं कथं न गृह्णासि ! त्रिदशेनापि मया त्वयोक्तं निंदनीयकार्यमपि कृतं त्वं मूढस्तु मदुक्तं रुचिरमपि कार्यं न करोषि अतोऽधुनापि त्वं राज्यं स्त्रीकुरु ? अन्यथा महत्यां शिलायां रजकवस्त्रवच्चामास्फाल्य मारयिष्यामी' त्युक्त्वा तं कुमारं गृहीत्वा स शीलापार्श्वे समागत्य पुनरप्युवाच 'अधुनापि मम वचनं कुरु वृथा मा म्रियस्व ?' कुमारेणोक्तं ' भो राक्षसेंद्र ! यत्ते रोचते तत्कुरु ? पुनः पुनः किं पृच्छसि ? तत् श्रुत्वा सोऽतीवहृष्टो निराक्षसरूपं त्यक्त्वा दिव्यरूपं प्रकटीकृत्य कुमारोपरि पुष्पवृष्टिं चकार ततोऽसौ जयजयशब्दं कुर्वन् कुमारसमीपे समागत्यावादीत् 'भो कुमार ! सस्ववतां मध्ये त्वमेव धन्योऽसि, स्वत्तुल्येन पुरुषेणेयं पृथ्व्यपि रत्नगर्भोच्यते धर्मविषये तव दृढतां विलो श्रीरत्नसार कथा ॥ / / 175 / / Page #182 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान श्रीरत्नसार कथा ॥ क्याहं विस्मितोऽस्मि.' जिन देशना * अथ त्वं मम वृत्तांतं शणु ? एकदा सौधर्मदेवलोके ईशानदेवलोके च नूतनाविन्द्रौ समुत्पन्नौ, तयोरेकविमाननिमित्त ॥ 176 / / | परस्परं कलहो जातः, द्वात्रिंशल्लक्षविमानानि सौधर्म सन्ति. अष्टाविंशतिलक्षाणि चेशाने संति. अथ तयोरेकविमानकृते विविधानि युद्धानि संजातानि, इह लोके नरवरा युद्धथमाना मनुष्यैर्निवार्यन्ते, देवाश्च देवैर्वार्यते, परमिंद्रा युद्धयमानाः केन निवारयितुं शक्याः 1 अथैकदा वृद्धदेवैस्तयोरुक्तं, माणवकस्तंभे या जिनदंष्टाः संति, तत्स्नात्रवारिणा महावैरादयो दोषा । उपशाम्यति. तत् श्रुत्वा महत्तरदेवैस्तत्स्नात्रवारिणा तौ द्वावपीन्द्रौ सिक्ती, तेन तौ गतमत्सरी परस्परं महाप्रीतियुतौ जातो. इतश्चंद्रशेखराभिधेन देवेन्द्रेणसेनापतिहग्गइइगमेषी देवः पृष्टः, 'भो मित्र ! मनुष्यलोकेऽपि कि कोऽपि सर्वथा गतलोभोऽस्ति तदा हरिणेगमेषिदेवेन तब प्रशंसां कृत्वोक्तं 'यद्वसुसारश्रेष्ठिनो रत्नसाराभिधः पुत्रो मनुष्यलोके निःस्पृहोऽस्ति, स त्रिदशैरपि दीयमानं राज्यं न समीहते' तत् श्रुत्वाहं चंद्रशेखरो देवोऽश्रद्दधानस्त्वत्परीक्षार्थमत्रागत्य राक्षसरूपं विधाय त्वामनेकप्रकाररखेदयं, अथेमं मेऽपराधं त्वं क्षमस्व ? अहं तव सत्त्वेन तुष्टोऽस्मि, अतस्त्वं वरं वृणु ? यतो देवदर्शनं निष्फलं न स्यात.' ___तत् श्रुत्वा कुमारेणोक्तं ' भो देव ! जिनधर्मप्रसादान्मम सर्वमपि वर्तते, कापि न्यूनता नास्ति, तथापि मद्वचसाधुना त्वया नंदीश्वरतीर्थे यात्रा कर्तव्या. एवमस्त्वित्युक्त्वा स कुमाराय शुकपंजरं समर्प्य तं चोत्पाटय कनकपुर्याममुंचत्. तत्राप्यसौ * देवो नृपादीनामग्रे कुमारस्य माहात्म्यं प्रकाश्य, तस्मै च बहुमान दत्वा स्वस्थाने गतः... अथ स रत्नसारकुमारोऽपि राजानमापृच्छय द्वाभ्यां निजभार्याभ्यां युतः स्वनगरं प्रति प्रस्थितः. स्थाने स्थानेऽनेकनरप Ri Han You You Chai Chai Chai Chai Chai Luo Hao Zhang Ji Qi Bao Zhang Chai Chai Chai Chai Chai Chai Lian Di Di Di Di Di Di Di Di Ben Ju Jing Gou Dai Dai Ran Zheng Bu Mi Lian Ju Zhang Xin Le Di Qi Qi Ji Lian Mi Chai Chai Chai Chai Chai Chai Chai Chai | // 17 // Page #183 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 177 ॥ श्रीरत्नसार । कथा । Ran Qi Qi Le Qi Duan Yao Zheng Fa Qi Duan Duan Qi Qi Qi Qi Qi Qi Qi Qi Qi Qi Le Qi Qi Jian Fa Chai Ran Hao तिभिः सक्रियमाणः कियद्भिर्दिवसः स विशालायां नगया~ प्राप्तः, एवं तस्य समृद्धिविस्तारं दृष्ट्वा समरसिंहराजा तस्य सन्मुखं समागतः, ततो वसुसारादीभ्यसहितो राजा महामहोत्सवेन तं नगरे प्रवेशयामास. ततस्तेन शुकराजेन नृपादीनां पुरतः कुमारस्याखिलं चरित्रं कथितं. तत् श्रुत्वा सर्वे लोकाश्चमस्कृतास्तस्यातीवप्रशंसां चक्रुः एवं स रत्नसारकुमारस्तत्र स्थितो विविधानि मानुष्यसुखानि भुक्त. अथान्यदा तन्नगरोधिने श्रीधर्ममूरय आगत्य समवसृताः, तदा नृपरत्नसारप्रमुखा नगरलोकास्तेषां वंदनाथै तत्र गताः, सरीन् वंदित्वा च यथास्थानमुपविष्टाः, आचार्यैरपि देशना दत्ता, देशनांते राज्ञा पृष्टं, 'हे भगवन् ! रत्नसारस्य पूर्वभवं कथयत? अनेन पूर्वभवे किं सुकृतं कृतं ? यथेह तेनेदृशी समृद्धिः संप्राप्ता.' अथ चतुर्ज्ञानयुतास्ते गुरवः कथयंति, " अस्मिन् भरतक्षेत्रे राजपुराभिधं नगरमस्ति, तत्र जिनशत्रुनामा राजा राज्यं करोति. तस्य राज्ञः श्रीसाराभिधः पुत्रोऽस्ति, तस्य श्रीसारस्य च त्रीणि मित्राणि संति, एकः क्षत्रियपुत्रो, द्वितीयोऽमात्यपुत्रस्तृतीयश्च श्रेष्ठिपुत्रः, एतेषां परस्परमतीव स्नेहो वर्तते, __ अथैकदा राज्ञीगृहे चौरेण क्षात्रं दत्वा धनं गृहीतं. कोट्टपालेन दृष्टोऽसौ बध्धा राज्ञे समर्पितः, राज्ञा कथितमेष हन्यतां तदा कोट्टपालेन वधाय नीयमानः स चौरः श्रीसारकुमारेण दृष्टः. कुमारेण कोट्टपालं प्रति पृष्टं कोऽसौ जनोऽस्ति ?तेनापि तस्य सर्वो वृत्तांतः कथितः, तदा कुमारेणोक्तं 'मम मातुर्द्रव्यह यमस्ति, अतोऽहं स्वयमेवास्य दंडं करिष्यामि.' इत्युक्त्वा तस्य पात्तिं चौरं गृहीत्वा स बहिराजगाम. ततः कृपायुतः कुमारस्तस्य चौर्यकरणशपथं दत्वैकांते तं मोचयामास. महतां hi Lian Hao Lian Yao Lin Qi Yao Yao Ting Qi Ting Ting Ting Ting Ting Ting Ting Qi Qi Qi Jin Yao Huang Ting Qi Qi Di Di Di Mao // 177 // Page #184 -------------------------------------------------------------------------- ________________ श्रीरत्नसार कथा ॥ श्री वर्धमान सापगधेऽपि जने कृपैव स्यात्. जिन देशना अथ केनापि कुमारवैरिणा राज्ञोऽग्रे समागत्य कुमारस्य चौरमोचनादिस्वरूपं राज्ञे निवेदितं, तदा राजा कुमारमाकार्य ॥ 178 ॥ निर्भसयामास, 'रे कुपुत्र ! त्वया ममाज्ञा कथं भेजिता ?' तत् श्रुत्वातीवदूनः श्रीसारकुमारो नगरानिर्गतः. मानवतां पुरुपाणां मानहानिः प्राणहानितुल्या भवति. तस्य मित्रत्रयमपि स्नेहवशेन तेन सहैव चचाल. यतः जानीयात्प्रेषणे भृत्यान् । बांधवान् व्यसनागमे ॥ मित्रमापदि काले च । भार्या च विभवक्षये ॥ 1 ॥ ___अथ ते चत्वारोऽपि ततः केनचित्सार्थेन सह चलिताः, परं मार्गे सार्थाद् भ्रष्टा दिनत्रयं भ्रांत्वा चतुर्थदिने कस्मिश्चिद् । ग्रामे प्राप्ताः, रसवतीं विधाय यावत्ते चत्वारोऽपि भोजनायोपविशति. तावदेकः कश्चिजिनकल्पी मुनिस्तत्र समागतः, तदा । प्रकृत्या भद्रको राजपुत्रो वर्द्धितभावेन मुनये आहारदानं दत्वा विपुलं भोगकर्मार्जियामास. तदा द्वाभ्यां मित्राभ्यां तदानं भावपूर्वकमनुमोदितं. परं हीनसत्वेन क्षत्रियपुत्रेणोक्तं 'भो मित्र क्षुधातुराणामस्माकं कृते रक्षयित्वा शेषं त्वया मुनये देयं, एवं दानांत रायतस्तेन भोगांतरायकर्म बद्धं.' क्रमेण प्रशांतकोपो राजा तान पश्चादाहूय श्रीसारकुमाराय राज्यं दत्तवान्. कियता कालेन ते सर्वेऽपि मृताः, तेषु श्रीसारः सुपात्रदानप्रभावतोऽयं रत्नसारो जातः, श्रेष्ठिपुत्रमंत्रिपुत्रौ च तस्य भायें जाते, क्षत्रियपुत्रस्तु दानांतरायतोऽयं शुको जातः. श्रीसारकुमारेण पूर्वभवे यश्चौरो मोचितः स तापसव्रतं गृहीत्वा मृत्वा स चंद्रचूडाभिधो देवो रत्नसारस्य सहायदाता जातः." तत् श्रुत्वा नृपप्रमुखा जनाः सुपात्रदानाभिलाषिणः संतो जिनधर्मविषये सावधाना बभूवः. श्रीरत्नसारकुमारः पूर्वपुण्यप्राग्भार वहन् भार्यायुतस्तत्र विविधान् भोगान् भुंक्ते. क्रमेणासौ धर्मविषये तत्परीभूय रथयात्रातीर्थयात्रा Bu Lian Fo Lian Lian Chai Chai Chai Chai Hao Lian Chai Chai Chai Chai Chai Chai Lian Hao Hao Hao Hao Hao Hao Lian Chai Chai Chai Di Zhang Fa Fa Lian Duan Duan Duan Duan Le Yao Lin Qi Duan Lian Hao Hao Lian Duan Duan Duan Le Qi Duan Duan Duan Duan Lian Hao Lian Hao // 178 // Page #185 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 179 ॥ OM स्वर्णरूप्यमय जिनबिंब जिनमंदिरादिविधानतः शासनस्य प्रभावनामकरोत् एवं तस्य संसर्गात्तस्य भार्ये अपि जिनधर्मविषये परिणामयुते जाते. क्रमेणायुःक्षये रत्नसारकुमारः पंडितमरणेन कालं कृत्वाच्युतकल्पे देवो जातः, ततश्च्युत्वा महाविदेहे जिनधर्ममाराध्य स मुक्ति यास्यति एवं मुनिदानप्रभावख्यापकं परिग्रहपरिमाणव्रतग्रहणफलनिरूपकं श्रीरत्नसारकुमारदृष्टांतं श्रुत्वा भो भव्या यूयं धर्मविषये आदरं कुरुत ? इति जिनमुखादुपदेशं श्रुत्वा कामदेवोऽप्यानंदवत्प्रभुमुखात् श्राद्धधर्म जग्राह आइस गृहे निजभार्यायै भद्रायै स्वधर्मप्राप्ति कथयामास तत् श्रुत्वा प्रमुदितया भद्रयापि शिवानंदावज्जिनधर्मः प्रतिपन्नः, एवं जिनोपदिष्टं जिनधर्मं कुर्वतोस्तयोश्चतुर्दशवर्षांव्यतिक्रांत अथैकदा स कामदेवश्राद्धश्चिन्तयति 'इयत्कालं मया कुटुंबं पालितं, अथ श्रावकस्यैकादशप्रतिमा अप्यहमाराधयामि' इति ध्यात्वा निजस्वजनानाहूयाशनपानखादिमस्वादिमादिभिः संतोषयित्वा स पृच्छति, 'भो स्वजना युष्माकं यद्यादेशो भवेत्तदा ज्येष्ठपुत्रे कुटुंबभारं समारोप्याह मेकादशप्रतिमाः समाराधयामि इति स्वजनानापृच्छथ ज्येष्टपुत्रे च कुटुंबभारं समप्य स्वयं च पौषधशालायां समागत्य स्थानं प्रमार्जयित्वा दर्भसंस्तारकं विधाय तत्रोपविश्यानंदवत् श्रीजिनध्याने स तत्परो बभूव, क्रमे कादशप्रतिमाच समाराधयामास. अथैकदा निशायां कोस्पि मिध्यादृष्टिः सुरः पौषधशालायां समागत्य भयंकरं पिशाचरूपं विधाय तं विविधानुपसर्गान् कृतवान् तस्य पिशाचस्य हस्तिकुंभतुल्यं मुखं, अतीवकृशौ चरणौ, अप्रशस्तं मस्तकं, कपिलाः केशाः सूर्पतुल्या नखाः, खिसकिलीपुच्छसदृशे भ्रूलते, अग्निवदेदीप्यमाने नयने, कद्दालतुल्या दंता, चिर्पटा नाशिका, श्यामवर्णी देहः, गर्गरीतुल्यं श्रीरत्नसार कथा ॥ ॥ 179 ॥ Page #186 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशना ॥ 18 ॥ श्रीकामदेवस्योपसर्गाः Hao Ji Qi Duan Yao Qi Duan Duan Yao Ji Hao Hao Ting Ting Ting Ting Qi Duan Ji Hao Ji Hao Ji Hao Le Qi Qi Ji Qi जठरं, नकुलसर्परूपे च कर्णाभरणे स्त:. एवंविधो भयंकररूपधारी स पिशाच किलकिलशब्दं कुर्वन् , मुखाच्च जिह्वां निष्कासयत् अट्टहासं कुर्वन् हस्ते खड्गं विधाय कायोत्सर्गस्थितं कामदेवं प्रत्यवादीत् 'भो कामदेव ! त्वं प्रत्यक्षाणि विषयसुखानि त्यक्त्वा श्रावकवतानि कथं समाचरसि ? मदाज्ञया त्वं श्रावकवतानि त्यक्त्वा भोगान् भुंक्ष्व ? अन्यथानेन खड्न तव मस्तकं छेत्स्यामि. ततश्चाकाले मृत्वा त्वमनंतदुःखानि लप्स्यसे.' तत् श्रुत्वा कामदेवन्तु स्वध्यानस्थ एव मौनेन स्थितः, तदा स देवोऽपि तं कामदेवं स्थिरचित्तं विज्ञाय द्वित्रिवार तथैव कथयामास, तथापि स ध्यानान्न चचाल, नदासौ देवः क्रोधेन भीषणां भृकुटि विधाय कामदेवं प्रति खड्गप्रहारानकरोत. परं कामदेवस्तया तीनवेदनयापि निजशुभध्यानान चचाल. यतः 1धीराण कायराण य । कसवहो संकडे समावडिए । नियमपरिपालणेसु सुत्थावत्थो य सम्वोवि ॥ 1 ॥ __ अथ विलक्षोभूतोऽसौ देवो गजरुपं विकुळ घोरगरिवं कुर्वन् शुंडादंडमुल्लालयन् कथयामास, 'रे कामदेव ! अधुनापि त्वं मद्वचनं कुरु ? अन्यथा त्वां गगने समुच्छाल्य पादेन मर्दयिष्यामि.' तत् श्रुत्वापि ध्यानादचलितं कामदेवं स त्रिवारं गगने समुच्छालयामास, पतंतं च तं दंताग्रेण गृहीत्वा पादेन मर्दयामासः. एवंविधां दुस्सहवेदनां सहमानोऽपि कामदेवो ध्यायान्न चलितः. 1 धीराणां कातराणां कषपट्टः संकहे समापतिते नियमपरिपालनेसु सुप्तावस्थश्च सोऽपि. ॥ 18 ॥ Page #187 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 18 ॥ श्रीकामदेवस्योपसर्गाः Dang Jiao Chai Chai Mi You Ran Dai Ran You Zhang Zhang Ji Cha Ji Di Di Di Di Di Le Bu Lian Fo Lian Fo Lian Zhang Xiao Lu tato'sau सर्परूपं विकुआतिप्रलंबकायो रक्तनेत्रयुगलः फुत्कारं कुर्वन् तत्समीपे समागत्यावदत् 'भो कामदेव ! अद्यापि त्वं व्रतानि त्यक्त्वा भोगान् भुक्ष्व ?' अन्यथा त्वामहं दष्ट्वा नूनं मारयिष्यामि, मृत्वा च त्वं दुर्गतौ यास्यसि. तच्छृत्वा निश्चलचित्तः कामदेवस्तु विशेषेण धर्मध्यानमकरोत. तदासी क्रुद्धोऽहिस्तस्य ग्रीवां वेष्टयित्वा दंशमहारान् ददौ, तथापि तं निश्चलचित्तं विज्ञाय विस्मितो देवो स्वकीय मनोहरं दिव्यरूपं प्रकटीकृत्यावादीत भी कामेदवश्रावक ! त्वं धन्योऽसि, तव जीवितं सफलं वर्तते, जिनधर्मे तवातिदृढतां विलोक्याहं प्रसन्नोऽस्मि, मया त्वं घोरोपसगैबहुपीडितोऽसि, तत्सर्व मयि कृपां विधाय त्वं क्षमस्व ? प्रथमदेवलोकेन्द्रस्त्रिदशसभायां सत्यामेव तव प्रशंसां करोति. यथा भरतक्षेत्रे चंपानगर्यां यः कामदेवाभिधः श्राद्धवयों वसति, स केनापि धर्माच्चालयितुं न शक्यते. एवंविधमिन्द्रवचनं श्रुत्वाप्यश्रद्धानोऽहममर्षेणात्रागत्य तवोपसर्गान् कृतवान् , परं तव मनो मेरुचूलावन्मनागपि न चलितं.' इत्युक्त्वा तं त्रिःप्रदक्षिणीकृत्य वंदित्वा स देवः स्वस्थाने प्राप्तः. अथ कामदेवः स्वं निरुपसर्ग विज्ञाय कायोत्सर्ग पारयामास. प्रभाते च तत्र श्रीवीरजिनेंद्रमागतं श्रुत्वा स तद्वंदनार्थ गतः, वंदित्वा च यथास्थानमुपविष्टः, जिनेंद्रेणापि धर्मोपदेशो दत्तः, देशनांते च सुरनराणां पर्षदि श्रीवीरजिनेंद्रोऽवादीत , 'भो कामदेव ! गतरात्रौ देवेन पिशाचगजसर्परूपाणि विकुळ तव बहव उपसर्गाः कृताः, परं त्वं धर्मध्यानान्न चलितः, अतस्त्वं श्राद्धवर्योऽसि.' इत्युक्त्वा प्रभुणा साधुसाध्वीभ्यः कथितं, 'भो साधुसाध्व्यः! एवं श्रमणोपासकेनापि यद्ये. वंविधा दुस्सहपरीषहाः सोढास्तहि युष्माभिस्तु ते विशेषेण सहनीयाः, तच्छ्रुत्वा हृष्टः कामदेवो वीरप्रभु कानिचिद्धर्मवि Mi Lian Rong Fa Neng Gou Ji Chai Rong Lu Qi Chai Chai Chai Ran Qi Le Qi Lao Lian You Le Lian Hao Lian Hao Hao Hao Hao // 18 // Page #188 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 182 ॥ श्रीकामदेवस्योपसर्गाः Teng Teng Teng Teng You Chai Chai Lian Di Chai Chai Sang Sang Qin Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Qin Si Meng षयाणि प्रश्नानि पृष्ट्वा वंदित्वा च स्वगृहेऽगच्छत्. श्रीवर्द्धमानजिनोऽपि ततोऽन्यत्र विजहार. एवमानंदवत्समाराधितैकादशपतिमः कामदेवश्राद्धो विंशतिवर्षाणि यावज्जिनधर्म प्रतिपाल्य मनसि श्रीवीरजिनं स्मरन धर्मध्यानलीनः प्रांते चैकमासिकी संलेषणां विधाय मृत्वा प्रथमदेवलोकेऽरुणामे विमाने चतुःपल्योपमायुर्देवो जातः. तदा गौतमेन पृष्टं हे स्वामिन्नसौ कामदेवश्राद्धः सौधर्मदेवलोकाच्च्युत्वा कुत्र यास्यति ?' स्वामिनोक्तं भो गौतम! ततश्च्युत्वासौ मदाविदेहे महर्दिककुले समुत्पद्य चारित्रं गृहीत्वा शाश्वतसुखानि प्राप्स्यति.' इति कामदेवचरित्रं श्रुत्वा भो भव्या यूयं धर्मे आदरं कुरुत ? / ॥ इति श्रीवर्द्धमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीर्त्तिगणिना गद्यबंधेन प्रणी तायां कामदेवश्रावकप्रतियोधो नाम द्वितीयोल्लासः smaaptH॥ shriirstu|| Zhang Zhang Zhang Li Zhang Cai Quan Mi Dai Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Za Sa Di Feng Ju Jin Zhang Bu Gou . // 182 // Page #189 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 183 ॥ चुलनी |पिताश्रावक caritram ॥ Bu Lian Duan Duan Duan Chai Chai Xiao Xiao Le Qi Jian Qi Ji Chai Chai Chai Lian Lian Chai Chai Chai Rong Dai Ran Dai Ran Lue Dai Zi तृतीय चुलनीपिताश्रावकचरित्रम् अथ श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे श्रीवीरजिनोक्तं चुलनीपितुः श्रावकस्य चरित्रं कथयति-अस्मिन् भरतक्षेत्रे वाराणस्यभिधा नगरी वर्त्तते, तस्यां च जितशत्रुनामा राजा राज्यं करोति. तस्यामेव नगर्यां चुलनीपिताख्यो गृहपतिवसति. तस्य श्यामाभिधा च भार्यास्ति. तत्रैक कोष्टकाभिधयक्षस्य चैत्यमस्ति. तस्य श्रेष्ठिनोऽष्टौ कोट्यः स्वर्णस्य भूमौ क्षिप्ताः संति, अष्टौ कोटयो व्यापारे नियोजिताः संति, अष्टौ कोट्यश्च कलांतरे संति. तस्यगृहे अष्टौ गोकुलानि संति, अन्योअप लक्ष्मीविस्तार आनंदस्येव तस्य गृहे वर्तते. एवं स निजश्यामाभार्यया सह विविधानि मनुष्यसुखानि भुंक्ते. अथान्यदा तत्र श्री वर्द्धमानजिनस्तस्मिन् कोष्टकचैत्ये समवसृतः, पर्षदो मिलिताः, तदा स चुलनीपितापि श्री जिनागमनं श्रुत्वा वंदनार्थ तत्रागतः प्रभुं त्रिःपदक्षिणीकृत्य वंदित्वा च स यथास्थानमुपविष्टः. जिनो धर्मदेशनामदात् , " यथा भो भव्याः! स्वजनधनभवनयौवनप्रमदादेहादिकं सर्वमनित्यं ज्ञात्वा यूयं जिनधर्म कुरुत? स धर्मश्च द्विविधः साधुश्रावकधर्मभेदाभ्यां सम्यक् क्रियमाण इहलोकपरलोकसुखानि यच्छति. यः प्राणी जिनधर्मसुधया हृदयमध्ये नित्यं स्नानं करोति सोऽतिपापमलिनोऽपि सहस्रमल्लवत् शुद्धयति." अथ श्रीगौतमस्वामी पृच्छति 'हे जिनवरेंद्र ! कोऽसौ सहस्रमल्लः ? कथं च पापपंकेन मलिनोऽपि शुद्धो जातः ? तच्छ्रुत्वा श्रीजिनवरेन्द्रोऽवादीत् वत्सदेशे कोशांब्यभिधा नगरी वर्तते, तस्यां नगर्यां सहस्रमल्लाभिधो वणिकपुत्रः परिवसति. स परवंचनतत्परो मृषावादी सप्तव्यसनरतः सकललोकानामहितकारको दुष्टात्मा चौर्यरतो नानादेशभाषानानावेष- ॥ 183 / / Page #190 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 184 ॥ Fu Rong Neng Ji Hao Yao Hao Hao Hao Hao Hao Hao Le Qi Ji Hao Hao Hao Hao Duan Duan Duan Duan Duan Duan Duan Chai Chai Lian करणकुशलो महामायावी च वर्त्तते. चुलनीषिता अथ तत्रैव नगरे रत्नसाराभिधो रत्नानां व्यापारी श्रेष्ठ्येकः परिवसति. अन्यदा स मायावी सहस्रमल्लस्तस्य हट्टे *श्रावक वणिग्वेषं विधाय समागत्य श्रेष्ठिनमपृच्छत् , 'भो श्रेष्ठिन् किं संति तव पार्चे रत्नानि ? श्रेष्ठिनोक्तं बहूनि संति. तेनोक्तं चरित्रम् तर्हि मे दर्शय ? श्रेष्ठिनापि तस्य दर्शितानि. ततः पुनरपि तेनोक्तं 'किमेतावत्येव रत्नानि संति ?' श्रेष्ठिनोक्तमन्यान्यपि बहूनि संति. इत्युक्त्वा लोभवशेन श्रेष्ठिना सर्वाण्यपि रत्नानि तस्य दर्शितानि मूल्यं च तेषां कथितं. सहस्रमल्लेनोक्तं ' हे । श्रेष्टिन् ! अहं सर्वाण्यपि तव रत्नानि गृह्णामि. परं तेषां मूल्यं कल्येऽपयिष्यामि.' तदा श्रेष्ठिनोक्त महमुद्धारके कस्मा अपि न यच्छामीत्युक्त्वा तेन रत्नानि यथास्थाने स्थापितानि. अथ सहस्रमल्लस्तद्रत्नस्थानकं सम्यग्रीत्या दृग्गोचरीकृत्य स्वगृहे समागतः. क्षपायां च चौरवेषं विधाय स तस्यापणे गत्वा क्षात्रं दत्तवान. तत्र पात्रमुखे तेन प्रथमं स्वचरणौ क्षिप्तौ. इतस्तत्र सुप्ताः श्रेष्टिपुत्रा जागरिताः, तैश्च तस्य चरणौ * गृहीतो. तेषां परस्परमाकर्षणं कुर्वतां सहस्रमल्लस्य शरीरं भृशं घर्वित, रुधिरधारा च निर्गता, ततः श्रेष्ठिपुत्रैः स दयया मुक्तो नष्ट्वा स्वगृहे गतः, सर्व व्यतिकरं निजजनन्यै कथयामास. ततोऽसौ वेदनाक्रांतो गाढं पूत्कारं कर्तु लग्नः, तदा मात्रा भणितं ' हे पुत्र ! यः परद्रव्यं हरति तेन सर्वमपि सहनीयं भवेत् , यथा सारणतकारेण सोढं.' तेनोक्तं हे मातः !'को. 'सौ सारणः ? कथं च तेन चौयं कुर्वता वेदना सोढा?' साऽवददवंत्यां सारणाभिध एको द्यूतकारो वसति, तेन सर्व द्रव्यं छूते हारितं. अर्थकदा रजन्यां चौर्यार्थ paribhraman । ॥ 184 Pin Hao Lian Duan Duan Duan Chai Chai Chai Hao Lian Hao Lian Di Di Di Di Di Qi Tiao Tiao Tiao Tiao Hao Hao Hao Hao Le Qi Page #191 -------------------------------------------------------------------------- ________________ jina देशना चुलनी पिताश्रावक चरित्रम् ॥ श्रीवर्द्धमान । स कस्यचिद्वणिजो गृहे संप्राप्तः, तत्र च गुप्तं स्थितो जनकपुत्रयोः परस्परं वार्तालापं शृणोति. पुत्र प्रति श्रेष्ठी वदति 'हे पुत्र! सांप्रतं दशसहस्रदीनाराणि कुत्रापि निधानीकृत्य स्थाप्यंते, येन तानि कस्मिंश्चिदापत्काले सहायरूपाणि स्युः, ॥ 185 ॥ पुत्रेणोक्तं हे तात ! भवता तत्सुष्टु विचारितं, अथ तानि यदि स्मशानमध्ये स्थाप्यते तदा भव्यं.' तच्छ्रुत्वा स द्यूतकारस्ततो दूतं स्मशानमध्ये गत्वा महायोगीव श्वासोच्छ्वासं संरुध्य मृतकवत्पतितः. इतस्तौ श्रेष्ठिपुत्रावपि धनं गृहीत्वा तत्र समागतो. श्रेष्टिना पुत्राय कथितं ' रे पुत्र ! त्वं स्मशानांतः सर्वत्र सम्यक् पश्य ? यतश्चेदत्र कोऽपि म्हाधूतो गुप्तं स्थितो भविष्यति तास्माकं मनोरथो मूलादेवोच्छिन्नो भविष्यनि.' तच्छृत्वा । स श्रेष्ठिपुत्रः स्मशानमध्ये सर्वत्र भ्रमन् सम्यक् प्रकारेण विलोकयामास. __इतस्तेन स सारणद्यूतकारो मृतकवृंदमध्ये मृतकवत् पतितोऽक्षतशरीरो दृष्टः, तदा श्रेष्टिपुत्रेण तस्य सर्व शरीरं । सम्यग् विलोकितं, मुखनासिकयोरपि श्वासोच्छ्वासरहितो दृष्टः, ततस्तं परावृत्त्यापि दृष्टवान्. अथ तं गतप्राणं दृष्ट्वा स ततो निर्गत्य जनकाय कथयामास, 'हे तात! मया श्मशानमध्ये सर्वत्र विलोकित, सर्वेस्प्यत्र विनष्टशरीरा मृतकाः पतिताः संति, तेषां मध्ये च मयैको मृतकोऽक्षतशरीरो दृष्टः, तदा पित्रोक्तं ' हे पुत्र! नूनं स kshcinmhaadhRtto भविष्यति, अतः पुनरपि गत्वा तस्य सम्यग् निरूपणं कुरु ?' तदा तेन पुनरपि तत्र गत्वा सम्यग् निरूपितं, पादौ धृत्वा स आकर्षितः, परं तं निश्चेतनं विज्ञाय पितुः पार्थे समागत्य तत्स्वरूपमुक्तवान. तदा पुनरपि पित्रा तस्मै प्रोक्तं 'हे पुत्र ! तर्हि तस्य नासिकां कौ~ च छेदयित्वा समानय ? यथा मम निश्चयो भवेत्.' पुत्रोऽपि तत्र गत्वा * Fa Lian Fa Lan Dai Chai Chai Chai Chai Chai Lian Meng Lian Hao Lian Hao Lian Lu Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Le Ji Qi Duan Duan Le Lian Hao Teng Qi Duan Zong Qi Duan Ting Qi Ting Ji Hao Hao Hao Tiao Hao Hao Hao Ting Ting Ting Qi Ting // 185 // Page #192 -------------------------------------------------------------------------- ________________ चुलनी * पिताश्रावक चरित्रम् ॥ श्रीं वर्द्धमान तस्य नासिकां कौ~ च छेदयित्वानीय पितुः समर्पयामास. एवं दुःखं सहमानेनापि तेन धून धनलोभतः किमपि जिन देशना न जल्पितम्. ॥ 186 ॥ ____ अथ तो तत्र धरित्र्यां धनं क्षिप्त्वा गृहे समागतो. तदनंतरं स धुर्त उत्थाय तद्धनं गृहीत्वा गृहे समागत्य स्वेच्छया तद्विलसतिस्म. अथैकदा तेन श्रेष्ठिना पुत्रो भणितः, 'हे पुत्र! त्वं श्मशाने गत्वास्माकं तद्धनं विलोकय ? तेनापि तत्र गत्वा विलोकितं परं धनं न दृष्टं पश्चादागत्य तेन पित्रेस्तत्स्वरूपं कथितं. द्वितीयदिने श्रेष्ठी स्वयं गत्वा तत्र विलोकयामास, परं धनमदृष्ट्वा खिन्नो गृहमागत्य पुत्रप्रत्यकथयत् , 'भो पुत्र ! नूनं तेन धुर्तेन वयं मुष्टाः, अथावां नगरमध्ये तं छिन्ननासिककर्ण विलोक* याव' इति विचिन्त्य नौ नगरमध्ये भ्रमितुं लग्नौ. अथैकदा तौ तमेव छिन्ननासिककर्ण सहस्रमलं विलोकयामासतुः, संजातनिश्चयेन श्रेष्ठिना स करे गृहीत्वैकांते समानीय प्रोक्तः, 'भो त्वयातीवदुष्करं कृतं, सत्ववतांमध्ये त्वं धुर्योऽसि,' धूर्तेनोक्तं 'भो सुंदर! धनार्थ किं किं कष्टं पुरुषैर्न सह्यते ?' ततः श्रेष्ठिना तस्मै प्रोक्तं 'भो वीर! अथाधुना त्वं भुक्तशेवं मम धनं पश्चात् समर्पय?' धुर्तेनोक्तं 'भो श्रेष्ठिन् ! भुक्तशेषं तव धनं त्वं सुखेन गृहाण ? परं राज्ञो त्वयैष वृत्तांतो न कथनीयः' इत्युक्त्वा भुक्तशेष धनं तेन तस्मै पश्चासमर्पितं. श्रेष्ठ्यपि तं द्यूतकार संतोष्य विसृष्टवान्. अतो हे पुत्र ! यः परधनं गृह्णाति स बहुवेदनामपि सहते. ततस्त्वमपि कातरभावं मुंच ? एवं जनन्योक्तं सत्यं मत्वा स हृष्टः सन् क्रमेण पटुशरीरो जातः पुनरपि चौर्य कर्तु लनः. Lian Qiang Zhe Lian Lian Ran Lian Qiang Shi Lian Duan Can Ku Bi Ji Hao Lian Ju Yi Yao Yi Le Lun Lian Ji Hao Lian Fo Lian Fo Chai Rong Rong Shuo ,Chu Zao Qi Tiao Tiao Le Qi Ji Chai Chai Chai Chai Chai Lian Chai Chai Chai // 18 // Page #193 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 187 ॥ ******* अथैकदा स पुरोहितगृहे गत्वा क्षात्रं दत्वा प्रचुरं धनं गृहीत्वा जनन्यै समर्पयामास. जनन्योक्तं 'हे पुत्र ! एतावद्धनं त्वया कुतो लब्धं ?" तेनोक्तं ' हे अंब ! एतया चिन्तया तत्र किं ? प्रत्यूषे त्वया नगरे गत्वा लोकवाणीं श्रुत्वा मदग्रे तत्सर्वं कथनीयम्. ' अथ सापि नगरमध्ये गता, तत्रैकस्थाने भूरिस्त्रियो मिलितास्तया दृष्टाः, तत्र गत्वा सा तासां वार्त्तालापं शुश्राव . ताः परस्परं कथयंति अद्य तु पुरोहितगृहं केनापि तस्करेण मुषितं. तदैकया पृष्टं 'चौरस्य शुद्धिर्जाता न वा ?' अपरावादीत् 'पुरोहितेन गत्वा राज्ञे तन्निवेदितं. राज्ञा चारक्षकं आकार्य निर्भत्सितः तदा घनसारश्रेष्ठ्यवादीत् हे स्वामिन नूनं स चौरो बहुद्रव्यमानीय मम हट्टे प्रवरवस्त्रग्रहणार्थमायास्यति, तदा चाहं तं गृहीष्यामि तच्छ्रुत्वा तत्रस्थेनैकेन दिवाकीर्तिनोक्तं शिरोनखशुद्धयर्थं ध्रुवं स मे गेहेऽपि समागमिष्यति तदाहमपि तं गृहिष्यामि भवद्भश्च समर्पयिष्यामीति' स्त्रीणामालापं श्रुत्वा चौरजननी गृहे समागत्य तत्सर्वं स्वपुत्राय कथयामास. ततः स चौरो वणिग्वेषं विधाय तस्य नापितस्य गृहे समागतः, नापितोऽपि तं महाश्रेष्ठिनं विज्ञाय मनोहरमासनं दत्वा तस्याग्रे समुपविष्टः, ततस्तेन तस्य शिरोनखशुद्धिं विधाय स्नानं कारितं. स्नानांतरमुत्थितः सहस्रमल्लो नापितं प्रत्युवाच ' भो नापित ! तवैनं पुत्रं मया सार्थ प्रेषय ? यथा ममापणात्तव सेवामूल्यं तस्मै यच्छामि तेनापि द्रव्यार्थी तेन साथै निजपुत्रः प्रेषितः, ततोऽसौ नापितपुत्रयुतो धनसारश्रेष्ठिनो हट्टे गतः, श्रेष्ठिनापि तद्वेषेण तं महाव्यापारिणं परिज्ञायासनं दत्तं, ततस्तेन श्रेष्ठिने प्रोक्तं ' चेत्तव पार्श्व बहुमूल्यानि वस्त्राणि स्युस्तर्हि दर्शय यथाहं गृह्णामि . ' श्रेष्ठि चुलनीपिताश्रावक चरित्रम् ॥ ॥ 187 ॥ Page #194 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 188 ॥ चुलनी * पिताश्रावक caritram ॥ Can Jing Yan Di Di Ran Ran Zheng Zhang Zhang Zhang Zhang Zhang Zhang Zhang Ji Zhang Zhang Zhang Zhang Zhang Ran Ran Dai Ran Di Di नापि तस्य महामृल्यानि चीवराणि दर्शितानि, मूल्यं च तेषां कथितं. तदा सहस्रमल्लेनोक्तं 'हे श्रेष्ठिन् ! यावदहं गृहे गत्वा मूल्यस्य द्रव्यमानयामि तावत्त्वयासौ बालो ग्रहणके रक्षणीयः,' मुग्धत्वेन श्रेष्ठिनापि तत्पतिपन्नम्. ___अथ सहस्रमल्लो वस्त्राणि समादाय गृहे गत्वा स्वजनन्यै समर्पयामास, कथितं च तेन तस्यै 'हे मातः ! अथ पुनरपि त्वं नगरमध्ये गत्वा लोकानां वचनानि श्रुत्वा तत्स्वरूपं मे निवेदय ?' सापि तत्र गत्वा नगरचर्चा ज्ञात्वा पुत्राग्रेकथयत्, 'हे पुत्र ! श्रेष्ठिना नापितेन च राजा विज्ञप्तो ऽहे राजनद्य तु वयमपि तेन चौरेण मुषिताः,' अत्रावसरे एकनाश्वव्यापारिणा राज्ञे निवेदितं 'हे स्वामिन् स चौरः प्रधानाश्वग्रहणाथै नूनं मम पा. समागमिष्यति, तदा च तमहं गृहीत्वा भवते समर्पयिष्यामि. पुनः कामपताकाख्या वेश्यापि तदा जगाद 'हे राजन् नूनं स चौरो मद्गृहं त्यक्त्वाऽन्यत्र कुत्रापि न स्थास्यति, ततो निश्चयेनाहं तं गृहिष्यामि.' इति जननीवचनानि श्रुत्वा सहस्रमल्लेन सार्थवाहस्य वेषो गृहीतः, ततोऽसौ तस्याश्वव्यापारिणः समीपे प्राप्तः, तेनापि तस्यासनं दत्तं, तत्रोपविष्टोऽसौ विविधवार्तालापं कुर्वन् तस्मै व्यापारिणेऽवादीत् 'भो व्यापारिन त्वया नगराद्वहिः कथं निवासः कृतः तेनोक्तं 'भो महाभाग ! अस्माकं नगरमध्ये गृहं नास्ति, तेन नो बहिरेव निवासो भव्यः.' सहस्रमल्लेनोक्तं तर्हि त्वं मम गृहे समागच्छ ? व्यापारिणोक्तं परगृहनिवासान्महती शंका स्यात्. चौरेणोक्तं सज्जनगृहे तिष्ठमानेन सज्जनेन कापि मनसि शंका न करणीया. शंकमानस्य सज्जनस्य सज्जनत्वं कृत्रिममेव गीयते, येन सादै च मनो मिलितं तस्य गृहे निवसने निजगृहवन्न कापि शंका करणीया.' तच्छ्रुत्वा तेनाश्वव्यापारिणा चिन्तितमहोऽस्य सज्जनत्वं विनयित्वं Di Xue Lian Can Ran Dai Ran Ran Ran Zheng Qi Qi Neng Dai Ran Ran Ran Ran Zheng Ji Meng Meng Di * // 188 // Page #195 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 189 ॥ चापूर्वं विलोक्यते. नूनमेषः कोऽपि सत्पुरुषोऽस्ति, अतो मयास्य प्रार्थनाभंगो न कार्यः, इति विचिन्त्य तेन तद्गृहगमनं स्त्रीकृतम् . अथ सहस्रमलो भूत्वा कामपताकावेश्याया गृहे समागत्य तस्यै कथयामास, भो भो कामपताके ! अद्य महाधनी एको विदेशी अश्वव्यापारी तत्र गृहे निवासार्थमायाति, अतस्तस्य वासार्थं त्वं शीघ्रं गृहं देहि तच्छ्रुत्वा द्रव्याभिलापिणी सापि हृष्टा सती सन्मुखं गत्वा तं व्यापारिणं महतादरेण निजगृहे प्रावेशयत्. भव्यस्थानके निजाश्वान् बद्ध्वा स तस्या गृहे सुखेनातिष्ठत्. अथ पुनः सहस्रमल्लो वेश्यासमीपे समागतः, तदा तयापि तस्मा आसनं दत्वा तत्पादक्षालनमारब्धं. तदा सहस्रमल्लेनोक्तं ' हे भद्रे ! सांप्रतं चरणक्षालनेनालं, अधुना मे राज्ञो मिलनाय मुहूर्त्तं वर्त्तते, अतो मुहूर्त्त यावत्तवाभरणानि मे समर्पय ? यथा तानि परिधाय राजानं मिलित्वा तत्क्षणमेवागत्य तेऽहं समर्पयामि बहुद्रव्यप्राप्तिमनोरथै कमानसया तयापि तस्मै निजाभरणानि दत्तानि ततोऽसौ तस्य व्यापारिणः पार्श्वे समागत्य कथयामास 'भो बांधव ! सांप्रतं मे राज्ञो मिलना मुहूर्त्त वर्तते, अतस्तत्र गंतुकामोऽस्मि, ततो मुहूर्त्त यावत्तवाश्वमध्यात्प्रधानमेकमवं मह्यं देहि ? मुहूर्तांतरहं पश्चात्समेष्यामि.' तच्छ्रुत्वा विश्वस्तेन तेन व्यापारिणापि तस्मै प्रधानाश्वो दत्तः अथ सहस्रमल्लस्तमश्वमाह्याभरणभूषितो निजगृहे समागत्याभरणादि स्वजनन्यै समर्पयामास इतो बहुवेलयापि तस्याऽनागमनेन विह्वलीभूतया कामपताकया राजद्वारे गत्वा कचित्पृष्टो, 'भो पुरुष ! अत्र कोऽपि तुरगारूढो व्यापारी समागतो न वा ?' तेनोक्तमत्र कोऽपि समागतो नास्ति तदातीवव्याकुलया तया गृहे समागत्य सोऽश्वव्यापारी पृष्टः, 'अरे ! अधुनापि स कथं चुलनीपिता श्रावक चरित्रम् । / 189 / / Page #196 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 19 ॥ Zhang Ji Dai Chai Chai Tiao Tiao Tiao Tiao Zhang Ji Hao Zheng Fa Hao Le Qi Chai Chai Chai Chai Chai Gou Ji Hao नायातः?' तेनोक्तं ' स तु ममाप्यश्वं गृहीत्वा गतोऽस्ति, वेश्ययोक्तं 'अरे! स वैधेयो ममाप्याभरणानि गृहीत्वा गतो- चुलनीपिता स्ति, अरे नूनमावां द्वावपि तेन दुष्टेन मुष्टौ स्वः.' अथ ताभ्यां राज्ञो गत्वा स्ववृत्तांतो गदितः, क्रुद्धेन राज्ञा नगरारक्ष- श्रावक कमाकार्य प्रोक्तं, अथ त्वं पंचदिनमध्ये चौरं गृहीत्वा मे समर्पय ? तेनापि तत्पतिपन्नम्. चरित्रम् ___ अथ चौरमाता तत्स्वरूपं विज्ञाय पुत्राय कथयामास. ' हे पुत्र ! अद्य तु राज्ञा त्वद्गृहणाय कोट्टपालो नियुक्तोऽस्ति, | अतस्त्वया निजात्मा यत्नेन रक्षणीयः.' सहस्रमल्लेनोक्तं 'हे मातस्त्वया न भेतव्यं, अहं तस्यापि सर्वस्वं गृहीत्वा गृहे समेष्यामि.. अथ स ब्राह्मणवेषं विधाय नगरमध्ये गतो देवकुलादिषु द्यूतं रमयामास. इतः कोट्टपालोऽपि तत्रागत्य तेन साई द्यूतमरमत. हारितेन कोट्टपालेन तस्मै निजनामांकिता मुद्रिका दत्ता. इतो राज्ञो द्वारपालेन तत्रागत्य कोट्टपालायोक्तं राजा भवंतं शीघ्रमाह्वयति. तदा स दंडपाशिकोऽपि तं राजः समीपे गतः. इतः सहस्रमल्लोऽपि तलारक्षस्य गृहे गत्वा तद्भार्याय कथयामास, 'हे भद्रे ! गृहमध्यात्सर्व सारं धनं मे तूर्ण समपय? तयोक्तं 'त्वं केन प्रेषितोऽसि ?' तेनोक्तं 'कोट्टपालेन,' तयोक्तं 'स क्यास्ति ? तेन प्रोक्तं ' स तु राजपुरुषैदृढबंधनेन बद्ध्वा राज्ञः समीपे नीतोऽस्ति. 'मार्गे बजता तेन ममत्युक्तं 'भो भद्र ! त्वं मम धनं गृहीत्वा त्वगृहे स्थापय ! यतो राजा ममोपरि रुष्टोऽस्ति. अभिज्ञानार्थ च तेनैषा निजनामांकितमुद्रिका मह्यं दत्तास्ति, अतस्त्वं विलंब मा कुरु ?' मुद्रिकां विलोक्य भयभीतया तया तस्मै गृहसर्वस्वं समर्पितं. तद्गृहीत्वा सहस्रमल्लस्तु स्वगृहे समागतः. AUM॥19॥ Zhang Yan Rong Zhang Zhang Zhang Zhang Cha Qi Dai Chai Chai Chai Lian Zheng Zheng Chai Chai Cha Chai Chai Chai Chai Chai Zhang Zhang Zhang Zhang Zhang Zhang Page #197 -------------------------------------------------------------------------- ________________ tee श्रीवर्द्धमान जिन देशना ॥ 19 ॥ चुलनीपिता श्रावक caritram Shai Shai Lan Hao Lian Teng Teng Teng Hao Lian Duan Duan Teng Lian Le Qi Yao Hao Lian Lian Ran Hao Di __ atha कियता कालेन स दंडपाशिकोऽपि निजगृहे समायातः, तदा तद्भार्यया प्रोक्तं ' हे नाथ ! त्वं कथं मुक्तो जातः?' विस्मितेन तेनोक्तं 'केन बद्धोऽहं ? तयोक्तं 'राज्ञा, तेन प्रोक्तं 'हे भद्रे ! तवाग्रे तत्केन कथितं?' तयोक्तं त्वत्येषितमनुष्येण, किंच तव हस्तमुद्रापि तेन मे दर्शिता, कथितं च गृहसर्वस्वं मे देहि ? यथा मम गृहेऽहं तत्स्थापयामि.' तच छूत्वातीवदुःखितेन दंडपाशिकेनोक्तं ' रे मुग्धे ! मया तु कोऽपि मुक्तो नास्ति, ध्रुवं तेन धूर्तेनाहमपि मुष्टः.' अथ खिन्नो दंडपाशिको राज्ञोऽग्रे गत्वा निजस्वरूपं निवेदयामास. राज्ञोक्तं ' अरे ! यूयं सर्वेऽप्यथ दूरे तिष्ठत ? अहं स्वयमेव तं चौरं गृहीष्यामि. चेत् स पाताले आकाशे वा समुद्रेऽपि यास्यति तदा ततोऽप्यहं तं गृहीष्यामि.' तच्छ्रुत्वा तलारक्षकेणोक्तं । 'स्वामिन्नत्र कः संदेहः ? यतो जलदे वर्षति दुर्भिक्षं कियत्काल स्थास्यति ? अथ पुत्रप्रेषिता जननी लोकमुखात्तत्स्वरूपं विज्ञायागत्य पुत्राय कथयामास. 'हे पत्र ! अथाद्य तब जीवितव्यस्य संशयो वर्त्तते, यतः कुपितेन राज्ञा स्वयं तव ग्रहणाय प्रतिज्ञा कृतास्ति. तच्छ्रुत्वा चौरेणोक्तं ' हे अम्ब ! त्वया मनागपि न भेतव्यम्. अथासौ रजन्यामंगमईकवेषं कृत्वा नृपद्वारे गत्वा द्वारपालं प्रति वदति, 'भो द्वारपाल! त्वं गत्वा राजे कथय ? यद्देशांतरात्कोऽपि कलाकुशलोंगमर्दकः समागतोऽस्ति, द्वारि च तिष्ठति, यद्याज्ञा चेत्तर्हि समागच्छेत्.' तच्छत्वा द्वारपालेन गत्वा राज्ञे तनिरूपितं, राज्ञोक्तं ' तं शीघ्रं मध्ये प्रवेशय ?' अथ तेन प्रवेशितः सहस्रमल्लो राज्ञोऽग्रे गत्वा विनयेन कथयामास 'भो राजन् त्वं मे कलाकौशलं pazya ?' ityu Zhang Ji Ran Neng Ju Ran Le Qi Le Qi Tiao Tiao Tiao Hao Hao Lian Hao Chai Chai Chai Lian Ji Qi Duan Duan Yao Yao Jian Le Qi // Page #198 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 192 ॥ चुलनीपिता । श्रावक caritram Dai Zhang Xiao Dai Lu Dai Lu Lu Lu Lu Lu Qi Jian Qi Qi Qi Qi Lian Lian Fa Qi Duan Duan Dai Dai Lu Lian Lian He ktena राज्ञा निजाभरणानि समुत्तार्य पार्चे स्थापितानि, ततोऽसौ पल्यकोपरि सुप्तः. अथ चौरेण तस्यांगमईनं निजकलया तथा प्रारब्धं यथा द्रुतमेव राज्ञो निद्रा समागता. एवं तं सुखप्रसुप्तं विज्ञाय तदाभरणानि गृहीत्वा स द्रुतं राजमंदिरानिर्गतः. द्वारपालेनापि सोजमर्दको विज्ञाय न निवारितः, एवं स गृहे समागत्य तान्याभरणानि निजमात्रेः समर्पयामास. अथ मगे मबुद्धो राजांगमईकमाभरणानि चाऽदृष्ट्वा विलक्षीभूतः प्रातःकृत्यानि कृत्वा गतप्रमोदः सभायामागत्योपविष्टः, इतः सामंतामात्यादयः सर्वेऽपि तत्र समागताः- राज्ञो मुखाकृतिं दृष्ट्वामात्येन पृष्टं 'हे स्वामित्रद्य यूयं कथं विलक्षभूताः स्थ? तदा राज्ञा सर्वोऽपि रात्रिवृत्तांतः कथितः. अमात्येनोक्तं 'स्वामिन्नेष चौरः कोऽपि गृढमतिदृश्यते, अतस्तस्य ग्रहणे कोऽप्युपायः क्रियतां?' राज्ञोक्तमथ क उपायः कार्यः ? मंत्री माह 'स्वामिन् धर्माचार्यानाहूय तेषां मंत्रादिज्ञानबलेनास्य चौरस्य शुद्धिः कार्या.' राज्ञापि नत्प्रतिपन्न. अथ मंत्रिणाहतो जिनचंद्राभिधः श्वेतांबरो मुनिर्जिनरसिताख्यश्राद्धेन सह राज्ञः सभायां समागत्य धर्मलाभं दत्तवान्. राज्ञापि वंदनपूर्व तस्मै आसनं प्रदत्तं, ततस्तत्रोविष्टं मुनि पति मंत्री प्राह 'हे भगवन् ! कश्चिञ्चौरो नित्यं नगरी मुष्णाति, अतो यूयं ज्ञानबलेन विलोक्य तं प्रकटं कुरुत?' तदा मुनिनोक्तं 'भो मंत्रिन्नेष ह्यस्माकमाचारो नास्ति.' तच्छत्वा मंत्रिणोक्तं 'भो मुने राज्ञो वचनेन त्वयाऽनाचारोऽपि कर्तव्यः' इतस्तेन जिनरक्षितश्रावकेण कथितं मम पार्चे एको मंत्रोऽस्ति, तेन ज्ञात्वाहं कथयिष्यामि. मंत्रिणोक्तं तहि त्वमेवैतत्कार्यं कुरु ? ततो विसृष्टा गुरषो निजस्थाने गताः, अथ स चौर एतवृत्तांतं विज्ञाय कपटश्रावकीभूयोत्तरासंग विधाय पुष्पभृत्करंडकं करे कृत्वा चैत्यवंदनां कुर्वन् क्रमेण ॥ 192 ॥ Page #199 -------------------------------------------------------------------------- ________________ चुलनीपिता श्रावक चरित्रम् ॥ **** श्रीवर्द्धमान * श्रीवीरजिनमंदिरे प्राप्तो जिनरक्षितश्राद्धेन दृष्टः साधार्मकरागेण भाषितश्च. 'भो श्राद्धोत्तम ! त्वं कुतः समागतः ? कुत्र जिन देशना । च गमिष्यसि ? तेनोक्तं 'जिनदासाख्यः श्राद्धोऽहमस्मि, चंपानगर्यां च वसामि, मे चारित्रग्रहणमनोरथो वर्तते, ॥ 19 ॥ सांप्रतं तीर्थयात्रां करोमि, श्रीशत्रुजयरैवतगिरिसम्मेतशिखरमथुरायोध्याकलिकुंडादिस्थानेषु तीर्थयात्रां विधायाधुनात्र समागतोऽस्मि.' तच्छत्वा जिनदत्तस्तं वंदित्वा प्रशशंस, 'भो श्राद्धोत्तम! त्वं धन्योऽसि कृतपुण्योऽसि, त्वज्जीवितं च सफलं जातमस्ति, यज्जिनदर्शने तवेशी मतिर्वर्त्तते किंच भो श्राद्ध ! अद्य त्वया मद्गृहे चैत्यवंदनं कार्यमित्युक्त्वा जिनरक्षितस्तं निजगृहे समानयत् तत्र चैत्यवंदननकरणानंतरं तेन स निमंत्रितो ऽभो श्राद्ध ! अद्य त्वया मद्गृहे भोजनं कार्य्म्|' तेन धृर्तेनोक्तं ' परगृहे मे भोजनं कर्तुं युक्तं न.' | जिनरक्षितोऽवादीत 'भो श्राद्ध ! जिनधर्मवासितांतःकरणैर्निजगृहपरगृहांतरं न गणनीयं.' तच्छ्त्वा तेनापि तस्य गृहे भोजनकरणं प्रतिपन्न. ततो जिनरक्षितेनोक्तं 'भो श्राद्धोत्तम ! भवतो यावदत्र स्थिरता भवेत्तावन्मम गृहे एव भवद्भिर्भोक्तव्यं शयनीयं च, धूर्तेनापि तस्य महताग्रहेण प्रतिपन्नं. ततो जिनरक्षितेनोक्तं 'भो श्राद्ध अद्य राज्ञा मम चौरविलोकनार्थमादेशो दत्तोऽस्ति. तेनाहं स्वयं मंत्रजापं करोमि, त्वं चात्र पल्यंके सुखेन शयनं कुरु ? इत्युक्त्वा स एकांते गत्वा मंत्रजापमकरोत्. ततोऽवसरं प्राप्य सहस्रमल्लस्तद्गृहसारं सर्व मुषित्वा नष्टः. प्रत्यूषे च गृहं मुषितं ज्ञात्वा जिनरक्षितेन तत्स्वरूपं राज्ञे निवेदितं, ततो नृपादेशेन मंत्रिणा विमलकीर्तिनामा दिगंबराचार्यः समाकारितः, सोऽपि तत्रागत्य धर्मवृद्धिर्भवत्विति katha ****** Neng Dai Chai Chai Chai Chai Chai Chai Chai Ji Duan You Teng Qi Jian Qi Chai Chai Chai Chai Chai Chai Chai Duan Duan Chai Chai Lian Ji Shuo ** * // 193 // ** Page #200 -------------------------------------------------------------------------- ________________ चुलनी पिताश्रावक चरित्रम् ॥ श्रीवर्द्धमान । यित्वा नृपदत्तासने समुपविष्टः. तदा मंत्रिणा तस्मै प्रोक्तं 'भो आचार्य यूयं भवतः कैवलिकायां विलोक्य चौरस्वरूप प्रकजिन देशना टयत ? तेनोक्तं निशायां विलोक्य कथयिष्यामि. ततो राज्ञा विसृष्टोऽसौ निजस्थानके समागतः. ॥ 194 ॥ अथ तं व्यतिकरं विज्ञाय सहस्रमल्लो विमलकीर्तिपार्चे समागत्य मुनीन् वन्दयामास. मुनिभिरपि धर्मवृद्धिर्भवविति निगदितं. तत ऋषिणा पृष्टं 'कोऽसि त्वं ? कुतश्च समायातः ?' तेनोक्तं 'श्वेतांब्या अहं समागतोऽस्मि, संसारभयादुद्विग्नो भवत्समीपे च प्रव्रज्याग्रहणोत्सुकोऽस्मि.' मुनिनोक्तं ' तर्हि त्वमत्र कतिचिदिनानि छात्रत्वेन तिष्ट ? पश्चाद ज्ञास्यते.' ___अथ मुनिना रात्रौ चौरज्ञानार्थमेकांते गत्वा मंत्रजापः प्रारब्धः, शिष्याणां च निद्रा समागता. ततोऽसौ सहस्रमल्लो यत्किचिच्चैत्यमध्ये आसीत्तत्सर्व गृहीत्वा पलायितः. इतः पाश्चात्यरात्रौ जागरिताः शिष्यास्तं नवीनं छात्रमपश्यंतो गुरुभ्यस्तन्निवेदयामासुः. गुरुणोक्तं विलोक्यतामुपकरणादिकमस्ति न वा ? तैविलोक्योक्तं 'हे भगवन् ! भवत उपकरणादिकं किंचिदपि नास्ति.' तच्छ्रुत्वा गुरुणोक्तं ' हा हा धिर धिग् तेन धुर्तेन वयमपि विगुप्ताः' 'कटं रे कटु नठं रे सव्व. मवि नई' इत्युक्त्वा मूर्खया स धरित्र्यां पतितः, शिष्यैश्च शीतलोपचारैः सावधानीकृतः, ततस्ते शिष्या अंञ्जलिपूर्वक गुरून् विज्ञपयामासुः 'हे भगवन् ! भवद्भयो नमोऽस्तु, प्रसादं कृत्वा कथ्यतां ? भवतः किं बहुमूल्यं वस्तु तेन चौरेण गृहीतं, येन भवतो मूर्छा समागता.' दिगंबराचार्यो ऽवादीत् 'भो शिष्य मम उपध्यंतर्गोपितानि विंशति दीनाराणि गतानि, एवं तेन पापिष्टेन तस्करेण धनं हरता मम माणा अपि हृताः. तदा गुरोः खेददूरीकरणार्थ वृद्धशिष्येणोक्तं 'हे भगवन् ! चंद्रगृहस्थस्य जलधौ प्रवहणे भग्ने तस्य सर्व धनं गतं. तेन विषादपरस्य तस्य यया गाथया भवद्भिर्धर्मोपदेशो दत्तस्तां Qi Chuan Lian Yi Duan Duan Le Lu Lu Qi Le Le Qi Tiao Tiao Tiao Tiao Duan Duan Chai Chai Chai Chai Chai Chai Chai Lian Zhang Lai Zi // 194 // Page #201 -------------------------------------------------------------------------- ________________ 10223822288-2680* चुलनी पिताश्रावक चरित्रम् ॥ भी बर्द्धमान । गाथां कृपां विधाय कथयत ? गुरुरुवाचजिन देशना रफलसंपत्तीए स्मो। गयाइं तुंगाई फ्ल्विव्त्तीए॥ हिअया सुपरिसाणं । महातरूण व सिहराई ॥ 1 ॥ ॥ 195 // ततो गुरुणोक्तं 'हे वत्स ! त्वयाहं सम्यक् स्मारितः, अथ मयापि विषादस्त्यक्तः. ततोऽसौ दिगंबराचार्यः शिष्ययुतो राजद्वारे गतः, राज्ञापि वंदनपूर्वकं तस्यासनं दत्तं. अमात्येनोक्तं ' भगवन्नद्य यूयमुपकरणरहिताः कथं समागताः! गुरुणोक्तं ' तेन चौरेण वयमपि मुषिताः, अस्माकमपि सर्वस्वं गृहीत्वा स पलायितः.' ततो राज्ञा विसृष्टः स दिगंबराचायोस्पि स्वस्थाने स्माग्त्ः। ____ अथ मैत्रिणा चौरस्वरूपज्ञानाय नारायणाभिधश्चतुर्वेदपारंगामी सन्यासी समाकारितः, सोऽपि तत्रागत्य राज्ञे चाशी दं दत्वा नृपदत्तासने समुपविष्टः, मंत्रिणोक्तं 'भो सन्यासिन् ! ज्ञानेन विलोक्य तस्करस्वरूपं कथयत ?' तेनोक्तं मंत्रबलेन विलोक्य कथयिष्यामि.' ततो राज्ञा कृतसन्मानः स सन्यास्यपि स्वस्थाने समागतः. अथ जननीमुखात्तवृत्तांतं श्रुत्वा सहस्रमल्लो बटुकब्राह्मणवेषं विधाय नारायणपार्श्व समागतः, नारायणेन पृष्टं कोऽसि त्वं ! कुतश्चात्र समागतः ?' तेनोक्तं विमोऽहमस्मि. भवतश्च वेदपारगान् श्रुत्वा भवत्समीपे वेदपाठाय समागतोऽस्मि.' सन्यासिनोक्तं त्वया सुखेनात्र स्थितेन वेदपाठः, कर्तव्यः अन्यत्र कुत्रापि न गंतव्यमि' त्युक्त्वा तेन स भोजितः. दिवसे तद्विनयतुष्टेन सन्यासिना रात्रौ स निजाश्रमे शयनं कारितः, स्वयं चैकांते गत्वा मंत्रजापमकरोत्. सर्वेषु शिष्येषु सुप्तेषु 1 फलसंपत्त्या समः गतायां तुङ्गानि फलविवर्त्या हृदयानि सुपुरुषाणां महातरूणां च शिखराणि Zhang Li Zhang Li Ju Di Tai Mi Mi Zhang Zhang Zhang Zhang Zhang Qin Qin Qin Qin Zhang Zhang Zhang Ju Di Di Di Di Di Fu Qi *** ***09228888888888 // 195 // Page #202 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 19 ॥ चुलनीपिता श्रावक caritram Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Hao Hao Hao Zheng Zheng Zheng Qi Sang Teng Tiao Teng Ran Qi Chong Qi Zheng Zhang Ji Duan You sahasramalla आश्रमसारं सर्व गृहीत्वा रात्रावेव पलायितः. प्रभाते निजाश्रमं मुषितं विज्ञाय सन्यासी राज्ञोऽग्रे गत्वा निजवृत्तांतं कथयामास. अथ राजा तमपि विसयं शिवधर्माभिधं शिवोपासकं विप्रं समाहृय चौरगवेषणार्थ कथयामास. तेनाप्युक्तं 'प्रभाते ज्ञानेन ज्ञात्वा कथयिष्यामि.' ततो राज्ञा सन्मानपूर्वकं विसृष्टोऽसावपि निजस्थाने समागतः. जननीमुखात्तत्स्वरूपं ज्ञात्वा स नवीन वेषं विधाय शिवाचार्यसमीपे समागतः. 'OM नमः शिवायेति' कथयित्वा हस्तौ संयोज्योवाच 'हे भगवन् यद्यहं शिवधर्मयोग्यः स्यां तर्हि मे भवदीक्षा दीयता ? आचार्येणापि 'धर्मस्य त्वरिता गतिः' इति स्मृत्वा स द्रुतं दीक्षितः. अथ रजन्यां तस्मिन्मंत्रजापोद्यते शेषेषु शिष्येषु सुप्तेषु स मठसारं गृहीत्वा पलायितः. प्रभाते सोऽपि नृपसमीपे गत्वा निजवृत्तांतं कथयामास. राज्ञापि सविसृष्टो निजमठे गतः. अथ मंत्री मंज(जु)श्रीनामानं बौद्धाचार्यमाकार्य चौरगवेषणकृते तथैव कथयामास. तेनाप्युक्तं 'मम ज्ञानेन ज्ञात्वा नूनमहं page तत्स्वरूपं कथयिष्यामि. राज्ञा विसृष्टः सोऽपि निजस्थाने समागतः. तद्वृत्तांतं विज्ञाय सहस्रमल्लोऽपि बौद्धश्रावकवेषं विधाय तत्समीपे समागत्य वंदित्योपविष्टः. तदाचार्येणोक्तं 'भो श्रावक त्वं कुतः समागतोऽसि ? तेनोक्तमहं दक्षिणदेशतः समागतोऽस्मि, अद्य च मया नियमः कृतोऽस्ति, यद्भिक्षुकेभ्यो भोजनं दत्वैव मया भोक्तव्यं,' आचार्येणापि तत्पतिपन्न. ततोऽसौ कांदविकापणतो मोदकघृतपूरादिस्वादिष्टभोजनानि लात्वा सर्वेभ्यो बौद्धभिक्षुकेभ्यो भोजयामास. तेन च ते सर्वेऽपि तस्योपर्यतीव प्रसन्ना बभूवुः. अथ रात्रौ गुरौ मंत्रजापे समुद्यते सति शिष्यैस्तस्मै भक्तिमते श्राद्धाय पृष्टं, 'भो Page #203 -------------------------------------------------------------------------- ________________ *22* श्री वर्द्धमान जिन देशना व ॥ 197 ॥ चुलनीपिता श्रावक चरित्रम् ॥ ** * श्राद्धोत्तम ! अद्य त्वं कुत्र शयनं करिष्यसि ? तेनोक्तमद्य तु भवत्पादमूलेऽत्रैव शयनं करिष्यामि. तैरपि तत्प्रतिपन्नं. अथ तेषु सर्वेषु सुप्तेषु सोऽपि तद्विहारसर्वस्वं मुषित्वा स्वगृहे गतः, प्रगे विहारं मुषितं विज्ञाय बौद्धाचार्यों विषण्णो नृपसमीपे गत्वा सर्व वृत्तांतं कथयामास. ततोऽसावपि विमृष्टो निजस्थाने गतः. अथ मंत्री कपिलभक्तं परमहंसनामानमाचार्यमाय चौरप्रकटनार्थ कथयामास. सोऽपि प्रभाते कथयिष्यामीत्युक्त्वा स्वस्थाने समागतः. अथ तत् वृत्तांत विज्ञाय सहस्रमल्लोऽपि कुलपुत्रकवेषं कृत्वा तत्रागत्य स्वर्णपुष्पैश्च परमहंसपादौ पूजयित्वा तच्चरणयोः पतितः. कथितं च तेन 'हे भगवन् ! भवत्समीपेऽहं ध्यानाभ्यासं कर्तुमिच्छामि.' गुरुणोक्तं 'भो उत्तम ! प्रथमं त्वं मम हंसाभिधशिष्यपार्थे तदभ्यासं कुरु ?' ततोऽसौ तस्य समीपे गतः, हंसेनोक्तं ध्यानाभ्यासो रजन्यामेव स्यात. अथ रात्रौ स परमहंसो मंत्रजापे स्थितः, सहस्रमल्लोऽपि हंसकथितलेशमात्रध्यानाभ्यासे स्थितः. ततः सर्वेषु सुप्तेषु स सर्व मुषित्वा स्वगृहे गतः. प्रभाते परमहंसेन तत्स्वरुपं विज्ञाय राज्ञे प्रोक्तं, ततो राज्ञा विसृष्टोऽसावपि स्वस्थाने समायातः. अथ मंत्री सुरपियनामानं भूतवादिनं पाखंडिनमायामास. सोऽपि नृपसमीपे समागतः. राज्ञा तस्मै प्रोक्तं प्रथम त्वं स्वमतं प्रकटय ? तेनोक्तं 'पुण्यं पापं जीवः परलोको मुक्तिर्वा किमपि नास्तीत्यस्माकं मतं वर्त्तते.' ततो नृपदत्तास. नोपविष्टाय तस्मै मंत्रिणा चौरपकटनाथ कथितं, तेनोक्तं प्रभाते मंत्रादिना विलोक्य कथयिष्यामि, अथ राज्ञा विसृष्टः ॥ 197॥ * Page #204 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना चुलनीपिता shraavkcritrm॥ // 198 // Ran Chu Lian Chai Chai Chai Ran Qi Qi Lu Qi Qiang Hao Lian Lian Lian Ju Chai Chai Chai Lian Qiang Chai Chai Chai Chai Chai Chai Lian so'pi स्वस्थाने समायातः. अथ सहस्रमल्ल एतद्वयतिकरं विज्ञायैकाया नवयौवनाया दिव्यरूपाया वेश्यायाः समीपे गतः, तस्यै कर्पूरमिश्रितं तांबूलं दत्वा तेन कथितं चेत्त्वं मम कार्य करोषि तर्हि ते दश दीनाराणि बहुमूल्यवस्त्राणि च दास्यामी त्युक्तया तयापि लोभेन तत्प्रतिपन्नं ततस्तेनोक्तं त्वया मया सह समागत्य यदहं वदामि तत्सर्व मौनेन कर्त्तव्यं, अथ तत्प्रतिपयनंतरं स तां लात्वा तस्य सुरपियस्य समीपे गतः, तं नमस्कृत्याग्रे चोपविश्य कथयामास 'हे भगवन् ! एषा मम भगिनी भवत्समीपे दीक्षितुं समीहते, तद्पादिमोहितेन तेनोक्तं युक्तमिदमस्ति, परमस्मदीक्षाया एवंविध आचारो वर्त्तते. 'प्रथममेकः पशुहन्तव्यः, ततो मया सह मद्यपानमेकभाजने कर्त्तव्यं, निजपतिरिवाहं तया दृष्टव्यः. तेनोक्तं मम भगिनी तत्सर्व करिष्यति. ततस्तेन स सर्वोऽपि विधिः कृतः, ततस्तयाचार्येण शिष्यैश्च सह रात्रौ मद्यपानं कृतं. अतिमद्यपानात्सर्वेऽपि विकलत्वं प्राप्ताः, नष्टविवेका वस्त्राणि विधूय धरित्र्यां पतिताः, तदा सहस्रमल्लस्तन्मठसर्वस्वं मुषित्वा । स्वगृहे समागतः. प्रभाते स सुरपियो लब्धचेतनो नृपाये गत्वा सकलं निजोदंतं कथयामास. ततो राज्ञा विसृष्टः सोऽपि निजस्थाने गतः. एवं स्तोकेनापि कालेन तेन सर्व नगरमपि मुषितं. राजा चिन्तातुरो जातः, सर्वे मंत्रिणोऽपि तद्ग्रहणे मतिरहिता जाताः. सहस्रमल्लस्तु बहुजीववधं करोति, परकलत्राणि भुनक्ति, परं तं गूढमायाविनं न कोऽपि जानाति, एवं स नित्यं नरकगतिभायोग्यानि कर्माणि करोति. अथैकदा तत्र नगरे विशुद्धाभिधः केवली समागतः, तद्वंदनार्थ राजाद्याः सर्वे लोकास्तत्र समागताः, sahasramallo Chai Xiao Xiao Hao Ran Dai Chai Chai Chai Chai Chai Lian Ji Di Chai Chai Chai Chai Chai Chai Chai Chai Lian Yan Chai Chai 8 // Page #205 -------------------------------------------------------------------------- ________________ चुलनी श्री वर्द्धमान जिनदेशना ॥ 199 ॥ पिताश्रावक caritram ॥ Mi Mi Mi Mi Fo Dai Dai Dai Chu Ran Yan Yan Qi Jian Lian Fa Deng Lu Lu Lu Lu Ran Dai Ran Ran Ran Mi Di 'pi वेषांतरं विधाय तत्रायातः. अथ भगवता देशना दत्ता, यः परजीवं विनाशयति, मृपावादं जल्पति, परधनानि हरति, परकलत्राणि च सेवते, महारंभं च करोति स मृत्वा नूनं महानरके गत्वा तत्र तीव्रवेदनां सहते. तच्छत्वा सहस्रमल्लश्चिन्तयति धिर धिग् एतानि सर्वाणि कर्माणि मया कृतानि, तेन ध्रुवमागामि जन्मनि मम नरकावासो भवि- ध्यति. अथ निश्चयेनैतस्माद्घोरपापादसौ साधुरेख मां तारयिष्यति, अतोऽस्य पादयोरेव शरणं करोमि. अथ ते नगरलोकाः सर्वेऽपि धर्म श्रुत्वा स्वस्वस्थानके गताः, तदा सहस्रमल्लो भवोद्विग्नः सन् केवलिनमेवमवादीत , 'हे भगवन् जगति तत्कुकर्म नास्ति यदद्यावधिपर्यंतं मया न कृतं, अथ सांप्रतं भवतामुपदेशश्रवणेनाहं भवाद्विग्नोऽस्मि. यदि योग्योऽहं तर्हि मे जिनदीक्षां यच्छत ? केवलिनोक्तं 'भो सुंदर! तर्हि त्वं मा प्रतिबंधं कुरु ? योगशुद्धिं विधायास्मानं निर्मलं कुरु ?' सहस्रमल्लेनोक्तं भगवन् राजा ममोपरि कुपितोऽस्ति, ततोऽन्यत्र गत्वा मां दीक्षत ? केवलिनोक्तं 'भद्र ! त्वया न भेतव्यं, प्रभाते च त्वया पुनरत्रागंतव्यं, राज्ञि चात्र समागते सर्व भव्यं भविष्यति.' अथ प्रभाते नृपतिनगरलोकयुतः पुनः केवलिवंदनाथ तत्र समागतः, चौरोऽपि समागत्य केवलिपाचे समुपविष्टः, केवलिना देशना प्रारब्धा, नृपादीनामतीतानागतवर्तमानकालविषयाः संदेहा दरीकृताः. अथ राजा केवलिनमपृच्छत् 'हे भगवन् स तस्करः कुत्रास्ति ?' केवलिनोक्तं 'हे राजन् ! सोऽधुना तव वामपाचे स्थितोऽस्ति, अथाधुनाऽस्योपरि त्वया कोपो न कर्तव्यः, अथैतस्य मनः कुकर्मकरणतो निवर्तितमस्ति, कृतकर्मविनाशार्थ स चारित्रग्रहणस्पृहयालुवर्तते. ततो मोक्षमार्गे प्रस्थितस्यास्य त्वं सान्निध्यं कुरु ? राज्ञोक्तं 'हे भगवन् यथा भवदाज्ञा Chai Chai Chai Chai Chai Chai Chai Chai Zhang Zhang Chen Ran Ran Di Di Chai Chai Chai Chai Chai Qin Qin Qin Qin Qin Qin Di Di // 199 // Page #206 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान तथाहं विधास्ये.' ततः सहसमल्लो राज्ञा सह निजगृहे समागत्य सर्व धनं निजं निजं लोकेभ्यः समर्पयामास. ततोऽसौ चुलनीपिता जिन देशना । जननीयुतः केवलिनः समीपे समागत्य दीक्षां जग्राह. ॥ श्रावक ॥ 20 ॥ ततस्तेन गुरुभ्यो विज्ञप्तं ' हे भगवन् ! भवदाज्ञा चेत्तर्हि यावज्जीवमहं मासक्षमणाभिग्रहं गृह्णामि. गुरुणापि तं योग्यं चरित्रम् ॥ ज्ञात्वा तथाकरणायाज्ञा दत्ता. एवं स नृपादिभिः प्रशंसितो द्विविधशिक्षां गृहीत्वा जितेंद्रियो जातः, क्रमेण तपस्तष्यमानेन तेन दुर्गतिहेतुकं कर्म क्षयं नीतं. शुमध्यानाग्निना कमैंधनानि भस्मसात्कृत्वा क्रमेणासौ लोकालोकप्रकाशकं केवलज्ञानमुपार्जयामास. सुरकृतकनककमलोपविष्टश्च स दयाप्रधानं जिनधर्मोपदेशं लोकेभ्योऽकथयत , ततः कियत्कालं पृथिव्यां विहृत्य योगनिरोधेन शैलेशीकरणेन स मुक्तिं ययौ. एवं घनघोरकर्मकर्तास सहस्रमल्लोऽपि जिनधर्मादरेण संसारादुद्धतः, तस्माद भो भव्या यूयं भावपूर्वकं जिनधर्म कुरुत ? ॥इति सहस्रमल्लकथा समाप्ता ॥ श्रीरस्तु । / अथ स चुलनीपितैवं धर्मोपदेशं श्रुत्वानंदतस्तत्सम्यक्त्वसहितं श्राद्धधर्म जग्राह. आत्मानं च कृतार्थ कृतपुण्यं च मन्यमानो जिनं नत्वा स स्वगृहे समागत्य निजभार्यायै कथयामास, 'हे भद्रे । मयाद्यालब्धपूर्वो जिनधर्मो लब्धः, अतस्त्वमपि प्रभुपार्वे गत्वा तं जिनधर्म लभस्व ?' तच्छत्वा प्रमुदिता सापि जिनपार्श्वे गत्वा प्रभुं च नत्वा श्रावकधर्म स्वीकृत्य गृहे समागता. एवं तस्य श्राद्धधर्म पालयतश्चतुर्दश वर्षाणि गतानि, अथैकदा स चुलनीपिता निजहदि चिन्तयति इयत्कालं यावन्मया कुटुंबभारो निर्वाहितः, अथाधुना प्रतिमारूपं *RESER * Page #207 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 201 ॥ *********** ****** श्रावकधर्म समाराधयामि यतः - कालक्षेपो न कर्त्तव्य, आयुर्याति दिने दिने । न करोति यमः क्षांतिं, धर्मस्य त्वरिता गतिः ॥ 1 ॥ इति विचिन्त्य स पौषधशालायां गत्वा सर्वाः प्रतिमा भावेन वहतिस्म. अथान्यदैकः सुरः खर्ग करे धृत्वार्द्धरात्रौ तस्याग्रे प्रकटीभूयैवमवादीत् 'रे चुलनीपितश्वेदद्य त्वं श्रावकधर्मं पौषधवतं च न त्यजसि तदाहं तत्र ज्येष्ठपुत्रमत्रानीय तव समीपे मारयित्वा तस्य मांसं शूलामोतं विधायाग्नितप्ततैलकटाहे क्षेप्स्यामि, तस्य रुधिरेण च तत्र शरीरे सेचनं करिष्यामि,' एवं च त्वमार्त्तध्यानादकालमरणेन मृत्वा दुर्गतिं यास्यसि. एवं द्वित्रिवारं तद्वचनानि श्रुत्वापि निर्भयोऽसौ यावन्निजध्यानान्न चलति तावत्क्रोधातुरः स देवस्तस्य ज्येष्ठपुत्रं तद्गृहादानीय तन्मासं शूलायामारोप्य तप्ततैलकटाहे पाचयामास तद्रुधिरेण च तस्य चुलनीपितुः शरीरमसिश्चत्, तथापि स निजध्यानान्न चलितः, ततोऽसौ देवस्तथैव द्वितीयं तुतीयं चतुर्थं पुत्रं च तस्य तत्र समानीय तथैव कृतवान् तद् दृष्ट्वापि चुलनीपिता तु तथैव प्रत्युताधिकतरं धर्मध्याने तत्परो बभूव तदातीवकुपितेन तेन देवेनोक्तं ' रे दुष्ट ! सांप्रतमपि चेत्रं तव पौषधव्रतं न त्यक्षसि तर्हि तब जननीं भद्रामत्रानीय त्वदग्रे मारयिष्यामि, तस्या अपि मांसं कटाहे क्षिप्त्वा तदुधिरेण तत्र शरीरे सेचनं करिष्यामि, एवं चार्त्तध्यानेन निश्चितं त्वं दुर्गतिं यास्यसि तच्छ्रुत्वा स चुलनीपिता निजमनसि चिन्तयति अरे ! एषः कोऽप्यनार्यो दुष्टो मनुष्यो ज्ञायते येन पापिना मम पुत्रा हतास्तेषां मांसं च पाचितं, तद्रुधिरेण चाहं सिक्तः. चुलनीपिताश्रावक चरित्रम् ॥ ॥ 201 ॥ Page #208 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिनदेशना ॥ 202 ॥ ********* अथैष दुष्टस्तीर्थरूपां मे मातरमपि मारयिष्यतीति चिन्तयन् यावदसौ स्थितस्तावत्स देवस्तस्य मातरमपि तत्रानीय हंतुमुद्यतोऽभवत् तद् दृष्ट्वा चुलनीपिता तस्य निग्रहार्थं तत्पृष्टे धावितः, तत्क्षणमेव स देवोऽपि विद्युद्वदाकाशे समुत्पतितः तदा म चुलनीपिता कोलाहलं कर्त्तुं लग्नः, तत् श्रुत्वा तन्माता भद्रा तत्रागत्य तमवदत् 'हे पुत्र ! त्वं कोलाहलं कथं करोषि ?' तदा तेन सर्वोऽपि रजनीवृत्तान्तस्तस्या अग्रे निरूपितः तच्छ्रुत्वा तयोक्तं हे पुत्र ! केनापि देवेन दानवेन वा तवायमुपसर्गः कृतोऽस्ति, तव चत्वारोऽपि पुत्रा गृहमध्ये सुखसुप्ताः संति, अतस्त्वमेतत्सर्वे सुरकृतोपसर्गमेव जानिहि ? अतो भग्नव्रतस्त्वं गुरुसमीपे गत्वालोचनां कुरु ?' ततोऽसौ जननीवचनं तथेति मत्वा गुरुपार्श्वे समालोच्य प्रतिक्रम्य च तपोविषये सावधानोऽभूत्. एवमानंदवदेकादश प्रतिमाः समाराध्य संलेषणां च कृत्वा, सर्वजीवांश्च क्षामयित्वा शुभध्यानं ध्यायन् अनशनं विधाय मृत्वा सौधर्मदेवलोकेऽरुणप्रभविमाने चतुः पल्योपमायुः स देवो जातः तच्छ्रुत्वा श्रीगौतमस्वामी श्रीवर्द्धमानस्वामिनं पृच्छति हे भगवन् ! स चुनी। पता ततश्च्युत्वा क्व यास्यति ?' प्रभुणोक्तं 'भो गौतम ! स ततश्च्युत्वा महाविदेहे सेत्स्यति, ' इति चुलनीपितुश्चरित्रं श्रुत्वा जंबूस्वामी संवेगं प्राप्य सुधर्मस्वामिनं वंदते नमस्करोति च. इति श्रीवर्द्धमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण श्रीराजकीर्त्तिगणिना गद्यबंधेन प्रणीतायां चुलनीपिताश्रावकप्रतिबोधो नाम तृतीय उल्लासः समाप्तः ॥ श्रीरस्तु ॥ ********** चुलनीपिता चरित्रम् ॥ श्रावक ॥ 202 ॥ Page #209 -------------------------------------------------------------------------- ________________ श्रोवर्द्धमान जिनदेशना। ॥ 203 ॥ श्रीसुरादेव। चरित्रम् ॥ * अथ चतुर्थोल्लासः ॥shrii सुरादेवश्राद्धचरितम् ॥ अथ श्रीसुधर्मस्वामी जंबूस्वामिपुरतः सुरादेवश्राद्धस्य चरित्रं कथयति. अस्मिन् जंबूद्वीपे भरतक्षेत्रे वाराणस्यभिधा नगरी वर्तते. तत्र कोष्टकाभिधयक्षस्यैक चैत्यं वर्तते, तस्यां नगर्यां जितशत्रुनामा राजा राज्यं करोति. तत्र चैकः सुरा देवाख्यः श्रेष्ठी वसति, सोऽतीवधनवानस्ति. तस्य व्यापारे भूमिनिधाने च षट्पट्कोट्यः स्वर्णस्य संति, षट्र च गोकुलानि तस्य गृहे वर्तते. धन्नेत्यभिधा तद्भार्यास्ति. अथैकदा श्रीवर्द्धमानस्वामी तत्र कोष्टकचैत्ये समवसृतः, पर्षदो मिलिताः, प्रभोरागमनं श्रुत्वा स सुरादेवो गृहपतिरपि प्रभोर्वदनार्थ तत्र समायातः. प्रभुर्धर्मदेशनां ददाति, भो भो भव्या यूयं सर्वादरेण धर्म कुरुत ! यतो धर्मादेव जीवः संसारे सुखी भवति तस्मात्सुखार्थिभिर्धर्मविषये आलस्यं न कर्त्तव्यं. घनविघ्नसमुद्रे पतिता अपि प्राणिनो धर्मेणोद्धरिताः संतो घिष्टवत् सुखिनो भवंति. तच्छ्रुत्वा सुरादेवेन पृष्टं 'हे भगवन् कोऽसौ घिष्टः ? कथं च स विघ्नसमुद्रं ती। सुखस्थान प्राप्तः ? भगवानाह 'भो सुरादेव ! त्वं सावधानमना लोके महाश्चर्यकारकं तस्य चरित्रं शृणु ? अस्मिन्नेव जंबूद्वीपे भरक्षेत्रेऽवंतीदेशे धारापुर्यभिधा नगरी वर्त्तते, तत्र मूराभिधो धनवान् राजपुत्रो वसति, तस्य चतुराभिधा च भार्या वर्तते, सातीवप्रचंडा कटुकभाषिणी नित्यं निजपति कटुवचनैः संतापयति. अथैकदा तेन मुरेण 203 ॥ Page #210 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 204 ॥ श्रीसुरादेवचरित्रम् ॥ Chai Chai Chai Chai Qi Qi Le Qi Qi Zheng Zheng Qi Qi Chai Chai Chai Di Di Chai Chai Chai Chai Chai Chai Chai Chai Lian Zi manasi चिन्तितमनया भार्यया मे किं प्रयोजन ? यतः पुरुषेण दुष्टा भार्या विनकारिणी विद्या च त्याज्ये. इति ध्यात्वा स द्वितीयभार्याकरणाथै नित्यं नगरे ग्रामेषु च विलोकयति. अथवंत्यां नगर्यामेका वृद्धा निजयौवनौपेतया पुत्र्या सह वसति, मूरस्तस्या अग्रे तत्पुत्रीं प्रार्थयामास. वृद्धयोक्तमेतां मे पुत्रीं तव दास्यामि, परमहमपि तव गृहे समेष्यामि, यतोन्यथा मम गति स्ति. मूरेणापि तत्पतिपन्नं ततोऽसौ तां परिणीय वृद्धया युतो निजगृहे समाययौ. अथ खिन्ना सा चतुरा निजसपत्नीभावेन तया सह कलहं करोति. तदा मूरेण सा नवपरिणीता सुंदरी पृथग्गृहे रक्षिता, तदा सा चतुरा तस्या गृहे गत्वा तस्यै दुष्टगालिमयच्छत्. एवं ते द्वे अपि नित्यं दंतादंति मुष्टामुष्टि नखानखिमभृति युद्धं कुरुतः. जनैर्निवारितापि सा दुष्टा चतुराधिकतरं कलहं करोति. अथोद्विग्नेन सूरेण सा सुंदरी चतुरागृहतो दशक्रोशान् दूरे ग्रामांतरे तज्जननीयुता स्थापिता. ततश्चैकदा सूरेण चतुरायै कथितं, अद्याहं सुंदर्या गृहे गच्छामि, चतुरयोक्तं ' हे स्वामिन् ! तत्र गत्वा त्वया निजपियां भार्यां सुंदरी दानमानभोगादिभिः प्रीणयित्वा पुनस्त्वरितमत्रागंतव्यमित्युक्त्वा तया दुष्टया मंत्रितचूर्णमिश्रिता मोदकास्तस्मै मार्गे संबलार्थ दत्ताः. ___अथ हृष्टोऽसावपि संबलयुतस्ततश्चलितः, अंतरा च नदी समागता, तत्र मुखधावनस्नानकरणानंतरं तेन संबलं भक्षितं. तत्मभावात्तत्क्षणमेव स श्वा बभूव, पश्चाद्धावित्वा च गृहे समागतः, तदा सा दुष्टा चतुरा तं दृढबंधनैर्बध्ध्वा निबिडं ताडयंती कथयामास 'रे दुष्ट ! किमथ यास्यसि पुनरपि सुंदरीगृहे ?' ततस्तं मृतप्रायं ज्ञात्वा तं पुरूषरूपं विधाय सामुश्चत् , | ततस्तत्कृतविविधौषधोपचारैः स पटुशरीरो जातः. मासांते पुनरपि तेन चतुरांप्रत्युक्तमथाहं सुंदरीगृहे यामि ततः संबलं Zi Ran ;Peng Ji Qi Lian Hao Hao Hao Tiao Hao Hao Hao Hao Hao Hao Hao Le Qi Le Ling Yao Yao Lian Hao Ji Chai Chai Deng Ji Di | // 204 // Page #211 -------------------------------------------------------------------------- ________________ zrImurAdeva critrm|| बीवर्द्धमान । कुरु ? ततस्तया दुष्टयापि तस्मै करंबः समर्पितः तं गृहीत्वा स ततश्चचाल, मार्गे च तस्या एव नधास्तीरे स भोक्तुमुपविष्टः, जिन देशना तावत्तत्र महाजटाधारी कोऽपि सन्यासी समागत्य तमुवाच, भो सत्पुरुष ! दिनद्वयादहं क्षुधितोऽस्मि ततो मे करंवं देहि ?' ॥ 205 ॥ तेनापि सर्वः करंवस्तस्मै दत्तस्तेन च भुक्तः, तत्क्षणमेव स सन्यासी रासभीभूय पूत्कारं कुर्वश्चतुरागृहे गतः, तत्पृष्टे । स सरोऽपि चलितः. अथ सा दुष्टा तं गईभ बच्चा कशाप्रहारैस्ताडयामास. भयभ्रांतः स खरोऽपि दुःखेन पूत्कारं करोति । सापि किमथ यासि सुंदरीगृहे इति तं वारंवारं निर्भत्संयति. प्रांते तं मरणोन्मुख ज्ञात्वा सा पुरुषरूपं विधाय मोचयामास. इतस्तं जटाजूटमंडितं भस्मविलिप्तशरीरं सन्यासिनं दृष्ट्वा भयभ्रांता चतुरा तत्पादयोः पतित्वा तं क्षामयामास. सन्यासिनोक्तं 'मुग्धे एतदाभाणकं नूनं सत्यं जातं, यद्यः करंबमश्नाति स विडंबनामपि सहते.' ततः सा दुष्टा तं बहु द्रव्यं दत्वा विसर्जयामास. ततस्तयाचिन्तितमथ मे चरित्रं मत्पतिना ज्ञातं, अतो भिन्नहृदययोरावयोरय स्नेहो न भविष्यति, तस्मादथोपायेनेनं मारयामीति विचिन्त्य सा स्नानं कृत्वा गोमयेन मंडलमकरोत् , ततः सा नैवेद्यं ढोकयित्वा श्वेतवस्त्राणि च परिवाय, घृतधूपागुरुगुग्गलरक्तकणवीरादिभिर्होममकरोत्. होमाते चैको राक्षसः सर्परूपेण प्रकटीभूय तमुवाच 'हे मुग्धे कुतोऽहं त्वया स्मृतः ? तुष्टोऽस्मि वरं वृणु ? तदा सा दुष्टात्मावदत् 'परस्त्रीलंपटं मम पति त्वं भक्ष्य ? 'म पड्मासां ते तव पतिमरिष्यति.' ततस्तं विसय' सा स्वस्थानके गता. कुडयांतरस्थितेन सूरेण तत्सर्व विलोकितं चिन्तितं च महिलानां हि चरित्रं गहनं वर्तते, अरेऽनयाहं बहु विडंबित' इति ध्यात्वा स सुंदरीसमीपे गत्वा तया सह नित्यं विषयसुखानि bhukte. Chai Chai Chai Chai Tu Tu Chai Chai Chai Lu Qi Ji Le Le Lu Qi Lao Chai Chai Chai Chai Chai Zhang Ji Qi Chai Chai Chai Di Qi Ran Deng !Fo Lian Fo Lian Lian Duan Dai Lu You Le Qi Xiao Xiao Xiao Qi Neng Dai Dai Le Dai Chai Chai Lian Ji You // 205 // Page #212 -------------------------------------------------------------------------- ________________ भीवर्द्धमान जिन देशना श्रीसुरादेव* caritram ॥ 206 // Yin Le Mi Hao Lian Hao Lian Xiao Xiao Qi Ci Qi Jian Lu Lu Lu Lu Qi Duan Cha Qi Lian Qiang Qiang Qiang Qiang Qiang Qiang Lian Lu सुंदरी गीतहास्यादिभिस्तं संतोषयितुमिच्छति. परं चिन्तातुरः सूरः प्रमोदं न प्राप्नोति. ___अथैकंदा श्वश्ररेकांते जामातरं पृच्छति भो तव का चिन्ता वर्तते ? तेनोक्तं ' हे मातरसमर्थस्याग्रे दुःखं किं कथ्यते तयोक्तं मे सर्वमपि सामथ्यमस्ति, अतस्त्वं कथय ? यतो ज्ञातस्य व्याधेः प्रतिक्रिया स्यात्.' तदा सूरेणोक्तं 'षड्मासां । ते सान्मम मरणं भविष्यति.' इत्युक्त्वा तेन पूर्वभूतः सकलोऽपि निजवृत्तांतस्तस्यै कथितः, तयोक्तं 'हे पुत्र ! त्वं * माभैषीः, यथा तब मम पुत्र्याश्च सुखं भविष्यति तथा करिष्यामि.' ___अथ त्वं शंकां विमुच्य सततं भोगान् मुंश्व ? तत् श्रुत्वा किंचित्स्वस्थी भूतः सूरो भोगानि भुक्ते, परं मरणशंकात स्तस्य भययुतानि दिनानि गच्छंति. ___ अथ तस्य श्वश्रा स्वस्य पुत्र्याश्च गृहद्वारभित्तौ द्वौ मयूरावालेखितौ चित्रमयावपि प्रत्यक्षं जंगमौ दृश्येते. माता पुत्र्यौ च शुचीभूय तो मयूरौ पूजयतः. अथ षष्टमासस्यांतिमो दिवसः समायातस्तदा सूरेण निजभार्याय कथितं 'नूनमद्य मे मरणं भविष्यति.' सुंदर्योक्तं 'स्वामिन् भयं मा कुरु ? अस्मत्सामर्थ्य पश्ये' त्युक्त्वा तया गोमयेन गृहं विलिप्य मध्य भागे चासनं संस्थाप्य तत्र निजपतिरुपावेशितः, ततो मातापुञ्यौ शुचिवस्त्राणि परिधाय करयोरक्षतानि गृहीत्वेतस्ततः पश्यतःस्म. इत एक कृष्णसर्प गृहमध्ये समागतं विलोक्य ताभ्यां स चित्रितमयूरोऽक्षतैश्छटितः, तत्क्षणमेव स मयूरो भित्तेरुत्तीर्य तं सर्प द्वेधा कृत्वा मुखे गृहीत्वा केकारवं कुर्वन् गगने गता, तद् दृष्ट्वा विस्मितोऽसौ चिन्तयति अहो एतयोर्मातापुञ्यों Jia Nuo Qi Duan Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Ji Zhang Zhang Ju Ban // 206 // Page #213 -------------------------------------------------------------------------- ________________ भी बर्द्धमान जिन देशना ॥ 207 ॥ |श्रीसुरादेवचरित्रम् ॥ Qiang Qiang Lian Chai Chai Chai Chai Chai Chai Chai Chai Chai Lian Ji Lian Duan Duan Dai Lu Dai Di Di Lian Zhang Zheng Chu Qi Dai Lian रपूर्वा मंत्रशक्तिर्वर्तते. ततोऽसौ स्नानं विधाय महोत्सवपूर्वकं निजं नवीनं जन्म मन्यमानो याचकेभ्यो दानं यच्छन् सुखानि भुंक्ते. __ अर्थकदा तद्ग्रामादागतस्य कस्यचिन्मनुष्यस्य चतुरापृच्छत् 'भो पुरुष ! तत्र सूरः किं करोति! तेनोक्तं स तत्र । दानं यच्छन् सुखेन निजकालं गमयति.' तत् श्रुत्वा दुष्टा सा श्वेतमार्जारीरूपं विधाय मत्सरेण सुंदरीभवने समागत्य कदुशब्दानि चकार. तां दृष्ट्वा मातापुत्रीभ्यां कृष्णमार्जारीरूपं विधाय तया सह युद्धं प्रारब्धं. परस्परं नखादिभिर्गाढमहारान् यच्छंति. ततः सा चतुरा निजमंत्रबलेनैते द्वे अपि जर्जरीकृत्य गगने नृत्यंती गता. तद् दृष्ट्वा भीतः सूरस्तयोरपृच्छत् यूयं युद्धं कथं कुरुथ ? सा च श्वेतमार्जारिका कासि?' तत् श्रुत्वा सुंदरी प्राह भो स्वामिन्नेषा मे सपत्नी चतुरासीत. आवाभ्यां सह सपत्नीवरेण च युद्धं कर्तुं समागताभून, किं चास्मत्तस्तस्या मंत्रशक्तिबहुवर्तते, ततः सावां जित्वा गता.' तत् श्रुत्वा सूरेण चिन्तितं घिधिग अहं महाराणां प्रत्यक्षशाकिनीतुल्यानामासां वशे पतितोऽस्मि, अथ किं करोमि ? क्क च गच्छामीति चिन्तातुरोऽसौ तत्र स्थितः. इतो मासांते पुनरपि सा चतुरा श्वेतमार्जारीरूपं विधाय ताभ्यां युद्धं कर्तुं तत्र समायाता. मातापुत्रीभ्यामपि कृष्णमार्जारीरूपं कृत्वा तया सह युद्धं कृतं, परं ते द्वे अपि पराजिते । अथ चतुराया गमनानंतरं चिन्तातुराय निजस्वामिने सुंदर्या प्रोक्तं, "हे स्वामिन् अथ यदा सा चतुरात्र समागच्छेत्तदा त्वया प्रकटाक्षरमेव वाच्यं यद् 'भो कृष्णे एनां श्वेतमार्जारी मारयतं? इति च त्वयोक्ते सत्यावयोर्महाशक्तिभविष्यति, तया च शक्त्यावां तां मारयिष्यावः," इतश्चतुरा श्वेतमार्जारीरूपा तत्रागत्य ताभ्यां सह युद्धं कत्र्त लग्ना, तदा सूरोऽवादीत् 'bho Hao Dai Lian Ji Lian Qiang Qiang Qiang Lian Xiao Xiao Duan Duan Duan Dai Di Hao Lian Fo Lian Lian Qiang Qiang Qiang Lian Fo Lian Lian Lian // 207 // Page #214 -------------------------------------------------------------------------- ________________ 02 *2808 भी बर्द्धमान जिन देशना ॥ 208 ॥ श्रीसुरादेव । critrm। HERE TERROR NRNERGREE 6999 9890 कृष्णे इमां श्वेतां मारयतं ?' इति तेनोक्ते सा श्वेता मार्जारी धरित्र्यां पतिता, तत्क्षणं कृष्णाभ्यां सा ग्रीषायां गृहीता. अथ तां श्वेतां नियमाणां दृष्ट्वा सूरेण चिन्तितं मम पुण्येन वचनमात्रेणव श्वेता मरिष्यति, अथ मम वचनात्कृष्णे अपि चेन्मरिष्यतस्तदा भव्य, इति विचिन्त्य सूरेण प्रकटं जल्पितं, 'हे श्वते त्वमिमे कृष्णे अपि मारय ? तत्क्षणं श्वेतया ते अपि मारिते, स्वयमपि च मृता. तदा हृष्टेन सूरेण चिंतितमतीव भव्यं जातं, औषधं विनैव मे व्याधिगता. ___अथ तासामूर्ध्वक्रियां कृत्वा स गृहानिर्गतः, यत्र च ग्रामे निजवृद्धभ्रातावसत्तत्र तद्गृहे समायातः, तदास्य भ्राता गामांतरे गतोऽभूत् , तेन स भ्रातृजायां प्रणम्य तत्र स्थितः, भ्रातृजायापि तस्य बह्वीं भक्तिमकरोत्. ___अर्थकदा सा भ्रातृजाया सरस्य मस्तके तैलं क्षिप्त्वा यावत्कंकपत्रिका वाहयति तावत्तत्क्षेत्रात्तद्धालिका समागत्य तस्यै कथयामास 'हे मातः सोऽस्माकं मिंढाख्यो बलिबर्दो मृतः, हलवेला च याति, अतोऽधुनैवैकस्य वृषभस्य बहु प्रयोजनमस्ति.' तत् श्रुत्वा तया दुष्टया द्रुतं सूरस्य मस्तके चूर्णं क्षिप्तं तत्क्षणमेव स वृषभो जातः, तदा स हालिकस्तं रज्जूबद्धं विधाय क्षेत्रे समानीय हले नियुक्तवान्. एवं स दीनो दुःखितश्च तत्र हलं वाहयति. ___अर्थकदा तस्य नत्था त्रुटिता, तत्क्षणं स पुरुषो जातः शीघं च ततः पलायितः, पृष्टे स हालिको धावितः परं शीघ्रतया गच्छन् सोऽग्रे गतः, हालिकः पश्चाद्वलितः, इतो मार्गे तस्य भ्राता मिलितः, सूरं दृष्ट्वा स उवाच भो भ्रातव्रणादिमिर्जर्जरितदेहस्त्वं क्व यासि ? तव शरीरे चैतकि जातं ? अथ मम गृहे समेहि ? तत्र च सुखेन तिष्ट ? सूरः प्राह हे बांधव त्वमेव त्वद्गृहे याहि ? तव भार्या साक्षात् शाकिनी वर्त्तते, तयाहं वृषभीकृत्येयत्कालं हले वाहितः, ततोऽहं तत्र नागमिष्यामि, ॥ 20 ॥ Page #215 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान श्रीसुरादेव चरित्रम् । | अधुना तु वनमेव मम शरणं गृहे गृहे शाकिन्यो वर्तन्ते. जिन देशना इत्युक्त्वा सूरो ग्रे गच्छन् महारण्ये पतितः. तत्रासौ षट् पुरुषानतिपुष्टान् शिरसि तृणभाराकांतान् दृष्ट्वा तत्पाचे ॥ 20 ॥ गत्वाऽपृच्छत् , 'भो अस्मिन्निर्मानुष्ये वने मणिमाणिक्यसुवर्णाभरणालंकृतशरीरा यूर्य के ? तृणभारं च कथं वहथ ?' तैरुक्तं 'भो पुरुष शृणु ? अस्मिन् वनखंडे ह्येका जराजर्जरितदेहा वृद्धा वसति, सोऽस्मत्पार्थानित्यं तृणभारानानायति, अस्माकं च सान्नवस्त्राभरणानि ददाति, सा प्रत्यक्षा कल्पवल्लीव दृश्यते.' तत् श्रुत्वा मूरेण चिन्तितं ताहमपि तत्र गत्वा तत्स्वरूपं पश्यामीति ध्यात्वा सोऽपि तृणभारं गृहीत्वा तैः साई चलितः, तैः पुरुषैस्तस्मै पृष्टं भो ऽतव नाम किमस्ति ?' तेनोक्तं 'मम नाम धिष्टकः,' ततस्ते सर्वेऽपि तत्र गताः, सप्तमं पुरूष नवीनं दृष्ट्वा तया पृष्टं 'भो एषोऽतिषः सप्तमः कोऽस्ति ? तेरुक्तं 'मातरेष वनमध्येऽस्माकं मिलितः, मातुः पाददर्शनार्थं च समागतोऽस्ति.' तत् श्रुत्वा वृद्धया तस्य पृष्टे हस्तं दत्वोक्तं 'वत्स ! स्वागतं ते, त्वमतीवकृशोऽसि, अतस्त्वमत्रैव मत्पार्श्वे स्थित्वा नि:* शंकं सुखेन तिष्ट भुक्ष्व च ?' धिष्टेनोक्तं 'मातरहं जन्मदुःखितोऽस्मि, अतस्तवैव पार्श्व स्थास्यामि.' ततः सा तस्य स्नानानंतरं चारुवस्त्राणि परिधाप्य विविधव्यंजनोपेतं मनोहरं भोजन कारयामास । अथ घिष्टेन चिन्तितमेषा तृणभारः किं करोति ? तन्मयाद्य दृष्टव्यमिति ध्यात्वा रात्रौं स तैः सर्वैः पुरुषः सह कपटनिद्रया सुप्तः, अथार्द्धरात्रौ सा वृद्धोत्थाय प्रकटं जजल्प, 'अरे ! युष्मासु कोऽपि जागर्ति न वा ? ' परं कोऽपि न जजल्प. तदा सा वृद्धा कुमंत्रण स्वयं घोटिकीभृय तृणभारान् भक्षयित्वाभरणादिभिरलंकृतातीवतरुणी कामिनीरूपा जाता. ततः Lu Qi Qi Jian Qi Zheng Qi Deng Qi Qi Zheng Qi Qi Jian Qi Fa Qi Xiao Qi Qi Duan Bang Lao Fo Gao Di Di Dai Zhang Neng Dai Lian Di Di Di Zheng Zheng Zheng Zheng Qi Yao Yao Zhang Ji Hao Tiao Hao Hao Chai Chai Lian Lian Fa // 209 // Page #216 -------------------------------------------------------------------------- ________________ श्रीवद्धमान जिन देशना ॥ 210 ॥ ***** सा तो निर्गता, धिष्टोऽपि प्रच्छन्नं तत्पृष्टे निर्गतः, अथ सातिदूरे गत्वैकस्मिन् विवरे प्रविष्टा, तत्र स्थिताः काश्विद्योगिन्यस्तां दृष्ट्वोत्थाय कथयामासु मातः स्वागतं ते, इत्युक्त्वा तां नत्वासने चोपाविश्य तास्तस्याः सेवां कर्तुं लग्नाः, ततस्ताभिरुक्तं ' हे मातरथास्माकं निजसुतानां बलिं कदा दास्यसि ?' वृद्धयोक्तं ' हे पुत्रिका यूयं धीरा भवथ ? युष्मदर्थं सप्त पुरुषान् हत्वा बलिमानयिष्यामि परमेकः सप्तमः पुरुषो योग्य प्राप्तोऽस्ति, सोऽतीवकृशो वर्त्तते. अतश्चतुर्दशीं यावत्तिष्टत ? तावत् सोऽपि पुष्टो भविष्यति. ' इत्युक्त्वा सा ताभिः समं मांसादिकं भक्षयित्वा पश्चादागता. धिष्टोऽपि स्तंभांतरे स्थित्वा तत्सर्वं विलोक्य तस्याः पूर्वं तत्रागत्य सुप्तः इतः सापि तत्रागत्य वृद्धारूपं विधाय मंचकोपरि सुप्ता, अथ विष्टश्चिन्तयति नूनमेषा दुष्टास्मान् विश्वास्य मारयिष्यति, हा हा पुनरपि शाकिनी संकटेऽहं पतितः, यत्र यत्र व्रजामि तत्र तत्र मे शाकिनीसंयोगो भवति. अथ सूर्योदये ते सप्तापि तृणनिमित्तं वनमध्ये गताः, मार्गे धिष्टेन तेषां पणामप्यग्रे रात्रिवृत्तांतः कथितः, तैरुक्तमस्माभिस्तु मातुरेवंविधं चरित्रं कदापि न दृष्टं त्वया तु कथं दृष्टं ? धिष्टेनोक्तं यूयं सुखलुब्धास्तत्र तिष्टत ? अहं त्वग्रे यास्यामि, तैरुक्तं हे भ्रातरेकां निशां यावच्वं विलंब कुरु ? अद्य चास्माकं तस्याश्चरित्रं दर्शय ? तेनापि तत्प्रतिपन्नं. अथ ते तृणभारानानीय तत्रागत्य दिनकृत्यं कृत्वा रात्रौ तस्याश्चरित्रविलोकनार्थं पूर्ववत्कपटनिद्रया सुप्ताः ततस्तै रजन्यां तस्याः सर्वे चरित्रं विलोकितं. जातप्रत्ययैस्तैरुक्तमथाधुनास्माभिः किं कर्त्तव्यं. घिष्ट उवाच भो एषा द्रुतं मारणीयैव. श्रीसुरादेवचरित्रम् ॥ ॥ 210 ॥ Page #217 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना श्रीसुरादेवचरित्रम् ॥ Lian Duan You You Dai Lian Gang Chai Chai Mi Lian Qiang Lian Lian Qiang Qiang Qiang Qiang Lian Lu Mi Mi , ततोद्वाभ्यां तस्याः पादौ गृहीती, द्वाभ्यां च हस्तौ गृहीती, द्वाभ्यां च तस्याः शिरोधृतं, एकेन च लकुटै शंकुट्टिता सामरणं प्राप्ता. अथेतस्ते निर्भयचित्ता अग्रे चलंत एकस्यां महाटव्यामेकं महानगरं सिप्राख्यनदीतटेऽपश्यन्. तन्नगरं त्रिदशनगरसनिभं चामीकरकृतप्रतोलीप्राकारविराजितं नारंगनागपुन्नागजंबीरहिंतालतालकेसरकदल्यादिवृक्षः शोभित वापीकूपतटाकैश्च मंडित. मासीत. तत्र गृहश्रेणिरपि विमानश्रेणिरिव मनोहरा शोभते, जिनमंदिराणि च स्वर्णकलशशोभितानि चारुगवाक्षश्च मण्डितानि विराजते, परं तत्र कोऽपि मनुष्यो दृष्टिपथं नायाति, सर्वमपि तन्नगरं मनुष्यरहितं शून्यमेवासीत् अथ ते सर्वे नगरमध्ये प्रविश्याग्रे चलंतः सहस्रशिखरमंडिते महा- मनोहरे राजभुवने प्राप्ताः, तत्र द्वाराग्रे ते चैकां वृद्धा छिन्ननाशिकामुपविष्टामपश्यन. स्थूलशरीरा सो वृद्धा तान् दृष्ट्वा उवाच 'भो पुरुषाःस्वागतं युष्माकं, यूयमत्र स्थिताभिः सुरूपाभिः सप्तकन्याभिः सार्द्ध विषयसुखानि सेवचं.' तत् श्रुत्वा घिष्टोऽग्रे भूत्वा तां पृच्छति 'हे मातः का एताः कन्याः ? | कुतश्च समागताः संति ?' तयोक्तमेते सप्तापि विद्याधरसुताः संति, एकदा स विद्याधरेणैको नैमित्तिकः पृष्टो मम पुत्रीणां को । वरो भविष्यति? तेनोक्तं तवैताः पुत्र्यस्त्वया छिन्ननाशिकायाः समर्पणीयाः, तत्र चैषां वराः स्वयमेव समेष्यंति. अतो मयैताः सर्वा अत्र युष्माकं पाणिग्रहणाय रक्षिताः संति, एते हंसतूलिकायुताः पल्यंकाः संति, एता युध्मत्कृते चित्रशाला: संति, एते सुरभिद्रव्यादिभिभृता अपवरकाः संति, अतोत्र स्थिता यूं कन्याभिः सह विषयसुखानि सेवध्वं ? किंचैते सप्त पवनवेगगामिनस्तुरगा युष्मदथै संति, तदुपर्यारुबैकां पूर्वदीशं मूक्त्वा स्वैरं विहारं कुरुत?' तत् श्रुत्वा ते सर्वे विषयलोलुपा हृष्टाः संतस्तत्र चित्रशालासु ताभिः सह विषयसुखानि सेवते, कदाचिद्दोलासु क्रीडां कुर्वन्ति, वने गत्वा च पुष्पाणि Li Li Li Li Li Li Li Li Li Li Li Li Li Li Qi Ju Le Bu Le Qi Le Fu Zhang Qu // 21 // Page #218 -------------------------------------------------------------------------- ________________ bhIvaddhamAna jina dezanA // 212 / / Bu Ran Ran Mi Mi Chai Chai Chai Chai Chai Chai Di Ran Zheng Zheng Qin Mi Qin Mi Chai Chai Chai Xiao Cha Cha Qi Mi Mi Lian चिन्वंति, कदाचिच्च जलक्रीडामपि कुर्वन्ति. श्रीमुरादेव ___ अर्थकदा ते मिलित्वा परस्परं विचारं कुर्वन्ति, एतया वृद्धयास्माकं पूर्व दिग्गमनं कयं निवारितमस्ति ? ततस्तत्र गत्वा ॥ चरित्रम् । विलोक्यते. इति ध्यात्वा ते सप्तापि सूर्योदये तुरगारूढाः पूर्वदिशं प्रति चलिताः, tatra kiya gatestaioNjanaM यावन्मनुष्यशीर्षेप्तिं भूवलयं दृष्ट. तद् दृष्ट्वा यावत्ते विस्मिताः परस्परं पश्यति तावदश्वखुराहतैका मनुष्यतुं बिका हसित्वैवमवादीत , 'भो एते एव तुरगाः, एताश्चैव खियोऽस्माभिरपि पूर्व भुक्ताः. तत श्रुत्वा विस्मितो विष्टः पृच्छति 'भो कथय ? एते के |* घोटकाः ? इमाश्च काः स्त्रियः । इयं च भूमनुष्यशीः कथमाकीर्णास्ति ? तुंबिकयोक्तं 'सा गतनाशिका सिद्धशाकिनी-1 वर्तते, तयैव च वयं मारिताः स्मः, अतो यूयमितः शीघ्रं गच्छत यावत्सा न पश्यति.' अथ ते सप्तापि ततो भयभ्रांतास्तुरगारूढाः पलायितुं लग्नाः. अथ मध्याह्नेऽपि ताननागतान् वीक्ष्य ताः सप्तापि कन्यास्तां छिन्ननाशिकां प्रति कथयामासुः, हे मातरद्यापि ते पुरुषा गृहे न समागताः संति, तत् श्रुत्वा सा गतनाशिका चंगं । . (वाद्यविशेषः) गृहीत्वा गृहोपरि समारुह्य तांस्तुरगारूढान् गच्छतोऽपश्यत. 'भो भो चंगइतानश्वान पश्चाद्वालयेत्युक्त्वा सा चंगं । पुन पुनः स्ताडयामास. अथ तेन चंगशब्देनैते अश्वाः पश्चाद्वलिताः, ते पुरुषा अश्वेभ्य उत्तरितुमिच्छंति परं तया कीलिता नोत्तरितुं शक्नुवंति. सदा ते भयभ्रांताश्चिन्तयामासुहीही अथास्माकं का गतिर्भविष्यति ? एवं भयभ्रांता अश्वैर्नीयमानाः क्रमेण ते गृहे समागताः अथ सा छिन्ननाशा क्रोधातुरा तानब्रवीत् 'रे पापिष्टा ययमथ मत्सकाशाक्व यास्यथ ?' इत्युक्त्वा अमजिह्वातुल्यं Di Di Fo Mi Mi Mi Juan Rao Mi Mi Mi Mi Mi Ran Zhang Zhang Zhang Zhang Zhang Lu Zhang Ji Zheng Zheng Po Po Ran Ran Lian Page #219 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 21 ॥ श्रीसुरादेव। चरित्रम् ॥ 288888888888888888888888888888888888 खड्गं करे गृहीत्वा प्रथमं पिष्टमेव धरित्र्यां पातयित्वा तस्य हृदये च पादं स्थापयित्वावदत् , 'रे दुष्ट ! अश्वमारुह्य त्वं क्व चलितोऽभूः ? इदानीमेव त्वां हनिष्यामि, अतस्तवेष्टदेवं त्वं स्मर? तदा स साहसिक उवाच 'रे निर्नाशिके प्रथम त्वं ममैकमश्नस्योत्तरं देहि ? केन वीरपुरुपेण तव नाशिका छेदिता तत् श्रुत्वा सा प्रसन्ना सती तं मुक्त्वा प्राह ' हे वत्स ! शृणु ? अस्मिन् भरतक्षेत्रे मनोरमाभिधं नगरं वर्तते, तत्र मनोरथाभिधो राजा राज्यं करोति. तस्य मणिमालाभिधा राज्ञी वर्त्तते, तया च राज्यानुक्रमेण सप्त पुत्रा जनिताः, अष्टमे गर्भे चाहं पुत्री जनिता. क्रमेण पंचधात्रीभिआल्यमानाहं सर्वकलासु प्रविणीभूय यौवनं प्राप्ता. मंत्रतंत्रादिषु मे महानभिलाषो जातः, तेन वशीकरणमोहनस्तंभनोच्चाटनराक्षसीविद्याशाकिनि, मारणविद्याबलिविधिसूर्यचंद्रग्रहाद्याकर्षणपातालपवेशस्वर्गगमनादिविद्यानां महामंत्राण्यहं जानामि. मृतसंजीविन्यादिविद्या अपि मया शिक्षिताः संति. ___अन्यदा मया सुराधिपस्य महामंत्रः साधितः, स च मे सफलो जातः, तत्प्रभावेण चाहमिंद्रभवने गता, तदेंद्रस्याग्रे हाहाहूहूतुंबरुरंभाचैर्नाटकं प्रारब्धमासीत् , मयापि तन्नाटयविधिः शिक्षितः, ततश्चैकदा मयापींद्रस्याग्रे नृत्यं कृतं, तदा हृष्टे नंद्रेणोक्तं त्वं वरं वृणु ? मयोक्तं 'हे प्रभो यदि तुष्टोऽसि तर्हि त्वं मे भर्ता भव ?' इन्द्रेणापि तत्प्रतिपन्नं, एवं ममेन्द्रेण । सह संयोगो जातः, एवं नित्यमहं देवलोके गृहे च गमनागमनं कत लग्ना. अन्यदेकेन मालाकारेण मह्यमुक्तं भो भदे मम मनसि देवलोकमिद्रं तव नाटकं च दृष्टुं महानभिलाषोऽस्ति, तेन मां । तत्र त्वया सह नय ? मया गाढं निवारितोऽपि स निजाग्रहं नामुंचत्. ततोऽहं तमलिरूपं विधाय मद्धम्मिले च क्षिप्त्वा Ran Lian Ran Neng Gou Zheng Bu Bu Ji Chai Chai Chai Chai Lian Yan You Tiao Dan Zhang Chai Chai Lian Lian Chai Chai Chai Ji Duan You // 213 // Page #220 -------------------------------------------------------------------------- ________________ श्री वद्धमान जिनदेशना ॥ 214 ॥ स्वर्गेऽनयं, तत्र मया नाटकं प्रारब्धं, सुचिरं नृत्यंत्या मया भारखिन्नया शिरसि हस्तः क्षिप्तः, तदा नृत्यतालो भन्नः, तद् ज्ञात्वा क्रुद्धेनेंद्रेण मम नाशिकां छेदयित्वा शापो दत्तो, हे पापे स्वमतः परं मनुष्यलोके एव वस ? प्रमादस्य फलं च क्ष्व ? तदा खिन्नया मया तत्पादयोः पतित्वोक्तं हे स्वामिन् ममास्य शापस्य कदांतो भविष्यति ? तेनोक्तं मनुष्यमांस भक्षयंत्यास्तव यदि कोऽपि पुमान् स्वयमेव ' हे छिन्ननाशिके केन तत्र नाशिका छेदिता ?" इति पृच्छेत्तदा त्वया तव शापांतो ज्ञेयः ततो मयात्रागत्य सर्वोऽपि पुरलोकः स्त्रीतुरगैर्विप्रतार्य भक्षितः, अत्रागता विदेशिजना अपि मया भक्षिताः परं हे वत्स ! अद्यावधि केनाप्यहं पूर्वोक्तं प्रश्नं न पृष्टा. अद्य त्वयैव तत्पृष्ट्वाहं शापात्मुत्कलीकृता, अतो हे वत्स ! त्वमेतदश्वकन्याभिर्युतोऽत्र सुखेन राज्यं कुरु 1 इत्युक्त्वा तया संजीविनी विद्यया सर्वेऽपि नगरलोकाः सजीवाः कृताः, एवंसा निर्नाशिका विष्टाय तन्नगरराज्यं दत्वा स्वयं स्वस्थाने स्वर्गे गता. अष्टिस्तान sft निजमित्राणि मंडलिकपदे संस्थाप्य स्वयं सम्यक् प्रकारेण राज्यं चकार. इत एकः सूरिः साधुपरिवारपरिवृतस्तन्नगरोद्याने समवसृतः, वनपालेनागत्य राज्ञे विज्ञप्तं हे स्वामिन् भवतां वनखंडे साधुपरिवारयुतः सूरिरेकः समवसुतोऽस्ति. ' तत् श्रुत्वा राजा शुद्धभावेन परिवारयुतो गुरुवंदनार्थं चलितः, तत्रागत्य गुरुं त्रिःप्रदक्षिणीकृत्य वंदित्वा च यथास्थानमुपविष्टः, गुरुणापि मधुरवाण्या धर्मोपदेशो दत्तः, यः प्राणी मनुष्यभवं लब्ध्वापि धर्मं न करोति स हस्तगतमपि चिंतामणिरत्नं प्रमादेन महासमुद्रे पातयति. देशनांते राजा गुरुमपृच्छत् 'हे भगवन् अस्माभिः पूर्वभवे कि कर्म कृतं 1 येनात्र शाकिनीसंकटे पतिताः सूरिः प्राह हे राजन् ! शृणु 1 श्रीमुरादेवचरित्रम् ॥ ॥ 214 ॥ Page #221 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना श्रीसुरादेव caritram ॥ ॥ 215 // Lu Yin Hao Mi Chang Le Qi Dai Mi Lian Lu Lu Lu Ji You You Jing Qi Duan Mi Hao Lian Ju Le Qi Fa Qi Zong Qi प्रतिष्ठानपुरे हरिदत्ताख्य एको विप्रोऽवसत्, स शाकिनीनामाकर्षणाय यंत्रमंत्रतंत्रादिभिनित्य मंडलानि मंडयामास. तस्य पडभृत्याश्च तत्र गायनं कुर्वतस्तत्कार्ये तस्य सहायमयच्छन्. एवं स शाकिनीनां निग्रहमकरोत. / अथैकदा ते सप्ताप्येकेन मुनिना धर्मोपदेशदानपूर्वकं जिनधर्म स्थापिताः, एवं जिनधर्म समाराध्य प्रांते च संलेखनां कृत्वा शुभभावेन मृत्वा स हरिदत्तजीवस्त्वं विष्टको जातः, ते तव भृताश्चैते मंडलाधिपा जाताः पूर्वभवे भवद्भिः शाकिन्यः कदर्थितास्तेनात्र भवे भवंतोऽपि शाकिनीसंकटे पतिताः तत् श्रुत्वा तस्य राज्ञस्तेषां मंडलाधिपानां च जातिस्मरणं समुत्पन्नं. प्रव्रज्यां गृहीत्वा च ते सर्वेऽपि स्वर्ग जग्मुः ततो भो भव्या यूयं जिनधर्म विशेषेणादरं कुरुत ? यत्मभावाद्वः स्वर्गापवर्गसुखानि सुलभानि स्युः, धर्मप्रभावाच्च प्राणिनां पदे पदे विपुलाः श्रियो भवंति, तस्मात् सर्वप्रकारेण धर्म एव कर्त्तव्यः. धर्मस्य मुलं च सम्यक्त्वं, तच्च श्रद्धारूपं वर्तते, सा श्रद्धा द्विधा, एका गुरूपदेशेन जीवादिनवतत्वविषया, द्वितीया च गुरुपदेश विनैव मरुदेवादिवत्. यतःसव्वाइं जिणवरभासियाई । वयणाई नान्नहा हुंति ॥ इय बुद्धि जस्स मणे । सम्मत्तं निच्चलं तस्स ॥ 1 ॥ अंतोमुहत्तमित्तपि । फासियं हुन जेहिं सम्मत्तं ॥ तेसिं अवदपुग्गल-परियहो होइ स्ण्सारो॥2॥ इति श्रीधिष्टकथासमाप्ता ॥ श्रीरस्तु । सर्वाणि जिनवरभाषितानि वचनानि नाऽन्यथा भवन्ति, इति बुद्धिर्यस्य मने सम्यत्क्वं निश्चलं त्स्य्॥ अमहत मात्रमपि स्पर्शितं भवति यैः सम्यक्त्वं, तेषां अपार्धपुद्गल परावर्तः भवति स्ण्सार्ः॥ Ji Can Kao Ran Ran Ran Ran Ran Zheng Bu Dai Chai Chai Chai Chai Le Qi Le Di Di Hao Qi Qi You Qi Zheng Zheng Qi Sang Hao // 215 // Page #222 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 216 ॥ श्रीसुरादेवचरित्रम् ॥ Qi Yu Ci Qi Zhang Zhang Zhang Zhang Zhang Zhang Shao Di Yu Yu Yu Di Di Yu Zhang You Dai Zhang Zhang Zhang Zhang Zhang Dai Lue Dai iti श्रीवर्द्धमानस्वामिनो मुखाद्धर्म श्रुत्वा संवेगयुतमानसः सुरादेवो भावेन श्रावकधर्म जग्राह. ततोऽसावात्मानं कृतार्थ मन्यमानः परिचारयुतः स्वगृहे समागत्य सम्यक प्रकारेण जिनधर्ममाराधयति. एवं धर्मध्यानं कुर्वतस्तस्य चतुर्दशव ईण गतानि. _ अर्थकदार्द्धरात्रौ धर्मध्याने वर्तमानस्य तस्याग्रे एको देवः प्रकटीभूय जगाद, रे मूढ त्वमैहिकसुखानि त्यक्त्वा तपःल्केशादियुतं श्रावकधर्म कथं पालयसि ? ततश्चेदात्मनः कल्याणमिच्छसि, तदा श्रावकव्रतानि मुंच ? अन्यथा तव ज्येष्टपुत्रमत्रानीय मारयित्वा तन्मांस तप्ततैलकटाहे क्षिप्त्वा तद्रधिरेण त्वां सेचयिष्यामि, ततश्चातध्यानेन मृत्वा त्वं दुर्गतिं यास्यसि एवं तस्य द्वित्रिवारं कथनतोऽपि सुरादेवो निजध्यानान्न चचाल. तदा सुरेण तज्जेष्टपुत्र तत्रानीय मारयित्वा तन्मांसं तप्ततेलकटाहे पाचितं, तद्रुधिरेण च तच्छरीरं लिप्तं. एवं तेन तस्य द्वितीयतृतीयचतुर्थपुत्राणामपि तथैव कृतं, परं स ध्यानान्न चलितः. तदा तेन देवेनोक्तं 'भो सुरादेव अधुनापि चेत्त्वं ब्रतानि न त्यजसि तर्हि तव देहेऽहं कुष्टादिषोडशरोगान् क्षेप्स्या। मि.' एवं तस्य द्वित्रिवारं कथनानंतरं सुरादेवेन चिंतितं नूनमेषः कोऽपि चांडालो दुष्टकर्मकारको दृश्यते, येन मम चत्वारो ऽपि पुत्रा मारिताः, अथैनं दुष्टं गृह्णामीति ध्यात्वा तन्निग्रहाय यावत्स उत्थितस्तावत् स देवो विद्युद्वदाकाशे समुत्पतितः तदा बहिरागत्य तेन कोलाहलः कृतः, तत् श्रुत्वा तस्य धन्नाभिघा भार्या तत्रागत्योवाच 'भो आर्यपुत्र ! यूयं कथं कोलाहलं कुरुथ ?' तदा सुरादेवेन तस्या अग्रे समस्तं स्वरूपं निवेदितं. तत् श्रुत्वा धना पाह' हे स्वामिन् अस्माकं ते चत्वारोऽपि पुत्राः स्वस्वशयनगृहे सुखेन सुप्ताः संति, तथैव भवदीयशरीरेऽपि कोऽपि रोगो नास्त्युत्पन्न: केनापि देवेनागत्यात्र भवता- ॥ 21 ॥ Page #223 -------------------------------------------------------------------------- ________________ भी वर्द्धमानमुपसर्गः कृतोऽस्ति. 'ततो गुरुपाचे तदालोच्य प्रतिक्रम्य च मिथ्यादुष्कृतं यच्छत ! तत् श्रुत्वा सुरादेवस्तद्वचनं तथेति मत्वा |श्रीसुरादेवजिन देशना गुरुसमीपे आलोच्य शुद्धो जातः, एवं स विंशतिवर्षाणि यावत्सम्यक् प्रकारेण जिनधर्म कृत्वा क्रमेणकादशप्रतिमाः समा- चरित्रम् ॥ ॥ 217 ॥ राध्य सर्वजीवराशि क्षामयित्वा मासं यावदनशनं कृत्वा पंचपरमेष्टिनमस्कारं स्मरन् मृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुःपल्योपमायुर्देवो जातः, / अथ श्रीगौतमस्वामी वीरप्रभुं पृच्छति 'हे भगवन् ! स सुरादेवस्ततश्च्युत्वा क्व यास्यति ! प्रभुरुवाच भो गौतम ! स ततश्च्युत्वा महाविदेहे समुत्पद्य मुक्तिं यास्यति. ॥ इति श्रीसुधर्मस्वामिना जंबूस्वामिनोऽग्रे सुरादेवश्राद्धस्य चरितं कथितं ॥ इति श्रीवर्डमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीतिगणिना गद्ययंधेन विरचितायां सुरादेवश्रावकप्रतिबोधो नाम चतुर्थ उल्लासः स्माप्त्ः॥ श्रीरस्तु । ॥cullgshtk ॥ अथ सुधर्मस्वामी जंबूस्वाम्यग्रे चुल्लगशतकस्य चरित्रं कथयति अस्मिन्नेव भरतक्षेत्रे सर्वनगरीषु प्रसिद्धा लंभिकाख्या नगरी वर्त्तते, तस्यां जितशत्रुनामा राजा राज्यं करोति. तत्र नंदनवनतुल्यमतिमनोहरं शंखवनाभिधमुद्यानमस्ति. तत्रैव नगर्यो चुलगशतकाख्यो धनाढयो गृहपतिर्वसति, तस्य बहुलाभिधा । च भार्याऽस्ति सा सुशीला चारुभाषिणी च वर्तते तस्य स्वर्णस्य षट्कोट्यो भूम्यां, पटकोटयो व्याजे, षट्कोट्यश्च ॥ 217 ॥ Deng Hao Ran Le Qi Qi Qi Le Qi Qi Lian Ji Lian Zhang Ji Xin Xin Xin Yao Yao Lian Ji Qi Duan Duan Duan Duan Fa Hao Lu Shi Ting Ting Ting Qi Ji Ku Lu Lu Qi Ju Zhang Xiao Qi Di Di Di Di Hao Hao Hao Hao Hao Hao Hao Lu Qi Ji Qi Duan Xu Page #224 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jina dezanA // 218 // cullagazataka caritram // Lian Ding Sheng Lian Hao Lian Lian Xiang Qi Ji Zheng Zhang Xin Chai Lian Chai Lian Lian Lian Chai Chai Chai Sang Di Le Qi Le Ju Luo व्यापारे संति. पुनः षट् गोकुलानि तस्य गृहे संति. अथान्यदा श्रीवर्द्धमानस्वामी तत्र शंखवनोद्याने समवसृतः, देवैः समवसरणं कृतं, द्वादश पर्षदो मिलिताः, चुल्लगशतकोऽपि प्रभोरागमनं श्रुत्वा निजगोत्रियैः सह प्रभुवंदनाथं तत्र समायातः, वंदित्वा च यथास्थानमुपविष्ट:. प्रभुणा देशना दत्ता, भो भो भव्यलोका लोके यच्चक्रवर्तिपदवी देवेंद्रपदवी स्वर्गमुखं तीर्थंकरसंपत् मनुष्यसुखानि च, तत्सर्व धर्मस्यैव फलं ज्ञेयं, स च धर्मों दानशीलतपोभावभेदश्चतुर्धास्ति, पुनः स एवाभयदानसुपात्रदानानुकंपादानोचितदानकीर्त्तिदानभेदैः पंचधाप्यस्ति. सर्वजीवानामभयदानेन तेषां प्रत्यात्म। वद्यद्वर्त्तनं तदभयदानमुच्यते, तत्सर्वथाभयदानं साधव एव दातुं समर्था भवंति, तदभयदानेन च बहवः साधवो मोक्षे गता गच्छंति गमिष्यंति च. अतः सर्वजीवानामभयदान देयं. कालवेलायां साधुभ्यः शुद्धाहारवस्त्रादेर्यदानं तत्सुपात्रदानं । ज्ञेयं. यः सुपात्रदानं ददाति स धनदेवधनमित्रवन्मनुष्यसुखानि भुक्त्वा मोक्षमुखानि प्राप्नोति. तथाहि-अस्मिन् जंबूद्वीपे सिंहलनामा द्वीपोऽस्ति, तत्र सिंहलेश्वराख्यो राजा वर्त्तते, तस्य सिंहलाख्या भार्या सिंहलसिंहाख्यश्च पुत्रोऽस्ति. स कुमारोऽन्यदा वसंतमासे वनमध्ये क्रीडाथै गतः, तत्र रममाणोऽसावेकायाः कन्यकाया हाहावं शुश्राव. ' हे तात मां रक्ष रक्ष ? हे जननि ममोपरि करुणां कुरु ? हे कुलदेव्योऽस्मिन् समये यूयं क्व गताः ?' इत्यादि तस्याः करुणस्वरं श्रुत्वा परदुःखदुःखितः स सिंहलकुमारश्चिन्तयति किं तया जनन्या ? यज्जनितपुत्रस्य हृदये परोपकारोन विभाति. इति ध्यात्वा स कुमारस्तन्छन्ददिशि धावितः, तत्रैकेन गजेन गृहीतां रुदंती कन्यां दृष्ट्वा सोऽब्रवीत् 'रे रे मातंग ! त्वं मुंचेमां वाला ? यदि तव पौरुषं वर्त्तते तदैहि मम पार्श्वे ?' तत् श्रुत्वा क्रुद्धः स हस्ती तां कन्यां मुक्त्वा Chu Zhang Li Zhang Zhang Zi Qi Mi Qi Le Qi Zhang Mi Zheng Li Li Li Li Li Li Li Li Li Zhang Li Zhang Li Zheng Qi // 218 // Page #225 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jinadezanA // 219 // cullagazataka caritram // Shi Duo Zheng Tiao Lu Lu Lu Lu Lu Chai Chai Chai Chai Xiao Xiao Qi Neng Zheng Wan Zheng Zheng Ran Ran Lian Chai Chai Chai Chai Chai ] कुमारवधाय धावितः, तदा कुमारो निजोत्तरीयं तदग्रेक्षिपत् , इस्त्यपि यावत्तदुत्तरीयं प्रति दंतप्रहारान् करोति तावत्सा कन्या ततः पलायिता, कुमारश्च चपलमेव तदंतयोनिजपादौ स्थापयित्वा तत्स्कंधे समारुरोह. ततोऽसौ तमंकुशप्रहारादिभिर्वशे नीत्वालानस्तंभे बंधयामास. राजा तं वृत्तांतं श्रुत्वातीवहृष्टो जात, नगरे च कुमारस्य कीर्तिविस्तृता, सा कन्यापि कुमारोपरि सानुरागा जाता. यदुक्तं गुणाः कुवैति दूतत्वं । दूरेऽपि वसतां सतां ॥ केत्कीग्ण्ध्माघ्रातुण्। स्वयमायांति षट्पदाः ॥ 1 ॥ ये प्राणिना शरीरधनवचनादिभिः परेषामुपकारं कुर्वति ते इह भवेऽपि संपदां भाजनं भवति. ततो धनश्रेष्टिना सा निजपुत्री धनवती कुमाराय परिणायिता. अथ स कुमारो यदा क्रीडाथै नगरमध्ये भ्रमति तदा तद्पादिभिर्मोहितहृदयाः सर्वा अपि स्त्रियस्तत्पृष्टे परिभ्रमंति. तदृष्ट्वा सर्वोऽपि महाजनो मिलित्वा राज्ञः समीपे समागत्य विज्ञपयामास- 'हे स्वामिन्नस्माकं सर्वाणि कार्याणि सीदति यतः सिंहलकुमारो यदा नगरमध्ये भ्रमति तदास्माकं सर्वा अपि स्त्रियो गृहकार्याणि त्यक्त्वा तत्पृष्टे एव भ्रमंति.' तत् श्रुत्वा राजा महाजनाय बहुमानं दत्वोवाच 'भो महाजन ! यथा भवतः सुखमुत्पत्स्यते तथोपायेन करिष्यामीत्युक्त्वा तेन महाजनो विसृष्टः, अथ राज्ञा कुमारस्य नगरमध्ये परिभ्रमणं निवारितं, तेन दनोऽसौ देशांतरं प्रति गंतुकामो धनवतीं पप्रच्छ, 'हे सुभगेऽहं देशांतरे यामि ततस्तयात्र सुखेन स्थेयं. धनवत्योक्तमहं त्वां विना स्थातुं न शक्नोमि, अतस्त्वया सहैव समेष्यामि, tato Zhe Fa Hao Hao Hao Hao Hao Ji Duan You You You You Dai Lu Qi Qi Lao Lian You Xiao Xiao Xiao Xiao Xiao Xiao Xiao Mi Mi Lian 1219 // Page #226 -------------------------------------------------------------------------- ________________ bhIMvarddhamAna jina dezanA // 220 // cullagazataka caritram // Saamada skesed Needese detataste Release aate. धनवत्या सह कुमारो रजन्यां नगरान्निर्गत्य क्रमेण जलधितटे प्राप्तः, तत्र च स तया सह प्रवहणे चटितः, परं मार्गे प्रतिकूलवातेन तत्प्रवहणं भग्न. आयुर्बलेने धनवती फलकं लब्ध्वा क्रमेण समुद्रतटे प्राप्ता, ततोऽसौ कुसुमपुरनगरे समागत्य, तत्र लोकमुखात्प्रियमेलकाभिधयक्षस्य तीर्थ समभावं विज्ञाय तस्य चैत्ये समागता, तत्र च यावन्मे भर्ता न मिलिष्यति । तावदहमत्र तपः करिष्यामीत्यभिग्रहं गृहीत्वा तपस्तपंती सा स्थिता. ___अथ स कुमारोऽपि लब्धफलका क्रमेण रत्नपुरे प्राप्तः, तत्र रत्नप्रभाख्यो राजा राज्यं करोति, तस्य रत्नसुंदर्यभिधा राज्ञी वर्चते, तस्या रत्नवत्याख्या पुत्री तदा सर्पण दष्टासीत्, तेन तत्र बहवो मंत्रवादिनो मिलिता आसन्. तैव उपचाराः । कृताः, परं तस्या गुणो न जात. तदा राज्ञा नगरमध्ये पटहो वादितः, सिंहलकुमारेण च स पटहः स्पृष्टः, तदा राजपुरुषैः स राज्ञाः समीपे समानीतः, कुमारेणापि नृपादेशेन स्वमंत्रवलेन सा सज्जीकृता. तुष्टेन राज्ञा शुममुहूर्त सा तेन सह परिणायिता. अथ कुमारेण प्रथममेवाभिग्रहोऽगृहीत आसीत यद्यावन्मे धनवती न मिलिष्यति तावदहं शीलवतं पालयिष्यामि. अथ सप्तभौमावासे रत्नवती समागत्यातीवरमणीयपल्यकोपरि मृदुशय्यायां सुप्ता, परं कुमारस्तत्रागत्य भूमौ सुप्तः, तदा रत्नवत्या चिन्तितमसौ भूमौ कथं सुप्त ? यत: घरे घेणु ने लुखो खाय । घरे घोडो ने पालो जाय्॥ घरे पल्यंक ने धरती सुए। तेहनी पैरी जीवताने rue॥ Jia Mi Qi Jia Li Li Li Bu Zhuang Zhang Yu Mi Yu Yu Yu Le Zhang Zhang Zhang Li Zhang Zhang Zhang Zhang Ling Qi Qiang Qi Jie // 220 // Page #227 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 221 ॥ ******* इति ध्यात्वा तया पृष्टं हे स्वामिन्! पल्यंकं मुक्त्वा त्वं धरित्र्यां कथं सुप्तः ? तदा कुमारः सपत्नीभयेन कल्पितोत्तरं ददौ 'हे देवि मम प्रतिज्ञा वर्त्तते, देशविलोकनार्थमहं यदा निर्गतस्तदा पित्रोर्विलोकनावधि मया शीलव्रतपालनस्य भूमिशयनस्य च नियमः कृतोऽस्ति. ' तत् श्रुत्वा रत्नवत्योक्तं ' हे स्वामिन् त्वं धन्यः कृतपुण्यवासि, यस्य पित्रोः प्रत्येतादृशी भक्तिर्वर्त्तते अथ राज्ञा पृष्टेन कुमारेणात्मीयः सर्वोऽपि वृत्तांतस्तस्मै निवेदितः, तदा राजा रत्नीवतीयुतं कुमारं विसृष्टवान्. कुमारोऽपि भार्यायुतः प्रवहणे चटितः राज्ञा रुद्राभिषो निजमंत्री तयोः सार्थे दत्तः ततः प्रवहणं जलधौ चलितं. अथान्यदा तेन रुद्रामात्येन रत्नवत्या रूपं दृष्ट्वा कामांधीभूय चिंतितमेनमेकाकिनं विदेशिनं जलधौ क्षिप्त्वानया रत्नत्या सह भोगं विलसामीति ध्यात्वा स कुमारस्य छिद्राणि विलोकयामास. अथान्यदा कुमारः कायचिन्तार्थं रात्रौ मंचिकायामुपविष्टः, तदा प्रवहणे सर्वेषु लोकेषु सुप्तेषु स दुष्टात्मा मंत्री मंचिकारज्जू छित्वा कुमारं सागरेऽक्षिपत् ततस्तेन पूत्कृतं 'हा हा कुमारः समुद्रे पतितः, ' तत् श्रुत्वा विरहातुरा रत्नवती विलापं कर्त्तुं लग्ना. तदा रुद्रेणागत्योक्तं 'हे भद्रे ! त्वं विलापं मा कुरु ? अहं सदा तव दास्यं करिष्यामि, ततस्त्वं मे भार्या भवेति श्रुत्वा रत्नवत्या चिंतितं नूमनेन दुरात्मना मे भर्त्ता समुद्रे क्षिप्तोस्स्ति, है है अथैष दुरात्मा मे शीलं खंडयिष्यति, ततोऽस्य किंचिदप्युत्तरं दत्वाधुना मे शीलं रक्षामीति ध्यात्वा रत्नवत्योक्तं 'हे मंत्र तीरे गत्वैतस्य मृतकार्यं कृत्वा तवोक्तं kariSyAmI'ti श्रुत्वा मंत्रो हृष्ट उवाच 'हे प्रिये एवमस्तु' अथाये गच्छत्प्रवहणं भग्नं. उक्तं च-विश्वासवातकानां कृतघ्नानां मित्रद्रोहकारिणां पापानां वंचकानां च सुखं नैव भवति' अथ रत्नवत्या पुण्येन फलकं लब्धं, क्रमेण च सा कुसुमपुरे समागत्य प्रियमे लकतीर्थे तपः कुर्वती स्थिता. अथस दुष्टमन्त्र्यपि फलकं प्राप्य कुसुमपुरे समा *********************** चुल्ल गशतक चरित्रम् ॥ ॥ 229 ॥ Page #228 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 222 ॥ Can Zhang Qiang Le Di Di Di Di Di Duan Lu Qi Lian Lian Di Di Di Di Di Qi Qi Ji Qi Zheng Zheng Qi Deng Deng Mi You Zhao गतः, केनापि पुण्ययोगेन च स तत्रत्यराज्ञो मंत्रो जातः स सिंहलकुमारोऽपि समुद्रे पतन केनाप्युत्पाटथ तापसाश्रमे मुक्तः, ईचुल्लगशतक तत्राश्रमपतिना तस्य शरीरे राजचिह्नानि दृष्ट्वा बहादरपूर्वकं तस्मै कथितं, 'भो कुभार! त्वं ममेकं वचनं अणु ? एनां मेरुप- चरित्रम् ॥ वत्यभिधां पुत्रीं वं परिणय ? यथाहं निश्चितीभूय तपस्यों करोमि,' तत् श्रुत्वा तेनापि सा परिणीता, करमोचने च तेन तापसपतिना दिन प्रति शतटंकदात्री कंथा नभोगामिनी खट्वा च तस्मै दत्ते. ततः कुमारो भार्यायुतः कुलपति नत्वा खट्वायामुपवि श्योवाच 'भो खट्वे यत्र धनवती भवेत्तत्र त्वं व्रज ?' तत्कालं खट्वापि गगनमार्गेण कुसुमपुरोद्याने समागता. तदा तृषातुरया रुपवत्या जलं याचितं, कुमारोऽपि तस्याः समीपे खट्वां कंथां च विमुच्य निकटकूपे जलाथै गतः, तत्र च यावत्स कूपे रज्जूं । प्रक्षिपति तावत्कूपमध्यात्कश्विदेवं जजल्प, 'भो उपकारिशिरोमणे त्वं कूपान्मां निष्कासय?' तत् श्रुत्वा यावत्स कूपमध्ये विलोकयति ताववन्मनुष्यभाषां जल्पतं सर्पमेकं स ददर्श तदा कुमारेण कृपया निजोत्तरीय कूपे क्षिप्त्वा स फणी बहिनिष्कासितः. तदैव तेनाहिना हस्ते दष्टः कुमारः कुब्जीभूतः, कुमारेणोक्तं 'भो फणींद्र ! त्वया प्रत्युपकारस्तु भव्यः कृतः!' फणिनोक्तं 'भो कुमार ! मरणसंकटे पतितस्य तवाहं प्रत्युपकारं करिष्यामीति' कथयित्वा स सपोऽदृश्यीबभूव. किमेतदिति विस्मितहृदयः कुमारः पानीयं गृहीत्वा भार्यासमीपे समागत्योवाच 'हे सुंदरि त्वमिदं शीतलजलं पिब ?' कुब्जरुपं दृष्ट्वा रूपवती चिन्तयति नूनमयं मे भर्ता न, कोऽपि परपुरुषोऽस्तीति ध्यात्वा सा सन्मुखं न विलोकयति. तत उत्थाय सा बाला सर्वत्र निजभत्तरि विलोकयामास, परं कुत्रापि तमलब्ध्वा विलक्षीभूता प्रियमेलकतीर्थ गत्वा तीव्र तपः कतै लग्ना एवं तस्य सर्वा अपि स्त्रियस्तत्र मौनव्रतयुताः स्थिताः सत्यः केनापि सह वार्तालापमपि na kurvati. Zheng Wan Zheng Wan Wan Zi You Ji Ji Duan Duan Duan Le Lian Ji Hao Hao Hao Hao Chai Wan Chai Chai Chai Chai Chai Chai Ji Jing Qi Page #229 -------------------------------------------------------------------------- ________________ zrI varddhamAna jina dezana // 223 // Qiang Qiang Qiang Qiang Lian Chai Chai Chai Chai Chai Chai Chai Lian Chai Chai Chai Cha Chai Chai Mi Mi Mi Lian Ju Qi Jin Sai Di Lu Qi Deng अथैपा वार्ता नगरमध्ये विस्तृता, लोकै राजा विज्ञप्तः, हे स्वा भिन् काश्चित्त्रयः स्त्रियः प्रियमेलकतीर्थे समागत्य । चुल्लगशतक मौनयुतास्तपः कुर्वति, केनापि सार्द्ध शब्दमपि न जल्पंति. तत् श्रुत्वा विस्मितो राजा तत्रागत्य ताभ्यो विविधप्रश्नानि पृच्छति, | चरित्रम् ॥ परं ताः शब्दमपि नो जल्पंति, सन्मुखं चापि न पश्यति. ततो भयभीतो राजा नगरमध्ये पटहं वादयामास, यः कोऽप्येताः स्त्रियो जल्पयिष्यति तस्मै मम पुत्री कुसुममतीमहं दास्यामि. तदा स पटहस्तेन कुब्जेन स्पृष्टः, ततोऽसौ कुब्ज एकं निरक्षरपत्रपुस्तकं चारुवस्त्रेण वध्ध्वा कक्षायां च तरिक्षप्त्वा राज्ञः समीपे प्रियमेलकतीर्थ समागत्यैवमवादीत् , हे राजन् यः कोऽपि द्वाभ्यां जातो भविष्यति स एवैतानि मम पुस्तकस्थान्यक्षराणि वाचयितुं शक्तो न भविष्यति. तत् श्रुत्वा सर्वैरप्युक्तं अहोऽस्मिन् । पुस्तके सुंदराण्यक्षराणि संति. ततोऽसौ कुब्जस्तत्पुस्तके svacakSuya'sya वाचयामास, सिंहलद्वीपात् सिंहलसिंहाख्यः कुमारो । निजभार्यया धनवत्या सह प्रवहणे चटितः, प्रवहणं च तत्समुद्रमध्ये भग्नं, तेन स समुद्रमध्ये पतितः अथाग्रेतनं वृत्तांतं कल्ये कथयिष्यामीत्युक्त्वा स मौनेन स्थितः एवं निजवृत्तांतं श्रुत्वा सा धनवती प्राह 'भो कुब्ज अग्रे किं जातं ? तत्करुणां कृत्वा वद ?' ततो विस्मितेनुपादिभिस्तस्मै कथितं 'भो भद्र ! अस्या मनोरथं त्वं पूरय ?' कुब्जेनोक्तं हे राजन् ! ततोऽसौ कुमारः फलकेन जलधिमुत्तीर्य रत्नपुरे गत्वा तत्र रत्नवतीं च परिणीय पुनरपि स प्रवहणे चटितः, महासमुद्रे गच्छन् रुद्रदत्ताख्यामात्येन स समुद्रमध्ये पातितः इत्युक्त्वा स निजं पुस्तकं बर्बु लग्नः तदा रत्नवत्योक्तं 'हे सत्पुरुष ! अग्रे किं जातं ? तत्कृपां विधाय कथय ?'नृपादीनामत्याग्रहेण कुब्जोऽवादीत् 'समुदे पतन् स केनापि गृहीत्वा तापसाश्रमे मुक्तः, तत्र च तेन तापसकन्या रूपवती परिणीता. ततोऽसौ तापसपतिदत्तखट्वा स्कंथे समादाय रूपवत्या सहावागतः, तदा रूपवत्यतीव तृषातुराजाता, तदा कुमारो ॥ 223 ॥ Mi Mi Qiang Qiang Lian Ran Qi Chong Rong Le Ju Le Bu Yi Di Di Di Di Qi Qi Di Di Di Di Di Yao Cha Qi Cha Qi Page #230 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jina dezanA // 224 // cullagazataka OM caritram You Lian Duan Duan Dai Le You Lian Di Di Qi Ji Hao Hao Hao Hao Lian Qiang Hao Mi Lian Ji Jin Rong Qiang Dai Lu Fa Qi जलार्थ कस्मिंश्चित्कूपे गतः-तत्र च स सर्पण दष्टः' इत्युक्त्वा स यावन्मौनं तिष्टति तावद्रपवत्योक्तं 'भो कुब्ज ! अग्रे कथय ? कुब्जस्तु तदनाकण्यैव पुस्तकं बध्ध्वा राज्ञः समीपे कुसुमवतीमयाचत. सत्यप्रतिज्ञेन राज्ञा तस्मै निजपुत्री दत्ता. ___अथ तयोः कुब्जकुमार्योविवाहोत्सवे तदयुक्तं विज्ञाय राज्ञः केपि स्वजनास्तत्र न समायाताः, गीतान्यपि ता एव त्रयः स्त्रियोऽगायंत. करमोचनावसरे श्यालकंमति कुब्जेन किंचिद्वस्तु याचितं, तदा कुद्धेन तेनापि फूत्कारं कुर्वन्नेकः सर्पः समानीय तस्मै दत्तः, स सोऽपि कुब्ज ददंश, तेन स धरियां पतितः,तं तथावस्थं दृष्ट्वा तात्रयोऽपि स्त्रियश्चिन्तयति, अरे, यद्येष पुरुषो मरिष्यति तदास्मबल्लभस्य शुद्धिं कः कथयिष्यति ? इति विचित्य यावत्ता निजोदरेषु क्षुरिकाः प्रक्षिप्तुं लग्नास्तावत्स कुमारो दिव्यरूपीभूय समुत्तस्थौ. इतः कोऽपि देवः प्रकटीभूय सर्वसमक्षं तत्र तस्य कुमारस्य पूर्वभवचरित्रं कथयामास. धनपुरे धनंजयाभिधः श्रेष्टी वसति, धनायाभिधा भार्या वर्तते तयोंर्धनदेवधनमित्राभिधौ पुत्रावास्तां. तयोवृद्धपुत्रेण धनदेवेनैकदा ग्रीष्मकाले शर्करामिश्रित दुग्ध साधवे दत्तं, तत्पुण्यप्रभावेण स धनदेवजीवोऽहं महर्दिकः सुरोऽभूवं. लघुभ्रात्रा धनमित्रेणापीक्षुरसो भावं बिना साधवे दत्तः, सच मृत्वा त्वं सिंहलसिंहकुमारो जातः. मुनिदानप्रभावेण त्वया चतुर्भार्या लब्धाः, परं भावखंडनतस्तव ताभिः सह विरहो जातो, यदा महासमुद्रे च त्वं पतितस्तदा मयोत्पाट्य त्वं तापसाश्रमे मुक्तः ततो मयैव त्वं तव शत्रुतो रक्षणार्थ कुब्जरूपीकृतः, इत्युक्त्वा स देवो गगने गतः तत् श्रुत्वा कुमारस्य च जातिस्मरणज्ञानं समुत्पन्नं. प्रमुदितेन राज्ञा महोत्सवपूर्वकं निजपुच्या सह तस्य विवाहः कृतः ततः क्रुद्धेन राज्ञा स्वदेशात्स रुद्रमंत्री निष्कासितः 2282889%882%ENERS #** ** // 224 // Page #231 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 225 ॥ cullagazataka critrm|| Zi You Lian Hui You You Neng Dai Dai Dai Dai You Ji Qi Duan Neng Qiang Lian Zhang Ji Dai Lu Dai Xiao Hao Hao Hao Lian Qiang Qiang Sheng ततः कुमारो निजचतुर्भिर्भार्याभिः सहितः खट्वामारुह्य गगनमार्गेण सिंहलद्वीपे गतः, तत्र पित्रा तस्मै राज्यं दत्तं, तत्रासौ कंथाप्रभावेण सकलजनदारिद्यं चूरयित्वा जिनधर्म समाराध्य संलेषणापूर्वकं षष्ठे स्वर्गे देवो जातः, इति मुनिदानफलं ज्ञात्वा मुनिभ्यो दान देयं, ॥ इति सिंहलसिंहकुमारकथा स्माप्ता॥ shriirstu॥ तत् श्रुत्वा चुल्लगशतकश्राद्ध आनंदवद्वतानि स्वीकृत्य प्रभुं वंदित्वा स्वगृहे समागतः, एवं शुद्धभावेन जिनोक्तं धर्म कुर्वतस्तस्य चतुर्दशवर्षाण्यतिक्रांतानि. अथ पंचादेशे वर्षे ज्येष्टपुत्रे गृहभारं संस्थाप्य स्वयं चैकादशप्रतिमा आराधयामास. तत्रैकदा कोऽपि सुरः क्षपायां प्रकटीभूय खड्गहस्तश्चुल्लगशतकं प्रत्यवादीत् 'भो श्राद्ध ! यदि त्वमेतानि व्रतानि न खंडयिष्यसि तदा तव ज्येष्ठपुत्रमत्र मारयित्वा तस्य मांसं तप्ततैलकटाहे च पाचयित्वा तदूधिरेण त्वां सेचयिष्यामि, एवं च त्वं महाशोकसागरे निमग्नोऽकाले मृत्वा दुर्गतिं यास्यसि, तत् श्रुत्वापि स निजध्यानान्न चचाल. तदा स देवः क्रोधेन तज्ज्येष्ठत्रं तत्रानीय तथैवाकरोत. तद् दृष्ट्वापि स त्वधिकतरं ध्याने लीनः, एवं स तस्यान्यानपि त्रीन् पुत्रान्मारयित्वा त. थैवाकरोत् परं स ध्यानान्न चलितः. ततस्तेन देवेनोक्तं 'भो चुल्लगशतक ! अद्यापि त्वं मम कथनं कुरु ? अन्यथा तवाष्टादशकोटिमितं सुवर्णमपि नगर्यो पृथक् पृथक् स्थाने पातयिष्यामि,' तत् श्रुत्वा तेन चुल्लगशतकेन चिन्तितं नूनमेष कोऽपि दुष्टोऽस्ति. येन मे चत्वारोऽपि । पुत्रा मारिताः, अधुना च मे धनमपि स विनाशयिष्यतीति भ्यात्वा स तस्य निग्रहार्थं यावद्धावितस्तावत्स देवो विद्युद्वद्गने समुत्पतितः चुल्लगशतकेन बहिरागत्य कोलाहलः कृतः, तं श्रुत्वा तस्य बहुला भार्या तत्रागत्य कथयामास Yan Lun Lian Lian Hao Lian Duan Duan Duan Duan Duan Duan Qi Duan Duan Duan Duan Duan Dai Yang Duan Duan Duan Duan Duan Dai Chai Chai Chai Yan // 225 // Page #232 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 226 ॥ चुल्लगशसक चरित्रम् ॥ HERE NEWS 'हे स्वामिन् भवद्भिः कथं कोलाहलः कृतः ?' तदा तेन सर्वोऽपि व्यतिकरस्तस्या अग्रे कथितः, तेनोक्तं 'भो नाथ ! केनापि देवेनैवागत्य तवायमुपसर्गः कृतोऽस्ति. तव सर्वेऽपि पुत्राः सूखमुप्ताः संति.' ततोऽसौ दृष्टो गुरुपाचे समालोच्य विधिना श्राद्धधर्ममाराध्य प्रांते मासक्षपणं विधाय मृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुःपल्योपमायुर्देवो जातः. तत् भुत्वा गौतमेन पृष्टं 'हे भगवन् ! स ततश्च्युत्वा क्व यास्यति ?' प्रभुणोक्तं 'सो महाविदेहे सेत्स्य्ति.'॥ इति चुल्लगशतकस्य श्राद्धस्य चरित्रं सुधर्मस्वामिना जंबूस्वाम्यग्रे कथितं. ॥ इति श्रोवईमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण श्री राजकीर्तिगणिना गद्यबंधेन प्रणीतायां चुल्लगशतकप्रतिबोधो नाम पंचम उल्लासः समाप्त ॥ shrorstu॥ __अथ सुधर्मस्वामी जंबूस्वाम्यग्रे कुंडकोलिकश्राद्धस्य चरित्रं कथयति. 'इहैव भरतक्षेत्रे कांपिल्यपुराभिषं नगरमस्ति, तत्र शिलावर्त्तकामिधमुद्यान सहकारादिवृक्षोपेतं नंदनवनतुल्यं वर्तते. तत्र जितशत्रुराजा राज्यं करोति. तत्र बहुसमृद्धियुतः कुंडकोलिकाभिध एको गाथापतिर्वसति. पूषाख्या तस्य भार्या वर्तते. तस्य षट्पट्कोटिसुवर्ण व्याजे व्यापारे भूम्यां च वर्त्तते, षट् च गोकुलानि तस्य गृहे संति. अथान्यदा श्रीगौतमादिगणधरसहितः सकलसुरासुरैः प्रणतचरणः श्रीवर्धमानो जिनस्तत्रोद्याने समवसृतः.प्रभुं समवसृतं विज्ञाय स कुंडकोलिको हर्षेण रोमांचयुतो भूत्वा महर्या तत्रागत्य प्रभुं च त्रि प्रदक्षिणीकृत्य वदित्वोचितस्थानके समुपविष्टः प्रभुरपि धर्मोपदेशं कथयामास भो भो भव्याः कुशाग्रलमजलबिंदुवत्तरलं मनुष्यजीवितमस्ति, लक्ष्मीश्च समुद्रतरंगवच्चपला वर्तते, पुत्रकलत्रादिस्नेहश्च स्वप्नोपमोऽस्ति. एवंविधं संसारस्वरूपं विज्ञाय Qi Le Le Qi Dai Yao Lian Hao Hao Hao Hao Jing Qi Neng Dai Yi Jing Yan Jing Jing Jing Qi Yi Zhao Hao Ji Hao Hao Lian Duan // 226 // Page #233 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशनो Rom कुंडकोलिक caritram ॥ [Dai Lu He Mi Mi Mi Mi Zheng You Yan Zheng Zhang Ran Zheng Lei Qin Ran Di Di Yan Dai Yan You Yan Yan Ji You You Zhang Zhang Qiang ययं धर्मे यत्नं कुरुत । चतुर्विधधर्ममध्येऽपि शीलधर्मः प्रधानोऽस्ति. साधवस्तं शीलधमै सर्वस्त्रीवर्जनेनाराधयंति, श्राद्धाच परस्त्रीवर्जनेन ते पालयंति, ते च श्राद्धाः कुलध्वजवदिह भवे परभवे च सुखानि प्राप्नुवंति. तस्य कथा यथा अस्मिन् दक्षिणभरतक्षेत्रेऽयोध्याभिधा नगर्यस्ति, तत्र शंखाभिधो राजा राज्यं करोति, तस्य धारिण्यभिधा राज्ञी वर्तते, तस्याः कुक्षौ समुत्पन्नः कुलध्वजाभिधः कुमारोऽस्ति. स सर्वगुणसंपूर्णत्वेन कुलमंदिरोपरि ध्वज इव शोभते. अन्यदास कुमारो वनखंडे क्रीडाथ गतः, तत्रासावेकस्मिन् वृक्षतले बहुसाधुपरिवृतं मानतुंगाभिधानं गुरुं ददर्श. तं दृष्ट्वा हृष्टः कुमारस्तत्रागत्य त्रिःप्रदक्षिणीकृत्य वंदित्वोचितस्थाने समुपविष्टः गुरुरपि तमुचितं विज्ञाय धर्मोपदेशं ददौ. संसारसमुद्रोत्तारणे यानपात्रं, नरकतिर्यग्गतिदुःखानां च्छेदनेऽसिपत्रं, समस्तकल्याणानां च गृहतुल्यं शीलं निजहितकांक्षिभिः पालनीय. तत् श्रुस्वा कुमारेणोक्तं हे भगवन् ! सर्वथा शोलपालने नाहं समर्थः, अतः परस्त्रीत्यागरूपं नियमं मे यच्छत । इति स्वदारसंतोषरूपं चतुर्थव्रतमंगीकृत्य गुरुन्नत्वा स गृहमागच्छन् मार्गे द्वौ स्त्रियौ कलहं कुवैत्यौ ददर्श. तदा स कुमारस्ते अपृच्छत् भो भद्रे ! युवां कलहं किं कुरुत्ः। तत् श्रुत्वैकावदत् हे राजपुत्र ! अहं लोहकारभार्या सौभाग्यकंदल्य भिधास्मि, तथाहं कूपाचटं भृन्वा भाराक्रांता गृहं प्रति गच्छामि. एषा च रथकारभार्या कनकमंजरी रिक्तघटा कूपे याति. अनया रिक्तघटयापि मम मार्गो न दत्तः, एप च कलहकरणे हेतु यः, अन्यदपि च कलहकरणकारणं श्रूयतां ॥ पृथिव्यां यावन्मानं विज्ञानं वर्तते तत्सर्व मम भयस्ति, तादृक् च विज्ञानं कुत्रापि न दृश्यते. तत् श्रुत्वा कौतकेन कुमारोऽपृच्छत् हे भद्रे ! एवंविधं किं विज्ञानं तव भयस्ति ? / सा प्राह हे स्वामिन् ! शणु ॥ वंददेवाभिधो लोहकारो Di Lian Tiao Chai Chai Chai Chai Chai Rong Lu Zhu Chai Chai Chai Chai Chai Chai Chai Chai Lian Ju Chai Chai Chai Chai Sang Qi // 227 // Page #234 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान मम भर्ता वर्तते, स च लोहमयं मीनं करोति, नृपाज्ञया च स मीन आकाशे समुत्पत्य समुद्रे प्रविशति, ततश्चोत्तममुक्ता- * कुंडकोलिक जिनदेशना॥ फलानि गिलित्वा स पुनः स्वस्थाने समयाति. चरित्रम् ॥ ॥ 228 ॥ अथ रथकारभार्या मुखमाप्रेडयित्वा इस्ततालं ददती हसंती प्राह 'रे कुमारेन्द्र अनेन विज्ञानेन किं । विज्ञानं तु तदेवाहं मन्ये यन्मे दयिते विद्यते.' कुमारेणोक्तं "हे सुलोचने ! तव भर्तरि किं विज्ञानं वर्तते ?' तयोक्तमत्र नगरे कंदर्पाभियो स्थकारो मे भर्चा दारुमयमश्वं करोति, तदारुढो जनश्च षण्मासं यावद्गगने भ्रमति. अथ तयोर्वचनानि श्रुत्वा । विस्मितः कुमारो नृपसमीपे समागत्य सर्व वृत्तांतं कथयामास. राज्ञापि तत्कालं तौ लोहकाररथकाराकारितो. लोहकाराय । च राज्ञा लोहं समर्पित, तदा लोहकारेण विद्याबलेन मीनो घटितः, तस्य मीनस्य पृष्टे चैकोऽपवरकः कृतः, द्वे च कीलिते कृते. | अथ स लोहकारो राज्ञा सह मीनोपरि समारुह्य पक्षिवद् गगने उत्पतितः एवं स राजा विद्याधर इव गगने गच्छन ग्रामाकरनगरसंकुलं देशमपश्यत् । अथ स मीनो यदा सागरसमीपे समायातस्तदा नृपलोहकारौ कपाटं विधायापवरके स्थितौ. मीनश्च जलमध्ये गत्वा मुक्ताफलानि गिलित्वा तूर्ण पश्चाद्वलितः, स्वपुरे च समागतः, तौ द्वाबपि तत्पृष्टादुत्तरितौ, ततो । लोहकारेण कीलिके दूरीकृते, तदा तन्मध्यान्मुक्त फिलानि पतितानि. अथातिविस्मितो राजा लोहकारमाह एप मीनः कथं गत्यागती कुरुते ? तेनोक्तं हे राजन् ! मया पूर्व सिद्धायिका देव्याराधितासीत् , तया च प्रसन्नया गत्यागतिकारिके द्वे कीलिके मह्यं दत्ते. तेन कीलिकायोगेनाहं गगने गच्छामि, yato Qiang Qiang Lian Yao Duan Duan Chai Chai Chai Hao Lian Zhang Ji Chai Chai Chai Chai Chai Ji Qi Duan Dai Xiao Xiao Qu Chai Chai Hao Mi Qi Di Lian Bi Duan Lian Qiang Lian Fo Lian Lian Duan Duan Duan Ji Ji Ji Jue Hao Hao Lian Fa Lian Duan Lian Lian Duan Duan Duan Duan Duan Page #235 -------------------------------------------------------------------------- ________________ श्री वर्धमान जिन देशना ॥ 229 ॥ कुंडकोलिक caritram । Hao Hao Hao Hao Hao Di Qi Ji Qi Zong Qi Lian Di Di Di Di Di Lian Duan Zhuang Duan Fa Yao Qi Duan Duan Duan Qi You देवानामचित्वा शक्तिर्वर्त्तते. अथ स स्थकारोऽपि दारुमयमश्वं घटित्वा राजानं दर्शयामास, कथितं च तेन हे स्वामिन्नत्राश्वे यूयं वा कुलध्वजकुमार आरोहतु ! तत् श्रुत्वा राजानं प्रति कुमारेणोक्तं 'हे स्वामिन् भवदाज्ञा चेत्तदाहमत्राचे समारुह्य पृथ्वीं पश्यामि, राज्ञोक्तं सुखेन विलोकय ? ततो स्थकारेण गमनागमनार्थ कुमाराय द्वे कीलिके समर्पिते, कुमारेणापि च ते कीलिके अश्वस्य पृष्टे निहिते. अथ कुमारो राजानं नमस्कृत्य सर्वेषु लोकेषु पश्यत्सु हयारूढो गगने समुत्पतितः, क्रमेण चादृश्यो बभूव. __अथ सोऽश्वः पृथ्व्यां भ्रांत्वा कस्यचिन्नगरस्य निकटे वने समुत्तरितः, तदा कुलध्वजकुमारेण तस्य कीलिके निष्कासिते, तुरंगस्य काष्टानि च पृथक् पृथग् विधाय तस्य भारकं कृत्वोच्छीर्षके दत्वैकस्य वृक्षस्य छायायां स सुप्तः, मध्याहनेऽपि तस्य वृक्षस्य छाया तथैव स्थिरीभृता. इतस्तत्रागतो मालाकारो वृक्षच्छायां स्थिरां दृष्ट्वा विस्मतश्चितयामास नूनमस्य । सुप्तस्य पुरुषस्यायं प्रभावो दृश्यते, इति ध्यात्वा स तस्य पादांगुष्टं पस्पर्श. तदा जागरितं कुमारंपति मालाकारोऽवदत् हे सत्पुरुष त्वमद्य मम गृहे माघूर्णको भव ? कुमारेणापि तत्प्रतिपन्नं, तदा मालाकारः कुमारं सार्थे कृत्वा गृहे समागतः, कुमारेणापि तत्र गृहकोणके तुरंगकाष्टभारः स्थापितः, ततो मालाकारेण भव्यरीत्या कुमारस्य भोजन कारतं. अथ दिनपाश्चात्यप्रहरे शोभाविलोकनार्थ कुमारो नगरमध्ये गतः, तत्र तेनैकं कांचनपांचालिकामंडितं तोरणैविराजितं जिनमंदिरं दृष्टं, तत्र गत्वा कुमारः श्रीमुनिसुव्रतजिनं नत्वा परमभक्त्या स्तुतिभिर्यावत्स्तवति तावदेका महिला तत्र समागत्य चैत्यस्थितान्मनुष्याम् बहिनिष्कासयामास. तदा कुमारेण चिंतितं कैषा ? कथं च पुंसो बहिनिष्कासयति ? इति ध्यात्वा Lao Lian Qiang Lian Hao Dai Lian Yao Yan Ji Xiao Xiao Xiao Xiao Xiao Xiao Chai Chai Chai Chai Chai Chai Rong Dai Sheng Lian Hao : // 229 // Page #236 -------------------------------------------------------------------------- ________________ कुंडकोलिक । चरित्रम् ॥ श्रीवर्द्धमानस एकस्मिन् कोणके तथा प्रच्छन्नतया लीनो यथा तं कोऽपि न पश्यति. जिन देशना इत एका कन्या दिव्यरूपधारिणी तत्र समागत्य जिनपूजां विधाय सखीभिर्युता नाटयं कृत्वा स्वगृहं प्रति चलिता. ॥ 230 ॥ अथ रजन्यां कोणकान्निर्गत्य कुमारः कंचित्पुरुषमपृच्छत् भो भद्रात्रागता सा सुलोचना कास्ति ? तेनोक्तं भो सत्पुरुष श्रृणु ? रत्नपुरनामेदं नगरं वर्तते, श्रीमुनिसुव्रतस्वामिभक्ता विजयाख्यश्चात्र राजास्ति, तेन नृपेण चेदं स्वर्णमणिरत्नमंडितं जिनमंदिरं कारितमस्ति. तस्य राज्ञो जयमालाराज्ञीकुक्षिसमुद्भवा चैषा सुंदर्यभिधा कन्यास्ति. ___अथ तां वरयोग्यां ज्ञात्वा योग्यवरार्थ चिंतातुरं राजानं वीक्ष्य कन्यया सखीपुरत एवं प्रतिज्ञा कृता, यो भूचरः खेचरश्च भवेत् स एव निजशक्त्या मम भर्ता भविप्यति, अन्यथा मेऽग्नेः शरणं, इति तया प्रतिज्ञा कृतास्ति, तत् श्रुत्वा कुलध्वजकुमारो मालाकारगृहे समागत्य निजावं सजीकृत्य रात्रौ कीलिकाप्रयोगेण राजकन्याशुवने गवाक्ष मार्गेण प्राप्तः तत्रासौ कन्यायाः पल्यंकस्य चतुर्दिक्षु अर्द्धचर्विततांबूलानि क्षिप्त्वा पुनस्तेनैव मार्गेण पश्चाद्वलित्वा मालाकारगृहे समागतः. अथ प्रभाते प्रतिबुद्धा राजकन्या सर्वत्र तांबूल विस्तृतं वीक्ष्य चिंतयति अत्र नूनं कोऽपि त्रिदशो विद्याधरो वा रात्री समागतो विलाक्यते, इति ध्यात्वा कथमपि दिनमतिक्रम्य रजन्यां सा तत्र कपटनिद्रया सुप्ता. तदा स कुलध्वजकुमारोऽश्वमारुह्य तेनैव विधिना तत्र प्राप्तः सर्वत्र तांबूलं विकिर्य यावत् स पश्चाद्वलितस्तावत्कुमार्या कराभ्यां तद्वस्त्रांचलो गृहीतः, ततः कुमारीपृष्टेन तेनोक्तं हे भदे काष्टाश्चायोगेण भूचरोऽप्यहं खेचरो जातोऽस्मि. तत् श्रुत्वा तयोक्तं भो सत्पुरुष Sheng Duan Duan Duan Dai Tiao Tiao Tiao Mi Zhang Zhang Zhang Qi Zheng Qi Sang Lian Lian Qiang Qi Jian Chai Chai Chai Chai Chai Lian Cha Qiang Qiang Qiang Qiang Qiang Lian Fo Lian Lian Chai Chai Chai Xiao Xiao Xiao Di Di Di Di Di Zhang Xiao Xiao Xiao Xiao Xiao Ran Fo Ying // 23 // Page #237 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 23 ॥ कुंडकोलिक । critrm॥ Ran Zheng Lian Ran Zheng Zhang Ji Qi Neng Dai Tiao Tiao Hao Hao Hao Lian Sheng Hao Lu Lu Lu Zheng Qi Dai Chai Chai Xiao Dai Li Qi tahi me manoratho'dya फलितः इत्युक्त्वा निजवृत्तांत निवेद्य प्रदीपसाक्षिकं तया तेन सह निजविवाहस्तत्र कृतः. ततोऽसौ नित्यं तत्रागत्य तया सह विषयसुखानि भुंक्ते. अथ क्रमेण दासिभिः कन्यायाः स्तनाचंगवृद्धि विज्ञाय भयभीताभिश्चितितमहोऽकालेऽप्यस्य अंगानि वृद्धिभावं कथं प्राप्तानि ? इति ध्यात्वा ताभिः स वृत्तांतो राज्य निवेदितः, तदा राज्यपि तत्रागत्य तदंगवृद्धि दृष्ट्वा विस्मिता राजानं तत्कथयामास. तत् श्रुत्वा क्रुद्धो राजावदत् हे देवि! येनानार्येण मम गृहे समागत्येवंविधं दुश्चेष्टितं कृतमस्ति, तं पुरुषं नूनमहं यमगृहे प्राघूर्णको विधास्ये. इत्युक्त्वा राजा क्रोधातुरो भीषणभृकुटियुतभालः सभायामागत्योपविष्टः तदा । सभायामुपविष्टया वागुराभिधया नगरनायिकयैकया राजानं क्रोधातुरं विज्ञाय तत्कारणं पृष्टं, तदा राज्ञापि तस्यै प्रच्छन्नं सर्वोऽपि निजपुत्रीवृत्तांतः कथितः तयोक्तं हे राजन् त्वं चिंतां मा कुरु ? तमन्यायकारिणं पुरुष वाहं तव पार्श्व आनयिष्यामि. इति प्रतिज्ञां कृत्वा सा निजगृहे समायता. अथ तया वेश्यया रात्रौ प्रच्छन्नं कन्यायाः शयनगृहे सर्वत्र भूमौ सिंदुरः प्रक्षिप्तः ततो रात्रौ हयारूदः कुमारोऽपि तत्रा. गत्य राजपुड्या सह भोगविलासमकरोत्, राज्याः पाश्चात्यप्रहरे च मालाकारगृहे पुनरागत्य सुप्तः. अथ प्रगे सा वेश्या कन्याया गृहे समागत्य भूमिविस्तृतसिंदरपूरे पुरुषपदपंक्तिं दृष्ट्वा तत्रागतं च पुरुषं भूचरं विज्ञायारक्षकैः साई तस्य गवेषणाय नगरमध्ये भ्रमंती द्यूतस्थाने समागतं सिंदारुणचरणं कुमारं ददर्श. तदा वेश्यया चिंतितं नूनमेष एव पुरुषस्तत्रागत्य रात्रौ राजकन्यया सह भोगविलासं करोति. इति विचित्य सा कुमार मारक्षकैगृहीत्वा रामः पार्श्वे समानयत् राजापि तं Guan Xiao Duan Duan Dai Chai Chai Chai Chai Chai Cha Qi Lian Ji Qi Ji Lian Mi Chai Chai Chai Chai Hao Tiao Hao Hao Hao Le Qi Qi Page #238 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 232 ॥ कुंडकोलिक caritram ॥ Qi Zong Qi Zheng Fa Hao Lian Duan Duan Duan Qi Qi Qi Duan Duan Fa Yao Qi Qi Ning Qi Qi You Chong Qi Qi Qian Hao Ji Hao दृष्ट्वातीवज्वलितस्तस्यान्यायकारिणो वधाय समादिदेश. राज्ञ आदेशं प्राप्यारक्षकास्तं गृहीत्वा वधस्थाने नेतुं लग्नाः. अथ मार्गे आरक्षकैर्नीयमानं तं महातेजस्विनं कुमारं दृष्ट्वा लोकाः परस्परमेवं जजल्पुः, अहो राजा नूनमेतादृशस्य पुरुषस्य वधकरणेनानुचितं कुरुते, एतद्वियोगेन राजकन्यापि ध्रुवं मरिष्यति, पुच्या च बाल्यवशेन यदीकर्म कृतं, तथा राज्ञः स्वगृहस्यैतदुश्चरितं प्रकाशयितुं न युज्यते. उक्तं च आयुवित्तं गृहछिद्रं । मंत्रमैथुनभेषजं ॥ दानं मानापमानौ च । नव गोप्यानि कारयेत् ॥ 1 ॥ इत्यादि लोकवचनानि शण्वन् सुभटैः परिवृतः कुमारः क्रमेण चलन् मालाकारगृहपार्श्वे समागतः, तदा कुमारेणारक्षकेभ्यः कथितं 'भो भो आरक्षका अत्र मालाकारगृहे मम कुलदेव्यस्ति. ततो यदि भवदाज्ञा चेत्तदा भवत्प्रसादेनाहमत्र तां नमामि तैरुक्तं याहि ? मुखेन प्रणमयेत्युक्तोऽसौ मालाकारगृहमध्ये समागत्य निजावं सज्जीकृत्य तत्रारुह्य सर्वेषु पश्यत्सु पक्षिवद्गगने समुत्पतितः, ततोऽसौ कन्याया भवने समुत्तीर्य तामप्यश्वे समारोप्योडीय महासमुद्रपार्थे समायातः, तदा कुमारस्य क्षुधा लग्ना, कुमारं क्षुधितं विज्ञाय कन्ययोक्तं हे स्वामिन् भवत्कृते निजगृहे गत्वा यावन्मोदकानानयामि तावत्वं धीरतामवलंब्यात्र तिष्ठ. इत्युक्ता साश्वमारुह्य निजगृहे गता, अश्वं च गवाक्षे संस्थाप्य सा मोदकगृहणार्थमोत्सुक्यतोऽपवरके गता. इतो वातपयोगेण स दारुमयोऽश्वो धरित्र्यां पतित्वा भनः. अथ मोदकान् गृहीत्वा यावत्सा राजपुत्री गवाक्षे समायाता । तावदश्वं भग्नं मह्यां च पतितं विज्ञाय व्याकुलीभूता चिंतयामास हा हा देवेनाहं मुष्टा, मे पूर्वाचीण कर्मोदयमागतं, अरे मे स्वामि समुद्रतटे स्थितः, अश्वश्चात्र भग्नः, अधुना तु ममोपरि दुःखसंघातः पतितः, ॥232 / Page #239 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 233 / / critrm|| Lian Yan Yao Zheng Zheng Qi Qi Mo Qi Qi Qi Cha Qi Dai Jing Qi Qi Zheng Qi Neng Dai Ran Ran Zheng Qi Qi Ting Qi Yan atha मया पतिं दृष्ट्रव भोक्तव्यमित्यभिग्रहं स्नेहवशेन साकार्षीत्. इतः कुलध्वजकुमारो निजप्रियां बहुवेलयाप्यनागतां ज्ञात्वा चिंतयामास, नूनं मे पिया गगनगामिना केनापि विद्याधरेण हृता. इति चिन्तयतः कुमारस्य पार्षे काप्येका महा- | दिव्यरूपा विद्याधरी गगनमार्गाद्विमानतोऽवतीर्य कुमारसमीपे समागता. तदा कुमारेणोक्तं हे भद्रे ! त्वं कासि! कुत्र च यास्यसि ? कुतश्चात्रागता ? सावादीत् भद्र शृणु ? वैतादयपर्वते मणिचूडाभिधो विद्याधरो नृपो वसति, तस्याहं कनकमालाभिधा पट्टराइयस्मि. अद्य मम भर्त्ता विपर्वलाद्रतोऽस्ति, कामव्याकुलया भ्रमंत्या मया त्वमिह दृष्टः, तब सुंदरं रूपं दृष्ट्वाई कामाग्निना ज्वलितास्मि, अतस्त्वमात्मीयसंगमजलेन मां शीतली कुरु ? कामबाणैः पीडिताहं तब शरणे समागतास्मि. तत् । श्रुत्वा कुमारेणोक्तं हे सुंदरि! परस्त्रीसेवने मे नियमोऽस्ति, ततस्तद्वतमहं प्राणत्यागेऽपि नैव भक्ष्यामि. तत् श्रुत्वा कुपिता सा विद्याधरी कुसुमान्यभिमंत्र्य तस्योपरि चिक्षेप. तेन स कुमारो मूच्छितो जातः, ततः सा दुष्टा विद्याधरी तमुत्पाटय जलधौ काष्टवदक्षिपत्- धिर धिर महिलानां कामांधत्वं निःकरुणत्वं च. अथ समुद्रे पतन् स पुण्ययोगेन जलदेव्या धृतः, देवीप्रभावाच्च स सचेतनो जातः, ततो देवीपृष्टेन कुमारेण स्वकीयः सकलोऽपि वृत्तांतस्तस्यै निवेदितः, देव्योक्तं हे महाभाग ! परस्त्रीनियमपालनेन त्वं धन्यः कृतपुण्यश्चासि, अथाहं तुभ्यं तुष्टास्मि, अतो यथेप्सितं वरं वृणु ? कुमारेणोक्तं हे देवि मम प्रियासंगो निरंतरं यथा भवेत्तथा कुरु ? तत् श्रुत्वा देवी तमुत्पाट्य कन्याया भवने मुमोच. तदा कुमारो निजं काष्टावं भग्नं निजभार्यां च रुदंती ददर्श. अथ देवी कुमारंप्रत्यवादीत भो सत्पुरुष ! इदानीमपि Ruo Luo Tiao Dai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Chai Cha Qi Cha Qi Lian Ju Qi Le Qi Le Qi Qi Zheng Fa // 233 // Page #240 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jinadezanA // 234 // kuMDakolika caritram // Zhang Ji Qi Duan Duan Le Qi Ji Cong Qi Duan Duan Duan Le Qi Qi Duan Duan Duan Duan Duan Duan Duan Le Le Qi Qi Jian Ji Hao किंचित्तवेप्सितं कार्य मे कथय ? कुमारः प्राह हे मातरिमं मे भग्नं दारुमयमश्वं त्वं सज्झीकुरु ? ततः सा देवी निजशक्त्या तमश्वं सब्जीकृत्य स्वस्थाने गता. अथ दासीमुखात्तत्र कुमारागमनं श्रुत्वा क्रुद्धो राजा कुमारमारणाय निजसैन्यमप्रेषयत् तुरंगस्थेन नभोगेन कुमारेण पुण्यप्रभावात्सर्वं सैन्यं भग्नं. अथ राजा मनसि चिन्तयति 'अरे मयैतदयुक्तं किमारब्धं ? कन्या तु यस्य कस्यापि देयैव, तदेदृशं वरं कुत्राहं लस्ये ? इति ध्यात्वा निजप्रधानपुरुषान् संप्रेष्य बहुमानपूर्वकं तेन निजपुत्री कुमारेण सह महोत्सवेन परिणायिता. अथ कुमारो नृपादेशं प्राप्य सभार्यस्तमश्वमारुह्य स्वनगरं प्रति चलितः. इतः शंखनृपेण पुत्रवियोगेन षट्सु मासेष्वतिक्रांतेषु तं रथकारं धृत्वा तज्ज्वालनाय नगराद्वहिश्चिता कारिता. रुष्टो राजा यमतुल्यस्तुष्टश्च धनदोपमो भवति. अथ नृपादेशेन राजपुरुषास्तं रथकारं वध्वा चितासमोपे समानीय विरसंवतो यावत्तं चितामध्ये क्षेप्तुं लग्नास्तावत्कुमारः सभार्योऽश्वारूढो गगनात्तत्र समुत्तीर्णः पुत्रागमनेन प्रमुदितो राजा पुत्रं रथकारं च महामहोत्सवेन नगरे प्रवेशं कारयामास. अथ क्रमेण स शंखराजा कथाशेषो जातः, कुलध्वजकुमारश्च राजा जातः, सा सुंदर्यपि पट्टराज्ञी जाता, एवं स तया सह स्वेच्छया विषयसुखानि भुंक्ते. अन्यदा तन्नगरोद्याने परिवायुतः केवली समवसृतः, मालिकमुखात्तदागमनं श्रुत्वा राजा तद्वंदनार्थ गतः, तत्र धर्म । श्रुत्वा प्रतिबुद्धो राजा सुतं राज्ये निवेश्य विधिना तस्य केवलिनः पार्थे प्रव्रज्यां जग्राह ततः स राजर्षिः संसारं कारागारं Zhang Rong Fa Yao Chai Chai Yao Sai Lian Hao Yao Qi Qi Jian Hao Hao Hao Hao Hao Hao Le Qi Xin Xin Xin Xin Dang Qi Qi Duan Page #241 -------------------------------------------------------------------------- ________________ zrIvarddhamAna | jinadezanA // 235 // kuMDakolika caritram // Qi Duan Duan Duan Lian Qiang Qi Duan Duan Duan Qi Duan Qi Duan Qi Zhen Zhen Qi Qi Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Zheng He मन्यमानोऽनित्यभावनां भावयामास. यथा-लक्ष्मीश्चपला वर्तते, मुखं च स्तोकं, शरीरं विनश्वरं, अवश्यमेव मर्त्तव्यं, पुनःपुनर्जन्मजरामरणानि, एवमरघटन्यायेन जीवानां क्लेशपरंपरा न निवर्त्तते. एवं विशुद्धभावनाभावितचित्तस्य तस्य क्रम ण शुक्लध्यानतः केवलज्ञानं समुत्पन्नं. ततोऽसौ कियत्कालं भव्यजीवान प्रतिबोध्य मुक्तिं ययौ. ॥ इति श्रीकुलध्वजकुमारकथा समाप्ता ॥ श्रीरस्तु ॥ एवं भो भव्याः कुलध्वजकुमारवनिर्मलशीलपालनात् शिघ्रमेव मुक्तिसुखं प्राप्यते. इति धर्मोपदेशं श्रुत्वा कुंडकोलिकेन द्वादशविधः श्रावकधर्मः प्रतिपन्नः, जीवाजीवादिनवतत्त्वानि विज्ञाय दृष्टोऽसौ श्रीवर्द्धमानजिनं वंदित्वा निजगृहे समाययौ एवं स तत्र मायादिशल्यरहितो भव्यरीत्या जिनधर्म पालयति. ____ अथैकदा सोऽशोकवाटिकायां मध्याहने शिलापट्टके निजनामांकितमुद्रिकामुत्तरासंगं च विमुच्य सामायिक प्रतिपद्य शुभध्यानं ध्यायति. तदा तत्र कोऽपि त्रिदशः प्रकटीभूय तन्मुद्रिकामुत्तरासंगं च गृहीत्वा गगनस्थस्तं प्रत्येवमवादीत भो श्राद्ध मंखलीपुत्रस्य धर्मः शोभनोऽस्ति, तत्रोत्थानकर्मवीय पुरुषाकाराश्च न संति. तत्रोत्थानं तपःसंयमादिषु 1 कर्म च गमनक्रियादिषु 2 वीर्य जीवशरीरबलं 3 पुरुषोकारो निजकार्यकरणपराक्रमो ज्ञेयः 4. एतैर्विना जीवानां सर्वकार्यसिद्धिर्भवति. अतो भो कुंडकोलिक अतःपरं त्वयैवं न वक्तव्यं यदुत्थानादिभिः कार्यसिद्धिर्भवतीति, यतःप्राप्तव्यो नियतिबलाश्रयेण योऽर्थः । सोऽवश्यं भवति नृणां शुभोऽशुभो वा ॥ भूतानां महति कृतेऽपि हि प्रयत्ने । नाऽभाव्यं भवति न भाविनोऽस्ति naashH॥1॥ Shi Lian Chai Chai Chai Chai Chai Chai Xiao Xiao Duan Cha Lian Xiao Qi Zheng Zheng Fa Qi Duan Lian Lian Lian Ji Lian Chai Chai Chai Ying Yin // 235 // Page #242 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 236 ॥ **** न हि भवति यन्न भाव्यं । भवति च भाव्यं विनापि यत्नेन ॥ करतलगतमपि नश्यति । यस्य तु भवितव्यता नास्ति ॥2॥ अतो मंखलिपुत्रस्य गोशालकस्य धर्मः शोभनः, श्रीवर्डमानप्रणीतो धर्मः शोभनो नास्ति इत्यादि सुरस्य वचनानि श्रुत्वापि जिनवचनभावितात्मा कुंडकोलिकश्राद्ध उवाच भो देव ! तवोक्तं युक्तियुक्तं न यत उत्थानादिविना कार्यसिद्धिनैव भवति चेद्यदि पुरुषाकारादि विनैव कार्यसिद्धिर्भवेत्तदा त्वया देवर्द्धिः कथं प्राप्ता ? यदि च संयमादिरहितैरपि देवर्द्धिः प्राप्यते तदा संसारस्थाः सर्वेऽपि जीवा देवर्द्धिसंयुक्ता एव भवेयुः, अत्र पुनरेके जीवाः सुखिनोऽपरे चातीवदुःखिनो दृश्यते, तस्य किं कारणं ? यदि सर्वेऽपि भावा निजस्वरूपा एव भवेयुस्तदा नूनमेषां पर्यायपरावर्त्तोऽपि न भवेत् भवतापि भवांतरे तीव्रतपःसंयमादि कृत्वैव देवत्वं प्राप्तमस्ति अतस्त्वदुक्तं सर्वै मिथ्यैव ज्ञेयं. जनप्रणीतो धर्मः सत्यतत्ररूपोऽस्ति, गोशालस्य धर्मश्वासत्यरूपो ज्ञेयः किं च भो देव त्वं ज्ञानवानसि अतो निजबुद्धेर्धर्मस्य सत्यासत्यत्वं विचारय ? उक्तं च- बुद्धेः फलं तत्वविचारणं च । देहस्य सारं व्रतधारणं च ॥ अर्थस्य सारं किल पात्रदानं । वाचः फलं प्रीतिकरं नराणां ॥ 1 ॥ इत्यादि कुंडंकोलिकवचनैर्देवो निरुत्तरीभूय चिंतयामास नूनमनेनाहं जितः ततोऽसौ तत्मुद्रिकामुत्तरीयं च मुक्ता स्वस्थाने गतः *************** कुंडकोलिक चरित्रम् ॥ ॥ 236 ॥ Page #243 -------------------------------------------------------------------------- ________________ श्री बर्द्धमान जिन देशमा ॥ 237 ॥ ********* इतस्तत्र श्री वर्द्धमानस्वामी समवसृतः देवैश्व समवसरणं कृतं. कुंडकोलिकोऽपि प्रभोरागमनं श्रुत्वा तत्र गत्वा प्रभुं त्रिःप्रदक्षिणीकृत्य वंदित्वा स्तुत्वा चाग्रे समुपविष्टः देशनांते सुरासुरसभायां प्रभुणा कुंडकोलिकप्रत्युक्तं भो कुंडकोलिक मध्याहूने शोकवाटिकायां शिलोपर्युपविष्टस्य तवाग्रे कश्विदेवः प्रकटीभूय तव मुद्रिकोत्तरीये गृहीत्वा जिनधर्मे निनिंद, गोशालधर्मे च प्रशशंस, त्वया च तदा तं युक्तिभिर्निरुत्तरीकृत्य जिनधर्मः स्थापितः, अतस्त्वं कृतार्थः कृतपुण्यश्चासि ततः प्रभुः साधुसाध्वी गण मुद्दिश्य कथयामास भो महानुभावा गृहस्थेनाप्यनेन कुंडकोलिकेन यदा स मिथ्यादृष्टिर्देवो युक्तिभिर्निरुतरीकृतस्तदा द्वादशांगवेदिभिर्युष्माभिस्तु परतीर्थिकान्निरुत्तरीतु विशेषेण समर्थेर्भवितव्यं. तत् श्रुत्वा साधुसाध्वी गणोऽपि प्रभुवचनं तथेति कृत्वा विशेषेण तपःसंयमादिषूद्यतोऽभवत्. कुंडकोलिकोऽपि कियदर्थविचारं जिनमुखात् श्रुत्वा प्रभुं च नमस्कृत्य गृहे समागतः प्रभुरप्यन्यत्र विजहार. ************************ सद्दालपुत्र स्ते चरित्रम् ॥ अथ स कुंड कोलिक श्राद्वचतुर्दशवर्षाणि यावज्जिनधर्मं समाराध्य पंचदशे वर्षे जातसंवेगो ज्येष्ठपुत्रं गृहमारे संस्थाप्यानंदद्विधिनैकादशप्रतिमा आराधयामास प्रांते चाराधनां विधाय जीवराशि च क्षामयित्वा पंचपरमेष्टिध्यानं ध्यायन् मासक्षपणेन कालं कृत्वा प्रथमदेवलोकेऽरुणाभविमाने चतुः पल्योपमायुर्देवो जातः तदा श्रीगौतमेन पृष्टं हे भगवन् ! ततश्च्युवास देवः यास्यति ? भगवानुवाच हे गौतम! ततश्च्युत्वासौ महाविदेहे सेत्स्यति एवं कुंडकोलिक श्राद्धस्य चरित्रं श्रुत्वा जंबुस्वामी श्रीधर्मस्वामिनं पुनः पुनर्नमस्कारं करोति. ॥ इति श्रीवर्द्धमानदेशनायां वाचनाचार्य श्रीरत्नलाभगणिशिष्येण श्री राजकीर्तिगणिना गद्यबंधेन प्रणी- ** ॥ 237 ॥ Page #244 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 238 ॥ Hao Yi Man Hao Lian Yao Yao Yao Yao Yao Lian Di Ji Qi Ji Qi Neng Ting Qi Ting Yi Yao Qi Le Qi You Yi Qi तायां श्रीकुंडकोलिकश्रावकपतिबोधो नाम षष्ठ उल्लासः समाप्तः ॥ shriirstu॥ | सद्दालपुत्र अथ श्रीसुधर्मस्वामि जंयूस्वाम्यग्रे सद्दालपुत्रस्य चरित्रं कथयति.-- चरित्रम् ॥ अस्मिन् जंबूद्वीपे भरतक्षेत्रे पोलासाभिधं नगरं वर्तते, तत्र जितशत्रुराजा राज्यं कुरुते. तन्नगराद्वहिः सहस्राम्रवनाभिधचैको वनखंडोऽस्ति. तकः सद्दालपुत्राभिधः प्रजापतिर्वसति, स च खलीपुत्रगोशालकस्य श्रावकोऽस्ति, तस्य मते चातिनिपुणीभूतो गोशालप्ररूपितं धर्म करोति. तस्य व्याजे व्यापारे भूम्यां चकैका स्वर्णकोटिरस्ति, एकं च तस्य गोकुलं वर्तते. अन्यापि तस्य गृहे बह्वी समृद्धिरस्ति. तस्याग्निमित्राभिधा भार्या शुद्धशीलपवित्रगात्रास्ति. तस्य नगराद्वहिः पंचशतानि ॥ भाडहट्टानि संति, पंचशतभृत्याश्च तेषु हट्टेषु व्यापारार्थनुपविशंति, नवोनभांडानि कुर्वति पाचयंति च. अन्येऽपि तस्य भृत्या भांडानि गृहीत्वा नगरमध्ये राजमार्गे समुपविश्य विक्रयति. अथान्यदा सदालपुत्रोऽशोकवाटिकायां स्थितोऽस्ति. तदा कोऽपि देवः प्रत्यक्षीभूय तमवादीत् भो सद्दालपुत्र ! अगेत्र सम्यग्ज्ञानदर्शनधरः सर्वज्ञः केवली त्रैलोक्यपूज्यो मुक्तकर्मबंधनचाहन्नत्र समेष्यति, त्वया वंदनं कार्य तस्मै च त्वया पीठफलफशय्यासस्तारकार्थं निमंत्रण कार्य, इत्युक्त्वा स देवोऽदृश्यभूतः अथ सदालपुत्रो मनसि चिंतयति नूनं पूर्वोक्तगुणोपेतो मे धर्माचार्यों मंखीलीपुत्रो गोशाछोऽत्र समेष्यति, तस्याहं वंदनं विधाय पीठफलकशय्यासंस्तारकाथै निमंत्रयिष्यामीति ध्यात्वा स्थितः अथ प्रभाते श्रीवर्द्धमानस्वामिनस्तत्र समागताः, नृपादिनगरलोकाश्च प्रभोवंदनाथै तत्र समायाताः तदा स सद्दालपुत्रोऽपि ॥ 238 ॥ Lian Ji Cong Hao Ting Ting Ting Qi Lian Hao Ju Jing Qi Meng Meng Meng Meng Lian Jing Yan Yan Hao Le Qi Sheng Ran Hao Yan Qi Page #245 -------------------------------------------------------------------------- ________________ zrovarddhamAna jinadezano // 239 // saddAlaputra caritram // Zhang Xin Qi Ran Ran Ran Zheng Ran Ran Lu Can Ran Deng Ran Qi Ran Qi Ran Ran Quan Ran Ran Ran Qi Le Qi Bu Lu Hu विधिना स्नानं कृत्वा शुद्धवस्त्राणि परिधाय सुखासनस्थो महर्या जिनपाचे समागतः. प्रभुं प्रदक्षिणीकृत्य बंदित्वा चाग्रे निषण्णः. तदा प्रभुपरि मधुरया वाण्या धर्मोपदेशं कथयति. धर्मस्य रागो, विषयाणां विरतिः, कषायाणां त्यागो. गुणेष्वनुरागो, धर्मक्रियायां चाऽप्रमादः, एते सद्गतेरुपायाः संति. देशनांते जिनेद्रः सद्दालपुत्रप्रत्यवादीत् भो सदालपुत्र ! गतदिने एको देवस्तव पार्श्वे प्रक्रटीभूयोवाच प्रभाते सर्वदर्शी सर्वज्ञो जिनः समेष्यति, स सुरासुरैवैदनीयोऽस्ति, अतस्त्वयापि तत्पार्श्व गत्वा तस्मै वंदनं कार्य, पीठफलकशय्यासंस्तारकाथै च तस्य निमंत्रणा कार्येत्युक्त्वा स देवो गतः, ततस्त्वया चिंतितं नूनमेतल्लक्षणलक्षितो मे धर्माचार्यों गोशाला समेष्यतीति. तत् श्रुत्वा सद्दालपुत्रो मनसि चिंतयति नूनं देवोक्ताः सर्वे गुणा अस्मिन्नेव दृश्यंते. अतोऽसौ सर्वज्ञो जिनोऽस्ति. पुण्यहेतवे च ततोऽहमेनं शय्यासंस्तारकपीठफलकार्थं निमंत्रयामीति विमृश्य स नमस्कारपूर्वक श्रीवीरजिनेंद्रं निमंत्रयति, हे भगवन् ! अत्र पोलासपुरनगरे पंचशतानि मे कुलालहट्टानि विद्यते. ततो यूयं पादपीठशय्यासंस्तारकादि गृहीत्वा ममोपर्यनुग्रहं कुरुत? तत् श्रुत्वा श्रीवर्द्धमानजिनस्ततः शय्यासंस्तारकादि गृहीत्वा तस्य प्रतिबोधार्थ तत्र स्थितः. अथैकदा स प्रजापतिर्निजभांडान्यातपे स्थापयति, तदा तत्प्रतिबोधनार्थ जिनोवादीत् भो सद्दालपुत्र एते भांडास्त्वया कया रीत्या निष्पादिताः? तेनोक्तं हे भगवन् ! प्रथममहं खानितो मृत्तिकामानयामि, ततस्तां पानीयेनार्दीकृत्य मईयामि, ततस्तस्याः पिंडं कृत्वा चक्रे समारोप्य घटादि करोमि तदा जिनेंद्रेणोक्तं तर्हि किमेते घटादय उद्यमैर्विनैव जाताः ? Qia Di Mao Cha Qi Lian Sheng Hao Ji Hao Hao Hao Hao Hao Fa Gai Yan Qi Zheng Zheng Qi Jian Jing Qi Lei Qi Neng Gou Chu Qi Deng // 239 // Page #246 -------------------------------------------------------------------------- ________________ भीवर्द्धमान जिन देशना ॥ 24 ॥ सद्दालपुत्र caritram ॥ Chuan Lian Zheng Qi Qi Rang Zhang Hao Qi Qi Zong Qi Ji Qi Mi Qi Le Qi Qi Qi Le Qi Qi Qi Qi Xian Qi tat श्रुत्वा गोशालमतरतः सद्दालपुत्रोऽवादी हे भगवन् उद्यमादीनां त्वभाव एव वर्त्तते, जगति सर्वेऽपि पदार्था नियता एव संति. तदा भगवानुवाच भो सद्दालपुत्र यदि कोऽपि पुरुषो रुष्टः सन् तव भांडानि पृथक् पृथग विधाय खंडयेत् , तव भार्यया सह च भोगविलासान् कुर्यात्तदा तस्य त्वं कं दंडं कुर्याः ? सद्दालपुत्रेणोक्तं हे भगवन् ! तं पुरुषमहं तर्जयामि, बंधयामि, विडंबनापूर्वकं च हन्मि, तदा भगवतोक्तं भो सद्दालपुत्र तव मते यदि सर्वे पदार्था नियता एव संति तदा पूर्वोक्तकार्यकरणेऽपि स पुरुषस्तन्न करोत्येव. तथा च त्वया तस्योपरि क्रोधादिरपि न करणीय एव, यतस्तव मतानुसारेण भवितव्यं भवत्येव. परं भो सद्दालपुत्र ! स तवाचार्यों गोशालकोऽसत्यप्ररूपकोऽस्ति. इत्यादिश्रीवीरवचनानि श्रुत्वा तस्य मिथ्यात्वतिमिरं प्रणष्ट. तेनासौ चिन्तयति नूनं गोशालप्ररूपितो धर्मों युक्तियुक्तो नास्ति, श्रीवर्धमानप्ररूपितो धर्मश्च सत्योऽस्ति. इति विचित्य स जिनवरेन्द्रमवादीत 'हे भगवन् ! अथ युष्मन्मुखादहं विशुद्धं धर्म श्रोतुमिच्छामि.' भगवतोक्तं धर्मोऽर्थः कामश्चैते त्रयः पुरुषार्थाः संति, तत्राप्यर्थकामौ धर्मादेव भवतस्तेन धर्म एव प्रधानो ज्ञेयः, धर्मादेव प्राणिनां सौभाग्यमुत्तमकुले जन्म, परोपकारे मतिः, निर्मला बुद्धिः, दिव्या समृद्धिः, प्रधानभोगाश्च भवंति. स च धर्मो द्विविधोऽस्ति, एकः साधुधर्मो, द्वितीयश्च श्रावकधर्मः, तपोधनानां साधूनां स पंचमहाव्रतरूपः, श्राद्धानां च सम्यक्त्वमूलः पंचाणुव्रतसप्तशिक्षाव्रतैदाशविधः कथितोऽस्ति. दुष्टाष्टकर्मविनाशाय च बाह्याभ्यंतरभेदादशविधं तपः प्ररूपितमस्ति. ततो ये मनुष्या भावेन स्तोकमपि तपः कुर्वति ते सर्वश्रीणां भाजनं भवंति, दामनकवच्चेहलोके परलोकेऽपि च ते सुखिनो भवंति. ॥ 24 ॥ Page #247 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 241 ॥ तथाहि - इहैव मरतक्षेत्रे राजपुरे एकः कुलपुत्रो वसति, तस्य जिनदासाख्य एकः श्राद्धः सुहृद्वर्त्तते । अन्यदा स जिनदासस्तं कुलपुत्रं साधुसमीपे समानयत्, तदा साधुना तस्याग्रे जिनप्रणीतो धर्मः कथितः, धर्मं श्रुत्वा तेन झषमांसभक्षणस्य गुरुसमीपे प्रत्याख्यानं कृतं, तदनंतरं स शुद्धभावेन भव्यरीत्या तद्वतं पालयति अथान्यदा तत्र देशे महादुर्भिक्षो जातः, तदा सर्वेऽपि लोकाः शुद्वयथापीडिता मीनमांसाशिनो जाताः, तदा तस्य कुलपुत्रस्य भार्या तं कुलपुत्रं प्रति माह 'हे स्वामिन् अद्द् बालकाः क्षुधापीडिता म्रियते त्वं निश्चिन्तः कथं स्थितोऽसि 1 झषान् समानय ? यथैते भोजनं कुर्युः कुलपुत्रेणोक्तं 'ते श्रियंतु वा जीवंतु, अहं मत्स्यान्मैत्र निष्कासयिष्यामि' तदा तस्य श्यालकास्तं हस्ते गृहीत्वा तटिन्यां नीत्वा जालं दत्वा कथयामास्त्वं मत्स्यान्निष्कासय ? एवं परवशेन तेन जलमध्ये जालं क्षिप्त्वा बहिर्निष्कासितं तदा तत्र बहुमत्स्यान् वलवलायमानान् दृष्ट्वा पुनर्जलमध्ये तान् स प्रक्षेपयामास एवं त्रिवारं निष्कास्य दयया पुनस्तेन जलमध्ये मुक्ताः, ततस्तेन चितितं 'कुटुंबार्थमपि कृतं पापं नूनं प्राणिनं नरक कूपे प्रक्षिपति अरे ! एतन्मलमूत्राविलशरीरपोषणार्थमेतान् दीनान् मत्स्यान सुधा कथं विनाशयामि ? यथा मज्जीवो मे वल्लभोऽस्ति तथात्मीयजीवः सर्वेषामपि जीवानां वल्लभो वर्त्तते.' इति विचार्य पुण्यात्मा गृहे समागत्याराधनां विधायानशनं जग्राह सर्वजीवान् क्षामयित्वा श्रीपरमेष्ठिमंत्रं स्मरन् कालं कृत्वा राजगृहे नगरे स मणिकारश्रेष्ठिगृहे पुत्रत्वेन समुत्पन्नः. द्वादशे दिने महोत्सवपूर्वकं 'दामनक' इति तस्य नाम कृतं, लाल्यमानोऽसौ क्रमेणाष्टवार्षिको जातः अथान्यदा तस्य श्रेष्ठन गृहे मारिदोषः प्रवर्त्तितः, तेन च तस्य सर्वेऽपि गृहमनुष्याः क्रमेण मृत्युं प्राप्ताः, केवलमेकः ॥ 241 ॥ **************** सद्दालपुत्र चरित्रम् ॥ Page #248 -------------------------------------------------------------------------- ________________ श्रीवर्तमान जिन देशना ॥ 242 / / सद्दालपुत्र caritram ॥ San You Lian Qiang Qiang Lian You Yan Li Chai Chai Lian Zhang Xiao Wei Chai Lian Lian Hao Yao Hua Yao Yan Yan Lian Ran Ran Yao sa दामनक एव जीवनासीत्, ततोऽसौ बालो निजगृहानिःसृत्य सागरपोतश्रेष्ठिनो गृहे गतः, तेन श्रेष्ठिनापि च स स्वगृहे रक्षितस्तत्र च स सुखेन तिष्ठति. अन्यदा तस्य श्रेष्ठिनो गृहे साधुयुग्मं भिक्षार्थ समागतं, तयोरेको वृद्धसाधुस्तं वालं दृष्ट्वा लघुसाधवे कथयामास 'नूनमसौ बालोऽस्य गृहस्य स्वामी भविष्यति. तन्मुनिवचनं श्रेष्ठिना श्रुतं, तदा स विषण्णश्चिन्तयति अरे! मम गुणवति विद्यावति च पुत्रे सत्यपि अयमन्यकुलोद्भवो मे गृहस्वामी कथं भविष्यति ? चेदसौ मद्गृहस्वामी जातस्तदा मम विशालं कुलं नष्टमेव ज्ञेयं. ततः केनाप्युपायेनैनं बालमहं मारयामीति' ध्यात्वा श्रेष्ठी तं बालं मारणार्थ चांडालाय समर्पयामास. चांडालोऽपि तं बाल दूरे नीत्वा सुलक्षणं प्रसन्नरूपं च विज्ञाय दयया चिंतयति 'अहोऽनेन मुग्धेन बालेनास्य श्रेष्ठिनः किं वि. नाशितं यदेनं स मारयति ! घिधिग् तं निर्दयं श्रेष्ठिन, अहमेनं न मारयामीति' ध्यात्वा स तस्यैकां कनिष्ठांगुलिं छित्वा तेमप्रत्यवादीत 'हे बाल त्वमितः स्थानाद् द्रुतं त्याहि ! चेत्पश्चादागमिष्यसि तदा त्वां जीवादप्यहं मारयिष्यामि' तत् श्रुत्वा स बालो भीतः सन् पलायितः वनमध्ये गच्छंतं तमेको गोपालो दृष्टात्मीयपार्श्व समाकार्योवाच भो बाल त्वं मा भैषीरित्याश्वास्य स तं निजपाचे स्थापितवान्.' ___अथ तस्य गोपालस्य गृहे स बालः सुखेन तिष्ठति गावश्च चारयति. एवं क्रमेण स यौवनं प्राप्य सकलगोकुलवासिलाकानां वल्लभो जातः अथैकदा स सागरपोतश्रेष्ठी गोकुलविलोकनार्थ तत्र समागतो दामनकं दृष्ट्वा विस्मितो जातोऽचिंतयत् कोऽसौ सुरोपमरुपधारी ? ततः श्रेष्ठी गोकुलवासिजनानपृच्छत् क एप बालः? कस्य च स पुत्रोऽस्ति ! तैरुक्तं bho Di Ran Ran Fu Zhang Zhang Li Zhang Zhang Zhang Zhang Zhang Jin Mi Mi Dai Ji Zhang Zhang Zhang Zhang Tai Tai Zhang Zhao Zhang Zhang // 242 // Page #249 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 243 ॥ श्रेष्ठिन् एष बालोऽनाथ एकाक्येवात्र समागतोऽस्ति, गोपालेन च पुत्रीकृत्य पालितोऽस्ति तत् श्रुत्वा सार्थवाहचितयति ध्रुवं स एवायं 'बालोऽस्ति' ततोऽसौ मनसि किंचिद्विचार्यैकं लेखं दामनकाय दत्वा प्राह, भो भद्वैतल्लेखं गृहीत्वा मम गृहे गत्वा मम पुत्राय समर्पय ? दामनकोऽपि तस्य लेखं गृहीत्वा क्रमेण राजगृहसमीपे समागतः श्रांतचैकस्मिन् देवकुले सुष्वाप तदा तत्र देवपूजार्थं तस्य सागरपोतश्रेष्ठिनो विषाभिधा पुत्री समायाता देवं पूजयित्वा पश्चाद्वलिता तं दामनकं सुप्तं ददर्श. तस्य मस्तके च स्वपितृसत्कं लेखं दृष्ट्वा निष्कास्य वाचयामास तद्यथा - भो पुत्र लेखं वाचयित्वास्य कुमारस्य त्वया विषं देयं. अथ तया कन्यया चिंतितं 'हा हा मम पित्रा चांडालकर्म किमेतदारब्धं ? अस्य विषदानमयुक्तमेव केवलं विषाया एव दानं युक्तं इति विचित्य पकारोपरिस्थं बिंदू दूरीकृत्याने आकारौ सादात् तथा च ' विषा देया' इति कृत्वा लेख संवेष्टय पुनस्तस्य मस्तके संस्थाप्य गृहे समागता. अथ जागरितो दामनकः सागरपोतश्रेष्ठिनो गृहे समागत्य तत्पुत्राय लेखं समर्पयामास. सोऽपि लेख वाचयित्वा तं योग्यं वरं विज्ञाय तत्पुण्ययोगेन तस्मिन्नेव दिने शुभलग्नं विज्ञाय निजभगिन्या विषया सह तस्य पाणिग्रहणं चकार. इतो गृहे समागतः सागरपोतश्रेष्ठी दामनकं निजपुत्र्या सह विवाहितं दष्ट्वा वज्राहत इव बभूव चिंतयामास च ही ही मयान्यदेव चिंतितं विधिना त्वन्यथैव कृतं तथाप्युपायेनैनं मारयिष्यामीतिध्यात्वात्मीयसेवकाना कार्य स इत्युवाच भो सुभटा एष मम जामाता भवद्भिः किंचिच्छलं लब्ध्वा मारणीयः, तेऽपि तथेति प्रतिपद्य तस्य वधार्थं छलं व्यलोकंत. परं तस्य पुण्य - सद्दालपुत्र चरित्रम् ॥ ॥ 243 ॥ Page #250 -------------------------------------------------------------------------- ________________ भीवर्द्धमान जिन देशना ॥ 244 ॥ ************** प्रभावादेवंविधावसरं न प्राप्नुवंति अथैकदा श्रेष्ठपुत्रदामनको मित्रस्य गृहे नाटकविलोकनार्थ रात्रौ गतः अर्द्धरात्रौ तद्विलोक्य निद्रावाधितो दामनकः पाद्गृहे समागतः परं गृहकपाटं दत्तं दृष्ट्वांगणस्थितमंच कोपरि सुप्तः तं तथा सुप्तं दृष्ट्वा ते सेवका अवसरं प्राप्य श्रेष्ठिनमापृच्छय यावत्तद्वधाय तत्रागतास्तावद्दामनकस्तु पूर्वमेव मंचकस्थमत्कुणबाधितस्तत उत्थाय मित्रगृहे गत्वा सुप्तः, तन्मंचकोपरि च श्रेष्ठिनः पुत्रो नाटकं दृष्ट्वा तत्रागत्य सुप्त आसीत्. यथ ते सेवका मंचकसुप्तं श्रेष्ठिपुत्रं दामनकं विज्ञाय खङ्गेन मारयामासुः अथ प्रभाते स्वकीयमेव पुत्रं मारितं दृष्ट्वा श्रेष्ठी हृदयस्फाटतस्तत्क्षणमेव मृतः, ततो राज्ञा सभार्यः स दामनक एव तत् श्रेष्ठिगृहस्वामि कृतः एवं पूर्वभवाचीर्णदयाधर्मप्रभावात्तस्य सकला चिंतितैव भोगसामग्री संजाता. अथैकदा स्वर्णसिंहासनोपरिस्थस्य दामनकस्याग्रे कैश्चिन्नर्त्तकैरागत्य नाटकं कृतं तन्मध्ये च तैरेवंविधा गाथा पठिता. अणुपुंखमावतावि अणत्था तस्स बहुगुणा हुंति ॥ सुह दुःख कत्थं पडौ । जस्स कयंतो वह पक्खं ॥ 1 ॥ इति गाथां श्रुत्वा दामनकेन तेभ्यो लक्षमेकं सुवर्णस्य दत्तं. ततोऽसौ साधुवचनैः सम्यकप्रकारेण जिनधर्ममाराध्य देवलोके गतः, ततश्च्युत्वा मनुष्यभवं संप्राप्य केवलज्ञानमुपाये मुक्तिं यास्यति एवं प्राणिनः स्तोकमपि तपः कृत्वा दामनकवद्भोगान् भुक्त्वाऽचिरेण मोक्षसुखानि लभते ॥ इति श्रीदामनककथा समाप्ता ॥ श्रीरस्तु ॥ ******************* ******* सद्दालपुत्र चरित्रम् ॥ ॥ 244 ॥ Page #251 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 245 ॥ सद्दालपुत्र critrm॥ Di Sheng Chuan Lian Dai Can Duan You You You You Xiao Chai Chai Chai Di Di Di Di Di Di Di Di Hao Hao Hao Hao Lu Di Mi Ge एवं जिनमुखाद द्विविधं धर्म श्रुत्वा सद्दालपुत्रेण कथितं 'हे भगवन् ! पंचमहाव्रतानां भारोद्वहनेऽहमसमर्थोऽस्मि, अतः सम्यक्त्वयुतं श्राद्धधर्म मे यच्छत ? ततोऽसावानंदवत् श्राद्धधर्म स्वीकृत्य परिग्रहादिपरिमाणं विधाय वीरजिनं नत्वा बहुपरिवारयुतः स्वगृहे समागत्य निजभाया~ प्रति जगाद, 'हे भद्रे मयाधुना श्रीवीरभाषितो धर्मः प्रतिपन्नोऽस्ति, अतस्त्वमपि प्रभुपार्श्वे गत्वा तं धर्म स्वीकुरु?' ____तत् श्रुत्वा हृष्टा सा निजसेवकानाकार्य कथयामास, 'भो सेवका यूयं यानं प्रगुणीकुरुत ? ततस्तेऽपि यानं प्रगुणीकृत्य तत्र समायाताः. ततः सा कृतस्नाता पवित्रवेषा दासीगणैः परिवृता याने समारुह्य श्रीवौरसमीपे समागता, प्रभु च त्रिः प्रदक्षिणीकृत्य नत्वाग्रे समुपविष्टा. वीरेणापि तस्या अग्रे धर्मः प्ररुपितः, धर्म श्रुत्वा रोमांचिता सती सा जिनं प्रत्येवमवादीत हे भगवन् ! पंचमहाव्रतग्रहणेऽहमसमर्था स्मि, अतो मह्यं सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि यच्छत ? ततो वीरप्रभुदत्तद्वादशवतानि गृहीत्वा प्रभुं नत्वा च सा गृहे समायाता. श्रीवर्द्धमानजिनोऽपि सुपर्वसंचारितनवसुवर्णकमलेषु पादौ स्थापयन्नन्यत्र विजहार. अत्र स सद्दालपुत्रोऽपि सकुटुंबः श्रीवीरजिनप्रज्ञप्तं जिनधर्म भावेन करोति, प्रवर्द्धमानश्रद्धया च यतीनां भक्तिं कुर्वस्तिष्ठति. अथ गोशालेन श्रुतं यत्सद्दालपुत्रो मम धर्म त्यक्त्वा बद्धमानजिनोक्तं धर्म प्रतिपद्य सन् तस्य साध्वादीनां बहभक्तिं करोतीति ततस्तेन चिंतितं हा हा स मे महाभक्तोऽपि वीरेण पतिबोध्यात्मीयमते स्थापितः! ततोऽधुनैवाहं पोलासपुरे गत्वा युक्तियुक्तदृष्टांतहेतुभिस्तं सद्दालपुत्रं प्रतिबोध्यात्मीयमते स्थापयामीति चित्ते विचार्य स स्वशिष्यसमूहयुत- Di Dai Dai Dai You Le Dai Chai Chai Yi Yao Lin Qi Di Di Di Di Di Di Ran Ran Zheng Zheng Lian Ran Dai Ran Qi Mi // 245 // Page #252 -------------------------------------------------------------------------- ________________ श्रीवर्धमान जिन देशना ॥ 246 ॥ सद्दालपुत्र caritram ॥ 18--228 Dai Duan Duan Duan Qi Qi Duan You Li Qi Dai Ji Hao Yi Duan Duan Duan Dai Lu Lian Qiang Qiang Lian Lu statra समागतः, आत्मीयोपासकानां विशालशालायां चागत्य समवसृतः, ततोऽसौ तत्र निजोपकरणादिकं मुक्त्वा विविधयुक्तीविचारयन् सद्दालपुत्रस्य गृहे समेतः, तदा निजशिष्यादिपरिवारयुतं गोशालकं स्वगृहे समागतं विलोक्य सद्दालपुत्रेण तस्य सन्मुखमपि न दृष्टं, नमस्कारभक्त्यादेश्च का कथा ? अथ स सद्दालपुत्रस्य तत्स्वरुपं विज्ञाय पीठफलकसंस्तारकाद्यर्थ तस्याग्रे श्रीवीरप्रभोः सत्यगुणकीर्तनं चकार. भो सद्दालपुत्र किमत्र महामाहनः समागत आसीत् ? तेनोक्तं भो गोशालक को महामाहन ? गोशाल उवाच स महावीरो जगति महामाहनः कथ्यते, तेनोक्तं कथं स महामाहनः? गोशालेनोक्तं स उत्पन्नज्ञानत्रलोक्यार्चनीयोऽस्ति, तेन च स महामाहनः कथ्यते- किं च स एव महागोपालोऽस्ति, सद्दालपुत्रेण पृष्टं कथं स महागोपाल कथ्यते ? तेनोक्तं गोपालो य था गोवर्ग वने चारयति, इतस्ततश्च गच्छत सन्मार्गे समानयति, सिंहादिऋरश्वापदैश्च रक्षति संध्यायां च वाटके प्रवेशयति । तथा स वीरजिनोऽपि भवाटव्यां शुभमार्गपरिभ्रष्टान् भव्यजीवान् शीघ्रमेव शिववाटके क्षिपति. एवं शुद्धधर्मप्रदानेन स । गोपाल उच्यते. किंच स महासार्थवाहोऽपि कथ्यते, सद्दालपुत्रोऽवादीत भो गाशाकक ! स कथं महासार्थवाहः कथ्यते ? तेनोक्तं यथा सार्थवाहः सर्वजनसमूहं निजसाथै गृहाति, चौरादीनां भयं च दरीकरोति, मार्ग दर्शयश्चाभीष्टनगरे पापयति, तथा श्रीवीरजिनोऽपि जनानां मिथ्यात्वं दूरीकृत्य सम्यगरत्नं च दवा शुद्धसंयममार्ग प्रदर्य निर्वाणपुरं प्रापयति, तेनासौ महासार्थवाहः कथ्यते. किं च स निर्यामकोऽप्युच्यते, सदालपुत्रेण पृष्टं कथं स निर्यामकः कथ्यते ? गोशालः प्राह यथा निर्यामको जनान् प्रवहणे चटाप्य महासमुद्रान्मकरादिभी रक्षयन् तटे प्रापयति. Chai Lian Wan Wan Zhang Xiao Xiao Xiao Dai Chai Chai Rong Lu Rong Lu Rong Lian Duan Duan Duan Dai Lian Ying Neng Hao Lian Qiang Lian Lian // 246 // Page #253 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 247 ॥ तथा श्रीवीरोऽपि जन्मजरामरण कल्लोलोच्छलितसंसारसमुद्राद् भव्यसमूहं धर्मपोतेन शिवपुरीं प्रापयति, तस्मात्स निर्यामकः प्रोच्यते. तथैव स महाधर्मकथकोऽपि कथ्यते. सद्दालपुत्रेण पृष्टं भो गोशालक ! कथं स महाधर्मकथकः कथ्यते ? तेनोक्तं महापापरक्तानां सर्वेषां जनानामग्रे निस्तारणाय स धर्मकथां करोति, ततोऽसौ महाधर्मकथकः कथ्यते. अथ स सदालपुत्रस्तथाविधं त्रिशलासुतस्य श्रीमहावीरस्य गोशालेन कृतं गुणकीर्तनं श्रुत्वा तं प्रति हृष्टमानस उवाच भो गोशालक ! त्वं सर्वशास्त्रार्थं वेत्तासि, सर्वकलासु कुशलोऽसि, विचक्षणोऽसि, पंडितोऽसि, लब्धलक्षोऽसि, उपदेशविषये चतुरोऽसि, जगति च प्रसिद्धोऽसि, अतो मम धर्माचार्येण सह त्वं विवादं कृत्वा तं निरुतरं कुरु ? यथाहमपि पुनस्तवमतं स्वीकरोमि गोशालोऽवादीत् भो सद्दालपुत्र स जिनेंद्रो ऽनंतशक्तिरस्ति, अहं च स्वल्पशक्तिरस्मि तेन वीरेण सह विवाद कर्तुमहं न समर्थः, श्रीवीरप्रभुः सर्वज्ञोऽस्ति, ततोऽल्पज्ञो वराकोऽहं तत्प्रश्नानामुत्तरं दातुं सर्वथा न शक्तोऽस्मि, यतो बको हंसगत्या गंतुं निजसर्वशक्त्यापि समर्थो न भवति, किंच यथा भास्करो जगत् प्रकाशयति तथा दीपस्तत्प्रकाशयितुं किं समर्थो भवति ? तत् श्रुत्वा सद्दालपुत्रेणोक्तं भो गोशालाक ! त्वं श्रीवीरप्रभोः सत्यगुणकीर्त्तनं करोषि तेन त्वां शय्यासंस्तारकाद्यर्थमहं निमंत्रयामि, न तु धर्मनिमित्तेन ततो गोशालकस्तस्यापणात्पीठफलकशय्यासंस्तारकादि गृहीत्वा तद्दत्तशालायां स्थितो युक्तिहेत्वादिभिरात्मीयमतं प्ररूपयामास, परं स सद्दालपुत्रस्य मनो जिनोक्तधर्मान्मनागपि चालयितुं न शशाक. अथ तं जिनोक्तधर्मे एव रक्तं विज्ञाय गोशालोऽन्यत्र जगाम एवं श्रीवोरभाषितधर्मं कुर्वतः सद्दालपुत्रस्य चतुर्दश सद्दालपुत्र चरित्रम् ॥ ॥ 247 ॥ Page #254 -------------------------------------------------------------------------- ________________ 20888 श्रीपर्द्धमान जिनदेशना ॥ 248 ॥ सद्दालपुत्र चरित्रम् ॥ *HENTION वर्षाण्यतिक्रांतानि, पंचदशे वर्षे चैकदार्द्धरात्रौ स मनसि चिंतयामास, अथाहं ज्येष्ठपुत्रे गृहमारं संस्थाप्य श्राद्धमतिमानामाराधनं कुर्वे. इति विचिंत्य स प्रभाते निजं सर्व कुटुंबं भोजयित्वा ज्येष्ठपुत्रे च सर्व गृहमारं समारोप्य स्वयं च पौषधशालां प्रमाज्यं दर्भसंस्तारकं कृत्वा भावतः सर्वत्रतानि संस्मृत्य विधिना श्राद्धप्रतिमा आराधयामास. ___ अथान्यदा नाशाग्रस्थापितनेत्रस्य प्रतिमास्थितस्य तस्याग्रे कोऽपि कृपाणपाणिः सुरः प्रकटीभूयोवाच भो सद्दालपुत्र ! चेत्त्वं स्वर्गापवर्गसुखानि समीहसे, तद्येतत्तपःकायोत्सर्गादिकष्टं त्वं मा कुरु ? व्रतानि त्यक्त्वा विविधान् भोगान् भुक्ष्व ? यदि च त्वं मम वचनं न करिष्यसि तदा तव ज्येष्ठपुत्रं गृहादानीयात्र तव समीपे मारयित्वा तस्य मांस तप्ततैलकटाहे पाचयिष्यामि, तद्रुधिरेण च त्वां स्नपयिष्यामि, तथा च त्वमार्तध्यानपतितोऽकाले मृत्युमवाप्य दुर्गतिं यास्यसि. एवं कर्णे तप्तत्रपुनिभं तद्वचनं श्रुत्वापि सद्दालपुत्रो मेरुवन्निश्चलीभूय धर्मध्यानान्न चलितः, तदा म कुपितो देवस्तस्य ज्येष्ठपुत्रं तत्रानीय मारयित्वा तस्य मांसं च तप्ततैलकटाहे पाचयित्वा तधिरेण तं स्नपयामास. तथापि तं सद्दालपुत्रं निश्चलं विज्ञाय स तस्य द्वितीयं तृतीयं चतुर्थं च पुत्रं क्रमेण तत्रानीय तथैवाकरोत्. तथापि तं धर्मध्यानस्थितमेव विज्ञाय स देवः कथयामास भो सद्दालपुत्र अद्यापि त्वं व्रतानि त्यक्त्वा मयोक्तं वचनं कुरु ? अन्यथा तवाग्निमित्रां भार्यामपि नूनमत्रानीय मारयित्वा तथैव करिष्यामि, एवं तेन द्वित्रिवारमुक्तोऽसौ सद्दालपुत्रो मनसि चिंतयामास अरे महादृष्टोऽयं प्रथम मे सुतान् मारयित्वाधुना मम धर्मे सहायभूतां भार्यामपि मारयितुमिच्छति, ततोऽथैतस्य दुरात्मनः पापकारिणोऽहं निग्रहं करोमिति ध्यात्वा यावत्स तद्गृहणाय धावितस्तावत्स देवस्तडिद्वद् गगने समुत्पतितः तदासौ B20NRN2888888888888888 // 248 // Page #255 -------------------------------------------------------------------------- ________________ श्रोचर्द्धमान जिनदेशनो ॥ 249 ॥ महाशतक caritram ॥ Ge Jue Sha Qi Mi Mi Mi Mi Qi Duan Dai Chai Chai Chai Sang Ran Qi Le Qi Qi Ji Qi Le You Lu Qi Le You You You Lu बहिरागत्य कोलाहलमकरोत्. तत् श्रुत्वा तस्य भार्या तत्रागत्य कथयामास हे आर्यपुत्र ! त्वया कथं काला। हलः कृतः ? तदा सद्दालपुत्रेण यथाभूतः सर्वोऽपि वृत्तांतस्तस्या अग्रे कथितः. तत् श्रुत्वा तयोक्तं हे नाथ ! तवायमुप- सर्गः कोऽपि देवेन कृतोऽस्ति, तव सर्वेऽपि पुत्रा निजावासे सुखेन सुप्ताः संति. अथ विराधितव्रता यूयं गुरुसमीपे गत्वालोचनां कुरुत ? तत् श्रुत्वा तेनापि गुरुसमीपे गत्वालोचना गृहीता. एवं स विंशतिवर्षाणि यावत् श्रीवीरजिनेंद्रोक्तं धर्म समाराध्यालोच्य पतिक्रम्यानशनं विधाय सौधर्मदेवलोकेऽरुणाभविमाने चतु:पल्योपमायुः सुरो महर्द्धिको जातः. अथ श्रीगौतमः प्रभुं पृच्छति हे भगवन् ! स सद्दालपुत्रस्ततश्च्युत्वा क्य यास्यति ! प्रभुणोक्तं भो गौतम! स ततश्च्युत्वा महाविदेहे सिद्धिं यास्यति । एवं श्रीसदालपुत्रस्य चरित्रं श्रुत्वा जंबूस्वामी परमसंवेगं प्राप्तवान्. ॥ इति श्रीवईमानदेशनायां वाचनाचार्य श्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन विरचितायां सहालपुत्रप्रतिबोधो नाम सप्तम उल्लासः स्माप्त्ः॥ shriirstu॥ अथ श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे महाशतकस्य चरित्रं कथयति-अस्मिन् भरतक्षेत्रे राजगृहाभिधं नगरं वर्त्तते. तत्र गुणशिलाख्यं चैत्यमस्ति, तस्मिन्नगरे जिनभक्तो महाराजा श्रीश्रेणिको राज्यं करोति. तत्रैव नगरे महाधनाढयो महाशतकाख्यो गृहपतिर्वसति. तस्य व्याजे व्यवसाये भूमौ चाष्टाष्टकोटिसुवर्णमस्ति. पुनस्तस्य गृहेऽष्टौ गोकुलानि संति. किं च सौभाग्ययुता रूपश्रिया निर्जितसुरांगना रेवतीप्रमुखास्त्रयोदश तस्य भार्याः संति-तत्र रेवत्यै तत्पित्राष्टकोटिसुवर्णमष्ट । Jie Neng Chai Chai Zheng Lu Dai Ran Hao Lian Lian Jing Lian Yi Qi Di Di Chai Xiao Xiao Xiao Le Qi Dai Chai Chai Lian You Han | // 249 // Page #256 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 25 ॥ महाशतक caritram ॥ Xiang Wang Xiang You Qiang Hao Lu Lu Lu Dai Jiang Yao Dai Chai Chai Chai Chai Lian Pao Yan Mi Lian Ji Lian Meng De Wan Yan Hao , गोकुलानि च दत्तानि संति. शेषाणां द्वादशानां पितृभिस्ताभ्य एकैककोटिस्वर्णमेकैकं च गोकुलं दत्तमस्ति. इत्यादिभूरिसमृद्धिस्तस्य गृहे वर्त्तते एवं ताभिर्भार्याभिः सह स विवधसौख्यानि भुक्ते. अर्थकदा सुरासुरसेवितपदकमलोऽष्टमहापतिहारशोभितः श्वेतचामराभ्यां वीज्यमानश्च्छत्रत्रयेण च विराजमानोऽग्रेनीयमानधर्मचक्रः श्रीवीरजिनेंद्रस्तत्र समवसृतः. वनपालमुखात् श्रीवीरागमनं श्रुत्वा हृष्टमानसः श्रीश्रेणिकराजा हस्त्यश्वरथपदातियुतो वाघमानविविधवादित्रो मस्तकध्रियमाणपवित्रछत्रोऽधिकश्रीको वीरजिनेंद्रवंदनाथै समागतः. तत्र प्रभुं स त्रिःप्रदक्षिणीकृत्य वंदित्वा यथास्थानमुपविष्टः. महाशतकोऽपि प्रभुवंदनार्थं समायातः. तदा स श्रीत्रिभुवनस्वाम्बपि वांछितरणे कल्पतरुतुल्ययामृतकल्पया वाण्या धर्मापदेशं ददौ. भो भो भव्यलोका अस्मिन् संसारे संयोगवियोगापत्संपभोगरोगसधनत्वनिर्धनत्वसुखदुःखयौवनजराव्याप्तं सर्व लोकं ज्ञात्वा शाश्वतसुखप्राप्तये यूयं धर्म कुरुत ? तमपि धर्म शुभभावेन समाचरत ? शुभभावना हि शिवभवनारोहणे निःश्रेणितुल्यास्ति, भावनायुतं च धर्म यः समाराधयति सोऽसंमतवत् शिवसुखं प्राप्नोति. तत् श्रुत्वा श्रेणिकेनोक्तं हे स्वामिन् स कोऽसंमतः, कथं च तेन भावना भाविता? कथं च तेन मुक्तिसुखं प्राप्तं ? इति पृष्टः श्रोवीरप्रभुरवादीत. अत्र रत्नपुरे नगरेऽरिमईनो राजा राज्यं करोति, ललितांगाभिधश्च सर्वशास्त्रवेत्ता तस्य पुत्रोऽस्ति. अन्यदा वसंतसमये क्रीडाथै स वनमध्ये गतः, तत्र क्रीडार्थमागतां मन्त्रिपत्नी विलोक्य स कामातुरोजनि. मंत्रीपल्यपि तं महारूपवंतं दृष्ट्वा ॥ 25 ॥ Page #257 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान । जिन देशना ॥ 25 ॥ | महाशतक । critrm॥ sthApitAH, mI Nian Di Qiang Di Di Dai Hao Le Qi Neng Dai Lu Di Qi Zheng Zheng Zheng Fa Hao Hao Hao Hao Qi Jian Hao Le Qi Yan Guang मदनातुरा बभूव. तदा कुमारेण तस्याः समीपे निजमित्रं प्रेष्य कथापितं हे सुभगे अथावयोः संगमः कथं भविष्यति ? तत् श्रुत्वा हृष्टा सा वदति भो सुंदर ! अहं गृहात् क्षणमपि निस्सरितुं न शक्नोमि, महेआलुमम पतिमा क्षणमपि गृहादिवहनिस्सरितुं न ददाति परमावयोर्मिलने त्वेको दुःसाध्य उपाध्योस्ति. मम गृहपार्थे चैकः कूपोऽस्तिओ तत्र त्वया स्वावासावधि सुरंगा कारणीया, तत्र च स्वसेवकाः स्थाप्याः , अहं च कुटुंबेन सह कलहं कृत्वा कूपे पतिष्यामि, तदा तव सेवकैगृहीताहं मुरंगामार्गेण तवावासे समेष्यामीति संकेतं कृत्वा सा तन्मित्रं विसर्जयामास. अथ कुमारेणापि तथैव सुरंगां कारयित्वा तत्र निजसेवकाः स्थापिताः. मत्रीपत्न्यपि कृत्रिमं कुटुंबकलहं कृत्वा केनाप्यलक्षिता तत्र कूपे पपात. तदा तत्रस्थैः कुमारसेवकैः सानीय कुमारपाच मुक्ता. इतस्तां कूपपतितामाशंक्य मंत्री तत्र तारकान् प्रक्षिप्य तस्याः शुद्धिं चकार, परं तत्र सा न लब्धा. __अथैषा वार्ता नगरमध्ये विस्तृता, क्रमेण राजापि तं वृत्तांतं विज्ञाय स्वसेवकानवादीत् अरेऽनेन दुरात्मना मंत्रिणा स्त्रीहत्या कृता, अतस्तद्गृहसर्वस्व लुटयित्वा तं कारागृहे क्षिपत ? अथैवं मंत्रिविडंबनां विज्ञाय कुमारेण चिंतितं धिर धिग् विनापाराधं राज्ञा मंत्री विडंबितः, घिधिग् मां यदा मया तत्पत्नो गृहीता तदा स मंत्री कष्टे पतितः, अतः परं मम गृहवासेन सृतं. स्त्रीजाले पतितः प्राणी मक्षिकावद्वध्यते. इति ध्यात्वा कुमारस्तामनालाप्य युवराजपदमपि मुक्त्वा द्रुतमेव नगरान्निर्गतः ततोऽसावेकाकी गच्छन् वने मुनिमेकं ददर्श. नत्वा चाग्रे समुपविश्य वैराग्यरंगितात्मा स मुनि प्रत्युवाच, हे भगवन् भवसमुद्रे ब्रुडं मां परमार्थोपदेशदानेन तारय ! मुनिनापि तस्मै साधुधर्मः समुपदिष्टः तत् श्रुत्वा प्रतिबुद्धोऽसौ प्रव्रज्यां Qin Lu Mi Chai Chai Xiao Xiao Di Di Lu Qi Ran Ran Ran Qi Di Di Di Zhang Zhang Zhang Xiao Qi Dai Chai Chai याः शुद्धिं चकार कुमारसेवकैः ॥ 25 ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 252 ॥ PER 982908808888888 महाशतक चरित्रम् ॥ जग्राह. विशुद्धक्रियायुतं घोरं तपः कुर्वनन्यदा विहरन् स क्षेमपुरनगरोद्याने नद्यास्तीरे कायोत्सर्गेण स्थितः. अथ तत्रैव नगरे एकोऽसंमताभिधो नरो वसति, स महानास्तिकवादी पितरं मातरं भ्रातरं गुरुं देवं जीवं पुण्यं पापं नरकं मुक्तिं चापि न मन्यते. वाचालत्वेन च देवगुरुधर्माद्युत्थाप्य हृदये गर्व वहति. इतो यत्र ललितांगमुनिः कायोत्सर्गे। ण स्थितोऽस्ति तत्र नद्यां महासलिलपुरं समागतं, तस्मिन्नगाधे जलपूरे तीरस्थाः सर्वे वृक्षादयो बुडिताः परं तपःप्रभावात्स एवंविधं तं मुनिवरं दृष्ट्वा सर्वेऽपि नगरलोका विस्मिताः संतः परस्परमेवमब्रुवन् , अहोऽयं मुनिर्यजलपूरे न बुडितः स नूनं तत्तपसः प्रभावो ज्ञेयः इति ध्यात्वा नगरलोकास्तं मुनि वंदन्ते पूजयंति च, रोगिणश्च तत्पादरजोलिप्तशरीरा नीरोगा भवंति एवं तस्य मुनेमहिमा नगरे विस्तृतः. अथेमं वृत्तांतं श्रुत्वा स नास्तिकशिरोमणिरसंमत ईयया तियामास यदेते सर्वेऽपि लोका असत्यमेव वदंति, इति ध्यात्वा स दुष्टात्मा रात्रौ नदीतीरे समागत्य कायोत्सर्गस्थस्य तस्य मुनेः पादौ शृंखलया बन्ध्वा परितश्च शुष्ककाष्ठानि संस्थाप्य तत्राग्निं ज्वालयामास. __ अथ तेनाग्निना निकटस्थवृक्षतृणादि ज्वलितं, परं तपःप्रभावान्मुनेस्तु रोममात्रमपि न ज्वलितं, तद् दृष्ट्वा चमत्कृतेनासंमतेन चिंतितं नूनमसौ मुनिरग्निनापि यन्न दग्धः स खलु तपस एव प्रभावः इति ध्यात्वा स मुनिसमीपे समागत्य क्षामयित्वा तत्पादश्रृंखलां निष्कासयामास. ततः पुनरसौ चिंतयति नूनं तपसैव विघ्नानि दरे यांति, लोके च यानि सुखानि संति तानि सर्वाण्यपि तपसैव प्राप्यंते, पूर्वभवे ये तपो न कुवैति ते ईह भवे दुःखिनो भवंति. इह भवे च ये तपः कुर्वति ते परभवेऽपि मुखिनो भवन्ति पुण्येन जीवः स्वर्गे याति तत्र च देवमुखं भुक्त्वा पुनरपिं मनुष्यभवं प्राप्य धर्म कृत्वा mukti Peng Wei Hua Dai Dai Dai Dai Lu Dai Mi Chai Chai Chai Chai Qi Di Di Di Hao Hao Chai Chai Xiao Xiao Xiao Ran Lian He Di 8 8888888888898-984989 // 252 // Page #259 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jinadezanA // 253 // mahAzataka caritrama // Gang Lian Lian Dai Fo Lian Lian Di Di Di Lian Hao Lian Qiang Za Zheng Lian Hao Lian Duan Duan You Duan Duan Duan Dai Shai Ran Le याति. इति तत्वविचारं कुर्वन् स शुक्लध्याने चटितः, ततोऽसौ घातिकर्मक्षयात्केवलज्ञान प्राप्तवान्. देवदत्तयतिवेषोऽसौ सुररचितस्वर्णकमले समुपविश्य भव्यलोकेम्यो धर्मदेशनां ददौ. एवं ये मनुष्या भावनां भावयति ते भवसागरं तीर्ता केवलज्ञानमवाप्य मोक्षं प्राप्नुवंति. ॥ इति भावनाविषयेऽसंमतकथा समाप्ता ॥ श्रीरस्तु ॥ इति जिनवरमुखाद्धर्मोपदेशं श्रुत्वा संवेगं प्राप्तो महाशतको द्वादशविधं श्राद्धधर्म स्वीकृत्य परिग्रहादिनियमं कृत्वा प्रभुं च वदित्वा राज्ञा युतो निजगृहे समाययौ. श्रीवीरजिनोऽपि तत्र भविनां हृदयेषु धर्मबीजं संस्थाप्यान्यत्र विजहार. अथैकदा तस्य महाशतकस्य वृद्धा रेवत्याख्या भार्या चिन्तयति ममैतद्यौवनं वनपुष्पवनिरर्थकं याति. सपत्नीवारकेण त्रयोदशे दिने एव केवलं भ; सह विषयसुख भुंजामि, तत एताः सर्वा अपि सपत्नीः केनाप्युपायेनाहं चेन्मारयामि तदा नित्यं भर्ती सह मे भोगविलासो भवेदिति विचिंत्य कामातुरया तया दुष्टया षट् सपल्यः शस्त्रप्रयोगेण (अग्निभयोगेण) षट च विषप्रयोगेण मारिताः, ततस्तासां सर्वर्द्धयोऽपि तया दुष्टया गृहीताः. जगति तदकृत्यं नास्ति यत्कामातुराः स्त्रियो न कुवैति. उक्तं चानृतं साहसं माया । मूर्खत्वमतिलोभता ॥ अशुचित्वं छलं सप्त । स्त्रीणां दोषाः स्व्भाव्जाः॥1॥ अथ सा रेवती महाशतकेन सह हृष्टा सती यथेच्छया विषयसुखानि भुगमाना तिष्टति, पापाचारमतिश्च साहोनिश । मद्यमांसान्यश्नाति. अथैकदा श्रीवीरजिनभक्तः श्रेणिकराजा दयया नगरेऽमारिपटहं वादयामास, यथा भो भो लोका यः कोऽपि जीववधं Le Le Le Qi Le Di Di Di Ran Zheng Qi Qi Zheng Zheng Fa Qi Zheng Fa Qi Qi Zheng Qi Qi Zheng Fa Qi Di Di Di Di 3 // Page #260 -------------------------------------------------------------------------- ________________ भीवर्द्धमान जिन देशना ॥ 254 ॥ महाशतक caritram ॥ Can Qin Qin Mi Gan Ran Zhu Qu Di Lian Ju Zheng Qi Sang Cha Qi Cha Qi Di Di Ran Ran Zheng Mi Mi Za Ran Zheng Fa करिष्यति तस्य राजा महादंड विधास्यति. तत् श्रुस्वा मसिलोलुपा रेवती प्रच्छन्नं प्रत्यहं गोकुलाद् द्वौ गोवत्सौ निजपुरुषैर्मारयित्वा तन्मांसमौषधीभिः सह पाचयित्वान्नाति. तद्भक्षणतश्चातीवविषयलुब्धा सती निजकालं गमयति. ____ अथैवं महाव्रतानि पालयतो महाशतकस्य चतुर्दशसंवत्सराणि गतानि, पंचदशे संवत्सरे स चैकदा निशि धर्मजागरिकां कुर्वन् चिंतयामास, इयत्कालावधि मया बहु धनं समुपार्जितं, स्वजना अपि सर्वे संतोषिताः, निरंतरं पंचविषयसुखानि भुक्तानि, सुपात्रदानाद्दीनदुःखिता अप्युद्धरिताः. अथ पुत्रा अपि कुटुंबभारोद्धरणे समा जाताः, ततोऽहमथ श्रावकपतिमा आराधयामीति ध्यात्वा स निजवृद्धपुत्रं कुटुंबभारे स्थापयित्वा पौषधशाला प्रमाय' तत्र दर्भसंस्तारकोपविष्टः प्रतिमाध्यानस्थस्तस्थौ. इतो बहुसुरापानतो मदोन्मत्तीभूता कामातुरा रेवती विकीर्णकेशा लुलंती पौपधशालायामागत्य शृंगारमयानि कामोत्पादकानि वांसि महाशतकस्याग्रे कथयामास. 'भो महाशतक ! त्वं लब्धानि विषयसुखानि त्यक्त्वा मुधा मूढवत्कथं कायक्लेशं कुरूपे ? यत्सुरादिसुखकृते त्वं घोरं तपः करोषि, तत्सर्वमपि सौख्यं तवेहैव प्राप्तमस्ति. यच्च मोक्षसुखं त्वं वांछसि तत्र तु स्वर्णवर्णदेहा पीनतुंगकठिनस्तनी पुष्टनितंबविमंडिता कापि कामिन्यपि नास्ति, मृदंगवेणुवीणाधुपलक्षितं नाटकमपि तत्र नास्ति, मोदकपूतपूरादिखाद्यपदार्था अपि तत्र न संति, एवंविधे मोक्षे त्वं कि सुखं मन्यसे ? यतःजै न्त्थित्त्थ्सीम्ण्तिन्नीउ|म्न्न्ह्र्पिअण्गुव्न्न्न्नाओ॥taasiddhti abNdhnn|khu mukkhona sosukkho||1|| तथा द्विरष्टवार्षिकायोषित् । पंचविंशतिकापुमान् ॥ अनयोनितरां प्रीतिः । स्वर्ग इत्यभिधीयते ॥ 2 ॥ Zong Lu Fa Chai Zeng Qiang Qiang Qi Lian Chai Chai Chai Chai Chai Lian Hua Lu Can Lian Qiang Lu Qi Zheng Zheng Ran Xiang Yao Ling // 25 // Page #261 -------------------------------------------------------------------------- ________________ भी वर्द्धमान जिन देशना ॥ 255 ॥ BHABHISHE महाशतक चरित्रम् ॥ जण तस्मात् हे महाभाग ! इमानि व्रतानि त्यक्त्वा मया साढे त्वं लोके दुर्लभं प्रधान विषयसुख भुक्ष्व ?' एवं कथयंती हावभावादिदर्शयंती दीर्घकटाक्षान् प्रक्षिपती सा रेवती तस्य समीपे समागत्य तस्थौ. तथापि स महाशतकश्राद्धो निःपकंपो ध्याने एवैकाग्रमनास्तस्थौ. एवं द्वित्रिवारमपि तस्याः कथनेन तन्मनो मनागपि विकारमार्गे न प्राप्त. यतः जिणवयणमुवगयाणं न हरै हिअयाई महिलिओ कावि । / णिपि जास्रूवा। हविज्जा जहण च वलाया ॥ 1 ॥ एवं सा रेवती तं दृढचित्तं ज्ञात्वा निजगृहे गता. महाशतकोऽपि विधिना प्रतिमाः समाराधयन् क्रमेण क्षीणशरीरो जातः, ततोऽसौ संलेखनां विधायानशनं कृत्वातरौद्रध्याने त्यक्त्वा धर्मध्याने वर्तमान आनंदवदवधिज्ञानमुपार्जयामास. अथ पुनरप्येकदा सा रेवती मद्यपानं कुत्वा मदोन्मत्ता सती महाशतकपार्श्व समागत्य कामोद्दीपकवचनानि माह, 'हे प्राणनाथ ! तव पुत्रा लघुवयसो विनययुक्ताश्च वर्त्तते, यौवनवती च मां मदनोऽधुना बाधते, प्रमदानां च भर्तारं विना शोभा न भवति, ततो मयि कृपां विधायानशनं त्यक्त्वा मया साई भोगान् भुक्ष्व ? स्वर्गापवर्गसौख्यानि च केन दृष्टानि संति ? नूनं त्वं केनापि वंचितोऽसि तस्या इत्यादिवचनानि श्रुत्वापि स धर्मध्यानान्न चलितः. तदासौ द्धितीयतृतीयवारमप्येवमेवावदत. तदा कुद्धो महाशतकोऽवधिज्ञानेन तस्याः स्वरूपं विज्ञाय कठोरवचनैरवादीत 'रे दुष्टे पापिष्टे ! तब पापकर्मतस्त्वमद्यतः सप्तमे दिने विसूचिकारोगेण मृत्वा रत्नप्रभापृथिव्या लोलकनाम्नि नरकावासे नारकत्वेनोत्पत्स्यसे'. इति निजवल्लभवचनाद्भयभीता रेवती निजगृहे गत्वा चिंतयामास, हा मया मे पतिर्महाशतको धर्मध्यानाच्चालितः, ततः कुपितोऽसौ मां Lian Di Di Qi Mi Juan Juan Juan Ran Qi Qi Ji Hao Cha Ji Chong Qi You Lian Di Ran Ran Qi Qi Jian Qi Di Lian Zheng Zheng S E // 255 // kI Page #262 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jinadezanA // 256 // Duo Zhang Ji Can Qi Lian Mi Fo Chai Chai Lian Hao Lian Ran Di Di Di Di Di Ti Ti Wan Chai Jiang Qi Di Di Qi Deng नूनं केनापि कुमरेणन मारयिष्यति. इति भीताध्यानपतिता सा सप्तमदिने विसूचिकारोगेण मृत्वा प्रथमनरके गता. महाशतक इतः श्रीबर्द्धमानजिनोऽपि विहारं कुर्वस्तत्राजगाम. तदा श्रेणिकप्रमुखा जनास्तत्रागत्य प्रभुं नत्वोपविष्टाः. प्रभुणापि critrm॥ | मधुरवाण्या धर्मापदेशो दत्तः, ततः सर्वा अपि पर्पदो निजनिजस्थानके गताः __अथश्री महावीरो गौतमस्वामिनं प्रति वदति 'हे गौतम ! अत्र नगरे महाशतकाभिघः श्राद्धवर्योऽस्ति, तेनोपासकप्रतिमातपः कुर्वता मां च स्मरता धन्यात्मनानशनं गृहीतमस्ति. तार्यया कामोद्दीपकवचनैः क्षोभितोऽपि स क्षुब्यो , नास्ति. परं तस्यै क्रोधवशेन तेनैवं कथितमस्ति, रे दुष्टे पापिष्टे त्वमद्यतः सप्तमदिने विसूचिकारोगेण मृत्वा प्रथमनरके उत्पत्स्यसे इति. परं हे गौतम ! इदृग्वचनं वक्तुं तस्य युक्तं न. सर्वजीवराशिं क्षामयित्वानशने गृहीते सति सत्यमपि परपीडाकारि वचनं वक्तुं न युज्यते. यतः प्रियं पथ्यं वचस्तथ्यं । सूनृतव्रतमुच्यते ॥ तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् ॥ 1 ॥ रजेण प्रोदुहिज्झि। पाणिवहो होइ जेण व्य्न्नेन्न्॥ अप्पा पडै किलेसे। तं णहु जति गीयत्था ॥ 2 ॥ अतो भो गौतम ! तत्र गत्वा त्वं तं श्रमणोपासक महाशतकं कथय ? यथा त्वं तत्पापं समालोचय ? मिथ्यादुष्कृतं च देहि ? तदा श्री गौतमोऽपि तथेत्युक्त्वा राजगृहे पौषधशालायां गतः. गौतममायांतं दृष्ट्वा हृष्टो महाशतकस्तस्मै वंदनादि विधायासनदानादिकमकरोत्. ततः श्रीगौतमो महाशतकं प्रत्याह 'भो श्राद्धोत्तम! वीरजिनो मम मुखेन त्वां प्रति वदति यत्परपीडाकरं वचनमनशनिनो न वदंति, ततो रेवत्यै त्वया सत्यमपि तत्पीडाकरं यद्वचनं भणितं तदालोचय ? तदर्थ च 1 येन परो दुह्यते प्राणिवधो भवति येन वचनेन । आत्मा पतति क्लेशे तन्नहि जल्पन्ति गीतार्थाः ॥ 256 ॥ Page #263 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 257 ॥ ******* मिथ्यादुष्कृतं देहि । यत : 1 पागडियसव्व सल्लो । गुरुपयमूलंमि लहै साहुपयं ॥ अविसुद्धस्स न वढ्ढइ । गुणसेडी तति अठ्ठाइ ॥ 1 ॥ इति श्री गौतमेनोक्तं वचनं तथेति कृत्वा स महाशतक आलोचयति क्षामयति, तन्निमित्तं प्रायश्चित्तं च कुरुते ततः श्रीगौतमोऽपि वीरप्रभुपार्श्वे समागतः प्रभुरन्यत्र विजहार अथ स महाशतकश्राद्धोऽपि विंशतिवर्षाणि यावत् श्रावकधर्मं पालयित्वैकमासिकमनशनं विधाय शुभध्यानेन पंचपरमेष्ठिनमस्कारं स्मरन् प्रथम देवलोकेऽरुणावतंसक विमाने चतुः पल्पोपमायुर्देवो जातः तत्र स दिव्यनाटकादिविविध सौख्यान्यनुभवति, उक्तं च देवा देवलोए । जं सुक्खं तं नरो सुभणिउवि ॥ न भणइ वाससएणवि । जस्सवि जीहासयं हुजा ॥ 1 ॥ ततः श्रीगौतमेन वीरजिनेंद्रः पृष्टो हे भगवन् ततश्च्युत्वा स क यास्यति ? भगवानुवाच ततश्च्युत्वा स महाविदेहे मनुष्यत्वं प्राप्य केवलज्ञानं लब्ध्वा मोक्षं यास्यति ॥ इति श्रीमहाशतकस्य चरित्रं श्रुत्वा जंबूस्वामी परमसंवेग प्राप्तवान्. ॥ इति श्रीवर्द्धमानदेशनायां वाचनाचार्य श्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन प्रणीतायां महाशतकश्रावकप्रतिबोधो नामाष्टम उल्लासः समाप्तः ॥ श्रीरस्तु ॥ 1 प्राकटितसर्वशल्यो गुरुपदमूले लभते साधुपदं अविशुद्धस्य न वर्द्धते गुणश्रेणि तृप्ति अर्थाय . 2 देवानां देवलोके यत् सुखं तन्नरो सुभणितोऽपि । न भणति वर्षशतेनाऽपि यस्यापि जीह्राशतं भवति. महाशतक चरित्रम् ॥ ॥ 257 ॥ Page #264 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 258 ॥ ********** ********** नंदिनीप्रिय चरित्रम् अथ समग्र सिद्धांत पारगः श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे नंदिनीप्रियस्य चरित्रं ब्रूते - अस्मिन्नेव भरतक्षत्रे श्रावस्त्यभिधाना नगर्यस्ति, तत्र कोष्टकाभिधं च चैत्यं वर्त्तते तत्र जितशत्रुनामा राजा राज्यं कुरुते तत्र जगति विख्यातो महर्द्धिकश्चनंदिनी प्रियाभिधः श्रेष्ठी वसति तस्य व्याजे व्यापारे भूम्यां च प्रत्येकं चतुश्चतुःकोटिसुवर्णमस्ति, चत्वारि च तस्य गोकुलानि संति अन्यापि भूरिसमृद्धिस्तस्य गृहेऽस्ति तस्याश्विन्यभिधा सुशीला भार्या वर्त्तते, तया सह स विषयसुखानि भुंक्त इतः श्रीवर्द्धमानस्वामिनस्तत्र श्रावस्तीनगर्यां समवसृताः जितशत्रुप्रमुखालोकास्तद्वंदनार्थं गताः, नंदिनीप्रियोऽपि जिनागमनं श्रुत्वा हृष्टः सन्महताडंबरेण तत्र गत्वा जिनं नत्वोपविश्य प्रभुमुखाद्धर्मेओपदेश भावेन गुणोति तद्यथा "देवा हि सततं विषयासक्ताः, तियैचश्च विवेकविकलाः, नारकाचातीववेदनार्त्ताः संति, ततो भो भव्या इदं दुर्लभं मनुष्यत्वं प्राप्य यूयं धर्मं कुरुत ? धर्मतो देवसमृद्धिर्जगति कीर्त्तिश्च भवति तस्य धर्मस्य रहस्यभूता च जीवदयास्ति. तां जीवदयां प्रतिपाल्यानंता जीवा मुक्ति गता गमिष्यति च जीवदयां विना जीवो रम्यसुखानि न प्राप्नोति यश्च सन्वेषु करुणां करोति स भीमकुमारवद्देवानामपि माननीयो भवति, " तत् श्रुत्वा नंदिनीप्रियेण पृष्टं हे ऽभगवन् ! तेन भीमकुमारेण कथं जीवदया पालिता ? कथं च स देवानामपि माननीयोऽभवत् ? " नंदिनीमिय caritram ॥ ॥ 258 // Page #265 -------------------------------------------------------------------------- ________________ Essag श्रीवर्तमान जिन देशना ॥ 259 ॥ नंदिनीप्रिय चरित्रम् ॥ RESSMEN स्वाम्याह-" इहैव भरतक्षेत्रे कमलपुराभिधं नगरं वर्तते, तत्र नरवाहनाख्यो राजा राज्यं करोति, तस्य मालत्य- भिधा च भार्यास्ति. तयोर्महासत्वोपेतो भीमनामा पुत्रोऽस्ति. अथान्यदा स भीमकुमारो वनमध्ये गतः, तत्र च वृक्षाध उपविष्टं साधुमेकं स ददर्श, साधु वंदित्वा च सोऽग्रे उपविष्टः, साधुनापि तस्मै धर्मोपदेशतो दत्तः. ततोऽसौ साधुसमीपे सम्यक्त्वमूलं श्राद्धधर्ममंगीचकार. पश्चादसौ गृहे समागत्य जिनभाषितधर्म करोति. ___अथैकदा कोऽपि कापालिको भीमकुमारसमीपे समागत्य पुष्पफलानि चाग्रे विमुच्य विज्ञपयति 'हे कुमार ! सत्पु. रुपाः कदापि प्रार्थनाभंगं न कुर्वति, तस्मात्त्वामहं प्रार्थयामि यद् द्वादशसंवत्सराणि यावत्पूर्व मया विद्यायाः सेवा कृतास्ति, सांप्रत चतुर्दशीदिने च तां विद्या साधयितुमहमिच्छामि, ततो महोपकारी त्वं मम विद्यासाधने उत्तरसाधको भव ? | तत् श्रुत्वा परोपकारमविणेन कुमाऽरेणापि तस्य तद्वचनं स्वीकृतं. _अथ तस्मिन् दिने समागते स भीमकुमारोऽपि कापालिकसमीपे चचाल. तन्मित्रेण मंत्रिपुत्रेण गाढं निवारितोऽपि स । नातिष्टत्. ततोऽसौ भीमकुमारः खड्गहस्तो एकाक्येव स्मशाने योगिपार्श्व गतः.. ____ अथ स योगी मंडलमालिख्य देवतायाः पूजनं कृत्वा कुमारमस्तके शिखाबंधं कर्तुमुत्थितः. कुमारस्तु तदुष्टभावं ज्ञात्वाऽवादीत् 'भो कापालिक ! अस्माकं तु सत्वमेव शिखाबंधोऽस्ति, ततस्त्वं तव समीहितं कुरु ? अनया चिंतया तेऽलं, दृष्टव्यंतरयक्षादयो ममाग्रे समर्था न भवंति.' तत् श्रुत्वा स कापालिकश्चितयति एष कुमारो महाबलिष्टोऽस्ति, अतोऽहमस्य मस्तकं कथं गृह्णामि ? तद्विना च मत्कार्यसिद्धिन भविष्यति. ततो बलात्कारेणाप्यस्य मस्तकमहं गृह्णामीति विचिंत्य स BENER*EEEEEEEEEEEEEEEE ** // 259 // ** Page #266 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 260 ॥ निजं विकरूपं विधाय छुरिकां च हस्ते कृत्वोवाच भो कुमार अथ त्वमात्मीयमिष्टदेवं स्मर 1 अधुना बलात्कारेतमस्तकं गृहीत्वाहमिमां विद्यां साधयिष्यामि तत् त्वा स हसित्वाह रे मूढकापालिक ! गोमायुतुल्यस्त्वं मे सिहस्य मस्तकं कथं गृहिष्यसि 1 ततस्तयोः परस्परं युद्धं प्रवर्तितं कुमारस्तं कापालिकं मुष्टिभिस्ताडयित्वा भूमौ निपात्य तद्वक्षसि समारुह्य केवलं दययैव तन्मस्तकछेदमकुर्वन् भृशं ताडयामास ततोऽसौ भृशमारटन् क्रोधात्कुमारं गृहीत्वाकाशे उल्लालयामास तदैकया देवतया तद्रूपमोहितयाकाशस्थितया स गृहीतः. ***** नंदिनी प्रिय चरित्रम् ॥ ततः सा तं निजस्थाने समानीयोवाच ' भो सत्पुरुष ! अयं विंध्याचलाख्यः पर्वतो वर्त्तते, अत्र नानामणि* मंडितमिदं मे गृहमस्ति, कमलाभिधाहं च यक्षिण्यस्मि तव रूपेण च मोहितास्मि, ततो भो महाभाग ! ममोपरि कृपां विधाय त्वं मया सह भोगान् भुंक्ष्व ? ' तत् श्रुत्वा स भीमकुमारश्चिंतयति प्राणांतेऽप्यहं व्रतभंगं नैव करिष्यामि, एषा देवी ममोपरि रोषं करोतु वा संतुष्टा भवतु इति ध्वात्वा सोऽवदत् व्रतभंगेन प्राणिनः संसारमध्ये भ्रमंति, कामभोगाश्चानर्थानां खानितुल्याः, मुक्तिमुखस्य च शत्रुरूपा वर्त्तते यतः न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवत्मैव । भूय एव विवर्द्धते ॥ 1 ॥ सलं कामा विसं कामा । कामा आसिविसोवमा । कामेय पत्थमाणा य । अकामा जंति दुग्गई ॥ ॥ 2 ॥ इति कुमारवचनानि श्रुत्वा हृष्टा देव्युवाच भो कुमार त्वं धन्यः कृतपुण्यश्चासि येन यौवनावस्थायामपि स्वात्मावशीकृतोऽस्ति इतः कुमारो मधुरध्वनिं कस्यापि श्रुत्वा देवीमपृच्छत् भो देवि कस्यायं मधुरध्वनिः श्रूयते ? देव्युवाच ॥ 260 ॥ 1 शल्यं कामा विषं कामा कामा अशीविषोपमा । कामान् प्रार्धमाना अकामा यान्ति दुर्गतिं ॥ Page #267 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशनो ॥ 261 ॥ अत्र शैले केचिन्मुनयश्चतुर्मासीं स्थिताः संति, तेषामयं स्वाध्यायध्वनिः श्रूयते तदा कुमारस्तत्र गत्वा मुनीन् वंदित्वा पृच्छति 'भो मुनयो यूयमत्र महाटव्यां कथं स्थिताः स्थ ? इति यावत्स पृच्छति तावदेको भुजस्तत्रागत्य कुमारस्य खड्ग गृहीत्वा गगने मंतुं प्रवृत्तः, तदा स कुमारोऽपि सत्त्वमालंव्य तत्र भुजे समारुरोह. भुजोऽपि कुमारं गृहीत्वा कालिका देव्याश्चैत्ये समागतः तदा कुमारो भुजाद् उत्तीर्य चैत्यमध्ये गतः, तत्र च स तमेव योगिनं ददर्श स जोडोप योगिनः शरीरे प्रविष्टः कुमारोऽपि तत्र प्रच्छन्नं स्थितः अथ तेन योगिना पूर्वं कोऽपि सुंदराकारः पुरुषो धृतोऽस्ति, तं पुरुषं स केशेषु धृत्वा वदति, रे पुरुष ! सांप्रतं त्वं निजेष्टदेवं स्मृत्वा कंचिदपि शरणीकुरु ? अधुनैवाननासिना तव शिरच्छेदं करिष्यामि . तत् श्रुत्वा स पुरुषः प्राह श्रीवीतरागदेवो मे शरणमस्तु तथैव भीमकुमारोऽपि मे शरणं भवतु ? तत् श्रुत्वा योगी वदति रे मूर्ख तस्य कापुरुषस्य भीमकुमारस्य त्वं किं शरणं करोषि ? स तु मार्यमाणो ममाग्रतः क्वापि नष्ट्वा गतो' तत् श्रुत्वा भीमकुमारः प्रकटीभूय योगिनं प्रत्युवाच 'रे कापालिकाधम ! त्वमेनं कथं मारयसि ? ' इति तद्वचनं श्रुत्वा स कापालिकस्तं पुरुषं विमुच्य भीमस्य मारणार्थे धावितः तयोर्घोरे युद्धे जाते कुमारो योगिनं ग्रीवायां गृहीत्वा धरित्र्यां च प्रपात्य तस्योपर्युपविष्टोऽवादीत् रे चांडालाधम ! अधुना त्वमेव तवेष्टं देवं स्मर ? इत्युक्ते सा कालिकादेवी कुमारसत्त्वेन तुष्टा सती माह, भो कुमार ! मम भक्तमेनं योगिनं त्वं मा मारय ? वरं च वृणु 1 भीमेनोक्तं हे देवि ! यदि त्वं ममोपरितुष्टासि तर्हि त्वमपि जीवदयां पालय ? यतः सर्वेषामपि जीवानां निजजीवो वल्लभोऽस्ति जीवहिंसा नंदिनीप्रिय चरित्रम् ॥ ॥ 261 ॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिन देशना ॥ 262 / / / नंदिनीप्रिय चरित्रम् ॥ च महादुःखदायिन्यस्ति. यतः सुखार्थे दुःखसंघातं । मंगलार्थेऽप्यमंगलं । जीवितार्थे ध्रुवं मृत्यु । कृता हिंसा प्रयच्छति ॥ 1 ॥ म्रियस्वेत्युच्यमानोऽपि । देही भवति दुःखित्ः। मार्यमाणः प्रहरणे-दारुणन कथं भवेत् ॥ 2 ॥ तत् श्रुत्वा सा प्राह भो कुमार! अयप्रभृत्यहं जीववधं नैव करिष्यामि, इति स्वीकृत्य सा देव्यदृश्यी बभूव. अथ कापालिकेन यः पुरुषस्तत्र मारणार्थमानीतोऽभूत् , ते निजमित्रं मंत्रिपुत्रं विज्ञाय हृष्टः कुमारस्तमालिंग्यापृच्छन्, भो मित्र ! त्वं जानन्नप्यस्य दुष्टस्य वशे कथं पतितः ? तत् श्रुत्वा सोऽवादीन भो मित्र यदा त्वं गृहमध्ये केनापि न दृष्टस्तदा । नृपादिः सर्वोऽपि लोकः शोकातुरो जातः, ततः समाराधितया कुलदेव्या प्रकटीभूयोक्तं हे राजन् ! त्वं चिंता मा कुरु ? स्तोकैरेव दिनैर्भवत्पुत्रो महर्दियुतोऽत्र समेष्यति. / अथाहं लोककथाश्रवणार्थ यदा गृहादबहिनिर्गतस्तदानेन दुरात्मनाहं गृहीत्वाऽत्रानीतः ततो योगिनापि कुमारवचनेन जीवदयाधर्मोऽङ्गीकृतः इतः कोऽपि महागजेंद्रस्तत्रागत्य भीमकुमारं मंत्रिपुत्रं च शुंडया समुत्पाट्य निजपृष्टे च संस्थाप्य गगनमार्गे गतः, तथैकस्य शून्यनगरस्य प्रतोलीपार्श्वे तौ मुक्त्वा स्वयमदृश्यीभृतः अथ भीमकुभारो मंत्रिपुत्रं बहिः संस्थाप्य स्वयं नगरमध्ये प्रविष्टः, तत्र च नरसिंहरूपेणैकं सुंदराकारं नरं मुखे गृहीतं रुदंतं स ददर्श, तं दृष्ट्वा कुमारः करुणया तं नरसिंहं प्रत्याह 'भो नरसिंह त्वमेनं दीनं मनुष्यं मुंच ?' तत् श्रुत्वा Cai Jin Yi Gou Dai Zheng Di Di Di Zhang Zhang Zhang Di Di Di Di Di Di Di Chai Xiao Xiao Lian Zheng You Zhang Xiao Bao Hao Yu // 262 // Page #269 -------------------------------------------------------------------------- ________________ श्री वर्द्धमान जिन देशना ॥ 263 ॥ नरसिंहोऽवदत् भो कुमार बुभुक्षितेन मया बहुकालेनेदं भक्ष्यं लब्धमस्ति, ततस्तमहं कथं मुंचामि ?' कुमारेणोक्तं त्वं वैक्रियशरीरो दृश्यसे, ततोऽयं तव कथं भक्ष्यो भवेत् ?' तेनोक्तं 'हे कुमार तवोक्तं सत्यमस्ति, परमसौ मे पूर्वभववैरी वर्त्तते, तस्मादेनमहं निश्चयेन मारयिष्यामि, अस्य मारणेनैव मे क्रोधो यास्यति' भीमो भगति, 'हे नरसिंह जगति कोऽपि कस्यापि वैरी न भवति, प्राणिनां सुखदुःखानि निजकर्मभिरेव भवति, अतस्त्वमेनं दीनं मनुष्यं मुंच ? ' एवं कुमारेण बहुधा भणितोऽपि स तं न मुमोच तदा कुमारेण बलात्कारेण स मनुष्यस्तन्मुखाद् गृहीतः, ततस्तयोः परस्परं युद्धं । जातं. कुमारप्रहारैः पीडितांगः सोऽदृश्यीबभूव ततो निर्भयः कुमारस्तेन नरेण सार्द्धं नृपमंदिरे गतः तदा तत्र स्थिताः पांचालिका उत्थाय कुमारस्य भक्तिमकुर्वन्. एका अंगारे जलं भृत्वा समागता, द्वितीया चागत्य कुमारस्य चरणौ क्षालयामास तृतीययोक्तं 'भो कुमार त्वं विधिना शीघ्रं स्नानं कुरु ?' चतुर्थ्योक्तं 'त्वमेतानि पुष्पाणि गृहीत्वा जिनेंद्रपूजां कुरु ?' पंचम्योक्तं 'भो कुमार त्वमेतद्दिव्यभोजनं भुंक्ष्त्र ? दिव्याभरणैश्च निजशरीरं शृंगारय ?' ततः कुमारेणापि पुत्तलिकोक्तं तत्सर्वं कृत. अथालंकृतशरीरो विस्मितोऽसौ यावत्तिष्टति, तावदेकं देवमग्रे स्थितं स ददर्श देवेनोक्तं ' भो कुमार त्वं वरं वृणु अहं तवोपरि तुष्टोऽस्मि.' कुमारेणोक्तं 'भो देव ! इदं नगरं शून्यं कथं जातं ?' देवोऽवादीत् 'भो कुमार शृणु ? कनकपुरनामेदं नगरमस्ति, अत्र च कनकरथ्राभिधो राजाऽभूत, तस्य च सुदत्तनामा पुरोहितोऽभूत् परं स नगरवासिलोकानामुद्वेगकारको जातः, इत एकेन नरेणागत्य स राजा विज्ञप्त; 'हे राजन् तव पुरोहितो नित्यमेव परस्त्रीगमनं करोति' तव श्रत्वा स्टो नंदिनीप्रिय चरित्रम् ॥ ॥ 263 ॥ Page #270 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 264 ॥ नंदिनीमिय । caritram ॥ Chan Chu Lu Lian Qiang Chai Chai Chai Chai Rong Dai Chai Chai Chai Qi Qi Deng Qi Jian Qi Chai Lian Sheng Ran Zheng Zhang Dai Dai Ran Ran Yan राजा तं पुरोहितं विडंब्य मारयामास. स च पुरोहितो मृत्वाहं राक्षसो जातः, नरसिंहरूपीभूतस्य मम मुखावया यः पुरुषो गृहीतः, स एवायमम्य नगरस्य राजास्ति. तव सवात्तुष्टेन च मया पुत्तलिकापार्2यांतवायं सर्वोऽप्युपचार: कारितोऽस्ति. नगरीलोकोऽपि मयैव मे शक्यादृश्यीकृतोऽस्ति. अथ चात्र नगरोद्याने केवली समवसृतोऽस्ति, तत् श्रुत्वा भीमकुमारो मंत्रिपुत्रो राक्षसश्च ते त्रयोऽपि तस्य वंदनार्थ तत्र गताः. केवलिनं त्रिःप्रदक्षिणीकृत्य वंदित्वा च तेऽग्रे समुपविष्टाः संतो केवलिपोक्तं धर्म शण्वंति. तदा कोऽपि गजेंद्रो गर्जन शुंडादंडं चोल्लालयन् केवलिपार्श्व समागतः तं दृष्ट्वा सर्वापि सभा क्षुब्धा, परं स गजेंद्रो भीमकुभारं दृष्ट्वा प्रसन्नो जातः. अथ केवली प्रोवाच भो भो जना असौ गजेंद्ररूपधारी यक्षोऽस्य राज्ञः पितामहजीवोऽस्ति, स च निजपौत्ररक्षार्थ मीमकुमारमत्रानीतवान्. भीमकुमारोऽपि तत्पौत्रं राक्षसान्मोचयामास. तत् श्रुत्वा यक्षो निजगजेंद्ररूपं त्यक्त्वाऽवदत्. नूनं केवलिप्रभुणोक्तं सर्व सत्यमेवास्ति. इतः सा कालिकादेव्यपि महाविभृत्या गुरुसमीपे समागत्य प्रथमं भीमकुमारं नत्वा पश्चात्केवलिन ननाम. तद् दृष्ट्वा विस्मितो राजा केवलिनं पप्रच्छ, हे भगवन् देव्या प्रथमं भीमकुमारं प्रणम्य पश्चाद्भवंतः कथं नमस्कृताः ? केवली प्राह 'हे राजन् ! असौ भीमकुमारोऽस्या जिनधर्मदानाद्गुरुरस्ति, तस्माच्च तयायं पूर्व नमस्कृतः. अथ यक्षो भीमकुमार प्रत्युवाच हे कुमार ! त्वद्विरहेण ते पितरावतीवदुःखितौ स्तः. तस्मादथ त्वं स्वपुरे गच्छ ?' इत्युक्त्वा यक्षेणैकं विशालं विमानं कृतं. ततस्तौ मुनि नमस्कृत्य विमाने समारुह्य देवीकृतमहोत्सवौ निजपुरे समागत्य मातापित्राः पादयोर्ननामतुः. 1 Bu Bu Hua Lian Lian Qiang Qiang Lian Duan Duan Duan Yan Qi Jian Yan Lian Lian Duan Duan Duan Qi Duan Duan Duan Duan Jian Shi Qi Duan Lu // 26 // Page #271 -------------------------------------------------------------------------- ________________ NEENE भी वद्धमान जिन देशना ॥ 265 ॥ नंदिनीमिय caritram ॥ Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Qi Qi You Qi Qi Zou Qi Qi atha शुभमुहूर्ते कुमाराय राज्यं दत्वा हरिवाहननृपः प्रव्रज्यां गृहीत्वा पूर्वार्जितकर्माणि क्षपयित्वा मुक्ति ययौ. भीमकुमारोऽपि चिरं राज्यं प्रपाल्य सुतं च राज्ये न्यस्य दीक्षां गृहीत्वा कर्मक्षयं विधाय मोक्षे य्यौ.॥ इति भीमकुमारकथा समाता ॥ एवं जिनमुखात् श्रुत्वा स नंदिनीपियोऽपि गृहस्थव्रतान्यानंदवत्मत्यपद्यत. ततोऽसौ निजजीवितं सफलं गणयन् प्रभुं * वंदित्वा स्वगृहे समागतः. प्रभुरप्यन्यत्र विजहार. एवं सभार्यस्य तस्य श्रीजिनोक्तं धर्म कुर्वतश्चतुर्दशाण्यतिक्रांतानि. पंचदशे च वर्षे तेन चिंतितमियत्कालं मया कुटुंबचिंता कृता, अधुनाहं श्रादप्रतिमातपः कुर्वे, इति ध्यात्वा स सर्व स्वजनवगइ संतोष्य, ज्येष्ठपुत्रं च कुटुंबभारे संस्थाप्य स्वयं पौषधशालायां प्रमाज्य दर्भसंस्तारकस्थितः श्राद्धप्रतिमा आराधयामास. ततोऽसौ निरुपसर्गोऽनशनं गृहीत्वा श्रीवीरं स्मरन् शांतकषायः कालं कृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुः पल्योपमायुर्देवो जातः. अथ श्रीगौतमेन पृष्टं 'हे भगवन् ततश्च्युत्वा स क्व यास्यति ?' भगवानुवाच 'भो गौतम ! स महाविदेहे सेत्स्यति.' एवं श्रीसुधर्मस्वामिना जंबूस्वाम्यग्रे नंदिनीप्रियश्राद्धस्य चरित्रं. कथितं ॥ इति श्रीवर्द्धमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन प्रणीतायां नंदिनीप्रियप्रतियोधो नाम नवम उल्लासः smaaptH॥ shriirstu|| Qiang Qiang Qi Lu Duan Duan Ji Duan Duan Duan Duan Dai Chai Chai Chai Chai Duan Duan Duan Dai Jin Yao Qi Duan Teng Teng Teng Di Ala // 265 // Page #272 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jina dezanA // 266 // tetaliputra caritram / / De Yu Gou Dai Ji Ji Duan You Neng Qi Duan Duan Dai Ji Zhang Lian Hao Hao Lu Qi Duan Lian Lian Fa Fa Fa Fa Fa Ai Lu tetaliputracaritram atha श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे तेतलिपुत्रस्य चरित्रं कथयति-अस्मिन् भरतक्षेत्रे श्रावस्त्यभिधा नगरी वर्तते, तत्र नानावृक्षः शोभित कोष्ठकाभिधानं च चैत्यमस्ति. तत्र जितशत्रुनामा राजा राज्यं करोति, किंच तत्रैकस्तेतलिपुत्राभिधः सुप्रसिद्धो गायापतिसति, तस्य फल्गुनाम्नी च भार्या वर्तते. व्यवसाये व्याजे धरियां च तस्य चतुश्चतु:कोटिसुवर्णमस्ति, चत्वारि च गोकुलानि तस्य गृहे वर्तते. अथैकदा श्रीवर्द्धमानस्वामी विहरंस्तत्र नगरे समाययौ. देवश्व तत्र समवसरणं कृतं. जितशत्रुनृपप्रमुखा नगरलोकाश्च समवसरणे समागताः. तेतलिपुत्रोऽपि जिनं समागतं श्रुत्वा हृष्टमनास्तत्र समा. गत्य प्रभुं च वंदित्वा पुरो निषण्णः. तदा श्रीवर्द्धमानप्रभुरपि सर्वप्राणिसाधारणया भाषया धर्मोपदेशं ददौ. 'भो भो भव्या दुर्लभ मनुष्यभवं ज्ञात्वा दुर्गतिदायकं प्रमादं मा कुरुत ? इहलौकिकसुख सुलभ, स्वर्गादिसंपच्च सुलभा, परमेकांतसुखदायको जिनमणीतो धर्मो दुर्लभोऽस्ति, धर्मोंगोत्तमकुले समुत्पत्तिदिव्यरूपसंपत्तिः कीर्तिविस्तारश्च भवंति, ततः प्रमा। द त्यक्त्वा प्रयत्नेन धर्मः कार्यः. धर्मस्य च मुख्यकारणं ज्ञानं विज्ञाय तत्रादरः कार्य:. ज्ञानेन पुण्यपापे खाद्याखाये पेयापेये इहलोकपरलोकौ स्वर्गमोक्षौ च ज्ञायंते. ज्ञानं हि दुर्गतिदुःखं हरति, शिवसुखं च कुरुते, एवं ज्ञानं सर्वगुणानां स्थानमस्ति, ज्ञानेन च सागरचंद्रस्येव प्राणिनः सर्वसंपदो भवंति.' तदा तेतलिपुत्रेण पृष्टं 'हे भगवन् ! कोऽसौ सागरचंद्रः ? कथं च तस्य ज्ञानेन संपदो जाताः? भगवानाह मो तेतलिपुत्र ! त्वं सावधानमनास्तस्याश्चर्यकारक चरित्रं शृणु अस्मिन् भरतक्षेत्रे मलयपुरेऽमितचंद्रा Ying Di Yu Mi Qi Zhang Qin Mi Qin Mi Qin Mi Qin Mi Qin Mi Qin Mi Qin Mi Qin Mi Sai Guai Zhang // 266 // Page #273 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jina dezanA // 267|| tetaliputra caritram // Ran Zheng He Zheng Zheng Lu Lu Hao Hao Zhang Ji Qi Jian Ting Qi Ji Hao Ji Hao Hao Zong Qi Ji Qi Qi Duan Fa Fa Shi bhidho राजा राज्यं करोति, तस्य चंद्रकलाभिधा च राज्यस्ति, तयोश्च सागरचंद्राभिधः पुत्रो वर्तते, तस्मिन कुमारे ये गुणा यच्च सौभाग्यं यच्च भुजाबलमासीत्तदन्यत्र कुत्रापि नाभवत् , लीलया स महागजेंद्रमप्युल्लालयति, बलवंतं राक्षसमपि हेलया वशीकरोति. __अथैकदा स कुमारो नगरमध्ये लीलया भ्रमन्नेकं पुरुष वंशाग्रोर्वीकृतलेखं ददर्श. तदा कुमारस्तत्पावें गत्वा तमपृच्छत् 'भो पुरुष ! अस्मिन् लेखे किमस्ति ?' सोऽवदद्भो कुमार अत्र लेखे चैकाऽपूर्वा गाथास्ति, तस्याश्च पंचशतदीनाराणि मूल्यमस्ति. तत् श्रुत्वा कुमारस्तस्मै तन्मुल्यं दत्वा गाथालेखं च गृहीत्वा हृष्टो वाचयामास. अप्पच्छियं चिय होयै । दुहं तह सुहंपि जीवाणं । तं चिय उवसमिउं धम्मे चिय कुणह पडिबंधं ॥ 1 ॥ तताऽसौ तद्गाथाथै मनसि स्मरन्नुद्याने गत्वा विविधक्रीडाभिः क्रीडयामास. __इतोऽसौ कुमारः केनापि हृत्वा महासमुद्रे क्षिप्तः, तदा च पूर्वकृतपुण्योदयेन तेनैकं फलकं लब्धं, नवमे दिने च सोऽमरद्वीपे प्राप्तः, तत्र स नालिकेरजलेन शरीरं मर्दयित्वा पटुशरीरो जातः, गाथार्थं च स्मरन् दुःखनामापि न ज्ञातवान्, फलपुष्पाणि च भक्षयन् स प्राणाधारं करोति. अथ तत्र द्वीपे भ्रमन् कुमारः कस्याश्चिदंत्याः कन्याया ध्वनि शुश्राव. तत् श्रुत्वा करुणया कुमारस्तद्धनिदिशं पति चचाल. अग्रे गच्छता च तेन श्रुतं ' यदन्यस्मिन् भवेऽपि स सागरचंद्रकुमार एव मे भर्ती भवतु,' इत्युत्वा सा बाला यावद्गले पाशं बध्ध्वाऽऽत्मानं मोचयति तावत्कुमारणागत्य द्रुतं तत्पाशश्छेदितः. 1 अप्रार्थितुं किल भवति दुःखं तथा सुखमपि जीवानां तत् किल उपमितुं धर्मे किल कुरुत प्रतिबन्धं. Yi Tiao Si Dai Lao Lian You Lian Ji Lian Chai Chai Chai Chai Fan Chai Xiao Qi Yao Qi Jian Qi Duan Duan You Di Di Di Qi Zhuang // 267 // Page #274 -------------------------------------------------------------------------- ________________ tetaliputra critrm|| भीवर्द्धमान । 'इतः कोऽपि विद्याधरस्तत्रागत्य कुमारं प्रत्युवाच 'भो सत्पुरुष ! त्वयास्याः कन्याया जीवितव्यरक्षणेनास्माकमुपरि जिन देशना महानुपकारः कृतोऽस्ति.' ॥ 268 ॥ ___'अथ कुमारस्तं प्रत्यपृच्छत् 'भो खेचर ! कैषा कन्यास्ति ? खेचरोवादीदस्मिन्नमरद्वीपमध्येऽमरपुराभिधं नगरमस्ति, तत्र च भुवनभानुराजा राज्यं करोति, तस्य चंद्रवदनाभिधा राज्यस्ति, तत्कुक्षिजातेयं सकलकलाकलापकुशला कमलमालाभिधा पुच्चस्ति. तयैकदा सागरचंद्रस्य गुणान् श्रुत्वेति प्रतिज्ञा कृता, यदस्मिन् भवे मम सागरचंद्रकुमारो भर्ता भवतु ! अन्यथा मेऽग्निशरणमस्तु. इतस्तस्या रुपमोहितेन सुरसेनविद्याधरेण सा हृत्वात्रानीता. इत एतस्या मातुलोऽहममिततेजोऽभिधो राजा तद्विलाप श्रुत्वा क्रुद्धोऽत्रागत्य तेन सादै युद्धं कृत्वा तं विनाशितवान्. एवं सैषा कमलमाला मम भागिनेयी वर्तते. इतोऽमिततेजोजननी विद्युल्लतापि तत्र समायाता, तया च सागरचं दृष्ट्वोपलक्ष्य च कथितं हे पुत्र ! का कल्पपादपो रत्न-निधिः को वा सुधारसः ॥ अनंतफलदो ल्ब्धो। योगः सत्पुरुषर्यदि ॥ 1 ॥ एष एवामितचंद्रपुत्रः सागरचंद्रोऽस्ति, नंदीश्वरद्वीपे गच्छंत्या मया स दृष्ट आसीत. इति श्रुत्वा कमलमालापि चित्ते भृशं प्रमुदिता चिंतयामास 'अहो ! जगति पुण्यपरिपाकः कीदृशोऽस्ति ? कुत्रासौ कुमारः? कुत्र चाहं ? नूनं विधिनाऽनुकूलः संयोगः कृतः.' अथामिततेजो राज्ञा महामहोत्सवेन कुमारेण सादै तस्याः प्राणिग्रहणं कारितं. ततोऽसौ सागरचंद्रकुमारोऽमरपरे प्राप्तः, Li Qi Duan Duan You Lu Qi Tiao Tiao Tiao Qi Jian Qi Qi Qi Qi Yan Qi Qi Qi Lian Yan Chai Lian Qiang Ran Ran Dai Ran Sui Ran Lian Zhang Xin Hao Hao Hao Hao Jin You Lian Chai Chai Chai Lian Hao Hao Hao Hao Xian Zheng Hao Le Qi Le Qi Qi Shen Ran // 268 // Page #275 -------------------------------------------------------------------------- ________________ श्री वर्धमान OM जिन देशना ॥ 269 ॥ tetaliputra critrm|| Qiang Teng Man Lian Duan Duan Duan Duan Duan Qi Ti Mao Qi Duan Qi Duan Ji Dai Yao Yao Yao Qi Duan Qi Neng Dai Dai You Yin Le Meng श्वशुरेण चाउंबरपूर्वकं तस्य प्रवेशमहोत्सवः कृतः, तत्र च स्थितोऽसौ विविधसौख्यानि भुक्ते. अथैकदा रजन्यां भार्यया सह मुप्तः कुमारः प्रभाते स्वात्मानं कस्मिंश्चिन्महापर्वतशिखरे ददर्श. तदासौ विस्मितश्चितयति 'कुत्र तद् गृहं ? कुत्र सा मे प्रिया कमलमाला ? कुत्र चेदं गिरिशिखरं ?' इति ध्यात्वा स गाथार्थ विचारयामास, तदा स शुत्तड्दुःखं च न विवेद. अथ तत्र निर्भयोऽसौ परिभ्रमन्नशोकपादपस्याध एकं कायोत्सर्गस्थितं मुनिं ददर्श. तदोत्पन्नविवेकोऽसौ तत्र गत्वा मुनि वंदित्वापृच्छत् 'हे भगवन् ! जीवानां सुखं कुतो भवेत् ? मुनिरपि तं योग्यं ज्ञात्वा धर्मलाभ दत्वा तस्य हितार्थमेवमब्रवात. जिनधर्म कुर्वन् जीवः सर्वसुखानि लभते, जिनधर्म विना जीवस्यार्थकामौ न भवतः, धर्मद्रुमस्य मूलं च सम्यक्त्वं कथ्यते. सम्यक्त्वं विनाराधितो धर्मों निष्फलः स्यात्. जीवो यद्देवगुरुधर्मरूपं तत्वत्रयं सम्यक् श्रद्दधाति तत्सम्यक्त्वं समाख्यातं. जितरागद्वेषोऽष्टादशदोषवर्जितो यथार्थकथकत्रैलोक्यपूजनीयः सर्वज्ञो देवो ज्ञेयः. पंचमहाव्रतैर्युक्ताः सामायिके संस्थिता निर्ग्रथा धर्मोपदेशतत्परास्त्यक्तकषायाश्च गुरवो ज्ञेयाः. यो दुर्गतिपतितानां जीवानां रक्षति धारयति च स धर्मों ज्ञेयः, स च संयमादिदशभेदैजिनर्भणितः इति श्रुत्वा कुमारः सम्यक्त्वं प्रत्यपद्यत. ततः पुनरपि किंचित्पृष्टुं यावत्स कुमार उद्यतो भवति, तावत् स तं मुनि न ददर्श. कुमारेण चिंततमहो मम धर्माचार्यः क्व गतः ? इति तस्योपकारं मनसि स्मरन् विस्मितोऽसौ यावत्तिष्ठति, तावदकस्मादागत्य समरविजयकुमारेग सेनया स वेष्टितः. सैन्यनायकेन निजसुभटान्प्रति कठोरभाषयोक्तं रे रे सुभटा एनं पापकारिणं कुमारं शीघं मारयत ? तत् श्रुत्वापि निर्भयः कुमारो गाथार्थ मनसि स्मरन् बलात्कस्यचित्सुभटस्य शस्त्रं गृहीत्वा तैः सादै युद्धं चकार. एवं तेन केचित्सुभटा मारिताः, केचिच्च ततः ॥ 269 ॥ Page #276 -------------------------------------------------------------------------- ________________ tetaliputra critrm|| श्रीवर्धमान । पलायिताः. एवं तत्सर्वमपि सैन्यं ततो नष्टं. निज सैन्यं पलायमानं दृष्ट्वा क्रुद्धः समरविजयकुमारः स्वयं युद्धायोत्थितः, जिनदेशना ॥ मत्तगजेंद्रवद्युद्धं कुर्वतोस्तयोर्वरणार्थ जयश्रीरपि संशयं प्राप्ता. ॥ 27 ॥ इतः सागरचंद्रेण छलं लब्ध्वा स कुमारो बद्धः, ततोऽसौ भयभीतः सागरचंद्रचरणयोः पतित्वा क्षमामयाचत. कुमारेणापि दयया स सत्कृत्य बंधनमुक्तः कृतः. इतः काचिदंगना तत्रागत्य जगाद भो कुमार ! कुशलबर्द्धननगरे श्रीकमलचंद्राभिधो नृपो वसति, अमरकांताभिधा च तस्य राज्यस्ति, तयोर्जिनमतभाविता भुवनकांताभिधा च पुत्र्यस्ति. कस्यचिन्मुखात्तया तव गुणान् श्रुत्वेति प्रतिज्ञा कृतास्ति, यदस्मिन् भवे मम सागरचंद्र एव भर्ता भवतु ? अन्ये सर्वेऽपि पुरुषा मे सहोदरा:. एवं दृढप्रतिज्ञां गृहीत्वा सा तिष्ठति. अथ सोलापुरे नगरे सुदर्शनाभिधो राजा राज्यं करोति, तस्य समरविजयाख्यः सुतोऽस्ति, तस्याथै सुदर्शनराज्ञा सा कन्या मार्थिता, परं कमलचंद्रनृपेण न दत्ता. तेन स समरविजयकुमारः सेनया सह समागत्य तां कन्यां च हृत्वा प्रच्छन्नमत्र वने स्थितः. तदाहं तस्याः कन्याया धात्री मोहात्तत्पृष्टे लग्नात्र समागता, इतो मया पुण्ययोगेन त्वमत्र दृष्ट उपलक्षितच. | अतस्त्वं कृपां कृत्वा तां कन्यामस्य पार्थाद् गृहीत्वा परिणय ? तत् श्रुत्वा समरविजयकुमारेणापि सा कन्या तस्मै समर्पिता, सागरचंद्रकुमारेणापि सा भुवनकांता कन्या परिणीता. अथ कुमारः श्वशुरस्य मिलनार्थ कुशलवर्द्धननगरं प्रति चचाल. मार्गे गच्छंश्च वीणादियुतं गीतगानं सोशणोत्. तत् । श्रुत्वा विस्मितोऽसौ तत्कन्यायुग्मं रथयुतं तत्र मुक्त्वा तद्गानशब्ददिशि चलितः. अतिदूरे गत्वैकस्मिन् गहनवने स सप्तभू Qiang Qiang Lian Zheng Qi Qi Jian Ci Qi Qi Zong Qi Zhang Zhang Zhang Zhang Zhang Zhang Zhang Qi Qi Duan Sang Di Ran Qi Jian Qi Ci Qi // 27 // Page #277 -------------------------------------------------------------------------- ________________ श्रीवर्द्धमान जिनदेशना ॥ 27 ॥ 89888999%2020 2029 तेतलिपुत्र चरित्रम् ॥ मिमंडितमेकमावासं ददर्श, तत्र च गीतध्वनि श्रुत्वा स समारुरोह, तदा सप्तमभूमौ महासुंदराकाराः पंचकन्याः स ददर्श. ता दृष्ट्वा विस्मितः कुमारो यावत् स्थितस्तावत्ताभिरुक्तं स्वागतं ते, इत्युक्त्वा ताभिरुत्थाय तस्मै आसनं दत्तं. ततः कुमारेण ताग्यः पृष्टं भो सुंदर्यो यूयमत्रैकाकिन्यः कथं स्थिताः स्थ ? ताभिरुक्तं 'भो सुंदर ! त्वमस्माकं स्वरूपं शणु ! | वैताढयपर्वते सर्वेषां खेचराणामधीशः सिंहनादाभिधो विद्याधरो वसति. तस्य वयं कमलाश्रीरंभाविमलाताराभिधाश्च पंच * पुत्र्यः स्मः. अन्यदास्माकं जनकेनैको नैमित्तिकः पृष्टो यदेतासां मे पुत्रीणां को भर्ता भविष्यतीति. निमित्तज्ञनेनोक्तंभो राजन् ! अमितचंद्रसुतः सागरचंद्राभिधः कुमारस्ते कन्यानां भर्ता भविष्यति. स च घोरांधकारयुतवने ताभ्यो मिलिष्यति. ततो राजा तं निमित्तझं सत्कृत्य विसर्जयामास. अथ तेन सिंहनादराज्ञात्र घोरांधकारवनेऽयं सप्तभूमिरावासः कारितः, वयं च तेनात्र स्थापिताः, अस्माकं पुण्येन वया चाद्यात्रागत्य निमित्तज्ञवचनं सत्यापितं. अतस्त्वं कृपां विधायास्मत्पाणिग्रहणं कुरु ? तत् श्रुत्वातीवविस्मितः कुमारो गाथार्थ स्मरन् तासां पाणिग्रहणमकरोत्. इतोऽसौ तद्भुवनं कन्याश्चापि तत्र न पश्यति. तदा तेन चिंतितं किं काऽप्ययं मे मोहश्चित्तभ्रमो वा कोऽपि देवानुभावः समुत्पन्नः ? पुनरपि स गाथार्थ स्मरन् यत्र रथो मुक्तोऽभूत् तत्र समागत्य यावद्विलोकयति तावद्रथं कन्ये चापि न व्यलोकयत्. ततो भृशं विषादं प्राप्तो गाथार्थ स्मरन् यावदग्रे वनमध्ये स चचाल, तावदुत्तंगतोरगमंडितमेकं जिनमंदिरं स ददर्श. तत्र गत्वा रत्नमयीं जिनप्रतिमा कमलपुष्पैः पूजयित्वा स्तुत्वा च गाथार्थ स्मरन् यावत् स तिष्ठति, तावन्मंगलापुरीतः सुधाख्यो राजा तत्र समागतः, स च कुमारजनकस्य सुहृदस्ति. जिनराज Ran Le Bu Le Qi Wan Chai Chai Zhang Chai Chai Di Di Lao Zheng Zheng Zheng Sang Ju Ting Qi Qi Lian Ran Ran Yan Ting Ting You Lei 2282%20289899%89009899% // 27 8 Page #278 -------------------------------------------------------------------------- ________________ tetaliputra caritram // श्रीवद्धमान पूजयित्वा तत्र सागरचंद्रं दृष्ट्वोपलक्ष्य च सोऽतीव हृष्टः. जिन देशना * अथ तेन सार्द्ध तत्र जिननमनाथै तस्य सुंदर्यभिधा कन्यकापि समागतासीत्, सापि सागरचंद्रं दृष्ट्वातीवहृष्टा बभूव. ॥ 27 ॥ यतः पूर्व निमित्तज्ञेन तस्यै कथितमासीत् यत्तव भर्त्ता सागरचंद्रकुमारो भविष्यतीति. इतः सिंहनादविद्याधरेश्वरोऽपि पुत्रीभिः सहितस्तत्र समागतः, जिनप्रतिमां नत्वा स्नेहेन स कुमारमालापितवान् , 'भो वत्स भव्यं जातं यन्मे पुण्येन त्वमत्र कुशलेन समागतः.' कुमारेण पृष्टं 'हे स्वामिन् ! परं स आवासो मया परिणीताश्च सर्वा अपि कन्याः क्य गताः?' सोऽवादीत् वत्स शणु ? 'समुद्रतटेऽमिततेजाभिधो राजास्ति, तस्य कनकमालाभिधा च राज्यस्ति. तयोः कमलोत्पलाभिधौ च पुत्रौ स्तः. तयोः कमलस्तव भुवनकांताभिधां दयितां रथादपहृत्य द्रुतं वैताढयपर्वते गतोऽस्ति, संप्रति सा कन्या तत्र निजदृढशीलयुता स्थितास्ति.' अथ तेनोत्पलेनापि ताः पंच कन्यका हृत्वा, तमावासं चादृश्यीकृत्य त्वं पृथिव्यां मुक्तः. ततो विद्याबलेनाह तत्सर्व ज्ञात्वा दुष्टमुत्पलं मारयित्वैताः कन्याः समानीतवान्.' तत् श्रुत्वा क्रुद्धः कुमारस्तंप्रत्याह 'हे तात वं मां वैताढथे प्रापय ? यथा तं दुष्टं हत्वा मे प्रिया समानयामि.' अथ सुधर्मराज्ञा निजपुत्री सुंदरी तेन कुमारेण सह तत्र परिणायिता, ततः सिंहनादविद्याधरेंद्रोऽपि कुमारं निजपुरे समानीय निजपुत्रीभिः सार्द्ध तस्य पाणिग्रहणं कारयामास. ततस्तेन कुमाराय बहुरूपकारिणीप्रमुखा विद्या दत्ताः. एवं स विद्यावलयुतो निजप्रियाभुवनकांताग्रहणाय चलितः. तदामिततेजविद्याधरः स्वयं तत्सन्मुखमागत्य कुमाराय भुवनकांतां * समर्पयामास, निजमुतस्यापराधं च क्षामयामास- ततोऽमिततेजनृपेण तस्य प्रथमपत्नी कमलमालापि तत्रानीय tasmai sama Di Chai Chai Zheng Zheng Qi Qi Zheng Qi Yao Qi Qi Jing Hao Lian Jue Rong Qi Cha Qi Cha Qi Qi Qiang Xue Lao Lian Qiang Qiang Qiang Lian Chai Chai Chai Chai Chai Chai Chai Chai Chai Zheng Hao Lian Zhang Ji Qi Yao Qi Zong Qi Qi Di ||272 // Page #279 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jinadezanA // 273 // Lian Qiang Hao Hao Hao Hao Hao Hao Hao Hao Zhang Qi Qi Qi Qi Qi Duan Duan Duan Le Qi Dai Tiao Hao Hao Hao Lian Qiang पिता. एवं ताभिरष्टाभिर्निजभार्याभियुतः सागरचंद्रकुमारो विद्याधरेंद्रमापृच्छय दिव्य विमानस्थितो गगनमार्गेण निजनगरे प्राप्तः. तेतलिपुत्र एवं महासमृद्धियुतं निजपुत्रं समागतं वीक्ष्य हृष्टेनामितचंद्रनृपेण महोत्सवपूर्वकं तस्य नगरप्रवेशः कारितः, ततः । चरित्रम् ॥ कुमारो मातापित्रोः पादयोनमस्कृत्य स्वावासे प्राप्तः, तत्र च स निजाष्टभार्याभिः सह विविधानि सौख्यानि भुंक्ते. ____ अथान्यदा तत्पुरोद्याने भुवनानंदाभिधः केवली समागत्य समवसृतः, तद्वंदनाथ राजा ससुतस्तत्र समागतः, केवलिनं * त्रिप्रदक्षिणीकृत्य वंदित्वा चाग्रे समुपविष्टो राजा केवलिमोक्तं धर्मोपदेशं शुश्राव. देशनांते राजा पृच्छति हे भगवन् ! मेऽयं सामरचंद्रकुमारः केन हृतः ? केवल्यभाषत हे राजन्नस्य तव पुत्रस्य चरित्रं शृणु ? महाविदेहक्षेत्रे वणिकसुतौ द्वौ भ्रातरावभूतां, तो धनवंतौ गुणवंतौ विवेकवतौ चास्तां. तयोवृद्धभ्रातुर्भार्या निजभर्तयतीवस्नेहवती धर्मकर्मरताभूत. अन्यदा स वृद्धभ्राता व्यापारार्थ देशांतरे ययौ. किदिनांतरं लघुभ्रात्रा हास्येन निजयभ्रातृजायायै कथितं, यन्मे भ्राता पथि गच्छन् । दुष्टतस्करैर्मारितः. तत् श्रुत्वा सातीष शोकातुरा स्नेहवशेन तत्कालं मृत्युमवाप. तद् दृष्ट्वा स लघुभ्रातापि पश्चात्तापं कुर्वन्नतीवदुःखितो जातः. इतः कियता कालेन तस्य वृद्धभ्रातापि तत्र समाययौ, निजभार्यामरणवृत्तांतं च विज्ञाय लघुभ्रातुरुपरि स क्रोधातुरो जातः, लघुभ्रात्रा क्षामितोऽपि स क्रोधं न तत्याज. ततः स वृद्धभ्राता तापसो भूत्वा घोरमज्ञानतपः कृत्वा क्रोधकलुषितात्माऽसुरकुमारेषु देवो जातः. लघुभ्राता तु जिनोक्तं धर्म श्रुत्वा जातवैराग्यो दीक्षां जग्राह. शुद्धभावेन प्रव्रज्या पालयन् सोऽसुरकुमारेण तेन क्रोधेन शिलायामास्फाल्य मारितः, स मुनिरपि शुभभावेन मृत्वा प्राणतकल्प देवो जातः. सोऽसुर ॥ 273 ॥ Page #280 -------------------------------------------------------------------------- ________________ * ** तेतलिपुत्र चरित्रम् ॥ श्रीवर्द्धमान। कुमारोऽपि संसारे भ्रांत्वा पुनरप्यसुरकुमारो जातः, लघुभ्राता तु प्राणतकल्पाच्च्युत्वा तवायं सागरचंद्राभिधः सुतोऽभूत्. जिन देशना एवं पूर्वमववैरात्तेनासुरकुमारेण तवायं पुत्रः समुद्रे क्षिप्तः, पूर्वकृतपुण्यवशाच्च फलकं लब्ध्वा स निर्गतः, ईदृगसमृद्धिसहि- ॥ 274॥* तश्च स तव गृहे समागतः. अथ पुनरपि सोऽमुरकुमार एतस्योपसर्ग करिष्यति, ततोऽस्य कुमारस्य पार्थात्स प्रतिबोधमपि प्राप्स्यति. इति निज* पूर्वभवं श्रुत्वा जातजातिस्मरणेन तेन सागरचंद्रकुमारेण वैराग्यं प्राप्य निजसुतं च राज्ये न्यस्य जनकजननीन्यां सह तस्य केवलिनः पाच दीक्षा गृहीता. अथ तेन चिंतितमहो एकापि पठिता गाथा मे सुखकारिणी जाता, अतोऽहं सर्वादरपूर्वकं सर्वश्रुताभ्यास करोमीति विचिंत्य स सर्वपूर्वाभ्यासं चकार. ततो गुरुणाचार्यपदे स्थापितोऽसौ भव्यजीवान् प्रतिबोध्यांतेऽनशनमग्रहीत. तदा पूर्वभववरेण सोऽसुरकुमारः पक्षिरूपं विधाय तस्य शरीरं त्रोटयामास, ततस्तेन सिंहगजादिरूपाण्यपि विकुळ स मुनिः कदर्थितः, परं स महात्मा मनागपि न क्षुब्धः ततः सोऽसुरकुमारः शांतक्रोधो मुनिवेषं दृष्ट्वा प्रतिबुद्धो निजापराध क्षामयित्वा तत्र महोत्सवमकरोत्. सागरचंद्रमुनिस्तुः कर्मक्षयं कृत्वा केवलज्ञानमुत्पाद्य शाश्वतस्थानके मोक्षे ययौ श्री अमितचंद्रप्रमुखः सर्वोऽपि साधुसाध्वीलोकः मुरलोके गतः एवं यथा सागरचंद्रेण ज्ञानेन वारिधिमपि तीर्ला ऋद्धयः प्राप्तास्तथा यूयमपि सर्वश्रीनिदानं ज्ञानं ज्ञात्वा तत्रादरं कुरुत ? ॥ इति सागरचंद्रकथा । ___ इत्याधुपदेशं श्रुत्वा तेतलिपुत्रश्राद्ध आनंदवत् श्राद्धधमै प्रतिपद्य नवतत्त्वज्ञानं च समासाद्य प्रभुं नमस्कृत्य गृहे समागस्य सकुटुंबो विशुद्धभावेन जिनधर्म करोति. ततः पंचदशे वर्षे धर्म कुर्वतस्तस्य मनसीति विचारः समुत्पन्नः, इयत्कालं Qi Xu Neng Qi Qiang Hao Hao Hao Hao Qi Mao Qi Ting Qi Ting Qi Ting Qi Qi Qi Qiang Qi Zhang Qiang Zhang Zhang Zhang Zhang Qi Mi Yu Zhang Li Zhang Qi Nuo Qi Duan Bu Zhang Zhang Zhang Zhang Zhang Zhang Zhang Liang Qin Mi Zheng Zhang // 274 // Page #281 -------------------------------------------------------------------------- ________________ zrIvarddhamAna jinadezanA tetaliputra critrm|| // 275 // Ji Hao Ji Hao Hao Hao Hao Hao Chai Xiao Lu Lu Hao Hao Tiao Xiao Xiao Lu Zong Ji Xiao Ting Lan Teng Teng Mi Rong Deng Teng Bian मया सकलोऽपि कुटुंबमारो निर्वाहितः, ___ अथ श्रावकपतिमारुपं धर्ममपि समाराधयामीति ध्यात्वा पौषधशाला प्रमाय' दर्भसंस्तारके समुपविश्यानंदवदेकादशप्रतिमाः समाराधयामास. अत्युग्रतपसातीवक्षीणीभूतः संलेषणां कृत्वानशनं प्रत्यपद्यत, ततोऽसौ जीवराशि क्षामयित्वा शुभध्यानं ध्यायन् पंचपरमेष्टिनमस्कारं स्मरन् मृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुःपल्योपमायुर्देवो जातः तत् श्रुत्वा । गौतमेन पृष्टं हे भगवन् ततश्च्युत्वा स क्व यास्यति ? भगवानुवाच 'भो गौतम स ततश्च्युत्वा मनुष्यभवं प्राप्य कर्मग्रंथि च भित्वा मुक्ति थास्यति.' एते दशश्रावकाः श्रीवीरजिनेंद्रशासने कथिताः संति, ते च सुरासुरनरतिर्यकृतोपसगैरक्षुब्धा दृढसम्यक्त्वा विंशतिवर्षाणि यावत्पालितजिनधर्माः सर्वेऽपि प्रथमदेवलोके देवा बभूवुः सर्वेऽपि च ते मनुष्यभवं पाप्य विगतकर्मबंधनाः सेत्स्यति. एतेषां चरित्रं च श्रुत्वा श्रीजंबूस्वामी शमभावभावितात्मा धर्मपरायणो जातः. अस्मिन ग्रंथे यत्किचिद् उत्सूत्रादिदूषणं भवेत् तत्सर्वं मयि कृपापरैगंतमत्सरैः श्रुतधरैः शोधनीय. श्रीबृहत्खरतरगछे श्रीजिनभद्रसूरेरंतेवासी वाचनाचार्यः श्री पञ्चमेरुगणी, तच्छिष्यो वाचनाचार्यः श्रीमतिवद्धनगणी, तच्छिष्यो वाचनाचार्यः श्रीमरुतिलकगणी, तच्छिष्यो वाचनाचार्यः श्रीदयाकलशगणी, तच्छिष्यो वाचनाचार्यः श्रीअमरमाणिक्यगणी, तच्छिष्यो वाचनाचार्यः श्रीक्षमारंभगणी, तच्छिष्यो वाचनाचार्यः श्रीरत्नलाभगणी, तच्छिष्येण. राजकीतिगणिनेयं श्रीवर्द्धमानदेशना गद्यबंधेनप्रणिता. ॥ इति श्रीतेतलिपुत्रश्रावकप्रतिबोधो नाम दशम उल्लासः स्माप्त्ः॥ श्रीरस्तु ॥ इतिश्री वर्द्धमानदेशना smaaptaa। Zhang Yi Zheng Fa Qi Qi Ji Cong Kao Ting Qi Qi Jian Hao Hao Hao Hao Ji Hao Hao Hao Hao Jian Hao Zhang Lian Fa Bu Lian Fa Yin // 275 // Page #282 -------------------------------------------------------------------------- ________________ LDora AMGODSODDDDDOE DD A allo . - LAC . . iti श्री वर्द्धमानदेशना समाप्ता. DOOT NYOO900000000000/GOODnhA