________________
श्री वर्द्धमान जिन देशना ॥७६॥
चतुर्थव्रत महिमा॥
张帶幾號器端端端端端端藥號幾號聯露端端端聽聽器器端端樂器錄器
निरङ्कशा नरे नारी, तत्करोत्यसमञ्जसम् । यत्क्रुध्धाः सिंहशार्दुल-व्याला अपि न कुर्वते ॥ २५ ॥ दूरतस्ताः परित्याज्याः, प्रादुर्भावितदुर्मदाः । विश्वोपतापकरिण्यः, करिण्य इव योषितः ॥ २६ ॥ स कोऽपि स्मयतां मन्त्रः, स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं, असते शीलजीवितम् ॥ २७ ॥ शास्त्रेषु श्रूयते यच्च, यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं. तन्नार्यः कामविहवलाः ॥ २८ ॥ संपिण्ड्येवाहिदंष्ट्राग्नि-यमजिवाविषाङ्करान् । जगज्जिघांसुना नार्यः, कृताः क्रुरेण वेधसा ॥ २९ ॥ यदि स्थिरा भवेद्विधु-त्तिष्ठन्ति यदि वायवः । देवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥३०॥ यद्विना मन्त्रतन्त्राद्यै-वैश्यन्ते चतुरा अपि । ईन्द्रजालमिदं हन्त, नारीभिः शिक्षितं कुतः॥३१॥ अपूर्वा वामनेत्राणां, मृषावादेषु वैदुषी । प्रत्यक्षाण्यप्यकृत्यानि, यदपहनुनते क्षणात् ॥ ३२॥ पीतोन्मत्तो यथा लोष्टं, सुवर्ण मन्यते जनः । तथा स्रीसङ्गजं दुःखं, मुख मोहान्धमानसः ॥३३॥ जटी मुण्डी शिखी मौनी, नग्नो वल्की तपस्व्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ ३४ ॥ कण्डूयन् कच्छूरः कच्छू, यथा दुःखं सुखीय ति । दुर्वारमन्मथावेश-विविशो मेथुनं तथा ॥ ३५॥ नार्यो दासैरुपमीयन्ते, काश्चनपतिमादिभिः । आलिङ्ग्यालिङ्ग्य तान्येव, किमु कामी न तृप्यति ॥ ३६॥ यदेवाङ्गं कुत्सनीयं, गोपनीयं च योषिताम् । तत्रैव हि जनो ज्येत, केनान्येन विरज्यताम् ॥ ३७॥ मोहादहह नारीणा-मङ्गैौसास्थिनिर्मितः । चन्द्रेन्दिवरकुन्दादि, सदृक्षीकृत्य दूषितम् ॥ ३८॥
藤茶幾染器幾號幾號茶藥藥聯柴柴柴聯蒸器桑號漲漲漲號染藥鱗器
| ॥७॥