________________
RESENSE
॥ श्री वईमान-सत्य-नीति-हर्षसूरिजैनग्रन्थमाला पुष्प नं १७॥
॥ ॐ ह्रीं अर्ह श्री संखेश्वरपार्श्वनाथाय नमः ॥ तीर्थोद्धारक आचार्यदेव विजयनीतिसूरीश्वरेभ्यो नमः
प. पू. आचार्यदेव श्रीमद्विजयहर्षसूरीश्वरेभ्यो नमः पण्डितप्रकाण्ड-श्रीमद्राजकीर्तिगणिवरविरचित
श्री वर्द्धमानजिनदेशना नमः श्रीपार्श्वनाथाय। वांछितार्थप्रदायिने ॥ करोमि गद्यबंधेन । श्रीवर्धमानेदेशनां ॥ १ ॥
अस्मिन् जंबूद्वीपे भरतनाम क्षेत्रं वर्तते, तस्मिन् भरते च वाणिज्यग्रामाख्यं नगरमस्ति. तन्नगरं कीगस्ति ? गढ-मढवनखंड-वापी-कूपादिभिरलकानगरीसय विराजते, तस्मिन्नगरे जितशत्रुनामा राजा राज्यं करोति, सुखेन चात्मीयप्रजां पालयति, तस्मिंश्च वाणिज्यग्रामनगरे आनंदनामा गृहपतिवसति, तस्य च शिवानाम्नी स्त्री वर्तते, सा च रूपलावण्यशीला
器器器鉴號聯聯端端鑑識鑑聽器聽聽聽聽器器端端端端樂聚馨器鉴