________________
श्री वर्द्धमान जिन देशना ॥९५॥
रात्रि भोजन त्यागः॥
务器端端樂器器漲漲漲漲器器蒸蒸蒸器端器端器蒸蒸發器蒸發器帶著落
देवैस्तु भुक्तं पूर्वाहणे, मध्याह्ने ऋषिभिस्तथा । अपराहणे च पितृभिः, सायाहे दैत्यदानवैः ॥३॥ सन्ध्यायां यक्षरक्षोभिः, सदा भुक्तं कुलोद्वह !। सर्ववेलां व्यतिक्रम्य, रात्रौ भुक्तमभोजनम् ॥ हृन्नाभिपद्मसङ्कोच-श्चण्डरोचिरपायतः। अता नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥४॥ संसजजीवसङ्घात, भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते, मूढात्मानः कथं नु ते!॥ वासरे च रजन्यां च, यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ॥५॥ अहा मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञो-ऽश्नात्यसौ पुण्यभाजनम् ॥ अकृत्वा नियमं दोषा-भोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं, न वृद्धिर्भाषितं विना ।।६।। ये वासरं परित्यज्य, रजन्यामेव भुजते । ते परित्यज्य माणिक्य, काचमाददते जडाः॥ वासरे सति ये श्रेय-स्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे, शालीन् सत्यपि पल्वले ॥७॥ उलककाकमार्जार-गृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥ श्रूयते ह्यन्यशपथा-ननादृत्यैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया ॥८॥ करोति विरतिं धन्यो, यः सदा निशि भोजनात् । सोऽदै पुरुषायुषस्य, स्यावश्यमुपोषितः ॥ रजनीभोजनत्यागे, ये गुणाः परितोऽपि तान् । न सर्वज्ञाहते कश्चि-दपरो वक्तुमीश्वरः ॥९॥] इत्यादि दोषान् ज्ञात्वा ये पुण्यात्मानो रात्रिभोजनं परिहरन्ति ते धन्याः केशवस्तुखिनो भान्ति, पुनर्य मूहा रात्रिभो
*聯號聯樂器鑑識鑑聽器幾號幾號幾號幾號號器幾號號號器端器端器器
॥९५॥