________________
श्री वर्द्धमान जिन देशना * ॥५८॥
श्रीहंसराजकथा॥
茶张继器器器端端端端器端端聽器跳跳跳跳跳跳端聽器器蒸器器器音器
सत्यमेव वदेत्याज्ञः सर्वभूतोपकारकम् । यद्वा तिष्ठेन् समालम्व्य, मौनं सर्वार्थसाधकम् ।।२।। पृष्टेनापि न वक्तव्य, वचो वैरस्य कारणम् । मर्माविकर्कशे शङ्का-स्पदं हिंस्रमसूयकम् ॥३॥ धर्मध्वंसे क्रियालोपे, स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन, वक्तव्यं तनिषेधितुम् ॥४॥ चार्वाक कौलिकैविप्रैः, सौगतः पाश्चरात्रिकैः । असत्येनैव विक्रम्य, जगदेतद्विडंबितम् ॥५॥ अहो पुरजलस्रोतः-सोदरं तन्मुखोदरम् । निस्सरन्ति यतो वाचः, पङ्ककुलजलोपमाः ॥६॥ दावानलेन ज्वलता, परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं, नतु दुर्वचनाग्निना ॥७॥ चन्दनं चन्द्रिका चन्द्र-मणयो मौक्तिकस्रजः । आहूलादयन्ति न तथा वाक सनृता नृणाम् ॥८॥ शिखी मुण्डी जटी नग्नश्चीवरी यस्तपस्व्यपि । सोऽपि मिथ्या यदि ते, निन्द्यः स्यादन्त्यजादपि ॥९॥ एकनासत्यजं पापं, पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यामेवातिरिच्यते ॥१०॥ पारदारिकदस्यूना-मस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥११॥ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शीतीभवन्ति ज्वलनादयो यत्-तत् सत्यवाचां फलमामनन्ति ॥१२॥
द्वितीयव्रते ये नरा हंसराजावत्सत्यं वदन्ति ते त्रिभुवनेऽपि प्रशंसनीया भवन्ति प्राणान्तेऽपि येऽसत्यं न वदन्ति तेषां देवाः प्रशंसां कुर्वन्ति. तत् श्रुत्वानंदेन पृष्टं 'हे भगवन् ! कः स हंसराजा ? कथं च स व्रतं पालयित्वा सुखी जातः ? श्रीजिनवरेंद्रोऽवादीत.
三柴柴柴柴柴聯樂聯號藥藥錦继器绕能继鑑器鑑號號號號號號號號爱號
॥१८॥