________________
श्रीमइराव. * ती कथा॥
श्री वर्द्धमान तत् श्रुत्वा तेन विद्याधरेण निजविद्यया तत्र विपुलं सैन्यं विकुर्व्य सा नगरी परिवेष्टिता, रिपुमर्दनराज्ञः पार्थे च निजजिन देशना जा चतुर्मुखो दूतः प्रेषितः, स तस्तत्रागत्य राजानं प्रगम्य कथयामास 'हे राजन् ! वैताढयपर्वतवासी मणिचूडनामा विद्याधरें॥८३॥
द्रः सैन्ययुतस्तवोपरि समागतोऽस्ति, ततो यदि निजजीवितव्यस्य राज्यस्य च कुशलं वांछसि, तदा हालिकवेषं विधाय तत्पाचे समागत्य तं प्रणामं कुरु ?'
तत् श्रुत्वा रिपुमईनो राजा क्रुद्धः सन् दूतं प्रति यावत्किंचिद्वक्तुं सज्जो भवति तावन्मंत्रिणोक्तं 'हे स्वामिन् ! सांप्रत को कर्तुं न युज्यते, सदृशे पुरुषे कोपकरणं युक्तं, परं मनुष्येभ्योऽपि बलवति विद्याधरे पुरुषे यदि कोपः क्रियते तदा स्वस्यैव विरूपं स्यात् , ततः कोपं त्यक्त्वा निजप्राणराज्यरक्षाकृते तदुक्तं सर्व शीघ्रं कुरुत ?'
तत् श्रुत्वा राजा कोपं विमुच्य हालिकवेषं विधाय तूर्ण मणिचूडखेचराधिपपाश्चै समागत्य तं प्रणनाम, मणिचूडोऽपि तत्क्षणमेव तस्य हालिकवेषं परित्याज्य वरवस्त्राभरणादिभिस्तं सत्कारयामास. __ . इतो विद्याधरस्य वामपार्थोपविष्टां निजपुत्रों मइरावतीं दृष्ट्वा राजा स्वचित्तेऽत्यन्तं खेदं चकार. स्वपितरं मुखमुद्रातः ॐ खिन्नं विज्ञाय मइरावती जल्पतिस्म ' हे तात ! त्वं चित्ते क्लेशं मा समुह ? असौ स एव कुष्टिपुरुषोऽस्ति, येन
सार्दू भवद्भिर्मे पाणिग्रहणं कारितमासीत् , मम पुण्येन चायमिन्द्रतुल्यर्दिको जातः. विवेकिना चानेन भवच्छरीरात्कृषिवेषो दूरीकृतः.'
तत् श्रुत्वा विस्मितचित्तो राजा विद्याधरं पृच्छति 'हे स्वामिन् ! यूयमाश्चर्यकारक निजचरित्रं कथयत ?' ततो विद्याध
聚游游游游张器器蒂蒂號號號號號聯強聯柴柴继器端端帶路帶路器
密聯张晓晓晓晓晓聯聯晓晓聯柴柴柴柴柴柴柴柴柴柴柴聯盟 榮聯
॥८३॥