________________
श्रीवर्द्धमान जिन देशना * ॥६५॥
तृतीयव्रत महिमा॥
部能錄柴柴柴號验能够柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴柴強勢
दिवसे वा रजन्यां वा, स्वप्ने च जागरेऽपि वा । सशल्य इव चौर्येण, नैति स्वास्थ्यं नरः क्वचित् ॥७॥ मित्रपुत्रकलत्राणि, भ्रातरः पितरोऽपि वा। संसजन्ति क्षणमपि, न म्लेच्छैरिव तस्करः॥७१॥
उ.-ब्रह्महत्या सुरापाणं, स्तेय गुर्वङ्गनागमः । महान्ति पातकान्याहु-स्तत्संसर्गश्च पश्चमम् ॥१॥
चौरचौरापको मन्त्री, भेदज्ञः काणकक्रयी। स्थानदो भक्तदश्चैव, चौरः सप्तविधः स्मृतः॥२॥ संबन्ध्यपि निगृह्येत, चौर्यान्मण्डिकवन्नृपः। चौरोऽपि त्यक्तचौर्यः स्यात् , स्वर्गभाग्रौहिणेयवत् ॥७२॥ दरे परस्य सर्वस्व-मपहर्तुमुपक्रमः। उपादीत नादस, तृणमात्रमपि क्वचित् ॥७३॥ परार्थग्रहणे येषां, नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥७॥ अनर्था दरतो यान्ति, साधुवादः प्रवर्तते । स्वर्गसौख्यानि ढोकन्ते, स्फुटमस्तेयचारिणाम् ॥७॥
आ-वरं वह्निशिखा पीता सर्पास्य चुम्बितं वरम् । वरं हलाहलं लीदं, परस्वहरणं न तु ॥१॥ प्रायः परस्वलुब्धस्य, निःशूका बुद्धिरेधते । हन्तुं भ्रातृन् पितृन् दारान् , सुहृदस्तनयान् गुरून् ॥२॥ परस्वं तस्करो गृह्णन् , वधबन्धादि नेक्षते । पयःपायीव लगुडं, बिडाल उपरिस्थितम् ॥३॥ व्याधधीवरमार्जारा-दिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभि-यंदसौ नेतरे पुनः ॥४॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे, सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूषरसेन तृप्ता-स्ते द्यां लभन्ते गृहमेधिनाऽपि॥५॥] अथ स्वामी तृतीयं व्रतमानंदस्याग्रे प्ररूपयति-यत्पतितं, यद्विस्मृतं, यद्भूमौ क्षिप्तं, यच्च नष्टं वस्तु तददत्तमुत्तमाः
二聯盛號柴柴柴柴柴柴柴柴柴柴柴柴继涨涨涨涨继柴柴聯號路器