________________
208
आराम शोभा कथा
श्री वर्द्धमान । | दर्शितं. सोऽपि तत्र लेखं दत्वा तूर्णं कुलधरगृहे समागतः, श्रेष्ठयपि तं स्नानपूर्वकं वस्त्रादि परिधाप्य भोजनं च कारयित्वा | जिन देशना । कथयामास भो नंदनवणिक् ? त्वमेतां मम पुत्री परिणय ? तेनोक्तमहं त्वद्यैव चौडदेशे गमिष्यामि, श्रेष्ठिनोक्तं त्वं मे पुत्री ॥२४॥
परिणीय गृहीत्वा च सुखेनाद्येव चौडदेशे याहि ? तव जीविकानिमित्तं चाहं तत्रैव धनं प्रेषयिष्यामि' सोऽपि श्रेष्ठिवचन मंगीकृत्य तां परिणीतवान् अथ स वणिवपुत्रः श्रेष्ठिनमापृच्छय स्तोकतरसंबलयुतः कलत्रसहितश्चौडदेशंप्रति चचाल. क्रमेण
चलन् सोऽवन्तीदेशासन्नं समागतः, तत्र च रात्रौ देवकुले सुप्तः सन् स चिन्तयति, भार्यया सह लघुप्रयाणैर्गच्छतो मे सम्बलं ॐ सर्व संपूर्ण भविष्यति, ततः परं च मे भिक्षामार्गणावसर आगमिष्यति, अत एनामत्र सुखसुप्तामेव मुक्त्वा स्वदेशे गच्छा
मीति ध्यात्वा स सर्व शेषसंबलं गृहीत्वा तां सुप्तां मुक्त्वा ततो निर्ययौ. अथ सूर्योदये जागरिता सा पति संबलं चाऽनिरीक्ष्य चिन्तयामास 'नूनं मम पतिर्मी मुक्त्वा गतः, अथाहं यदि पितुगृहे गच्छामि तदापि ममादरो न भविष्यति, ततो भर्तृरहिताहमधुना किं करोमि ? क्व गच्छामि ? कस्य शरणं करोमीत्यादिविविधविलापान कृत्वा सा साहसमालंब्य निजशीलरक्षार्थ विशालायां नगर्यो प्रविश्य पुरमध्ये भ्रमाते, परं कोऽपि तां न पृच्छति
तिण देसडे न जाइयें । जिहां अप्पणो न कोई॥सेरी सेरी हीण्डतां । वात न पूछे कोह ॥१॥
अथ तत्र नगरे माणिभद्रनामैकः श्रेष्ठी निजापणे उपविष्टोऽस्ति, सा तदापणासनमागत्य तं चोत्तमनरं विज्ञाय तत्पादयोलगित्वा करौ संयोज्याब्रवीत्, हे तात! दीनाहमनाथास्मि, मम शरणं च त्वमेवासि. श्रेष्ठयवक हे वाले कासि त्वं ? नयोक्तं हे स्वामिन् चंपानगाँ कुलधरनामा श्रेष्ठी वसति, तस्याहं पुत्र्यस्मि, निजपतिना सह चौडदेशे गच्छन्ती सार्थात्परि
* 聯蒸聯继器器器器端聯柴柴柴染器柴柴柴柴柴祭器第
是警樂器验验器端聽聽器端端端端端端端樂器蒸發器懿端端端部
॥२४॥