Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust
Catalog link: https://jainqq.org/explore/023398/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ਲ ਈ ਦਬਦ ਦਾ - ਖੇ ਚਲ : ਸਤਿੰਦ6% 8 ਜਾਤ ਕੁਲਕ ਵ ਚ Page #2 -------------------------------------------------------------------------- ________________ શ્રી વાસુપૂજયસ્વામિને નમઃ શ્રી નેમિનાઘણયસૂરીશ્વરા નામ કવિરાજ શ્રી અમરચંદ્રસૂરીશ્વરજી મહારાજ વિરચિત પ્રજ્ઞસ્વાદિદદીપિકા સહિત સ્થાદિરશદ સમુચ્ચય -: સંજક-સંપાદક – [, શાસનસમ્રાટ આબાલબ્રહ્મચારી તપાછાધિપતિ * અાચાય * ભિંara’: • • • શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજ સાહેબના पट्टधर વિજયમહિરનવપ્રસૂરિ પ્રેરક-સહાયક પૂ. મુનિ શ્રી વિવેકવિજયજી મહારાજ Page #3 -------------------------------------------------------------------------- ________________ પ્રકાશક :શ્રીમહિમાપ્રવિજયજ્ઞાનમંદિર ટ્રસ્ટ દ્વારા શ્રી પ્રીન્સેસ સ્ટ્રીટ લુહાર ચાલ જૈન સંધ દેવકરણ મેનસન્સ. પ્રીન્સેસ સ્ટ્રીટ મુંબઈમ્પ૦ ૨.૧ પ્રતા-૫૦૦ Jacomamannanawag " કે જ પ્રાપ્તિસ્થાન ૭ ૬૪૦૪ છે શ્રીવિજય મહિમાપ્રભસૂરિ જ્ઞાનમંદિર કેનેરા બેંક સામે, નારાયણનગર રોડ, શાનિતવન બસ સ્ટોપ પાસે, પાલડી, છે અમદાવાદ-૩૮૦ ૦૦૭. Saravananeno cenordnaronaronos છેલ્પwww વિ. સં. ૨૦૪૬ . ઈ. સ. ૧૯૯૦ મૂલય ૩૦-૦૦ * મુદ્રક * મહાલારમી પ્રિનિંગ પ્રેસ તિયા બંબા, દીકાંટા રેડ, અમદાવાદ-૩૮૦ ૦૦૧. Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ તપોગરછાધિપતિ-શાસન સમ્રાટ - આબાલ બ્રહ્મચારિ પ્રૌઢ પ્રતાપી પૂજ્યપાદ આચાર્ય ભગવંત - - પૂ. શ્રી. વિજ્ય નૈમિસૂરીશ્વરજી મ. સા. Page #6 -------------------------------------------------------------------------- ________________ વ્યાકરણવાચસ્પતિ – શાસ્ત્રવિશારદ - સાહિત્ય સમ્રાટું અનુપમવ્યાખ્યાન સુધાવર્ષા પરમપૂજ્ય આચાર્ય ભગવંત પૂ. શ્રી. વિજયલાવણ્ય સૂરીશ્વરજી મ. સા. Page #7 --------------------------------------------------------------------------  Page #8 -------------------------------------------------------------------------- ________________ યત્કિંચિત સ્વાદિશબ્દસમુચ્ચય નામને આ ગ્રન્થ વિક્રમ સંવતની તેરમીચૌદમી શતાબ્દી વચ્ચે મહારાજા વીણલદેવના રાજયશાસન દરમ્યાન રચાયેલ જણાય છે. આ ગ્રન્થના ચયિતા કવિચકચક્રવતી ખેતામ્બર જૈનાચાર્ય શ્રી અમર કસૂરીશ્વરજી મહારાજ છે જેમને કવિ શિક્ષા છન્દોરનાકર, બાલભારતી તથા કલાકપામ્ય વગેરે અનેક ગ્રન્થનું નિર્માણ કરેલ છે. જેમને તે સમયના વિશ્વમાં સિદ્ધવ તરીખે મહા ખ્યાતિ મેળવેલ હતી. એમની વિદત્તા અને કવિત્વશક્તિના અનેક રાજા મહારાજાએ પણ પ્રશંસક બન્યા હતા. શ્રીરત્નમહિરગણિ રચિત ઉપદેશતરંગિણ નામના ગ્રન્થમાં કોઈક પ્રસંગને અનુલક્ષીને જણાવે છે, કે એક વખત કવિરાજ શ્રી અમરચંદ્રસૂરીશ્વરજી પHદા વચ્ચે એક નૂતન શ્લેકની રચના કરતાં જણાવે છે કે__ अस्मिन्नसारं संसारे सारं सारङ्गलोचना । ... આ સંસારમાં સારભૂત કેઈ હોય તે મૃગનયના નારી છે. આ સાંભળતાં જ વંદનાથે' આવેલ વસ્તુપાલ મંગીશ્વર દરવાજા પાસે અટકી જઈ વિચારે છે, કે શું વીતરાગ શાસનના મહાન આચાર્યને રાગભરેલ સ્ત્રીકથા કરવી યોગ્ય છે! આમ વિચારી આચાર્યશ્રી પાસે વંદન કર્યા વિના ઉભા રહ્યા. વસ્તુપાલ મંત્રીશ્વરની મુખમુદ્દા ઉપરથી હૃદયના ભાવ સમજી જઈ તુરત જ બાકીના બે પદ કહે છે, કે- ' यत्कुक्षिप्रभवा एते वस्तुपाल ! भवादृशाः ॥ જે માતાની કુક્ષિમાં આવા વસ્તુપાલ જેવા મહાન પુત્રરત્ન ઉત્પન્ન થયેલ છે. આ સાંભળી મંત્રીશ્વર વસ્તુપાલ હાચિત્ત બની શીઘ્રકવિ તરીખે પ્રશંસક બને છે. આવા સરસ્વતીદેવીની કૃપા પ્રાપ્ત કરનાર કવિકુલકીરીટ અમરચંદ્રસૂરીશ્વર રચિત સ્થાડિશબ્દસમુચ્ચયના ચાર ઉલ્લાસવિભાગે છે જેમાં પ્રથમ વિભાગમાં સ્વરાન્ત પુલિંગ, સ્ત્રીલિંગ અને Page #9 -------------------------------------------------------------------------- ________________ નપુંસકલિંગ શબ્દો દર્શાવેલ છે. બીજા વિભાગમાં વ્યંજનાન્ત શબ્દો બતાવેલ છે. ત્રીજા વિભાગમાં સર્વનામ ગણના શબ્દો જણાવેલ છે. તથા ચોથા વિભાગમાં સંખ્યાશબ્દો જણાવ્યા છે. આમ શદશાસ્ત્રના પાઠના આધારે સમાનરૂપે અને મિનરૂપનું નિદર્શન કરાવેલ છે. તથા સ્વારિબદલીપિકા નામની અવચેરી દ્વારા સર્વશની વિશેષ સૂત્રધારા સાધનિકનું સુંદર નિરૂપણ કરેલ છે. ' જે સિદ્ધહેમચંદ્રશખાનુશાસન ભણનાર વિદ્યાથીને ખુબ જ ઉપયોગી બનશે. આવા આશયથી પૂ. મુનિરાજ શ્રીવિવેકવિજયજી , મ. સા. ની તથા વ્યાકરણ ભણનાર અન્ય જ્ઞાન પિપાસુ બંધુઓની પુનર્મુદ્રણ કરવાની અને પ્રેરણા મળી. . . આ વાત પૂ. શાસનસમ્રાટ આબાલબ્રહ્મચારી તપાગચ્છાધિપતિ આચાર્ય ભગવંત શ્રી વિજયનેમિસૂરીશ્વરજી મસા. « પધર પૂ. શાસ્ત્રવિશારદ શાસનપ્રભાવક સુપ્રસિદ્ધપ્રવચનકાર આચાર્ય ભગવંત શ્રી વિજય મહિમાલસરીશ્વરજી મ. સા. ને વિનંતિ કરતાં તેઓશ્રીએ પુનઃમુદ્રણના કાર્યને સ્વીકાર કરતાં ઘણું જ પરિશ્રમે આજે આવા અપ્રાપ્ય અને અલભ્ય ગ્રન્થને પાઠકગણની સમક્ષ મૂતાં આનંદ અનુભવીએ છીએ. પૂ. આચાર્યશ્રીની ઉમરના તથા આંખની ઝંખાશને કારણે પુસ્તકમાં ઘણી અશુદ્ધિ રહી જવાથી તેનું શુદ્ધિપત્રક પાછળ આપેલ છે, છતાં ચક્ષુદોષ અથવા પ્રીન્ટીંગ દોષથી કઈ ભૂલ રહી જવા પામી હોય તે પાઠકગણુને તેને વ્ય ગણવા વિનંતી. અંતે આ પુસ્તકમાં સાગ દાતા અને પ્રેરક પૂ.વાત્સલ્યમૂર્તિ ભક્તિ પરાયણ મુનિરાજ શ્રી વિવેકવિજયજી મ. સા. ને તથા દ્રવ્ય સહાયક શ્રી પ્રોસેસ સ્ટ્રીટ લુહાર ચાલ જૈન સંઘને આવા ઉત્તમ જ્ઞાનદાનના સહાયક બનવા માટે અમો પૂર્ણ આભારી છીએ. શુભ ભવતુ શ્રીસ ધસ્ય વિ. સં. ૨૦૪૬ મહા, શુ૫ (વસંતપંચમી) તા ૩૧-૧-૯૦ બુધવાર લી: પ્રકાશક Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ શાસન પ્રભાવક - શાસ્ત્રવિશારદ - સુપ્રસિદ્ધ પ્રવચનકાર પરમપૂજ્ય આચાર્ય ભગવંત પૂ. શ્રી. વિજય મહિમાપ્રભસૂરીશ્વરજી મ. સા. Page #12 -------------------------------------------------------------------------- ________________ ભક્તિપરાયણ – વાત્સલ્યમૂર્તિ – વિનયવંત nrn પૂ. મુનિરાજ શ્રી. વિવેકવિજયજી મ. સા. Page #13 --------------------------------------------------------------------------  Page #14 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यस्वामिने नमः । श्रीनेमि-लावण्यसूरीश्वंरेभ्यो नमः । श्रीस्यादिशब्दसमुच्चयः । श्रीसारदां हृदि ध्यात्वा स्यादिशब्दसमुच्चयम् । करोत्यमरचन्द्राऽऽख्यो यतिः श्वेताम्बराग्रणीः ॥१॥ शब्दाः पुंलिङ्गाः स्त्रीलिङ्गाः स्युनपुंसकलिङ्गकाः । स्त्रीपुंलिङ्गकाः पुंक्लीबलिङ्गाः स्त्रीक्लीबलिङ्गकाः ॥२॥ त्रिलिङ्गका अलिङ्गाश्च वाच्यलिङ्गा अपि क्रमात् । नव प्रकाराः शब्दानां लिङ्गभेदो भवत्ययम् ॥ ३ ॥ स्वरान्ता व्यञ्जनान्ताश्च सर्वनामगणोदिताः । सख्यासमाश्रिताः शब्दा ज्ञेयाः प्रज्ञावता क्रमात् ॥ ४॥ अकारान्ताः स्मृताः पुंसि देव-मुख्याः समक्रियाः। मास-दन्त-पाद-यूषाः शसादौ भेदभाजिनः ॥ ५ ॥ नपुंसके स्मृतास्तुल्यक्रियाः कुण्डा-कुलाऽऽदयः । हृदयोदकाऽऽसनानां शसादावन्तरं पुनः ॥ ६ ॥ शुक्ल-कृष्णारुणाधास्तु वाच्यलिङ्गाः प्रकीर्तिताः। आकारान्ताश्च पुंलिङ्गा हाहा-प्रभृतयः समा ॥ ७ ॥ Page #15 -------------------------------------------------------------------------- ________________ [२] स्यादिशब्दसमुच्चयः। आकारान्ताः स्त्रियां श्रद्धा-शाला-मालाऽऽदयः समाः । जरा-निशा-नासिकाऽम्बार्थानां स्यादन्तरं पुनः ॥ ८ ॥ आकारारान्ता वाच्यलिङ्गाः सोमपा-प्रमुखाः समाः । पुंसि तुल्या इकारान्ता अग्नि-विध्यादयो मताः ॥ ९ ॥ विशेषः सखि-पत्योस्तु पन्थि-मन्थि-ऋभुक्षिषु । इकारान्ताः स्त्रियां बुद्धि-मुख्या धूलि-मुखाः समाः॥१०॥ वारि-प्रभृतयस्तुल्या इकारान्ता नपुंसके । अस्थि-दधि-सक्थ्यक्ष्णां तु विज्ञेयं पुनरन्तरम् ॥ ११ ॥ वाच्यलिङ्गाः शुचिप्रायाः सुबुद्धयाद्याः सदृक्रियाः। सुरभिर्भूरि-सुमति-दीर्घाङ्गुलि-मुखा अपि ॥१२।। ईकोरान्तास्तु पुंलिङ्गास्तुल्या वातप्रमी-मुखाः । इकारन्ताः स्त्रियां ज्ञेया नदी-मही मुखाः समाः। लक्ष्मी-श्री-ही-धी-मुख्यानां स्त्रीशब्दस्य तथाऽन्तरम् ॥ ईकारान्ता वाच्यलिङ्गा अतिलक्ष्मी-मुखाः समाः। पृथुश्री-प्रमुखा भिन्नाः सेनान्युनी-मुखाः पृथक् ॥१४॥ भिन्ना यवक्री-नी-प्राप्तभी-महानी-मुखास्तथा । शम्भवाद्याः पुंस्युकारान्ताः समाः क्रोष्टु-विवजिताः ॥१५॥ धेनु-मुख्या उकारान्ताः स्त्रीलिङ्गाः सदृशक्रियाः । जतु-प्राया उकारान्ताः समानाः स्युनपुंसके ॥१६॥ Page #16 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । उकारान्त । वाच्यलिङ्गाः पटु-लघ्वादयः समाः । करन्ताः पुंसि हूहू नग्नहू -प्रमुखाः समाः ॥१७॥ स्वयम्भू-प्रतिभू-प्रायाः सदृशाः खलपूः पृथक् । ऐभ्यो वर्षाभू - पुनर्भू - शब्दयोरन्तरं मतम् ॥ १८ ॥ स्त्रियामृदन्ता वध्वाद्याः समा भूर्भूव भेदभाक् । समा वाच्यलिङ्गा अतिचमू प्राप्तवधू - मुखाः ॥ १९ ॥ धातूदन्ता वाच्यलिङ्गाः सकृल्लू - प्रमुखाः समाः । भिन्नाः कटप्रु-लू-प्राप्तालू - महाप्रू मुखाः समाः ॥२०॥ ऋकारान्ताः पितृ भ्रातृ - मुखाः पुंसि समक्रियाः । नृशब्दस्यान्तरं प्रोक्तं षष्ठ्यन्तवचने सति ॥ २१ ॥ स्त्रियां मातृ-मुखाः प्रोक्ता ऋकारान्ताः समक्रियाः । स्वस्रादीनां पितृष्वसृ-मातृष्वस्रस्तथाऽन्तरम् ||२२|| वाच्यलिङ्गा ऋकारान्ताः कर्तृ-प्रभृतयः समाः । ऋकारान्ताः पितॄ - मुख्याः पुंसि तुल्यक्रियाः स्मृताः ॥२३॥ स्त्रियां पितृ-मुखास्तुल्याः क्लीवे सुपितृवत् पुनः । लृकारान्ता वाच्यलिङ्गाः प्रियक्ल - प्रमुखाः समाः ॥ २४ ॥ लृकारान्ता वाच्यलिङ्गाः प्रियकल - प्रमुखास्तथा । एकारान्ताः से - परमे - मुख्यास्तुल्यक्रिया मताः ॥ २५ ॥ ऐकारान्तो रैः पुंनायरोकारान्तस्तथैव गोः । कारान्तो पुंलिङ्गे नौः स्त्रीलिङ्गे समक्रियौ ॥ २६ ॥ इति स्यादिशब्दसमुच्ये स्वरान्तशब्दोल्लासः प्रथमः । [३] Page #17 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः। वाच्यलिङ्गाः कवर्गान्ताः स्वस्त्रोक्तप्रक्रियाजुषः । पुंसि स्त्रियां च सदृशा भेदभाजो नपुंसके ॥१॥ चन्ताः पुंस्यम्बुमुच् प्रायाः स्त्रियां वाच-प्रमुखाः समाः । वाच्यलिङ्गाः स्निग्धत्वच-मूलवश्च-सुक्रुञ्च-मुखा मताः ।। प्राश्चपाञ्च्-प्रमुखास्तुल्याः प्रत्यञ्च्-मध्वञ्च-मुखाः समाः। उदग्च् भिन्नः पृथग तिर्यञ्च सध्यञ्च सम्यञ्च समाविमौ ॥ विष्वद्यञ्च-देवद्यश्चौ च सर्वद्यञ्च् प्रमुखास्तथा । अदमुयश्चमुद्यश्चमुमुयञ्चदयश्चपि ॥४॥ गोच्च् पृथग् दृषदञ्च-मुख्या भिन्नाः प्राश्चादयोऽर्चने । वाच्यलिङ्गाः समाश्छन्ताः पुंसि जन्ता वणिज्-मुखाः ॥५॥ राज्-सम्नाजो समावृत्विज् भिन्ना रुज-सज्-मुखाः स्त्रियाम् । क्लीबे स्वसृज-मुखा वाच्यलिङ्गा देवेज-मुखाः समाः ॥६॥ धानाभ्रज भेदभाक तृष्णज्-युज्-बहू-प्रमुखाः पृथग् । झन्ता कान्ता टवर्गान्ता वाच्यलिङ्गा प्रकल्पिताः ॥ ७ ॥ तन्ताः पुंसि मरुन्मुख्याः स्त्रियां विद्युन्मुखाः समाः। क्लीबे जगन्मुखास्तत्र यकृतः शकृतोऽन्तरम् ॥ ८॥ वाच्यलिङ्गा महन्त-मुख्याः शन्तृङन्ताश्च सान्तराः। करिष्यन्त्-खजित्-कृतवन्त्-यावन्त-इयन्त्-मुखास्तथा ।९। थन्ता मता वाच्यलिङ्गास्तक्रमथ्-प्रमुखाः समाः। दन्ताः क्रव्याद्-मुखाः पुंसि स्त्रियां तुल्या दृषद्-मुखाः॥१०॥ Page #18 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः। [५] वाच्यलिङ्गास्तत्वविदाद्या व्यानपाद्-मुखा अपि । धन्ताः स्त्रियां समिध्-मुख्या वाच्यलिङ्गास्तु संमताः ॥११॥ मृगाविध्-मर्माविध्-विक्रुध्-प्रमुखा ज्ञानबुध तथा। नन्ताः पुंस्यात्मनो मुख्या राजन् -मुख्याश्च सान्तराः॥१२॥ भेदः श्व-युव-मघोनामिन्-हन्-पूषार्यमाद्यताम् । विशेष प्रतिदीनोऽस्ति स्त्रियां सीमन्-मुखाः समाः ।१३। क्लीबे सामन्-मुखास्तुल्याः पर्वजन्मादयः पृथक् । अहनो भेदो वाच्यलिङ्गाः बहुराजन्-मुखा मताः ॥१४॥ पन्तोऽप् स्त्रियां वाच्यलिङ्गाः शुच्यप-मण्डपलिप-मुखाः । 'फन्ता बन्ता वाच्यलिङ्गा अरितुफ-पुत्रचुम्ब्-मुखाः ॥१५॥ भन्ताः स्त्रियां ककुभ-मुख्या वाच्यलिङ्गा विदर्भ-मुखाः । मन्ता यन्ता वाच्यलिङ्गाः प्राप्तशमव्ययादयः ॥१६॥ रन्ताः स्त्रियां गिर-धुर-मुग्या बाच्यलिङ्गाः मुगिर-मुखाः। तथा लन्ता विमल तुल्या वन्ता दिव-प्रमुखाः स्त्रियाम् ॥१७॥ चाच्यलिङ्गाः मुदिव-प्रायाः शन्ता विश् पुंसि तु स्त्रियाम् । दिश्-समा वाच्यलिङ्गा नश्-जोवन-दृष्टदिश-समाः ॥१८॥ 'पन्ता द्विषादयः पुंसि प्रावृष्-प्रभृतयः स्त्रियाम् । वाच्यलिङ्गाः सुवर्णमुष् मुख्याः सजुष्-दधृष् तथा ॥१९॥ सन्ता वेधो मुखाः पुंसि दोस्-पुंसोन्तरं मतम् । उशन:-पुरुदंशोऽनेहसां भेदः स्त्रियां पुनः ॥२०॥ Page #19 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । सुमनोऽप्सरो-भास्-मुख्याः क्लीबे सन्ता महो-मुखाः । इसन्ता सप्पि:-प्रमुखा उसन्ताश्च वपुर्निभाः ॥२१॥ वाच्यलिङ्गा बहुविधास्तस्थिवस्-प्रमुखा मताः । हन्ताः पुंलिङ्गास्तुरासाह-पृष्ठवाह-सदृशा मताः ॥२२॥ स्त्रियामुपान-सदृशा वाच्यलिङ्गा मुहादयः । क्षन्ता वाच्यलिङ्गाः काष्ठतरू-गोरक्ष-प्रमुखा मताः ॥२३॥ इति स्यादिशब्दसमुच्चये व्यञ्जनान्तशब्दोल्लासो द्वितीयः ॥२॥ सर्वनामगणेऽन्यादिर्डतमप्रत्ययावधिः । पूर्वादिरन्तरान्तस्तु त्यदादिय॑वधिः पुनः ॥१॥ युष्मदस्मद्-भवन्तश्च स्वस्वोक्तप्रक्रियास्पृशः। पूर्वादियुक्तस्त्वन्यादिर्गणः किंचित् पृथकक्रियः ॥२॥ इति स्यादिशब्दसमुच्चये सर्वनामगणोल्लासस्तृतीयः ॥३॥ एकाद्याः सङ्ख्याशब्दाः स्युः स्वस्त्रोक्तप्रक्रियास्पृशः। पुंस्त्रीलिङ्गाः फणरथोर्मीषुध्यरु-मुखा मताः ॥१॥ पुंनपुंसकलिङ्गास्तु व्यलोक-पुस्तकाऽऽदयः । स्त्रीक्लीबलिङ्गा नासीर-मृगव्य-नगराऽऽदयः ॥ २ ॥ स्वतस्त्रिलिङ्गाः कंदल-मृणाल-शकटाऽऽदयः । अलिङ्गका युष्मदस्मद्-ष्णान्ता सङ्ख्या डतिस्तथा ॥ ३ ॥ इति श्रीमद्वायटगच्छी यश्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रानुस्मृते स्यादिशब्दसमुच्चये सङ्ख्याशब्दोल्लासश्चतुर्थः ॥ ४ ॥ . सम्पूर्णोऽयं ग्रन्थः Page #20 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यस्वामिने नमः ॥ ॥ श्रोनेमि-वण्यसूरीश्वरेभ्यो नमः ॥ श्री अमरचंद्रसूरिविरचित-स्यादिशब्ददीपिकया सहिता श्रीस्यादिशब्दसमुच्चयः । -- -- - - श्रीसारदां हृदि ध्यात्वा, स्यादिशब्दसमुच्चयम् । करोत्यमरचंद्राऽऽख्यो यतिः श्वेताम्बराग्रणीः ॥ १ ॥ शब्दाः पुंलिङ्गाः स्त्रीलिङ्गाः स्युनपुंसकलिङ्गकाः । स्त्रीपुंलिङ्गकाः पुंक्लीबलिङ्गाः स्वीक्लीबलिङ्गकाः ॥ २ ॥ त्रिलिङ्गका अलिङ्गाश्च वाच्यलिङ्गा अपि क्रमात् । नवप्रकारः शब्दानां लिङ्गभेदो भवत्ययम् ॥ ३ ॥ स्वरान्ता व्यञ्जनान्ताश्च, सर्वनामगणोदिताः । सङ्ख्यासमाश्रिताः शब्दा ज्ञेयाः प्रज्ञावता क्रमात् ॥ ४ ॥ अकारान्ताः स्मृताः पुंसि, देव-मुख्याः समक्रियाः। मास-दन्त-पाद-यूषाः, शसादौ भेदभाजिनः ॥ ५॥ विशेषः सखि-पत्योस्तु पन्थि -मन्थि-ऋभुक्षिषु । देवप्रक्रिया सुगमा परं देवाः-इत्यत्र जसि अपवादत्वात् समा नदीर्घबाधकरय 'लुगरयादेत्यपदे" ॥२।१।११३॥ इत्यस्य १. दन्त्यसकारादिः सरस्वतीवाचकोऽस्ति इति शब्दरत्नावी । Page #21 -------------------------------------------------------------------------- ________________ [८] स्यादिशब्दसमुच्चयः। बाधको “अत आः स्यादो जस्भ्याम्ये" ॥१॥४१॥ इत्यनेन आकारः । मासादीनां विशेषो यथा-"मासनिशाऽऽसनस्य शसादौ लुग् वा ॥२।१।१००॥ इति मासान्, मासेन, मासा । मासाभ्याम् , मासशब्दस्य भ्यामि अनेनान्तलोपे 'असिद्ध बहिरङ्गमन्तरङ्गे' इत्यकारस्य स्थानित्वेन "सो रुः” ॥२।११७२॥ रुत्वाभावे "धुटस्तृतीयः" ॥२।११७६॥ इति दत्वम् । अत्र तु न्यायस्य अनित्यत्वात् माझ्याम् इति मन्यते भाष्यकृत् । दुर्गस्तु मास्भ्याम् इति । सिद्धहेमव्याकरणे तु द्वयमपि भवति । एवं सर्वत्र । सुपि मासेषु, "अघोपे प्रथमोऽशिटः" ॥१॥३॥५०॥ स् त् मात्सु, “शिट्याद्यस्य द्वितीयो वा" ॥१।३।५९॥ माथ्सु ॥ दन्तादिषु ३ "दन्तपाद०" ॥२।१।१०१॥ इत्यादिसूत्रेण शसादौ दत्, पद्. यूषन् आदेशाः स्युः ॥ दन्तान् , दतः । दन्तेपु, दत्सु दथ्सु ॥ पादान्, पदः । पादेपु, पत्सु, पथ्सु ॥ यूषान्, “अनोऽस्य" ॥२।१।१०८॥ इत्यलोपे "रष०" ॥२।३।६३।। णत्वे च यूष्ण: । यूषाम्यामू. "नाम्नो नोऽनह्नः" ॥२।१।९१॥ नलोपे यूषभ्याम् । ङौ यूषे, 'ईङौ वा" ॥२।।१०९॥ वा अलोपे यूष्णि, यूषणि ॥इत्यादि॥ ५॥ नपुंसके स्मृतास्तुल्याक्रियाः कुण्ड-कुलाऽऽदयः । हृदयोदकाऽऽसनानां शसादावन्तरं पुनः ॥६॥ "अतः स्यमोऽम्” ॥११४१५७॥ "औरीः ॥१॥४॥५६॥ "नपुं. सकस्य शि:” ॥१॥४॥५५॥ "स्वराच्छौ” ॥१४॥६५॥ नि दीघः" ॥१।४।८५॥ ५ सूत्राणि ॥ कुण्डं कुण्डे कुण्डानि २ । शेषं देववत् ॥ "दन्तपाद०'' ॥२१।१०१॥ इत्यादिना शसादौ हृद- . यस्य वा हृद् । उदकस्य वा उदन् । कुण्डवत् ५ रूपाणि ॥ Page #22 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । शसि हृदयानि, पक्षे "घुटां प्राक् ॥१४॥६६॥ हृदा हृद्भ्या'मित्यादि । “अघोषे प्रथमोऽशिटः ॥१।३।५०॥ हृत्सु, हृथ्सु ॥ कुण्डवत् ५ रुपाणि । उदकानि, "नि दीर्घ:” ॥१।४।८५॥ उदानि । उदकेन, “अनोऽस्य" ॥२११।१०८॥ उदना । उदकाभ्याम् , डौ उदके, “ई ङौ वा" ॥२।१।१०९॥ उनि उदनि ।। "मासनिशा०"।।२।१।२००॥ इत्यादिना शसादौ आसनस्य अन्तलोपे आसन् । आसनानि, “नि दीर्घः” ॥१॥४८॥ आसोनि । आसनेन, "अनाऽस्य” ॥२।१।१०८॥ आस्ना । आसनाभ्याम् , "स्वरस्य परे प्राग्विधौ ॥७।४।११०॥ इत्यकारस्य स्थानित्वात् नलोपाभावे आसन्भ्याम ॥ टौ आसने, आसनि, आस्नि ॥६॥ शुक्ल-कृष्णारुणाद्यास्तु वाच्यलिङ्गाः प्रकीर्तिताः । आकारान्ताश्च पुलिङ्गा हाहा-प्रभृतयः समाः ॥ ७ ॥ शुक्लाद्याः पुसि देववत् । स्त्रियामापप्रत्यये शालावत् । क्लीबे कुण्डवत् । हाहाऽऽदोनो स्वरे सन्धिः । अधुटस्वरे तृ "लुगातोऽनापः ॥२।१।१०७|| इत्यन्तलोपः । हाहा: हाहौ हाहाः । हाहां. हाहः । हाहा हाहाभ्याम् । आ० हे हाहाः ॥७॥ आकारान्ताः स्त्रियां श्रद्धा-शाला मालाऽऽदयः समाः। जरा-निशा-नासिकाऽम्बार्थानां स्यादन्तरं पुनः ॥ ८ ॥ श्रद्धा सि “दीर्घड्याध्यञ्जनात् सेः" ॥१।४।४॥ श्रद्धा । "औता' ॥१।४।१९।। श्रद्धे श्रद्धाः , श्रद्धाम् , । श्रद्धाः । "टौस्येत" ॥११४४१९॥ श्रद्धया श्रद्धाभ्याम् । “आपो डितां यैयास्यास्याम्" ।।१।४।१७।। हे श्रद्धे हे श्रद्ध हे श्रद्धाः। जरादीनां विशेषो यथा-जरा "जराया जरस वा" ॥२॥१३॥ Page #23 -------------------------------------------------------------------------- ________________ [१०] स्यादिशब्दसमुच्चयः । स्वरादौ वा जरस् आदेशः ॥ विकल्पपक्षे व्यञ्जनादौ च श्रद्धावत् ॥ जरा जरसौ, जरे । जरसः, जराः इत्यादि ॥.........जरामतिक्रान्त इत्यन्यपदार्थ "गोश्चान्ते० " ||२| ४|९६ ॥ इत्यादिसूत्रेण ह्रस्वः । ह्रस्वत्वे कृते 'एक-देशविकृतमनन्यवत्' इति न्यायात् जरसादेशः । पुल्लिङ्गे - अतिजर : अतिजरसौ, अतिजरौ । अतिजरस:, अतिजरा: । अतिजरसा अत्र परत्वात् नित्यत्वाच्च प्रागेव जरसादेशे कृतेऽदन्तत्वाभावः । अन्ये तु प्रागेवेनादेशं 'सन्निपातलक्षण - ' न्यायस्य अनित्यत्वा - ऽऽश्रयणात् पश्चात् जरसादेशं चेच्छन्तोऽतिजरसिना इत्यपि मन्यन्ते । पक्षे अतिजरेण अतिजराभ्याम् पसादेशेनैव सिद्धे ऐस्करणं 'सत्रिपातलक्षण' न्यायस्य अनित्यत्वज्ञापनार्थ तेन अतिजरसैः । अन्ये तु अतिजरैरित्येवेच्छन्ति । ऐस्करणादतिजरसैरेतत् ज्ञापकम् ' ज्ञापकज्ञापिता विधयो नित्या:' इति 'एकदेशविकृत मनन्यवत्' इति न्यायेन ऐस्करणे जराशब्द आकारातो न ज्ञेयः । तेनैव अतिजरैः । अतिजरसः, अतिजरात् । केचित् तु प्रागेवादादेशे जरसादेशमिच्छन्तोऽतिजरसादित्यपि, डसिस्थानेऽदिति सिद्धे यद् दीर्धीच्चारणं तेन अतिजरसादिति वा मन्यते । क्लीवे सौ "अतः स्यमोऽम् " || १ | ४|५७ ॥ अमोकारोच्चारणं जरसादेशार्थम् | "जरसो वा' || १ |४| ६० || इति वा लुपि अतिजरः, अतिजरसम्, अतिजरम् । अतिजरसी, अतिजरे । अतिजरांसि, अतिजराणि । द्वितीयायामध्येवं । शेष पुवत् । स्त्रियां तु मुख्यजराशब्दवत् ॥ " मासनिशा०” || २|१|१००|| इत्यादिना शसादौ वा अन्तलुक् । निशः, निशाः । निशा, निशया । "धुटस्तृतीयः " || २|१|७६ || इति शस्य जत्वे निज्भ्याम्, निशाभ्याम् । सुपि "सस्य शषौ” || १ | ३ | ६१ ॥ इति सुप्सस्य शः "धुटस्तृतीयः " ||२||७६ ॥ श ज "अघोषे प्रथ 1 > - Page #24 -------------------------------------------------------------------------- ________________ स्वरान्तशब्दोौल्लासः । [११] 1 मोऽशिट : " || १ | ४|५० ॥ ज व "प्रथमादधुटि शश्छः " ॥ १| ३ | ४ ॥ वाशु छु इति निच्छु, निच्शु, निशासु ॥ ' दन्तपादनासिका० " ॥२|१|१०१ ॥ इत्यादिना शसादौ वा नस् । नसः, नासिकाः । नसा, नासिकया । " घुटस्तृतीयः " |२| १|७६|| इति स् दू . “अघोषे प्रथमोऽशिटः " || १ | ३|५० ॥ द् त् नत्सु, नथ्सु, नासिकासु । अम्वार्थानां तु "नित्यदिद्विस्वराम्बार्थस्य हस्वः” || १ | ४|४३| हे अम्ब हे अम्बाः । एवं अक्का अल्ला | बहुस्वरत्वात्. डलकवतां न स्यात् । हे अम्बाडे । हे अम्बाले । हे अम्बिके ॥ ८॥ आकारान्ता वाच्यलिङ्गाः सोमपा - प्रमुखाः समाः । पुंसि तुल्या इकारान्ता अग्नि- विध्यादयो मताः ॥ ९ ॥ सोमपा, कीलालपा, क्षीरपा, धर्मत्रा, शङ्खध्मा, लोहध्मा इत्यादि विजन्ताः । उदधिका, अग्रेगा, विकषा, गोपा, अव्जजा इत्याद्याकारान्ता एते धातुरूपा वाच्यलिङ्गाः । एषां घुटि परे सन्धिः अधुटि स्वरे तु " लुगातोऽनापः ” ||२|१|१०७॥ मा लुक् । सोमपाः सोमपौ सोमपाः । सोमपः । सामरा सोमपाभ्याम् । आ० हे सोमपा । स्त्रीलिङ्गऽप्येवम् । आवन्तत्वाभा - वात् न श्रद्धासमत्वमेषां ॥ कील्वे "क्कीबे " ||२४|९७|| इत्यनेन ह्रस्वत्वे कुण्डवत् ॥ अग्रेगा उदयधिकाश्च विऋषाश्च तथा गोषा । श्रियं ददतु राजेन्द्र ! अब्जन। सहिता इमे ॥ १ ॥ अग्रेगा इन्द्रः । उदधिका विष्णुः । विकषाः शम्भुः । गोषाः रविः । अब्जजा ब्रह्मा । इति संज्ञात्वेऽप्येते ॥ अग्निः "इदुतोऽस्रेरीदूत् " ॥ ९ ४ २१ ॥ "जस्येदोत् " ॥ १|४| २२ || Page #25 -------------------------------------------------------------------------- ________________ [१२] स्यादिखब्दसमुच्चये"टः पुंसि ना" ॥ १ । ४।२४ ॥ "ङित्यदिति" ॥ १।४। २३ ॥ "एदोदभ्यां डसिडसो र' ॥१।४।३५॥ "ङिडौं" ॥ १। ४ । २५ ।। "डित्यन्तस्वरादेः” ॥ २।१ । ११४ ॥ "ह्रस्वस्य गुणः” ॥१।४। ४१॥ ८॥ अग्निनः अग्नी अग्नयः । आग्निम् अग्नीन् । अग्निा आग्निभ्याम् ३ ॥ अग्नये। अग्ने: २। अग्न्योः २ । अग्नीनां । अग्नौ अग्निषु ॥ आ० हे अग्ने० ९॥ 'विशेषः सखि-पत्योस्तु पन्थि-मन्थि-ऋभुक्षिषु । इकारान्ताः स्त्रियां बुद्धि-मुख्या धूलि-मुखाः समाः ॥१०॥ सौ “ऋदुशनस्०" ॥१४८४॥ सखा "सख्युरितो." ॥१।४।८३॥ सखायौ सखायः ॥ सखायम् सखीन् ॥ "न नाङि- . देत्" ॥१॥४॥२७॥ सख्या सख्ये । "खितिखीती-” ॥१॥४। ३६।। सख्युः २॥ "केवलसखि-” ॥१४॥६६॥ सख्यौ ॥ शेष मग्निवत् ॥ आ० हे सखे हे सखायौ हे सखायः ॥ "न नाङिदेत् ॥१६४२७॥ पत्या पत्ये ॥ 'खितिखीती-” ॥२४॥३६॥ पत्युः २॥ "केवलसखि०" ॥१।४।२६। पत्यौ ॥ शेषमग्निवत् । • सपूर्वस्तु सर्वत्राग्निवत् पति: ॥ सखिस्तु सपूर्वः-प्रियसखा "प्रियसखायौ प्रियसखायः ॥ प्रियसखायं प्रियसखायौ प्रिय• सखीन् । अग्रेऽग्निवत् ॥ आ० हे प्रियस, ३ खे, खायौ खायः । अत्र ग्रन्थे कातन्त्रानुसारात् पथ्यादयः ३ शब्दा इकारान्तत्वादिना उपात्ताः। व्याकरणे तु पथिन् मथिन् ऋभुक्षिन् इति रीत्या नकारान्तत्वेन । अतस्तत्र इयं प्रक्रिया-"पथिन् मथिन्” ॥१।४।७६॥ सौ नस्य आ: "ए:" ॥१॥४१७७॥ इति इकारस्य आः “थो न्थ्" ॥१॥४।७८॥ पन्थाः । “ए” ॥१४॥ Page #26 -------------------------------------------------------------------------- ________________ स्वरान्तशब्दोल्लासः। [१३] ७७॥ “थो न्थ" ॥१४७८॥ पन्थानौ पन्थान: । पन्थानं पन्थानौ “इन् ङीस्वरे लुक" ॥१।४७९॥ पथः पथा 'नाम्नो नोऽनह्नः” ॥२।१९१॥ नलोपे पथिभ्याम् । आ० हे पन्था:. हे पन्थानौ हे पन्मानः ॥ एवं मथिन् ॥ ऋभुक्षाः ऋमुक्षाणौ ऋभुक्षाणः । ऋभुक्षाणं ऋभुक्षाणौ "इन् ङीस्वरे लुक्" ॥११४/७९॥ ऋभुक्षः । ऋणुक्षिम्याम् । ऋभुक्षिषु । आमन्त्रणेऽ.. ग्येयं ॥ स्त्रियां सुपथी नदीवत् ॥ क्लीबे सुपयि सुपथी २ सुपथिनी २ सुपथीनी “थो न्थ" ॥११४७८॥ "ए:" ॥१।४।७७॥ सुपन्थानि २। आ० "क्लीबे वा" ॥२।१।९३॥ हे सुपथिन् , हे सुपथि अत्र नित्यत्वात् सेलुपि सेरभावान् आ न स्यत् ॥ एषां स्त्रीत्वात् शसः सस्य नो न ॥ धुद्धिः स्त्रिया ङितां वा दैदासदासदाम्" ।।१।४।२८॥ बुद्धय, बुद्धये । बुद्धयाः बुद्धेः २। बुद्धयां, बुद्धौ ॥ शेषमग्निवत् ॥ धूल्पादीना तु "इतो ऽक्त्यर्थात्" ॥२॥४॥३२॥ इति ङीप्रत्यये धूली-भूमी-मुख्या नदीवत् ॥ धुद्धिमत्यादीनां तु क्तिनिष्पन्नत्वात् डीन ॥१०॥ वारि-प्रभृतयस्तुल्या इकारान्ता नपुंसके । अस्थि-दधि-सक्थ्यक्ष्यणां तु विज्ञेयं पुनरन्तरम् ॥ ११ ॥ 'अनतो लुप्" ॥१।४।५९॥ वारि ‘औरी:" ॥१४॥५६॥ "अनामस्वरे नोन्तः” ॥१।४।६४॥ वारिणी "स्वराच्छौ” ॥१॥ ४॥६५॥ "नि दीर्घः" ॥११४८५।। वारीणि अत्र इनो लाक्षणि-. त्वात् “इन्हन्पूषा०" ॥१।४।८७॥ इत्यादिना न दीर्घः ॥ लाक्षणिकस्य अनित्यत्वात् केचित् “इन्हन्” ॥१४८७। इत्यादिना दीर्घमपि कुर्वन्ति ॥ वारिणा वारिभ्यां वारिभिः । वारिणे० । आमि नागमाभावात् "हस्वापश्च" ॥१४॥३२॥ Page #27 -------------------------------------------------------------------------- ________________ [[१४] स्यादिशब्दसमुच्चयेः । आम् नाम् " दीर्घो नाम्य० " || १ |४ |४७ || वारीणाम् । वारिणोः वारिषु । आ० "नामिनो लुगु वा " || १ | ४|६१ || हे वारे, हे वारि हे वारिणी हे वारीणी ॥ एवं भूरि- मुख्याः || भूरिः स्वर्णवाची क्लीवे । प्रचुरवाची वाच्यलिङ्गः ॥ आ० वारिवत् ॥ अस्थिनी अस्थीनि २ ।। टादौ स्वरे "इध्यस्थि - " ||१|४|६३॥ “अनोऽस्य" | २|१| १०८ || अस्थमा अस्थिभ्याम् आस्थिभिः । अस्थ्ने० । अस्थ्नोः २ । अस्थनाम् । “ ईडी वा' ||२|१|१०९ || • अस्थिन, अस्थनि० अस्थिषु । आ० हे अस्थे, हे अस्थि हे अस्थिनी हे अस्थीनि ॥ एवं दध्यादयोऽपि ३ ॥ अक्षि अक्षिणी अक्षीणि इत्यादि । एवमत्यस्थ्यादयोऽपि || अत्यस्थिः अत्यस्थी - अत्यस्थयः । अत्यस्थिम् ० अत्यस्थीन् । अत्यस्थना अत्यस्थिभ्याम् अत्यस्थिभिः । अत्यस्थने० इत्यादि ॥ स्त्रियां प्रियास्थिः प्रियास्थी प्रियास्थयः । प्रियास्थिम् प्रियास्थी प्रियास्थी: ॥ प्रियास्थ्या अतिदन्या इत्यत्र अनादेशे नान्तत्वात् डीः ॥ एवं प्रियास्थ्यै इत्यादि || क्लीवे पूर्वमुख्यवत् । दादौ स्वरे " वाऽन्यतः ०" || १ |४| ६२ || प्रियास्थ्ना प्रियास्थिना कुलेन इत्यादि ॥ इकारईकारान्ता एकार - ऐकारान्ता अन्यपदार्थत्वेन क्लोबे इकारान्ता यथा अतिनदि, प्रियनारि, जितपृथ्वि, जितासि, अतिरि इत्यादि तेऽपि वारिवत् ॥ टादौ स्वरे " वाऽन्यतः पुमां०" || १ |४| ६२ || वा पुंस्त्वम् ॥ अतिनदिने, अतिनदये इत्यादि || अतिरिशब्दस्य तु 'एकदेशविकृतस्य' अनित्यत्वाद् व्यञ्जनादौ स्यादौ "आ रायौ व्यञ्जने” ||२|| ५ | इत्यावम् अतिराभ्यां कुलाभ्याम् । शेषमतिनदिवत् । टादौ स्वरे अतिरिणा पुंस्त्वे हस्वाभावः अतिराया इत्यादि ॥ सुसखि, सुपितृ अत्रापि " वाऽन्यतः०” ||१|४|६२|| इति टादौ स्वरे वा पुंस्त्वम् । आ० तु व्यवस्थितविभाषाss: श्रत्यणा "नामिनो लुग् वा " || १ |४| ६१ || इति न भवति तेन C Page #28 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१५] हे सुसखि हे सुपितृकुलम् ॥११॥ वाच्यलिङ्गाः शुचिप्रायाः सुबुद्धयाद्याः सहक्रियाः । सुरभिर्भूरि-सुमति दीर्घाङ्गुलि - मुखा अपि ॥ १२ ॥ ईकारान्तास्तु पुंलिङ्गास्तुल्या वातप्रमी - मुखाः । सुरभिर्भूरि-सुमति दीर्घाङ्गुलि सुवारिमुख्या वाच्यलिङ्गाः पुंसि अग्निवत् । स्त्रियां शसि सस्य नत्वं टाया ना इति न - शेषमग्निवत् । शुचिशब्दः स्वत एव त्रिलिङ्गोऽस्ति ततो यदा तस्य स्त्रिया प्रयोगः तदा बुद्धिवत् । क्लीबे वारिवत् । वाच्यलिङ्गव्यवस्थायां तु टादौ स्वरे " वाऽन्यतः ०" | १|४|६२॥ इति वा पुंस्त्वम् । टाया रूपे समे । आमि तु एका प्रक्रिया । वाच्यलिङ्गाऽऽमन्त्रणे हे शुचि । एवं सुरभ्याद्याः क्लीबे । सुबु याद्या अप्येवं वाच्यलिङ्गाः । वाताभिमुखगामुको मृगः वाता अमीः सर्वत्र स्वरे सन्धिः । अमि वातप्रमीम् । शसि वाताअमीन् । आमि वातप्रम्याम् । डौ वातप्रमीम् । आ० हे वातप्रमीः ॥ अमि-शसि - ङौ च विशेषः क्विवृते० || २|१|५८|| इत्यनेन वातप्रम्यम्, वातप्रस्यः, वातप्रस्यि ||१२|| ईकारान्ताः स्त्रियां ज्ञेया नदी -मही- मुखाः । लक्ष्मी -श्री-ही-धीमुख्यानां शब्दस्य तथाऽन्तरत् | १३|| “दीर्घङयाब् – " || १ |४| ४५ || नदी नद्यौ नद्यः । नदीम् नदीः । नद्या नदीभिः " स्त्रीदूतः " || १ |४| २९ | | नये नद्याः २ नाम् । नद्यात् नदीषु । आ० " नित्यदित्-" ||१|४|४३|| इति है नदि । एवं मही-नखी-प्लवी कुमारी- मुख्याः । लक्ष्मीः Page #29 -------------------------------------------------------------------------- ________________ [१६] स्यादिशब्दसमुच्चयः ।। अवीः, तरी:, सूरी:, तन्द्रीः, तन्त्रीः । तथा श्रीः, ही:, भीः,. धीः । इत्येषा लक्ष्म्यादीनामुणादीकारान्तत्वम् । श्रीआदीना घात्वीकारान्तत्वमतो जयभावात् सिलोपो न । लक्ष्मीः लक्ष्म्यौ लक्ष्भ्यः। “स्त्रीदूतः" ।।१।४।२९।। लक्ष्म्यै० लक्ष्म्याः२ लक्ष्मीणाम्। आ० "नित्यदिद्विस्वरा-" ॥१४॥४३॥ हे लक्ष्मि ॥ श्रीः श्रियौ श्रियः। श्रियम् श्रियः । "वे युवो०" ॥१।४।३०॥ श्रियै,, श्रिये । श्रियाः, श्रियः २ । “आमो नाम् वा" ॥१४॥३१॥ श्रीणां, श्रियाम् । श्रियि । आ० हे श्री: । “दीर्घडया-" ॥१॥४॥४५॥ स्त्री स्त्रिया:" ॥२१॥५४॥ इय स्त्रियः । “वाऽम्शसि" ॥२॥१॥५५॥ स्त्रियं, स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया स्त्रीभ्याम् । "वेयवो" ॥१॥४॥३०॥ इत्यत्रअस्त्रिया इति निर्देशात् परादपि इयुव्यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्य स्यात् । "स्त्रोदूतः" ॥१।४।२९।। निन्यं दे स्त्रियै । स्रियाः २। स्त्रियो:२ स्रीणाम् । स्त्रिया० स्त्रीषु । आ० “नित्यदि०" ॥१४॥४३॥ इति हे नि हे स्त्रियौ हे स्त्रियः । स्त्रियमतिक्रान्तो योऽसौ अतिस्रिः अतिस्त्रियौ "इदुतोऽस्त्रे:-” ॥१।४।२१॥ इत्यत्र ईदमेवाऽस्त्रिग्रहणं ज्ञापकं 'परेणापीयादेशेन कार्य न बाध्यते' अतिस्त्रयः । एवमग्रेऽपि । “वाऽम्शसि" ॥२॥११५५।। अतिस्त्रियम् अतिस्त्रियः, अतिस्रीन् । अतिस्त्रिणा अतिस्त्रिभ्याम् अतिस्त्रिभिः । अतिस्त्रेः २ । अतिस्त्रियोः २। अतिस्त्रीणाम् । अतिस्त्रो० अतित्रिपु । आ० हे अतिस्त्रे । स्त्रीलिङ्गे अतिस्त्रीशब्दो मुख्यस्त्रीवत् । क्लोबे वारिवत् । पुनष्टादौ “वाऽन्यतः०" ॥१॥४॥३२॥ वा पुंवत् ॥१३॥ ईयारान्ता वाच्यलिङ्गा अतिलक्ष्मी-मुखाः समाः । पृथुश्री-प्रमुखा भिन्नाः सेनान्युन्नी-मुखाः पृथकू ॥१४॥ Page #30 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः। [१७] आतलक्ष्मीशब्दः पुंस्त्रियोर्मुख्यलक्ष्मीवत् । क्लीबे वारिवत् टादौ 'वाऽन्यतः०” ॥१।४।६२॥ वा पुंवत् । आमि पक्षद्वयेऽप्यतिलक्ष्मीणाम् । आ० हे अतिलक्ष्मि० । एवमतितन्त्रीमुख्याः॥ पृथुश्रीमुखानां धात्वीकारान्तत्वादिय पुस्त्रियोमुख्यश्रीशब्दवत् । प्रक्रिया क्लीबे वारिवत् । टादौ स्वरे वा पुंस्त्वम् । पुंसि : "वेयुवोऽस्त्रियाः" ॥१॥४॥३०॥ "आमो नाम् वा" ॥११४।३१।। प्राप्तिः। पृथुश्रिणा, पृथुश्रिया । पृथुश्रिभ्याम् । पृथुधिणे, पृथुश्रिये, पृथुश्रियै । इत्यादि । आमि पक्षे १ पृथुश्रीणां, पक्षे २ पृथुश्रीणां, पृथुश्रियाम् । आ० हे पृथुश्रि ॥ एवं त्यक्तही-गतभीआद्याः । तदा स्त्रीलिङ्गः । शोभना धीर्यस्य यस्या वा इति बहुव्रीहौ सुधीशब्दोवाच्यलिङ्गः । ततः सुधीशब्दो लिङ्गत्रयेऽपि पृथुश्रीवत् । सुपूर्वः 'ध्यै' सुष्टु ध्यायतीति "दिद्युद्-" ॥५।२८३।। इत्यादिना सुधी: विद्वद्वाची पुल्लिङ्गः । “धातोरिवर्ण०" ॥२॥१॥५०॥ तस्य इय् । आ० हे सुधी: । सेनानीमुख्यानां विशेषां यथा-सेनानी: "श्विब्वृत्त०" ॥२॥११५८॥ इति यत्वे सेनान्यौ सेनान्यः । सेनान्या सेनानीभ्याम् । आमि सेनान्याम् । ङी "निय आम्" ॥१४॥५६॥ इति सेनान्याम् । आ० हे सेनानी: हे सेनान्यौ हे सेनान्यः। स्त्रियामप्येवम् । पर' 'स्त्रिया' इति अनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम् । तेनात्र दै-आद्या न यथा-सेनान्ये ब्राह्मण्यै । इत्यादि । क्लीवे हस्वे सेनानि सेनानिनी सेनानीनि । टादौ स्वरे. वा पुंस्त्वं सेनान्या. सेनानिना सेनानिभ्याम् । सेनान्य, सेनानिने।' आमि सेनान्यां, पक्षे "ह्रस्वापश्च" ॥१४॥३२॥ इति नामि सेनानीनाम् । ङौ सेनान्याम् । क्लीवे. पक्षे हस्त्रे, कृते 'एकदेश०' इति न्यायाद् आम्प्राप्तौ 'आगमाऽऽदेशयोरागमविघिर्षलवान्' इति गमः नागमे च कृते पुनर्न स्यात् सहवाधित Page #31 -------------------------------------------------------------------------- ________________ [१८] स्यादिशब्दसमुच्चयः। इति न्यायात् । सेनानिनि । आ० हे सेनानि । एवं उन्नो-ग्रामणीमुख्याः ॥१४॥ भिन्ना यवक्री-नी-प्राप्तभी-महानी-मुखास्तथा । शम्भवाद्याः पुंस्युकारान्ताः समाः क्रोष्टु-विवजिताः ॥१५॥ यवक्रीमुखानां विशेषो यथा-यवक्री-देवप्री-आदिषु "संयोगात्" ॥२॥१५२॥ इय्। नी-मी-पी-ली-सदृशेषु "धातो:०" ॥२१॥५०॥ इय । प्राप्त भी-महानी-परमनी-आदिषु क्विवृत्त्याभावात् “क्विवृत्ते० ॥२॥१॥५॥ यत्वम् न । "धातो." ॥२।१।५०|| इय् ॥ यवक्री: यवाक्रियौ यक्रियः । आमि यवक्रियाम् । आ० हे यवक्री:। स्त्रियामप्येवं परं नित्यस्त्रीत्वाभावात् "स्त्रोदूतः” ॥१४॥२९॥ इति न । क्लीबे हस्वे यवकि यवक्रिणी यवक्रीणि । टादौ स्वरे वा पुंस्त्वम् । यवक्रिणा, यवक्रिया। यवक्रिभ्याम् । आमि यवक्रीणां, यवकियाम् । आ० हे यवक्रि । एवं नी-प्राप्तभी महानी मुखाः । पर नीशब्दे ङौ "निय आम्" ॥११॥५१॥ नियाम् । शम्भुशब्द स्यापि अग्निवत् प्रक्रिया । एवं भानु-विभु मुख्याः ॥ क्रोष्टुविशेषो यथा-"कशस्तुनस्तृच पुंसि" ॥१।४।९१॥ इति शेषघुटि तृष "दुशनस्०" ॥११४१८४। क्रोष्टा । "तृस्वस्नप्त० ॥१॥४॥३८॥ क्रौष्टारौ क्रोष्ट्रारः। कोष्टारम् क्रोष्ट्रन् । “टादौ स्वरे वा" ॥२४॥९२॥ पुंस्येव वा तृष् क्रोष्ट्रा, कोष्टुना । क्रोष्टुभ्याम् कोष्टुभिः। आ० हे क्रोष्टारौ हे क्रोष्टारः । क्लीबे वहवः क्रोशरो यत्र वने तद् बहुकोष्टुवनम् अव 'पुंखि' इत्युक्तं तृष् न । ततो सतुवत् । सिवाम् दीप्रत्यये "खियाम्" ॥१।४।९३॥ रति सचदेशे कोप्ट्री नदीवत् ॥१५॥ Page #32 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । - मुख्या उकारान्ताः स्त्रीलिङ्गाः सदृशक्रियाः । जतु-प्राया उकारान्ताः समानाः स्युर्नपुंसके ॥ १६ ॥ [१९] धेनुशब्दो बुद्धिवत् । एवं प्रियङगुमुख्याः । कथं हे भीरु । स्त्रीपर्यायादृङि कृते भविष्यति । ये जातिवचनत्वमनिच्छन्तः ऊं ऊऊं न मन्यन्ते तेषां मते भीरा इत्येव स्यात् । कथं हे सुतनुः अत्र तनू शब्दः । केषांविन्मते संबोधने गुणो दृष्टो न भीरोः सुतनोः स्त्रियाम् । जतु वारिवत् । एवमस्तु मुख्याः ॥१६॥ उकारान्त । वाच्यलिङ्गाः पटु - लघ्वादयः समाः । ऊन्ताः पुंसि हूहू नग्नहू -प्रमुखाः समाः ॥१७॥ पुंसि शभ्भुवत् । स्त्रियां धेनुवत् । वा डयां पट्वी नदीवत् । क्लीबे जतुवत् । टादौ स्वरे "वाऽन्यतः ० " ||१|४|६२॥ इति वा पुंस्त्वम् न० माषइलन्यादि सुरावीजम् । हुहूः० हुहून् । सर्वत्र स्वरे सन्धिः ॥१७॥ स्वयम्भू - प्रतिभू-प्रायाः सदृशाः खलपूः पृथक् । एभ्यो वर्षाभू - पुनर्भू - शब्दयोरन्तरं मतम् ||१८|| "" 6 स्वयम्भूः “दृन्पुन०” || २|१|५९ ॥ इति नियमात् " क्विवृत्ते ० ||२||५८ ॥ इत्यप्राप्तौ " धातोः ०" ॥२|१|५०॥ इत्युव् स्वयंभुवौ । अग्रेऽप्येवम् । एवमात्मभू- मनोभ्वाद्याः । खलपूः स्वरे 'क्विन्वृत्तेः ०" ॥२|१|५८ || इति च वत्वं खलवौ ॥ वर्षाभूः स्वरे “हम्पुनर्–” ॥२|१|५९॥ इति वत्वे वर्षाव | पुनर्भूः वर्षा - 'भूवत् । पर ं स्त्रीत्वात् " स्त्रीदूतः " ||१|४|२९| इति है - आद्याः पुनर्वै० । आ० हे पुनर्भु । वर्षामूर्यदा मण्डूक्यां तदा स्त्रीलिङ्गः पुनर्भूत् ॥१८॥ : Page #33 -------------------------------------------------------------------------- ________________ [२०] स्यादिशब्दसमुच्चयः । स्त्रियामूदन्ता वध्वाद्याः समा भ्र-भूश्च भेदभाक् । समा वाच्यलिङ्गा अतिचमू-प्राप्तवधू-मुखाः ॥१९॥ वधूनदीवत् परं सेर्लोपो न यधूः । एवं ऊङन्ता रम्भोरूलक्ष्मणोरूमुख्याः । तथा कच्छू जम्बूप्राया वधूवत् । जम्बू स्त्रीक्लीलिङ्गः । ऊदन्तोऽयं षण्ढे "क्लीबे" ॥२४॥९७॥ इति हस्वे उदन्तताः । इयं जम्बूरिदं जम्बू जम्बूवृक्षफलं तथा । जम्बू वृक्षवाचकोऽपि स्त्रीलिङ्गः तथा च नैषधेएतत्तरुः०” (११।८६)। भ्रः स्वरे "भ्रश्नोः" ॥२१॥५३॥ इति उव् ध्रुवौ० । “वेयुवो." ॥१॥४॥३०॥ इति वा दै-आद्याः भ्रुबै, भ्रवे आ० हे भ्रूः । कथं हे सभ्रु अत्र भ्रुरुकारान्तः। ऊङन्तस्य वा हस्वे । भ्रवत् भूः परं "धातोःo" ॥२॥१॥५०॥ इति उव । “वेयुवो०" ॥१।४।३०॥ इति वा दैआद्याः। आमि भूनां, भुवाम् । ङौ भुवा, भुवि । अतिचमू-प्राप्तवधू-अत्यलाबू-मुख्याः । पुंस्त्रियोर्मुण्यवधूवत् । क्लीबे ह्रस्वे जतुवत् । टादौ स्वरे "वाऽन्यतः०" ॥१।४।६२॥ इति पुंस्वम् विद्यानन्दे तु देवयजी बहुचमू आद्या वातप्रमीवदुक्ताः । देवयजीन् बहुचमून् इत्यादि ॥१९॥ धातूदन्ता वाच्यलिङ्गाः सकुल्लू-प्रमुखाः समाः । भिन्नाः कटप्रू-लू-प्राप्तालू-महाप्रू मुखाः समाः ॥२०॥ सकुल्लू: । उन्नीसल्लूसदृशेषु क्रीवत् धातुसंबन्धो न. संयोगस्ततो स्वरे “क्विवृत्ते०” ॥२।११५८॥ इति वत्वे सकृल्वौ । एवं स्त्रियामपि । नित्यस्त्रीत्वाभावात् दै-आद्या न सकृल्वे ब्राह्मण्यै । ल्लीवे ह्रस्वः ततो मधुवत् । टादौ स्वरे वा पुंस्त्वम् । एवं यवलूः सर्वसूः । कटपूशब्दस्य Page #34 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः। [२१] संयोगपरत्वात् लूशब्दे वृत्त्यभावात् प्राप्तलू-महाप्रूशब्दयोः क्विवृत्त्यभावात् यथाप्राप्तं स्वरे उव् कटप्र: कटपुवौ० आ० हे कटप्रः । स्त्रियामप्येवम् । परं नित्यस्त्रीत्वाभावात् "स्त्रोदूतः" ॥१४॥२९॥ इति दै-आद्या न । क्लीवे हस्वे मधुवत् । टादौ स्वरे वा पुंस्तवम् । एवमक्षय-आद्याः संयुक्त धातूदन्ताः ॥२०॥ ऋकारान्ताः पितृ-भ्रातृ-मुखाः पुंसि समक्रियाः । नृशब्दस्यान्तरं प्रोक्तं षष्ठ्यन्तवचने सति ॥२१॥ पितृ "ऋदुशनसू०” ॥१।४८४॥ पिता । “अौं च" ॥१४॥३९॥ पितरौ० ॥ "शसोऽता सश्च नः पुंसि" ॥१॥४॥४९॥ पितृन् । स्वरे रत्वे पित्रा । "ऋतो डुर" ॥१।४।३७॥ पितुः २। “हस्वापश्च" ॥१।४।३२॥ पितृणाम् । “अझै च" १।४।३९॥ पितरि । आo "हस्वस्य गुण:” · ॥१॥४॥४१॥ हे पितः ॥ "नुर्वा" ॥१॥४॥४॥ इत्यामि नृणां, नृणाम् ॥२१॥ स्त्रियां मातृ-मुखाः प्रोक्ता ऋकारान्ताः समक्रियाः। स्वस्रादीनां पितृष्वस-मातृष्वस्रस्तथाऽन्तरम् ॥२२॥ मातृ-दुहित-मुख्याः पितृवत् । परं शसि मातृ: । स्वसा "तृत्वमृ०" ।।१।४।३८।। इति घुटि आर् स्वसारौ ४। स्रीत्वात् शेषं मातृवत् । स्वस स्त्री । शेषाः ७ पुंसि तेषां शसि नप्तृन् इत्यादि । चारुस्वसृशब्दोऽपि पुस्त्रियोः स्वसृवत् । क्वीबे यारिवत् । टादौ स्वरे वा पुंस्त्वं च । एवं शेषाः ७॥२२॥ Page #35 -------------------------------------------------------------------------- ________________ [२२] स्यादिशब्दसमुच्चयः । वाच्यलिङ्गा ऋकारान्ताः कर्तृ-प्रभृतयः समाः। ऋकारान्ताः पितृ-मुख्याः पुंसि तुल्यक्रियाः स्मृताः ॥२३॥ कर्ता 'तृस्वसृ०” ॥१।४।३८।। कर्तारौ ४ । शेष पितृ वत् । स्त्रियां ङ्यां रत्वे की नदीवत् । क्लीबे वारिवत् । टादौ स्वरे वा पुस्त्वम् । एवं तृजन्त-भर्तृ-भोक्त-मुख्याः ॥ सुमातृ पुंसि पितृवत् । ल्लीबे क्लीबकर्तृवत् । आ० "मातुमांतः० ॥१४४०॥ इति अर्ह पुत्रे हे गार्गीमातः ॥ पितुः ऋ पितृः अम्शसौ विना स्वरे सन्धिः । पित्रौ पित्रः । पितृ पितॄन् ॥२३॥ स्त्रियां पितृ-मुखास्तुल्याः क्लीबे सुपित्वत् पुनः। . लुकारान्ता वाच्यलिङ्गाः प्रियक्ल-प्रमुखाः समाः ॥२४॥ __ यदा तु पितुः ऋर्देवमाता तदा स्त्रीलिङ्गः । शसि पितृः शेषं पुंवत् । शोभना पितृर्यत्र कुले इति क्लीये ह्रस्वे सुपितवत् । टादौ स्वरे बा पुंस्त्वम् ॥ पुंसि प्रियक्लः । प्रियक्लन स्वरे सन्धिः । आमि प्रियक्लुनाम् । स्त्रियामप्येवम् । शसि प्रियक्ल: । क्लीबे प्रियक्ल प्रियक्लनी प्रियक्लनि २ । टादौ स्वरे वा पुंस्त्वम् । एवं प्रियगम्ल-अतिक्ल मुख्याः ॥२४॥ लुकारान्ता वाच्यलिङ्गाः प्रियकल-प्रमुखास्तथा । एकारान्ताः से-परमे-मुख्यास्तुल्यक्रिया मताः ॥२५॥ प्रियक्लः इत्यादि प्रियक्लवत् । परंतु आमि हस्वापश्च ॥१॥४॥३२॥ न प्रियक्लाम् । स्त्रियामप्येवम् । शसि प्रियक्ल: क्लीबे हस्वे प्रियक्ल प्राप्रियक्लबत् । एक्मतिक्ल । से कामी Page #36 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [२३] स्मरप्रिया वा पुंस्त्रियोः सदृशा प्रक्रिया | सेः । स्वरे अय् सयौ० । “एदोद्भ्यां ङसिङसो रः " ॥ १| ४ | ३५ ॥ सेः । मतान्तरेण वा सय: । आ० “अदेतः स्यमोलुक्” ||१|४|४४|| हे से । एवं परमे ||२५|| ऐकारान्तो रैः पुंनायरोकारान्तस्तथैव गोः । औकारान्तो पुंलिङ्गो नौः स्त्रीलिङ्गे समक्रियौ ॥ २६ ॥ "आ रायो व्यञ्जने” || २|१|५|| राः । स्वरे आय् रायौ आ० हे राः । बहुरैः पुसि स्त्रियां च मुख्यरैवत् । क्लीबे स्वे बहुरि बहुरिणी बहुरीणि २ । टादौ स्बरे वा पुंस्त्व बहुराया, बहुरिणा । हस्वे एकदेशविकृतस्य अनन्यत्वात् आत्वे बहुराभ्याम् | आ० हे बहुरि ॥ "मोत औ: " || १ |४| ७४ ॥ घुटि गौः गावौ गावः । “आ अमशसोऽता” ||१|४|७५॥ गाम् गाः । “एदोद्भ्यां ङसिङसो रः " || १ | ४ | ३५ ॥ गौः २ | आ० हे गोः । स्त्रियामप्येवम् । चित्रा गावोऽस्य “गोश्चान्ते०” ॥२|४ |९६ ॥ पुंसि शम्भुवत् । स्त्रियां धेनुवत् । क्लीबे हस्वे जतुवत् । टादौ स्वरे वा पुंस्त्वम् । एवं द्यो नाकवाची स्त्री गोवत् पर ं त्वस्य ङसिङसोर्मतान्तरेण वा र द्योः द्यवः २ ॥ ग्लौः । स्वरे आव् ग्लावौ । आ० हे ग्लौः । एव नौः नावौ । सुनौः पुंस्त्रियोः समः । सुनौः सुनावौ । क्लीबे हस्वे सुनु सुनुनी सुनूनि । टादौ स्वरे वा पुंस्त्व ं सुनुना, सुनावा ॥ २६ ॥ इति श्रीवायटगच्छीयश्रीजिनदत्तसूरिशिष्यपण्डित - श्रीमदमरचन्द्रानुस्मृते स्यादिशब्दसमुच्चये स्वरान्तशन्दोल्लासः प्रथमः प्रकमः । १ । Page #37 -------------------------------------------------------------------------- ________________ [[२४] स्यादिशब्दसमुच्चयः । वाच्यलिङ्गाः कवर्गान्ताः स्वस्वोक्तप्रक्रियाजुषः । पुंसि स्त्रियां च सदृशा भेदभाजो नपुंसके ॥ १ ॥ कान्ताः 'चकि तृप्तौ' सुष्ठु चकते सुचक्- ' दीर्घङ्याब् - व्यञ्जनात् से:” ॥ १|४|४५ || सिलुक् 'विरामे वा " ||१|३|५१ || सुचक्, सुचग् । स्वरे सन्धिः सुचकौ । " घुटस्तृतीयः " ||२|१|७६॥ सुचग्भ्याम्० । “नाम्यन्तस्था०" || २|३१५॥ सुचक्षु, “शिटयाद्यस्य ॥ १|३|५९ ॥ सुचखुषु । तत्र रशब्दे दर्शितरूपसिद्धि विना स्त्रियां व्यञ्जनान्ता पुंलिङ्गसमा ज्ञेयाः । क्लीबे सुच्चक्, सुचग् सुचक्री सुचक २ ॥ खन्ता चित्रलि घुटस्तृतीयः " ॥२|१|७६ || "विरामे वा " || २|३|५१|| चित्रलिक् चित्रलिग् । स्वरे सन्धिः चित्रलिखौ । “घुटस्तृतीयः " || २|१|७६ || चित्रलिग्भ्याम् । "अघोषे प्रथमो ऽशिट: " ॥ १|३|५०॥ कत्वे नाम्यन्तस्था०” ॥२|३|१५|| इति षत्वे चित्रलिनु, "शिटयाद्यस्य द्वितीयो वा ॥ १।३।५९ | चित्रलिख्षु । क्लीवे चित्रलिक, चित्रलिंग चित्रलिखी चित्रलिखि २ । गन्ताः - 'कगे हसने' सुष्ठु कगति सुक्रग् सुकक् स्वरे सन्धिः सुकito | सुकग्भ्याम्० । “अघोषे प्रथमोऽशिटः " || १ | ३|५०|| कत्वे "नाम्यन्तस्था० " || २|३ | १५ || षत्वं च सुकक्षु, “शिट्याद्यस्य०” ||१|३|५९|| सुकख् षु क्लीबे सुकग् सुकगी सुकङ्गि ॥ सुष्ठु वल्गति सुवल्ग् " दीर्घ० " ||१|४|४५|| सिलोपे "पदस्य " || २|१|८९ ॥ ग्लोपे सुबलू स्वरे सन्धिः सुवल्गौ० । “पदस्य" 6 Page #38 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [२५] २ १/८९ || इति ग्लोपे सुवग्भ्याम्० । “पदस्य” ॥२|१|८९॥ * गूलोपे “नाम्यन्तस्था०" || २|३|१५|| इति षत्वे सुबषु । आ० हे सुवल । क्लीबे सुवल् सुवल्गो “लवा" ||१|४|६७॥ सुवलिङ्ग, सुवलिंग २ | घन्ताः - ' लाघृ' सुष्ठु लाघते सुलघा देवश्लाघ् सिलोपे “घुटस्तृतीयः " || २ |१| ७६ ॥ "विरामे वा " १/३/५१|| सुलाकू सुलाग् सुलाघौ० । सुलाग्भ्याम् ० "अघोषे" ||१|३|५० || कत्वं षत्वं सुलाक्षु, सुलाखूषु । क्लीचे सुलाक्, सुलाग् सुलाघी सुलाङ्घि २ || ङन्ताः - पठितो ङ् येन पठितङ् अत्राघुटत्वान्न तृतीयः पठितङौ० पठितभ्याम् । “ह्णोः कटावन्तौ शिटि नबा" ||१|३|१७|| अन्ते क् पठितङ्क्षु, पठितषु । क्लीबे पठित पठितङी पठितङि २ ॥१॥ चन्ताः पुंस्यम्बुमुच् प्रायाः स्त्रियां वाच् - प्रमुखाः समाः । वाच्यलिङ्गाः स्निग्धत्वच्-मूलवश्च् - सुक्रुञ्च्-मुखा मताः ॥ "चजः कगम्” ॥२|१|८६ ॥ " घुटस्तृतीयः” || २|१|७६॥ “विरामे वा " || १ |३|५१॥ अम्बुमुक्, ग् । स्वरे सन्धिः अम्बुमुचौ । तृतीये अम्बुमुग्भ्याम् | अम्बुमुक्षु, अम्बुमुखषु । एवं जलमुचाद्याः । वाक्, वाग् वाचौ । तृताये वाग्भ्याम् । वाक्षु, वाख् । एवं त्वम् - स्फिच - शुत्र-क्षच् - रुच् - मुख्यः । स्फिच् " घण्टिका पर्याय: । स्निग्धत्वक्, ग् स्निग्धत्वच स्निग्धत्वभ्याम् । स्निग्धत्वक्षु, स्निग्धत्वखुषु । स्त्रियामेवम् । क्लोघे Page #39 -------------------------------------------------------------------------- ________________ [२६] स्यादिशब्दसमुच्चयः । "" स्निग्धत्व, ग् स्निग्धत्वची स्निग्धत्वचि २ । एवं सत्यावाच्व्यक्तवाच् - मुखाः । मूलवश्च् " सस्य शषौं” |१| ३ | ६१॥ . सिलोपे "संयोगस्यादौ० " || २|१|८८ || श्लोपे "6 यजसृज० || २|१|८७ ॥ षत्वे "घुटस्तृतीयः " || २|१|७६ ॥ ङे "विरामे वा " ॥ १ । ३ । ५१॥ मूलवृट्, मूलवृड् । स्वरे सन्धिः मूलवृचौ । संयोगस्यादौ स्कोर्लुक्” ॥ २ । ११८८ ॥ शूलोपे “ यजसृज " ॥२१॥८७॥ षे, डे च मूलवृड्भ्याम् । “अघोषे०” || २|३|५०॥ टे मूलवृट्सु, “शिटयाद्यस्य " ||१| ३ | ५९ ॥ मूलत्रुट्सु अत्र " पदान्तात् टवर्गात् " || १ | ३ | ६३ || इति प्रतिषेधात् " सस्य शषौ” ||१|३|६१॥ न षत्वम् । स्त्रियामध्येवम् । क्लोबे मूलबुट्, मूल. वृड् मूलवृश्ची “घुटां प्राक् ॥ १|४|६६॥ घुट्जातिर्गृह्यते मूलवृश्वि २ । सुष्ठु कुवति इति सुकुञ्च-सिलोपे " पदस्य " ॥२|१|८९॥ इति च्लोपे “युजञ्चक्रुञ्चो नो ङः " ॥ २०१ । ७१ ।। पदान्ते न् ङ् सुकुङ् । स्वरे सन्धिः सुकुञ्चौ सुकुञ्चः । सुकुञ्चम् । सुकुञ्चा " पदस्य " || २|११८९ ॥ इति लोपे "युजञ्चक्रुञ्चो नो ङः" || २|१|७१ ॥ इति ङे सुक्रुङ्भ्याम् । " णोः कटावन्तौ शिटि नवा” || १ | ३|१७ | इति च क् अन्ते वा सुक्रुङ्क्षु, सुक्रुषु । स्त्रिामध्येवम् । क्लीबे सुकुड् सुकुञ्ची सुचि २ ॥२॥ "" प्राश्चप्राच - प्रमुखास्तुल्याः प्रत्यञ्च् - मध्वञ्च् - मुखाः समाः । उदव्च् भिन्नः पृथग् तिर्यञ्च सध्यञ्च सम्यञ्च समाविमौ ॥ Page #40 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्यः [२७] प्रकर्षेण अञ्चति गच्छति क्विप् “अञ्चोऽनर्चायाम्" ॥ ॥४।२।४६॥ नलुक् प्राप सि "अचः" ॥१॥४॥६९॥ धुटि नोन्तः सिलोपे “एदस्य" ॥२॥१४८९॥ च्लोपे “युजश्च०" ॥२॥१७॥ न् ङ् प्राङ् प्राञ्चौ प्राञ्चः । प्राश्चम् 'अच् च प्राग् दीर्घश्च" ॥२।१।१०४॥ अणिक्यधुटि यस्वरे अच् चपूर्वस्य दीर्घः प्राच: प्राचा "चजः कगम्" ॥२॥१॥८६॥ चंक "धुटस्तृतीयः" ॥२॥१७॥ क ग प्रागभ्याम् प्राग्भिः । प्राचे०। प्राचः २। 'चजः कगम्" ॥२॥१॥८६॥ "नाम्यन्तस्थाo" ॥२।३।१५।। सु षु प्रानु, शिटयाद्यस्य." ॥१।३।५९॥ प्राख । यदा तु प्राञ्चति प्रपूजयति प्राञ्च् तदा “अञ्चोऽनर्चायाम्" ॥४।२।४६॥ न नलुक ततः रूप ५ सदृशाणि। शसाधघुट्स्वरे "अच् च् प्राग०" ॥२।२।१०४।। इति न । प्राश्चः । प्राचा "पदस्य ॥२।१।८९॥ चलोपे "युजञ्छ०" ।।२।११७१॥ न प्राइभ्याम् प्राभिः । प्राञ्च। प्राञ्चः २प्राञ्चोः । “पदस्य ॥२।१८९॥ “युजम्-" ॥२॥९७१।। "णो: कटो०" ॥१॥३॥१७॥ प्राक्षु, प्रार्छ । एवमन्येऽपि अञ्चन्ताः । आ० हे प्राङ् हे प्राचौ हे प्राञ्चः । नियाम्-यां "अच् ब् प्राग०" ।।२।१।१०४।। प्राची. आर्चाया प्राञ्ची, नदीवत् । क्लीबे-प्राक्, प्राग् प्राची प्राश्चि २। प्राचा प्राग्भ्याम् इत्यादि । अर्चायां सिलोपे "पदस्य' २१॥८९॥ च्लोपे "युज ” ॥२।१।७१।। प्राङ् प्राची प्राश्चि २ । प्राश्चा। आo एवम् । एक्मपाञ्च-अवाञ्च-मुख्याः । प्रत्यञ्चतीति प्रत्या प्रत्यञ्चौ ५। "अच् ज् प्राग् दीर्घश्च" ॥२।१।१०४॥ प्रतीचाः Page #41 -------------------------------------------------------------------------- ________________ [२८] स्यादिखब्दसमुच्चयः। प्रत्यग्भ्याम् । प्रत्यक्षु, प्रत्यख्षु। पूजायां तु शसादौ प्रत्यञ्चः । प्रत्यञ्चा प्रत्यङ्भ्याम् । प्रत्यक्षु, प्रत्यक्षु । स्त्रियां प्रतीची, पूजायां प्रत्यञ्ची नदीवत् । क्लीबे-प्रत्यक, ग् प्रतीची प्रत्यश्चि २। एवं दध्यञ्-मध्वञ्च ॥ उदञ्चतीति उदञ्च्-"अञ्चोऽनर्चायाम्" ॥४॥२॥४६॥ न् लुक् “अच:' ११।१६९॥ “पदस्य" ॥२।१।८९॥ "युजञ्च-" ॥२॥१॥७९॥ उदङ् उदञ्चौ ५ । "उदच उदीच्” ॥२।१।१०३।। अणिक्यधुटि यस्वरादौ उदीचः। उदीचा उदग्भ्याम् । उदक्षु, उदख्षु । पूजायां शसादौ उदश्चः। उदचा उदङ्भ्याम् उदक्षु, उदषु । स्त्रियाम्-उदीची, पू० उदची नदीवत् । क्लोबे-उदक, ग उदीची उदञ्चि २ ॥ तिरोऽश्चति "तिरसस्तियति" ॥३।२।१२४॥ तिर्यञ्च० "अञ्चो. ऽनोंयाम्” ॥४।२।४६।। तिर्यक् तिर्यञ्चौ ५। “अच् च प्राग दीर्घश्च" ॥२।१।१०४॥ अच् छ् स्वराभावात् प्राग् न दीघः । अकाराभावात् तिरि आदेशो न । तिरश्चः। तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः । तिरश्चे। तिर्यक्षु, तिर्यख पु। पू० शसादौ तिर्यञ्चः । नियंञ्चा तिर्थभ्याम् तिर्यभिः। तिर्यक्षु, तिर्यक्षु । सहाञ्चति समञ्चति "सहसमः सध्रिसमि" ||३।२।१२३॥ इति सध्यच्च सम्यञ्च-सध्यङ् सध्रयञ्चौ ५ । "अच् च-” ॥२।१।१०४॥ सध्रीवः । सध्रीचा सध्यग्भ्याम् । सध्यक्षु. सध्यखूषु । पूजायां शसादौ सध्यञ्चः । सध्याभ्याम् । सध्यक्षु, सध्यषु । स्त्रियाम्-सध्रीची, पू० सध्यञ्ची नदीवत् । Page #42 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । क्लीबे - सध्यक्, सभ्यग् सभ्रयची सध्यञ्च २ । सम्यञ्च् ॥३॥ विष्वयञ्च्-देवयञ्चौ च सर्वत्र्यञ्च् प्रमुखास्तथा । अदमुयश्च मुद्यञ्च मुमुयञ्चदद्यश्चपि ॥ ४ ॥ [२९] एवं विश्वग् अञ्चति देवमञ्चति क्विप् "सर्वादिविष्वग्देवाद्०" ||३|२|१२२॥ विष्वद्व्यञ्स् देव सर्वं पूर्ववत् । विष्वय विष्वयञ्चौ ५ । 'अच् च्०" ॥२|१| १०४ ॥ विष्वद्रीचः । विष्वदीचा विष्वद्व्यग्भ्याम् । विष्वत्र्यक्षु, विष्वद्व्यखषु । पू० शसादौ विष्वद्यञ्चः । विष्वव्यञ्चा विष्वद्व्यभ्याम् विष्वद्व्यद्भिः । विष्वषु । स्त्रियाम् विश्वद्रीची, पू० विष्वद्यञ्ची नदीवत् । क्लोबे विष्वयक, ग़ विष्वद्रीची विष्वव्यञ्चि २ || देवय देवयञ्च ५ । देवद्रीचः । देवद्रीचा देवद्व्यग्न्याम् । देवद्र्यक्षु, देवषु । पू० शसादौ देवद्र्यञ्चः । देवव्यञ्चा । देवव्यइभ्याम् । देवद्व्यङ्क्षु, देवद्व्यङ्क्ष स्त्रियाम् देवद्रीची, पूर देवद्र्यञ्ची नदीवत् । क्ली० देवयक, गू देवद्रीची देवत्र्यश्चि २ ॥ सर्वमञ्चतीति “सर्वादिविध्वग्०" ||३|२| १२२|| सर्व- सर्वत्र्य सर्वत्र्यञ्च ५ । “अम्ब् च्०” ॥ २|१|१०४ ॥ सर्वद्रीचः सर्वत्र्यग्भ्याम् । सर्वत्र्यक्षु सर्वद्र्यखषु । पू० शसादौ सर्वत्र्यञ्चः । सर्वद्व्यञ्चा सर्वद्व्यभ्याम् । सर्वद्व्यषु । स्त्रियाम् सर्वद्रीची, पू० सर्वद्यची नदीवत् । क्लीबे सर्वद्व्यक्, ग् सर्वद्रीची सर्वधचि २ । एवं यद्र्यञ्च्- पतद्व्यच्-अन्यत्र्यञ्च-मुख्याः ॥ असुमञ्चति "सर्वादि Page #43 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयेः। विष्वग्०" ॥३।२।१२२॥ वाऽद्रौ मत्वे "मादुवर्णोऽनु" ।।२।१।४७॥ . मपरवर्ण उत्वम् । तदपि मत्वम् परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ॥१॥ परतस्तावत् अदमुयम-अदमुयङ् अदमुयञ्चौ ५ । "अच् च् प्राग्०" ॥२।१।१०४॥ “अदोमुमी" ॥१॥२॥३॥ न सन्धिः अदमुईचः । केचिद् वत्वमपीच्छन्ति अदम्वीचः । एवमग्रेऽपि । अदमुईचा अदम्बीचा अदमुयग्भ्याम् अदमुयग्भिः । अदमुईचे। अदमुयक्षु, अदमुयखषु । पू० शसादौ अदमुयश्चः । अदमुयश्चा अदमुयङ्भ्याम् अदमुथभिः । अदमुयञ्चे । अदमुयक्षु, अदमुयषु । स्त्रियाम्-अदमुयञ्ची नदीवत् २। क्लीबेअदमुयक्, गू अदमुईची अदम्वीची अदमुयञ्चि २ । पूर्वतः अमुग्यञ्च-अमुद्यङ् अमुद्यञ्चौ ५ । अमुद्रीचः । अमुद्रीचा अमुन्यग्भ्याम् । अमुन्यक्षु, अमुद्यख्षु। पू० शसादौ अमुग्यञ्चः । अमुचा अमुद्यभ्याम् । अमुबङ्घ, अमुद्यक्षु स्त्रियाम्अमुद्रीची, पू० अमुन्यची नदीवत् । क्लीबे-अमुद्या, ग् अमुग्यश्ची अमुग्यश्चि २ । उभयतोऽपि अमुमुयम्-अमुमुयङ् अमुमुयश्चौ ५। “मदोमुमी" ॥१॥२॥३५॥ न अमुमुईचः केचित् “सन्धिमिच्छन्ति ममुम्वीचः । अमुमुईया ममुम्वीचा अमुमुयग्भ्याम् अमुमुयम्भिः । भमुमुयक्षु, अमुमुयखूषु । पू० शसादौ मसुमुयश्चः। भमुमुयश्चा मसुमुयभ्याम् भमुमुराभिः । Page #44 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः। [३१] अमुमुयक्षु, अमुमुयषु । स्त्रियाम्-अमुमुईची अमुम्वीची "पू० अमुमुयञ्ची नदीवत् । क्लीबे-अमुमुयक्, अमुमुयग । अमुमुईची अमुम्वीची 'अमुमुयञ्चि २ । उभयतो निषेधः अदयञ्च अदयङ् अयञ्चौ ५ । अदद्रीचः । अदद्रीचा अंदयग्भ्याम् अदयग्भिः। अदद्यक्षु, अदयखूषु । पू० शसादौ अदयञ्चः। अदयञ्चा अदयङभ्याम् अदद्यभिः । अदयक्षु, अदयक्षु । स्त्रियाम्-अदद्रीची पू० अदयञ्ची नदीवत् । क्लीबे-अदद्यक, ग् अदद्रीची अदयञ्चि २॥४॥ गोऽच्च् पृथग् दृषदञ्च-मुख्या भिन्नाः प्राश्चादयोऽर्चने । वाच्यलिङ्गाः समाश्छन्ताः पुंसि जन्ता वणिज्-मुखाः ॥५॥ गामञ्चति गच्छति पूजयति वा क्विप् “एदोतः पदान्ते." ॥१।२।२७॥ गोऽऊ-अत्र “स्वरे वाऽनक्षे” ॥१।२।२९॥ "वाऽत्य. सन्धिः” ॥१॥२॥३१॥ सूत्राभ्याम् रूप ३ गवाञ्च-गोअञ्च'अञ्चोऽनईयाम्" ॥४॥२॥४६॥ इत्यादि गवाङ्, गोअङ्, गोऽङ् । गवाञ्चौ, गोअञ्चौ, गोऽञ्चौ ५। "अचो." ॥४।२।४६॥ गवाच:, विसन्धिपक्षे "अच्च् प्राग-" ॥२।१।१०४॥ गोअचः, सन्धौ च गोऽचः । गवाचा, गोअचा, गोऽचा । गवाग्भ्याम् गोअग्भ्याम् , गोऽग्भ्याम् गवाग्भिः, गोअग्भिः, गोऽम्भिः। गवाचे, गोमचे, गोऽचे । एवमग्रे स्वरे । गवाक्षु, मोअक्षु, गोऽक्षु, मोऽखषु । पू. शसादौ गवाचः, गोवा. . गोऽयः। गवाचा, मोबञ्चा, गोऽचा । Page #45 -------------------------------------------------------------------------- ________________ [३२] स्यादिशब्दसमुच्चयः। गवाङभ्याम् , गोअङ्भ्याम् , गोऽङ्भ्याम् । गवाभिः ३ । गवाङक्षु, गोअक्षु, गोऽङ्घ, गोऽषु । स्त्रियाम्-गवाची, गोअची, गोऽची पू० गवाञ्ची, गोअञ्ची, गोऽञ्ची नदीवत् । क्लीबे-गवाक, गोअक्, गोऽक्, ग । गवानी, गोअची, गोऽयी। गवाञ्चि, गोअञ्चि, गोऽञ्चि २ ॥ __दृषदमञ्चति दृषदञ्च-दृषदङ दृषदञ्चौ ५ । "अच् च प्रागू०” ॥२।१।१०४॥ न दीर्घः "अघोषे प्रथमो०" ॥१॥३५॥ "तवर्गस्य०" ॥१३॥६०॥ दृषञ्चः दृषच्चा दृषदगभ्याम् दृषदग्भिः। दृषच्चे । दृषच्चः २ । दृषदक्षु, खुषु । पू० शसादौ दृषदञ्चः। दृषदङ्भ्याम् दृषदभिः । दृषदच, दृषदषु । स्त्रियाम्दृषञ्ची पू० दृषदची नदीवत् । क्लीबे-दृषदक्, ग दृषञ्ची दृषदचि २ ॥ एवं योषिदञ्च-मुख्याः ॥ - साधुमञ्चति गच्छति पूजति वा साध्वञ्च-साध्वङ् साध्वञ्चौ ५ । 'अच् च् ॥२।१।१०४|| साधूचः । साधूचा साध्वग्भ्याम् । साध्वक्षु, साध्वखूषु । पू० साकचा साध्व झ्याम् । साध्वक्षु, साध्वक्षु । स्त्रियाम्-साधूची, पू० साध्वञ्ची नदीवत् । क्लीबे-साध्वक्, ग् साधूची साध्वञ्चि २॥ एवं गुर्व-मुख्याः ॥ शब्दं पृच्छतीति "दिद्युद्-" ॥५।२।८३॥ शब्दप्राच्छ"अनुनासिके च०" ॥४।१।१०८॥ छस्य द्विःपाठात् च्छः श “यजसृज०" ॥२२११८७॥ श्. "धुटस्तृतीयः" ॥२११७६ Page #46 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [३३] "विरामे वा ॥१॥३॥५१॥ शब्दप्राट्, शब्दाड् शब्दप्राशौ शब्दप्राशः। शब्दमाशं शब्दप्राशौ शब्दप्राभ्याम् शब्दप्राट्लु, ठलु । स्रियामेवम् । क्लीबे-शब्दप्राट्, ड् शब्दप्राशी शब्दप्रान्सि २। कातन्त्रे छः शोऽनित्यः तेन शब्द शौ, छौ शब्दप्राच्छः, शः । शब्दप्राच्छा, शा । व्यञ्जने द्रयोरपि सहग रूपम् । क्लीबे-शब्दप्राशी, शब्दप्राच्छी शब्दप्रान्शि, शब्दप्राञ्छि २॥ सिलुक् “चजः कगम्"॥२१॥८६॥ बणिक, ग्-वणिजौ । स्वरे सन्धिः । वणिग्भ्याम् । वणिक्षु, वणिखषु ॥ एवं क्षमाभुज् ॥५॥ राज-सम्राजौ समावृत्विज् भिन्ना रुज-सज मुखाः स्त्रियाम् । क्लीबे त्वसृज-मुखा वाच्यलिङ्गा देवेज-मुखाः सगाः ॥६॥ "यजसृज०" ॥२।१।८७।। राट्, राड़ राजौ । राड्भ्याम् । राट्सु, राठ्सु ॥ एवं सम्राज् ॥ ऋतौ यजति ऋत्विज"चजः" ॥१॥८६॥ बाधकं "यजसूज०॥२१॥८७॥ बाधक "ऋत्विज ॥२।१।६९॥ इति ग् ऋत्विग, क् । अतो वणिगवत् ॥ “चजः०" ॥२१॥८६॥ क् रुक्, ग रुजौ रुजः । बणि गवत् ॥ सृजतीति "ऋत्विज्" ॥२॥१॥६९॥ इति नजगत्वं च स्त्रग क वणिग्बत् ॥ "अनतो लुप्" ॥१॥४॥५९॥ "चजः कगम्" ॥२॥१॥८६॥ अमृक्, ग असृजी असृञ्जि । शसादौ "दन्तपाद०" ॥२१।१०१॥ इति असन् नि दीघः ॥१४८५॥ असनि, असृञ्जि । "अनोऽस्य" ॥२।१।१०८॥ अस्ना, असृजा। असभ्याम्, "चजः कगम्" ॥२॥१॥८६॥ असृग्भ्याम् । असमिः, असृग्भिः अस्ने, असृजे । अनि, असनि, असृजि | अससु, असक्षु, असृखषु ॥ आदेशप्रक्रियां विना अन्येऽप्येवम् ॥ देवं Page #47 -------------------------------------------------------------------------- ________________ - स्यादिशब्दसमुच्चयः । यजति क्विप् “यजादि०" ॥४॥२॥७९॥ वृत् देवेन्:"यजसृज०" ॥११८७। षे डे देवेट, देवेड् । देवेजौ खरे सन्धिः । देवेड्भ्याम् । देवेट्सु, देबेल्लु । स्रियामेवम् । क्लीबे-देवेटू ड् देवेजी देवेञ्जि २ । एवं ऋजुसृज्-केशपरिमृज्-गिरिराजविभ्राज्-परिवाज् ॥६॥ धानाभ्रस्ज भेदभाक तृष्णज युज बहूज-प्रमुखाः पृथक् । झन्ता अन्ता टवर्गाना वाच्यलिङ्गाः प्रकल्पिताः ॥७॥ धाना भृजतीति "ग्रहव्रश्च-१॥४१८४॥ वृत् धानाभ्रस्ज-"संयोगस्य०" ॥२॥१८॥ “यजसृज०" ॥२।१।८७॥ धानाभृट, ड् । खरादौ "सस्य शषौ" ॥१॥३६॥ शे "तृतीयः" । १॥३॥४९॥ जे धानाभृजौ । धानाभृड्भ्याम् । धानाभृठ्सु, सु । स्त्रियामेवम् । क्लीबे-धानाभृद, ड़ धानाभृजी धानाभृञ्जि २ ॥ तृष्यतीति तृष्णज्-"चजः कगम्" ॥२॥१॥८६॥ तृष्णक, ग । तृष्णजो स्वरे सन्धिः । तृष्णग्भ्याम् । तृष्णा, तृष्णरुषु । स्त्रियामेवम् । क्लीबे तृष्णक, ग् तृष्णजी तृप्णञ्जि २॥ एवं धृष्णोतीति धृष्णज् ॥ स्वपीतीति स्वप्नज ॥ युनक्तीति युज्-"युज्रोऽसमासे" ॥११४७१॥ घुटि नोन्तः "पदस्य" ॥२।१।८१॥ युजश्०" ॥२।१७१॥ युङ् युऔ ५ । युजः । युजा "चजः कमम्" ॥२॥१॥८६॥ युग्भ्याम् । युक्षु. युख्षु । स्त्रियाभवम् । क्लीबे युक्, ग युजी युञ्जि २ । समामे तु न नोन्तः। अश्वयुक्, ग् । अश्वयुजौ स्वरे सन्धिः । अश्वयुग्भ्याम् । अश्वयुक्षु, खपु । स्त्रियामेवम् । क्लीबेअश्वयुक्, ग अश्वयुजी "धुटां प्राक् ॥१४॥६६॥ अश्वयुञ्जि २। अश्वयुज मासि वाच्ये पुलिङ्गः अन्यार्थे वाच्यलिङ्गः । बहून् ऊर्जयतीति बहूज "रात् सः" ॥२॥१९०॥ इति Page #48 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [३५] नियमात "पदस्य" ॥९।१।८९॥ इति न जलापः । ततो "धुटो धुटि स्वे वा” ॥१३॥४८॥ आद्यज्लोपे "चजः कगम्" ॥२।१॥८६॥ "विरामे वा" ॥१॥३॥५१॥ "दिर्ह" ॥१॥३॥३१॥ बहुक्क् धहूर्ग । बहूज्जौ स्वरे सन्धिः । बहूर्गभ्याम् । बहूर्भु, बाहुषु । स्त्रियामेवम् । क्लीबे-बहू, बहूर्ग बहूर्जी “ोवा" ॥१४॥६७॥ वा ने बहूर्जि, बहूञ्जि २ ॥ एवं अधं भजते अर्धभाज् । निर्गतो रुजः निरुज् तृष्णजवत् ॥ साधु मजतीति साधुमस्ज० "संयोगस्य०" ॥२।१।८८॥ "चजः कगम्" ॥२॥१॥८६॥ साधुमक् ग् । “सस्य शषौ" ॥१।३६१॥ शे "तृतीय ०" ॥१॥३॥४९॥ जे साधुमज्जौ । एवं स्वरे सन्धिः । साधुमग्भ्याम् । साधुमक्षु, खषु । स्त्रियामेवम् । क्लीयेसाधुमक्, ग साधुमजी सोधुमञ्जि २ । शिव्यं मर्जतीति शिष्यम-"धुटस्तृतीयः" ॥२।१।७६॥ "चज. कगम्" ॥२।१।८६॥ शिष्यमर्ग, के । शिष्यमी स्वरे लधिः । शिष्य. भगभ्याम् । दिशष्यमक्षु, खषु । स्त्रियामेवम् । क्लीवे-शिष्यमर्ग, क शिष्यमर्जी "लों वा" ॥१॥४६७॥ शिष्यमर्जि, शिष्यमञ्जि २॥ जलमुञ्जति जलोज-"पदस्य ॥२।१ । ८९ ॥ "चजः कगम्" ॥२॥१॥८६॥ जलोक, ग । जलोऔ । जलोगभ्याम् । जलोक्षु, जलोखपु । स्त्रियामेवम् । क्लीबे-जलोक्, ग् जलोजी जलोञ्जि २ ॥ यदा लिखितो झ येन स लिखितझ तदा कातन्त्रे "चवर्ग" ॥२॥३॥४८॥इति गत्वं न स्यात् । दृगादिकृतः साहचर्यात् चवर्गोऽपि कृदन्त एवं ग्राह्यः । लिखितझ्। 'लिखितझौ स्वरे सन्धिः । लिखितज्भ्याम् । लिखितच्सु, छसु। स्त्रियाभवम् । क्लीबे-लिखित, ज् लिखितझी लिखितञ्झि २ । व्याकरणे लिखितग , क् ॥ अन्ताः-झातञ्स्वरे अधुट्त्वात् व्यञ्जनेऽपि सन्धिः ज्ञात ज्ञातौं । ज्ञात. Page #49 -------------------------------------------------------------------------- ________________ [३६] स्थादिशब्दसमुच्चयः । ञ्भ्याम् । ज्ञातञ्स् । स्त्रियामेवम् । क्लीबे झातञ् ज्ञातमी ज्ञातञि २ ॥ टताः नाट्यनट्, ड् । नाट्यनटौ स्वरे सन्धिः । नाट्यनड्भ्याम् । नाट्यनट्सु सु । स्त्रियोमवम् । क्लीबेनाट्यनट्, ड् नाट्यनटी नाट्यनण्टि २ ॥ उन्ताः- शास्त्रपट्शास्त्रपट्, ड् शास्त्रपठौ । शास्त्रपंभ्याम् । शास्त्रपट्सु, ट्सु । स्त्रियामेवम् । क्लीचे शास्त्रपठ, ड् शास्त्रपठी शास्त्रपण्ठि २ ॥ पठितड़ - लिखितद् - मुख्या उन्ताः दन्ताश्च ज्ञेयाः ॥ णन्ताः सुगण् प्रगुण्-सराण् सवाणू विष्वाण् इत्येते किबन्ताः । सिलोपे सुगण् । सुगणौ स्वरे सान्धः । सुगणभ्याम् । सुपि " णोः कटावन्तौ शिटि नवा " ||१|३|१७|| सुगण्ट्सु, सुगसु । स्त्रियामेवम् । क्लीबे-सुगण सुगणी सुगणि २ ॥ एवमन्ये ॥ ७ ॥ तन्ताः पुंसि मरुन्मुख्याः स्त्रियां विद्युन्मुखाः समाः । क्लीबे जगन्मुखास्तत्र यकृतः शकृतोऽन्तरम् ॥ ८ ॥ मरुत्-विपश्चित्-नीवृन-तनूनपात्- परभृत्-मुरजित् ॥ मरुत्, द् । मरुतौ स्बरे सन्धिः । मरुदुद्भ्याम् । मरुत्सु, थ्लु ॥ विद्युत् तडित् - योषित् । विद्युत् द् । मरुत्वत् ॥ " अनतो लुप् " ||१|४|५९ || जगत् द् जगती जगन्ति २ । अग्रे मरुत्वत् ॥ एवं पृषत् - उदश्वित् ॥ यकृत् शकृतोः शसादौ " दन्तपाद०" || २|१|१०१ ॥ इति यकन् - शकन् आदेशौ । यकृत, द्यकृती यकृन्ति, यकानि २ । यकृता, यक्ना यकृद्भ्याम्, यकभ्याम् यकृदिभः, यकमिः । यकृते, यक्ते । यकृतः, यक्तः २ । यकृति, यक्ति, यकनि । यकृत्सु, यकृथ्सु, यकसु । एवं शकृत् ॥ ८ ॥ Page #50 -------------------------------------------------------------------------- ________________ म्यादिशब्दसमुच्चयः । [३७] वाच्यलिङ्गा महन्त-मुख्याः शन्तङन्ताश्च सान्तराः । करिष्यन्त्-खजित् कृतवन्तू यावन्त्-इयन्त-मुखास्तथा ॥९॥ अत्र सूत्रे कातन्त्राभिप्रायेण महत्-आद्याः शब्दा नोपात्या गृहीताः । व्याकरणे तु पश्चान्नागमः। महत्-बृहत्आयुष्मत्-मुख्या मिथः सान्तराः । 'ऋदुदित:" ॥१४७०॥ धुटि नोन्तः "स्महतोः ॥१॥४॥८६॥ शेष घुटि "पदस्य" ॥२।१।८९॥ महन् महान्तौ ५ । महतः । महता महद्भ्याम् महद्भिः । महत्सु । आ० हे महन् हे महान्तौ हे महान्तः। स्त्रियाम-महती नदीवत् । क्लीबे-महत्, द महती महान्ति २॥ बृहत-"ऋदितः" ॥१ । ४ । ७० ॥ अत्वन्तत्वाभावात् "अभ्वादेः" ॥११४९०॥ इति न दीर्घः बृहन् बृहन्तौ ५ । बृहतः । बृहता बृहद्भ्याम् । बृहत्सु, थ्सु । आ० हे बृहन् । स्त्रियाम्-बृहती नदीवत् । क्लीचे बृहत्, द् बृहती बृहन्ति २॥ आयुर्विद्यतेऽस्य आयुष्मत्-"ऋदुदितः” ॥ १।४। ७० ॥ "अभ्वादेः ॥१।४।९०॥ दीर्घ "पदस्य ॥२।१।८९॥ आयुष्मान् आयुष्मन्तौ ५ । आयुष्मतः । आयुष्मता आयुष्मद्भ्याम् । महत्बत् । आ० हे आयुष्मन् । स्त्रियाम् आयुष्मती नदीवत् । क्ली-आयुष्मत् , द् आयु मती आयुष्मन्ति २॥ एवं गोमत्अग्निमत । "मावर्णान्त" ॥२॥१९४॥ इति धनवत् मुख्या:॥ अन्येऽप्येवं हिमवत्-विद्युत्वत्-भास्वत् विवस्वत्-उदन्वत्नभस्वत् एते प्रायः पल्लिङ्गाः । विवक्षया वाच्यलिङ्गाः ॥ जाम्बवत्-हनूमत्-शब्दी पुस्येव ॥ एतेऽपि आयुष्मत्वत् ॥ शत्रन्ता-भबत्-अदत्-दीव्यत्-सुन्वत्-तुदत्-तन्वत्-रुन्धत्कृणत्-चोरयत्-मुख्या-मिथः सान्तराः ॥ "ऋदितः" ॥श४७०॥ नोन्तः "अभ्वादे:0" ॥१॥४॥९०॥ न दीर्घः "पदस्य" ॥२१८९॥ भवन् भवन्तौ ५ । भवतः । भवता Page #51 -------------------------------------------------------------------------- ________________ [३८] स्यादिशब्दसमुच्चयः । भवद्भ्याम् । भवत्सु, भवथ्सु । स्त्रियाम् - ङय " श्यशवः " ॥२|१|११६॥ इति नित्यम् अतुरन्तो भवन्ती नदीवत् । क्लीयेभवत् भवती भवन्ति २। आ० एवम् | युष्मदर्थः सर्वादि भवतुशब्दो न शत्रन्तः "ऋदुदितः " ॥ १|४|७० || " अभ्वादेः ० " |१|४|९०॥ भवान् । शेष शत्रन्त-भवत्वत् । स्त्रियाम् भवतीनदीवन || अतीति अदन् अदन्तौ अदन्तः । भवत्वत् । स्त्रियामदती नदीवत् । क्लीवे- अदन् अदती अदन्ति २ ॥ जक्षादिपञ्चकम् जक्षत् - दरिद्रत- जाग्रत् - चकासत्अनुशासत्। अत्र "ऋदुदितः " ॥ १ । ४ । ७० ॥ घुटि नोन्तः " अन्तो नो लुक् " || ४ | २ ९४ ॥ नलोपः जक्षत्, जक्षद् जक्षतौ जक्षतः । जक्षतम् जक्षतौं जक्षतः । जक्षता जक्षद्भ्याम् । जक्षत्सु जक्षथ्सु । आ० हे जक्षत् | स्त्रियाम् अक्षती नदीवत् । क्लीवे- जक्षत् द् जक्षती "शौ बा" ॥४॥२९५॥ वा नलोपे जक्षति, जक्षन्ति २ । आ० एवम् ॥ दरिद्रातीति दरिद्रत् "श्नश्चतिः" ||४|२|९६॥ आलोपः दरिद्रत् इत्यादि सर्वे पूर्ववत् । स्त्रियाम् - दरिद्रती । क्लीवे दरिद्रत् दरीद्रती "शौ वा " |४| २|१५|| दरिद्रति दरिद्रन्ति २ || एवं जाग्रत् इत्यादि । स्त्रियाम् जानती । क्लीबे - जाग्रत् जाग्रती जाग्रति जाग्रन्ति २ ॥ चकासत् इत्यादि । स्त्रियाम् चकासती । क्लीवे-चकासत् चकासती चकासति, चकासन्ति २ ॥ अनुशासति न्ति २ ॥ ह्रादयःः जुहोतीति शतृ "हवः शिति" ॥|४|१|१२|| “गहोर्ज ः "" ||४|१|४०|| “ह्निणोरष्विति व्यौ " ||४|३|१५|| जुह्वत्- 'ऋदुदितः" ||१|४|७० ॥ " अन्तो नो लुकु " ||४ |२| ९४ ॥ जुह्वत् जुह्वतौ जुह्वतः । जुह्वतं तौ तः । जुह्वता जुह्वद्भ्याम् T जुह्वत्सु, जुह्वथ्सु । आ० एवम् । स्त्रियाम् जुह्वती । क्ली - सुहृत् " , • Page #52 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [३९] जुह्वती "शौ बा" ॥४ा२।९५॥ जुह्वति, न्ति २। आ० एवम् ॥ 'दुदांग्क दाने' ददातीनि विस्वादिके ददत् ददतौ ददतः । ददतम् ददतौं ददतः। ददता ददद्भ्याम् । ददन्सु, ददथ्नु । आ० एवम् । स्त्रियाम्-ददती। क्लीन-ददत् ददती "शौ बा" ॥४।२।९५॥ ददति, न्ति २। आ० एवम् । एवं दधत्बिभ्यत्-बिभ्रत्-मुख्या ददत्वत् ॥ भादयः-भातीति "ऋदु. दितः ॥११४/७०॥ भान् भान्तौ ५ । भातः । भाता भाद भ्याम् । भात्सु, भाथ्सु। आ० एवम् । स्त्रियाम् यां "अवर्णादश्नोऽन्तो०" ॥२।१।११५॥ अतु: वाऽन्तो भाती, भान्ती नदीवत् । क्लीबे-भात् "अवर्णादश्नोऽन्तो" ॥२।१।११५॥ भान्ती, भाती भान्ति २। आ० एवम् । यात्वात्-स्नात् मुख्याः॥ दीव्यतीति दीव्यत्-दीव्यन् दीव्यन्तौ५। दीव्यता दीव्यद्भ्याम । स्त्रियाम्-यां"श्यशवः"॥२।१।११६॥ दीव्यन्ती नदी. बत् । कलीबे-दीव्यत् "श्यशवः" ॥२।१।११६॥ दीव्यन्ती दीव्यन्ति २॥ एवं सीव्यत्-मुख्याः । 'पुंगट' सुनोतीति सुन्वन् सुन्वन्तौ५।सुन्वतः इत्यादि। स्त्रियाम्-सुन्वती नदीवत्।क्लीये. सुन्वत् सुन्वती सुन्वन्ति २॥ तुदतीति तुदत्-तुदन तुदन्तौ ५ इत्यादि। स्त्रियाम्-"अवर्णादश्नोऽन्तो०"॥२११५।। तुदन्ती, तुदती नरीवत् । क्धीबे तुदन् “अवर्णादश्नो०" ॥२११११५॥ तुदन्ती, तुदती तुर्दान्त २ ॥ 'तनूमी' तनोतीति तन्वन् इत्यादि । स्त्रियाम्-तन्वती नदीवत् । क्लीबे-तन्वत् तन्वती तन्वन्ति २ ॥ 'रुधूपी' रुणीति रुन्धन् रुन्धन्तौ ५ । रुन्धतः इत्यादि । स्त्रियाम् रुन्धती नदीवत् । क्लीवे रुन्धत् रुन्धती रुन्धन्ति २ ॥ 'डुकींगश्' क्रीणातीति "नश्चात:" ॥४२९६॥ क्रीणन् क्रीणन्तौ इत्यादि । स्त्रियाम् Page #53 -------------------------------------------------------------------------- ________________ [४०] स्यादिशब्दसमुच्चयः । क्रीणती नदीवत् ! क्लाबे क्रीणत् क्रीणती क्रीन्ति २॥ 'चुरण' चोरयतीति चोरयन् चोरयन्तौ इत्यादि । स्प्रियाम्-यां "श्यशवः" ॥२॥१।११६॥ चोरयन्ती नदावत् । क्लीबे-चारयत् "श्यशव" ॥२॥११११६॥ चोरयन्ती चोरयन्ति २ । आ० एवम् ॥ करिष्यत् कारयिष्यत् ॥ सूत्रे खजित् अत्र शत्रु जयतीति शत्रुजित् "हस्वस्य तः पित्कृति" ॥४४॥११३॥ शत्रुजितौ इत्यादि स्वरे व्यञ्जने च सन्धिः। स्त्रियामण्येवम् । क्लीबे शत्रुजित् शत्रुजिती शत्रुजिन्ति २ । आ० एवम् । एवमन्ये ॥ करोति स्म कृतवत्-"ऋदुदितः" ॥१४७०॥ "अभ्वादेः०" ॥१।४।९०॥ कृतवान् कृतवन्तौ कृतवन्तः ५ । कृतवतः । कृतवता कृतयदभ्याम् । कृतवत्सु, कृतवतु । आ० हे कृतवन् । स्त्रियाम्-कृतवती नदीवत् । क्लोबे-कृतवत् कृतवती कृतवन्ति २ ॥ एवं चितवत् धृत. वत्-मुख्याः ॥ यत् परिमाणमस्य "यत्तदेतदो डावादिः" ॥७१।१४९॥ यावत्-"ऋदुदितः" ॥१४७०॥ "अभ्वादेःo" ॥१।४।९०॥ यावान् यावन्तौ ५ । यावतः । यावता यावद्:भ्याम् । यावत्सु, यावथ्सु । स्त्रियाम्-यावती नदीवत । क्धीबे-यावत् यावती यावन्ति २ ॥ एवं तावत्-एतावत् ॥ इदं परिमाणमस्य इयत् पूर्ववत् इयान् इयन्तौ ५ इयतः इत्यादि । स्त्रियाम्-इयती नदीवत । क्लीबे-इयत इयतो इयन्ति २ ॥ एव कियत् ॥९॥ थन्ता मता वाच्यलिङ्गास्तक्रमथ्-प्रमुखाः समाः । दन्ताःक्रव्याद्-मुखाः पुंसि स्त्रियां तुल्या दृषद् मुखाः॥१०॥ 'मन्थश्' तकं मनातीति "नो व्यञ्जनस्यानुदितः" nारा४५॥ तकमथ्-सिलोपे "धुटस्तृतीयः" ॥२१७६॥ Page #54 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [४१] "विरामे वा" ॥१॥३॥५१॥ तक्रमत , द तक्रमथौ स्वरे सन्धिः । तक्रमद्भ्याम् । तक्रमथ्सु । आ० एवम्। स्त्रियामेवम् । क्लीबेतक्रमत्, द् तक्रमथी तक्रमन्थि २ ॥ एवमग्निम-समुद्रमथ्नीलीमथ-मुख्याः ॥क्रव्याद, त् क्रम्यादी इत्यादि । कव्यादभ्याम् । क्रयात्सु, क्रव्याप्तु ॥ एवं शास्त्रविदादयः ॥ दृपद्, त् दृषदौ स्वरे सन्धिः। दृषद्भ्याम् । दृषत्सुथ्सु। आ० एवम् ।। एवं विषद्-आपद्-परिषद्-संविद् प्रतिपद्-शरद-मुख्याः ॥१०॥ वाच्यलिङ्गास्तत्त्वविदाद्या व्याघ्रपाद्-मुम्बा अपि । धन्ताः स्त्रियां समिध-मुख्या वाच्यलिङ्गास्तु संमताः॥११॥ तत्त्ववित् , द् इत्यादि पुस्त्रियोः दृषद्वत् । क्लीबे-तत्त्व. बित् , द् तत्त्वविका तत्त्वविन्दि २ । एवं शास्त्रविद्-बहुसंपद-काष्ठभिदाद्याः॥ व्याघस्येव पादावस्य "पात् पादस्याहस्त्यादेः" ॥७।३।१४८॥ व्याघ्रपात्, द् व्याघ्रपादौ ५ । "यस्वरे पादः पदणिक्यघुटि" ॥२।१।१०२॥ व्याघ्रपाद्भ्याम् व्यघ्रपाभिः । व्याघ्रपदे । व्याघ्रपात्सु, थम् । आ० एवम् । स्त्रियाम्-वा ङयां "यस्वरे पादः०" ॥२॥१।१०२॥ व्याघ्रपदी नदीवत् । पक्षे व्याघ्रपाद् पूर्ववत् । क्लीबे-ब्याघ्रपाद, त् "यस्वरे-" ॥२१॥१२॥ व्याघ्रपदी व्याघ्रपान्दि २ । आo एवम् ॥ एवमुपमाने सिंह पाद-उष्ट्पाद् ॥ सङ्ख्यायामेकपाद् द्विपाद्-त्रिपाद् ॥ सुपूर्व सुपाद-मुख्याः ॥ "धुटस्तृतीय." ॥२।११७६॥ "विरामे वा” ॥१॥३॥५१॥ समित् , द् समिधौ इत्यादि स्वरे सन्धिः । “धुटस्तृतीयः" ॥ २।१। ७६ ॥ समिद्भ्याम् समिद्भिः । "अघोषे प्रथमोऽशिटः', ॥१॥३॥५०॥ समित्सु, समिथ्सु । आ० एवम् ॥ एवं क्षुध्-युध्-क्रुध्मुख्याः ॥११॥ Page #55 -------------------------------------------------------------------------- ________________ [४२] स्यादिशब्दसमुच्चयः । मृगाविध-मर्माविध्-विक्रुध्-प्रमुखा ज्ञानबुध् तथा । नन्ताः पुस्यात्मनो मुख्या राजन्-मुख्याश्च सान्तराः॥१२॥ मृगान् विध्यतीति क्विप् "ज्याव्यधः विङति"॥४।१।८१॥ वृत् "गतिकारकस्व नहिवृत्तिवृषिभ्यधिo" ॥३२॥८५॥ प्राग दीर्घा मृगाविध्-पुंसि स्त्रियां च मृगावित् इति समिध्वत् । क्लीबे-मृगावित् , द् मृगाविधी मृगाबिन्धि २। आ० एवम् ॥ एवं मर्याविध-विक्रध-सुसमिधु-मुख्याः ॥ ज्ञान बुध्यते ज्ञानबुध्-सिलोपे "गडदबादेः०” ॥२।१।७७॥ शानभुत्, द् । ज्ञानबुधौ एवं स्वरे सन्धिः । व्यञ्जन ज्ञानभुद्भ्याम् । ज्ञानभुत्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेशानभुत्, दज्ञानबुधी ज्ञानबुन्धि २। आ० एवम् ॥ सिलोपे "नि दीर्घः ॥१४।८५॥ शेषे घुटि 'नाम्नो नोऽनह्नः ॥२॥१॥९॥ आत्मा आत्मानौ ५। 'न वमन्तसंयोगात्" ॥२।१।१११॥ अलोपो न आत्मनः । आत्मना । स्यादिबिधावसत्त्वात् आत्मभ्याम् आत्मभिः आत्मसु इत्यादौ दीर्घवैरत्वैत्त्वान्यकारान्तत्वाभावाद् न भवन्ति । आत्मने । आत्मनः २ । आ० "नि दीर्घः" ॥१४॥८॥ इति न "नाऽऽमन्त्र्ये" ॥२१॥९२॥ नलोपाभावः हे आत्मन् हे आत्मनो हे आत्मनः ॥ एवम् अध्वन-यज्वन्-ब्रह्मन्-अश्मन्-मुख्या वमन्तसंयोगान्नान्ताः ॥ नि दीर्घः" ॥४/८५॥ "नाम्नो नोऽनह्नः" ॥२।१९१॥ राजा राजानौ ५ । अघुट्स्वरे "अनोऽस्य" ॥२।१।१०८॥ अलुक् “तवर्गस्य श्चवर्ग०” ॥१॥३॥६०॥ न > राज्ञः । राज्ञा राजभ्याम् राजभिः । राज्ञे । “ईङौ वा" ॥२।९।१०९॥ राशि, राजनि । आ० हे राजन् ॥ एवं मूर्धन्तक्षन्-मजन्-उक्षन्-मुख्या अवमन्तसंयोगान्नान्ताः ॥१२॥ Page #56 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [४३] भेदश्च श्व-युव-मघोनाभिन्-हन्-पूषार्यमार्वताम् । विशेष प्रतिदीनोऽपि स्त्रियां सीमन्-मुखाः समाः॥१३॥ श्वा श्वानौ ५ । अघुटस्वरे "श्चन्” ॥२॥१॥१०६॥ इति व उः शुनः । शुना श्वभ्याम् श्चभिः । शुने इत्यादि। श्वसु । आ० हे श्वन् ॥ युवा युवानौ ५ । "श्चन्युवन्" ॥२।१।१०६॥ इति उत्वे यूनः । यूना युवभ्याम् युवभिः । यूने । युवसु । आ० हे युवन् ॥ मघवा मघवानौ ५। "श्चन् युवन्-मघोनः०" ॥२।१।१०६॥ इति उत्वे मघोनः । मघोना मघबभ्याम् मघवभिः । मघोनः २ । मघवसु । आ० हे मघवन् ॥ स्त्रियाम् "श्वन्०" ॥२१॥१०६॥ इति वस्य उत्वे शुनी यूनी मघोनी नदीवत्। कातन्त्रे मघवन् शब्दस्य वा मघवत् आदेशः। व्याकरणे तु पृथक् उदित् मघवत्शब्दःसि "ऋदुदितः ॥१४७०॥ "अभ्वादेः' ॥१।४।९०॥ मघवान् मघवन्तौ ५ । मघवतः । मघवता मघवदभ्याम् मघवभिः । मघवते । मघवत्सु, मघवथ्सु । आ० हे मघवन् न्तौ न्तः। स्त्रियाम्-मघवती नदोवत्॥ इन्शशोऽस्यास्तीति इन् शशिन्"इन्हनपूषा० ॥१॥४८७॥"नाम्नो नः-" ॥२॥१९१॥ शशी। शिस्योरति नियमात् न "नि दीर्घः" ।।१४।८५॥ शशिनौ । शशिनः । स्वरे सन्धि । व्यञ्जने "नाम्नो नोऽनह्नः" ॥२१९६॥ शशिभ्याम् शशिभिः । शशिषु । आ० शेषसेरभावत् न दीर्घः "नाऽऽमन्त्र्ये'' ॥२॥१९२॥ हे शशिन् हे शशिनौ हे शशिनः ॥ एवं मन्त्रिन्- वाजिन्-कञ्चुकिन्दण्डिन्-मायाविन्-तेजस्विन्-तपस्विन्-महास्विन् तथा पर... मेष्ठिन् तथा तिष्ठतीत्येवंशाल; स्थायिन् इति तद्धितेनन्ताः उणादिकेनन्ताः कृदिनन्ताश्च ज्ञेयाः ॥ Page #57 -------------------------------------------------------------------------- ________________ [४४] स्यादिशब्दसमुच्चयः । वृत्रं हतवान् किए वृत्रहन्-"इन्हन्पूषाo" ॥२४/८७॥ वृत्रहा। शिस्योरितिनियमात् न दीर्घः "रष०॥२॥३॥६३॥ वृत्र हणी ५। "अनोऽस्य" ॥२।१।१०८॥ हनो ह्रो घनः" ॥२१।११२॥ वृत्रघ्रः। वृत्रना "नाम्नो नोऽनह्नः" ॥२।१।९१॥ वृत्रहभ्याम् वृत्रहभिः। वृत्रध्ने । वृत्रघ्नः २ । “ईङौ वा" ॥२॥१॥१०९॥ वृत्रहणि, वृत्रनि । वृत्रहसु । आ० हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः॥ एवं ब्रह्महन्-भ्रूणहन्-गोत्रहन्-अहिहन्-मधुहन्मुख्या हन्नन्ताः ॥ "इन्हन्पूषा०” ॥१।४।८७॥ नियमात् पूषणौ ५। अनोऽस्य ॥२१॥१०८॥ "रषवर्णात्" ॥२॥३॥६३॥ पूष्णः । पूषभ्याम् पूषभिः । पूषणे । पूष्णः २ । पूषणि, पूष्णि पूषसु । आ० हे पूषन् ॥ एवमर्यमन् ॥ अर्वा अर्वाणौ अर्वाणः । आत्मन्वत् । स्त्रियाम् अर्वती नदीवत् । कातन्त्रे विशेषः"अवन्नर्वन्तिरसावनञ्" ॥२.३।२२॥ इति इर्वा अर्वन्तः ५ । अर्वतः । अर्वता अर्वद्भ्याम् इत्याद्यग्रे महत्वत् । स्त्रियाम् अर्वती । नभि तु अनर्वा अनर्वाणौ अनर्वाणः ५ । अनर्वणः आत्मन्वत् ॥ __ प्रतिदीव्यतीति प्रतिदिवन्-"नि दीर्घः ' ॥१।४।८५॥ प्रतिदिवानौ ५। "अनोऽस्य" ॥२।१।१०८॥ असद्धिौ स्वरादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधात् "भ्वादेर्नामिनः०' ॥२१॥६३॥ प्रतिद उनः वस्य ऊटि तु स्थानित्वमस्य प्रतिदीना प्रतिदिवभ्याम् प्रतिदिवभिः प्रतिदीने । प्रतिदीनः २ । प्रतिदोन्नि प्रतिदिवनि प्रतिदिवसु । आ० हे प्रतिदिवन् प्रतिदिवानौ प्रतिदिवानः ॥ "मनः" ॥२।४।१४॥ इति ङीन सिलोपे “नि दीर्घः' ||१।४।८५॥ सीमा सीमोनौ ५। "अनोऽस्य" ॥२॥१॥१०८॥ सीम्नः । सीम्ना -सीमभ्याम् सीमभिः । सीम्ने सीम्नि, सीमनि सीमसु । आ० Page #58 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [४५] हे सीमन् । पक्षे "ताम्यां वाऽऽप डित् ॥२।४।१५॥ इति सीमा सीमे सीमाः । इत्यादि श्रद्धावत् । एंव पामन् पक्ष पामा । एवमन्ये स्त्रीलिङ्गा मन्नन्ताः ॥१३॥ क्लोबे सामन्-मुखास ल्याः पर्ष-जन्मादयः पृथक् । अड्नो भेदो वायलिगा बहुराजन्-मुखा म: ॥१४॥ 'अनतो लुप्" ॥१॥धा५९॥ "नाम्नो नोऽनह्नः ॥२॥१९॥ साम 'ईङौ वा" ।।२।१।१०९॥ साम्नी, सामनी सामानि २। साम्ना सामभ्याम् सामभिः । साम्ने । साग्नि, साभनि सामसु । आ० "क्लाबे बा" ॥२।१।१०९॥ हे साम, सामन् हे साम्नी, सामनी सामानि ॥ एवं दामन्-धामन्-व्योमन्नामन-मुख्या अवमन्तसंयोगान्नोन्ताः। सिलोपे नलोपे पर्व पर्वणी "न वमन्तसंयोगात्" ॥२।१।१११॥ अलुक् पर्वाणि २ । पर्वणा पर्वभ्याम् पर्वभिः । पर्वणि पर्वसु । आ० हे पर्व, पर्वन् । शोभनानि पर्वाणि यस्या यष्टेरिति स्त्रीत्वे डापप्रत्यय सुपर्वा श्रद्धावत् ॥ एवं वर्मन्-नर्मन्-जन्मन-सन्मन्मुख्या वमन्तसंयोगान्नान्ताः ॥ "अनतो लुप्" ॥१४५९॥ "रो लुप्यरि" ॥२।१।७५॥ अहः अह्नी, अहनी अहानि २। "अनोऽस्य" ॥२॥१.१०८॥ अह्नो "अनः" ।।२।१।७४॥ रुः अहो. भ्याम् अहोभिः । अनः २ । अनि, अहनि अहसु । आ० हे अहः॥ बहुराजन्- बहुतक्षन्-उद्दामन -सुवृत्रहन्-भूरिधामन् इत्याद्या अवमन्तसंयोगान्नान्ताः । बवो राजानो यस्मिन् देशे स बहुराजा बहुराजानौ इत्यादि पूर्वराजन्वतू । स्त्रियाम्बहवो राजानो यस्यां पृथ्व्याम् अत्र "अनोवा" ॥२४॥११॥ Page #59 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । "ताभ्यां वाऽऽप् डित्" ॥२॥४॥१५॥ इति सूत्र २ ङीडाए विकल्पाभ्यां सौ बहुराशी बहुराजा बहुराजन् पृथ्वी कमात् नदोश्रद्धा-पूर्वराजन् शब्दवत् ॥ एवं बहून् क्ली [त/क्षान् शाला। उद्दाम्नी, उद्दामा, उद्दामन वडवा । सुवृत्रघ्नी, सृवृत्रहा, सुवृत्रहन पूः । भूरिधाम्नी, भूरिधामा, भूरिधामन विद्या । क्लीवे बहुराज बहुराजनी, बहुराशी बहुराजानि २ । आ० हे बहुराज. वहुराजन् । एवं प्राया अन्यऽप्यूया अबमन्तसंयोगान्नान्ताः ॥ सुपर्वन-मेरुदृश्यन्-राजकृत्वन्-राजयुध्वन् सुशर्मन्-धृतवर्मन्-सुकर्मन् ॥ शोभनं पर्व यस्य स पुंसि सुपर्वा सुपर्वाणो ५। सुपर्वणः । सुपर्वणा सुपर्वभ्याम्। सुपर्वसु । आ० हे सुपर्वन् । स्त्रियामू-"नोपान्त्यवतः” ॥२॥४॥१३॥ इति ङीनिषेधे "ताभ्यां वाऽऽप्०" ॥२।४।१५॥ इति वा डापि सुपर्वा सुपर्वन् श्रद्धावत् पक्षे सुपर्वन्बत् । क्लीबे-सुपर्व सुपर्वणी सुपर्वाणि २। आ० हे सपर्व, सुपर्वन् ॥ एवमन्ये ॥ मेरुदृष्टवान् । सह युध्यते स्म । राजानं युध्यते स्म । सहयुध्वा राजयुध्या अन्त भूतणिगर्थः सकर्मकः राजानं योधितवान् इत्यर्थः। सह कृतवान् राजानं कृतवान् सहकृत्वा राजकृत्वा कनिए सर्वत्र । स्त्रियाम् मेरुदृश्या, मेरुदृश्वन् । सुशर्मा । एवं सर्वे ॥ - दण्डोऽस्यास्ति दण्डिन् पुंसि शशिवत् । स्त्रियाम्'दण्डिनी नदीवत्।क्लीबे-दण्डि दण्डिनी "इन्हन्०"॥१।४।८७॥ दी? दण्डीनीशशेषे शशिवत् । आ० हे दण्डिन् ॥ एवं ग्राहिन्— स्थायिन्-भाविन्-ध्वाङ्करात्रिन्-उष्टक्रोशिन्-मुख्याः ॥ तथा "वत्स्यति गम्यादिः" ॥५॥३॥१॥ गमिन् आगामिन् । सर्वे द्रष्टु ' शीलमस्येति णिनि सर्वदर्शिन्-मुख्याश्च ॥अथ बन्प्रत्ययान्ताः- सुष्ठु दधाति धयति वा सुष्टु पिबति “मन्वन्कनिस्विच Page #60 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [४७] क्वचित्" ॥५।१।१४७॥ इति सूत्रेण यथालक्षमेते प्रत्ययाः स्यु:अत्र क्वनिए "ईय॑ञ्जनेऽयपि" ॥४।३।९७॥ सुधीवन-सुपीवन् ॥ भूरि ददाति भूरिदावन्, घृतं पिबति घृतपावन् वन् अत्र क्ङिदभावान्न ईः। 'आण' ओणतीति 'मन्वन्” ॥५।१।१४७॥ "वन्याङ् पञ्चमस्य" ॥४॥२॥६५॥ अवावन् । अग्रे गच्छति विजायते वन् । प्रातरेति क्वनिप् "बन्याङ् पञ्चमस्य" ॥४ाश६५।। अग्रे गायन रिजावन् ह्रस्वस्य तः०" ॥४|४|११३॥ प्रातरित्वन् ॥ पुसि सुधीवा सुधीवानौ ५ । 'अनोऽस्य" . ।।२।१।१०८॥ सुधीनः । सुधीव्ना सुधीवभ्याम् सुधीवभिः। सुधीग्नि, सुधीवनि सुधीवस। ओ० है सुधीवन हे सुधीवानी हे सुधीवानः । एवं पुंसि सुपीवन्मुख्याः ॥ प्रातरित्वन्शब्दस्य "न वमन्त०" ॥२।१।१११॥ अघुट्स्वरे न अलापे स्त्रियाम्""णस्वराघोषाद् वनो रश्च" ॥२।४।४॥ ङो नो रश्च सुधीवरीसुपीवरी-भूरिदावरी-घृतपीवरी-प्रातरित्वरी-सहकृत्वरीअवावरी-मेरुदृश्वरी-मुख्याः सर्वे नदीवत् ॥ घोषवत्पर वन्प्रत्ययान्न ङीः सहयुध्वा यज्वा । स्त्रियाम् पुनः "वा बहुव्रीहेः" ॥२४॥५॥ इति बहवा धीवानो यस्याः बहुधीवरी, बहुधीवा स्त्री । प्रियावावरी, प्रियावावा स्त्री। क्लीबे-सुधीव सुधीनी, सुधीवनी सुधीवानि २। आ० हे सुधीव, सुधीवन् ॥ प्रशाम्यतीति विप् “अहन्पञ्चमस्य०" ॥४|११०७॥ "मो नो म्बोश्च" ॥२॥११६७॥ प्रशान् नत्वस्यासत्त्वात् नलोपाभावः । प्रशामौ प्रशामः स्वरे सन्धिः। प्रशानभ्याम् प्रशान्भिः प्रशान्सु । आ० हे प्रशान् प्रशामौ प्रशामः । स्त्रियामेवम्। क्लोबे-प्रशान् प्रशामी प्रशामि २ । आ० एवम् । एवं प्रतान्-प्रदान्-आवान्-मुख्याः ॥१४॥ Page #61 -------------------------------------------------------------------------- ________________ [४८] स्यादिशब्दसमुच्चयः । फ्तोऽप् स्त्रियां वाच्यलिङ्गाः शुच्यप्-मण्डपलि र मुखाः। फन्ता बन्ता वालिङ्गा अरितुक्-पुत्रचुम्ब-मुखाः ॥१५॥ अप् बहुवचनान्तः । 'अपः" ॥१॥४।८८॥ शेषधुटि दीघ आपः । "अपोऽदमे" ॥१४॥ अद्भिः । अदभ्यः २ । अपाम् । अप्सु । आ० हे आपः ॥ शुचय आपो यत्र "अपः” ॥१।४।८८॥ शुध्यप्' ब् शुच्यपो ५ । शुच्यपः । शुन्यपा शुच्यद्भ्य म् शुच्यद्भिः । शुच्यपे । शुच्यप्सु, फसु आ० हे शुच्यप् शुच्यपौ शुच्यपः । स्त्रियामेवम् । क्लीबेशुच्यप् शुच्यपी “नि वा” ॥२।१।८९॥ शुच्याम्पि शुच्यम्पि २ ॥ एवं बहवाम्पि, बम्पि २ । आ० एवम । एवं स्वप' मुख्याः ॥ मण्डपं लिम्पति क्विए माण्डपलिप पौ इति स्वरे सन्धिः । “धुटस्तृतोयः” ॥२।१७६॥ मण्डपलिब्भ्याम् । मण्डपलिप्सु. लिफ्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेमण्डपलिप, ब् मण्डपलिपी मण्डपलिम्पि २ । आ० एवम् । एवं अक्षरलुप्-मन्त्रजप-मुख्याः ॥ अरिं तुम्फति-अरितुष, ब् । अरितुफौ स्वरे सन्धिः । अरितुबभ्याम् । अरितुपसु, फ्सु। आ० एवम् । स्त्रियामेवम् । क्लीबे-अरितुफ, ब् अरितुफी अरितुम्फि २ । एवं माल्यगुफ मुख्याः ॥ पुत्रं चुम्बति-पुत्रचुम्ब, प् । पुत्रचुम्बौ स्वरे सन्धिः । पुत्रचुम्ब भ्याम् । पुत्रचुम्पसु, सु । आ० एवम् । स्त्रियामेवम् । क्लीवे-पुत्रचुम्प, ब् पुत्रचुम्वी पुत्रचुम्बि २ ॥१५॥ मन्ताः स्त्रियां ककुभ-मुख्या वाच्यलिङ्गा विदर्भ-मुखाः। मन्ता यता वाच्यलिङ्गाः प्राप्तशमव्ययादयः ॥१६॥ ककुस्, ब् । ककुभौ स्वरे सस्थिः । ककुझ्याम् । 111 Page #62 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [४९] ककुपसु. फसु । आo एवम् ॥ विदभ्रोति विप विदर्भसिलोपे "गडदवादेः०" ॥२॥१७७॥ विधप्, व् । विदभौ खरे सन्धिः । विधब्भ्याम् । विधप्सु, बिधफ्सु । आo हे विधप, ब् । स्त्रियामेवम् । क्लीबे-विधप्, ब् विदभी विदम्भि २। आ० एवम् ॥ गर्दभमाचष्टे णिज गर्दभयतीति विप "णेरनिटि" ॥४॥३॥८३॥ सिलोपे "गडदबादेः०" ॥२॥१७७॥ गर्धप, ब् । गर्दभौ स्वरे सन्धिः । गर्धब्भ्याम् गर्धभिः । गर्धपसु. फसु । आ० हे गर्धप । स्त्रियामेवम् । क्लीबे-गर्धप्, ब् गर्दभी गर्दम्भि २॥ कृतानुष्टुभ्-कृतानुष्टुप, ब । कृतानुष्टुभौ स्वरे सन्धिः । कृतानुष्टुबभ्याम् । कृतानुष्टुप्सु, फसु । आ० एवम् । स्त्रियामेवम् । क्लीबेकृतानुष्टुप्, ब् कृतानुष्टुभी कृतानुष्टुम्भि २। एवं दृष्टककुभ्मुख्या: ।। प्राप्तशम् प्राप्तसमौ । स्वरे सन्धिः। प्राप्तशमभ्याम् । प्राप्तशम्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेप्राप्तशम् प्राप्तशमी प्राप्तशमि २ ॥ मन्तमव्ययम्-नक्तम्तूष्णीम्-सम् तत्र पदसंझार्था विभक्तिः ॥ अव्ययमाचष्टे णिज् अव्यययतीति क्विप् सिलोपे अव्यय । अव्ययौ स्वरे सन्धिः । अव्यय्भ्याम् । अव्ययसु । स्त्रियामेवम् । क्लीबेअव्यय् अव्ययी अव्ययि २। एवमन्ये ॥ १६ ॥ रन्ताः स्त्रियां गिर-धुर्-मुख्या वाच्यलिङ्गाः सुगिर-मुखाः। तथा लन्ता विमलू-तुल्या वन्ता दिव-प्रमुखाः स्त्रियाम् ॥ सिलोपे “पदान्ते" ॥२१॥६४॥ गीः। गिरौ स्बरे सन्धिः । गीाम् गीभिः । “अरोः सुपि र" ॥१॥३॥५७॥ षत्वे च गीर्षु । आ० एवम् ॥ घूः धुरौ इत्यादि गिवत् ॥ एवं Page #63 -------------------------------------------------------------------------- ________________ [५०]] स्यादिशब्दसमुच्चयः । पुरू-मुख्याः ॥ द्वार-द्वाः द्वारौं । स्वरे सन्धिः। द्वाभ्या॑म् । द्राषु । वार - शब्दं केचित् स्त्रीलिङ्गमिच्छन्ति । तन्मतेवाः बारौ द्वारवत् अन्ये तु क्लीबे तन्मते - वाः वारी वारि २॥ सुष्टु गीर्यस्येति पुंस्त्रियोः पूर्ववत् । क्लीबेसुगीः सुगिरी सुगिरि २ ॥ विमलमाचष्टें विमलयतीति विमल -पुस्त्रियोः सर्वत्र सन्धिः विमल विमलौ । विमल्भ्याम् । विमल्सु । क्लीबे-विमल विमली विमलि २। आ० एवम् । एवं धवल्-उज्ज्वल-पठितहल्-मुख्याः ॥ 'दिव औः सौ" ॥२॥१॥११७॥ द्यौः । दिवौ दिवः स्वरे सन्धिः । "उः पदान्तेऽनूत्" ॥२।१।११८॥ द्युभ्याम् । धुषु । आ० एवम्। कातन्त्रे “वाऽम्याः " ॥२।२।२७॥ द्याम् , दिवम् ॥१७॥ वाच्यलिङ्गाः सुदिव्-प्रायाः शन्ता विशू पुंसि तु स्त्रियाम् । दिश्-समा वाच्यलिङ्गा नश-जीवनश्-दृष्टदिश्-समाः॥१८॥ ___ शोभना द्योर्यत्र पुंस्त्रियोः पूर्ववत् । क्लीबे-सुद्यु सुदिवी सुदिवि २। आ० एवम् । एवं विमलदिव-अतिदिव्मुख्याः ॥ "यजसृज०" ||२।१।८७॥ “धुटस्तृतीयः" ॥२१७६॥ विट, ड्। विशौ स्वरे सन्धिः । विड्भ्याम् । विट्सु, विठ्नु । आ० एवम् ॥ "ऋत्विज्-दिश्” ॥२॥१॥६९॥ दिक्, ग् । दिशौ स्वरे सन्धिः । दिग्भ्याम् दिग्भिः । दिक्षु, खषु । आ० एवम् । एवं दृशू-मुख्याः ॥ नश्यतीति नश्"नशो वा" ॥२।११७०॥ नक्, ग् पक्षे “यजसृज०" ॥२।१।८७॥ मट, ड् । नशौ खरे सन्धिः । नग्भ्याम, नड्भ्याम् । नक्षु, नखषु, नट्सु, नठ्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेनक, नग, मट, नड् नशी नंशि २ । एवं जीबमश् ॥ दृष्टदिक्, ग् दृष्टदिशौ इत्यादि पुंस्त्रियोः दिश्वत् । क्लीबे Page #64 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [५१] दृष्टदिक्, ग् दृष्टदिशी दृष्टदिशि २ । एवं दलं स्पृशति दलस्पृश्- "ऋत्विज्० " ||२|१|६९॥ दलस्पृक्, ग् । दलस्पृशौ स्वरे सन्धिः । दलस्पृग्भ्याम् । दलस्पृक्षु, खुषु । आ० एवम् | स्त्रियामेवम् । क्लींबे -दलस्पृक्, ग् दलस्पृशी दलस्पृशि २ | आ० एबम् । एवं सदृश्- तादृश् - युष्मादृश्भवादृश् - मुख्याः ॥ १८ ॥ पन्ता द्विषादयः पुंसि प्रावृष्-प्रभृतयः स्त्रियाम् । वाच्यलिङ्गाः सुवर्णमुष्- मुख्याः सजुष् दधृष् तथा ॥ १९ ॥ "धुटस्तृतीयः " ॥२|१|७६ ॥ द्विट् ड् । द्विषौ स्वरे सन्धिः । द्विड्भ्याम् । द्विट्सु द्विड्सु । आ० एवम् ॥ । “घुटस्तृतीयः " ॥ २|१|७६॥ प्रावृद्, ड् । प्रावृषौ स्वरे सन्धिः । प्रावृड्भ्याम् द्विष्वत् । एवं त्विष्- रुष्- विप्रुष्तृष्-मुष्- मुख्याः ॥ 'शासूक्' आशासनमाशी: "क्रुत्संपदा - दिभ्यः०" ।।५|३|११४॥ क्विप् “आङ :ः" ॥ ४ । ४ । १२० ॥ -नाम्यन्तस्था०" || २|३|१५|| षत्वे आशिष् सिलोपः षत्वस्यासत्त्वात् " सो रुः " || २|१|७२ || ' पदान्ते" ||२||६४ || "र पदान्ते० " ||१|३|५३|| आशीः । आशिषः स्वरे सन्धिः । पत्वस्यासत्त्वात् "सो रुः" || २|१|७२ ॥ षस्य रत्वे "शषसे० " ||१|३|६|| आशीष्षु, “रः पदान्ते० " ॥ १।३।५३ || आशीषु । कातन्त्रे आशीषु । आ० एवम् ॥ सुवर्णमुष्ट्. ड् । सुवर्ण. -मुषौ स्वरे सन्धिः । सुवर्णमुड्भ्याम् । सुवर्णमुट्सु, ठूसु । आ० एबम् ॥ स्त्रियामेवम् । क्लीबे - सुवर्णमुट्, ड् सुवर्णमुषी सुवर्णमुषि । आ० एवम् ॥ सिलोषे 'सझुषः ॥२|१|७३॥ ष् " पदान्ते" || २|१|६४ ॥ सजूः । सजुषौ स्वरे सन्धिः । सजूर्माम् सजूभिः । सजूष्षु, सजूः षु । कातन्त्रे - सर्जूर्षु । Page #65 -------------------------------------------------------------------------- ________________ [५२] स्यादिशब्दसमुच्चयः । आ० एवम् । स्त्रियामेवम् । क्लीबे-सजूः सजुषी सजूंषि २॥ धृष्णोतीति "ऋत्विज्" ॥२।१।६९॥ इति सूत्रनिर्देशाद् द्वित्वं दधृष्-अनेनैव पदान्ते गत्वं च दधृक्, ग् । दधृषौ स्वरे सन्धिः । दधृगभ्याम् भिः । दधृक्षु, खषु । आ० एवम् । स्त्रियामेवम् । क्लीबे-दधृक् ग् दधृषी दधृषि २॥१९॥ सन्ता वेधो-मुखाः पुंसि दोन-पुंसोरन्तरं मतम् । उशन: - पुरुदंशोऽनेहसां भेदः स्त्रियां पुनः ॥२०॥ ____ "अम्बादेः०" ॥१।४।९०॥ वेधाः। वेधसौ स्वरे सन्धिः । वेधोभ्याम् वेधोभिः । वेधस्सु, वेधःसु । आ० दी? न हे वेधः हे वेधसो हे वेधसः ॥ एवं चन्द्रमसू-उच्चैःश्रवसूजातवेदसू-हिरण्यरेतस-पुरोधसू-मुख्याः ॥ दोसू-षत्वे दोष षत्वासत्त्वात् “सो रुः" ॥२॥१॥७२॥ एवमग्रे दोः दोषौ ५ । शसादौ "दन्तषाद०" ॥६।१ । १०१ ॥ इत्यादिना दोषन् "अनोऽस्य" ॥२॥११०८॥ दोष्णः। दोषा, दोष्णा दोषभ्याम्, दोाम् दोषभिः, दोभिः । दोष्णे, दोषे इत्यादि । दोषनि, दोष्ण, दोषि दोषसु पूर्ववत् "सो रुः" ॥२।१।७२॥ "शषसे०" ॥१॥३॥६॥ दोष्षु, दोःषु । आ० एवम् । दोस्-शब्दः क्लीबे. ऽप्यस्ति तत्र-दोः दोषी दोषि २। "दन्तपाद०" ॥२।१।१०१॥ इति नन्तपक्षे-दोषाणि ॥ आ० एवम् ॥ कातन्त्र पुमन्सूशब्दः । व्याकरणे तु पुम्सु उदित् घुटि “पुम्सोंः पुमन्स्" ॥१४॥७३॥ "सूमहतोः” ॥१४॥८६॥ शेषघुटि दीर्घः "पदस्य" ॥२२१२८९॥ पुमान् “शिड्हेऽनुस्वारः" ॥१३॥४०॥ पुमांसौ ५। पुंसः । पुंसा “पदस्य" ॥२॥१॥८९॥ सूलोपे "तौ मुमो व्यञ्जने खौ" ॥१॥३॥१४॥ पुम्भ्याम् पुम्भिः । पुंसे इत्यादि । पुंसि पुंसु । आ० हे पुमान् पुमांसौ पुमांसः ॥ "ऋदुशनसू”, Page #66 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [५३] ॥१४८४॥ "डित्यन्त्यस्वरादेः" ।।२।१।११४॥ उशना । उशमसौ स्वरे सन्धिः । "सो रुः" ॥२।१।७२॥ "घोषवति" ॥१॥३॥२१॥ उशनोभ्याम् उशनोभिः । उशनस्तु, उशनासु । आ० "वोशनसः" ॥११४८०॥ हे उशन:, हे उशनन् हे उशनसौ हे उशनसः । एवं पुरुदंशस्-अनेहस् परं आ० हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः ॥ हे अनेहः अनेहसौ अनेसः ॥ उशना शुक्रः । पुरुदंशा इन्द्रः । अनेहा काल: ॥ २० ॥ सुमनोऽप्सरो-भान-मुख्याः क्लीबे सन्ता महो-मुखाः । इसन्ताः सर्पिः-प्रमुखा उसन्ताश्च वपुर्निभाः ॥२१॥ "अभ्वादेः" ॥१४९०॥ सुमनाः । सुमनसौ इत्यादि वेधस्वत् ॥ अप्सरसू बहुवचनान्तः । केऽपि सर्ववचन मन्यन्ते "अभ्वोदेः०" ॥१॥४॥९०॥ अप्सराः । अप्सरसों वेधस्वत् । आ० हे. सुमनः । हे अप्सरः ॥ सिलोपे "सो रुः" ॥२॥१॥७२॥ "रः पदान्ते" ॥१॥३॥५३॥ भाः । भासों स्वरे सन्धिः । “अवर्णभोभगो०" ॥१।३।२२ ॥ भाभ्याम् भाभिः । भास्सु, भाम्सु । आ० एवम् ॥ "अनतो लुप्" ॥१।४।५९॥ सिलोपात् "अभ्वादेः०" ॥१४९०॥ न दीर्घः । एवं सर्वत्र । महः महती महांसि २। शेषं वेधसूवत् । आ0 एवम् । एवं तेजस् -पयस्-तपस्-वासर-श्रोतसूओजस-शिरसू-अयसू-रक्षसू-सरस् - एनसू - तमसू-रेतस्मनसू - वचसू - छन्दसू-श्रेयसू-मुख्या असन्ताः ॥ सपिस सपिः सपिषी शिः "धुटां प्राक्" ॥१४॥६६॥ षत्वं च ततः षत्वस्यासत्त्वात् "न्सूमहतो" ॥१।४। ८६॥ ही सप्पीषि २ । सपिषा षत्वासत्वाद् रः सपिाम - Page #67 -------------------------------------------------------------------------- ________________ [५४] स्यादिशब्दसमुच्चयः । सर्पिषे इत्यादि पूर्ववत् । “सो रुः" ॥२॥१॥७२॥ सर्पिष्षु, सर्पिःपु । आ० एवम् । एवं बर्हिस्-शोचिस्-रोचिस्अचिसू-हविसू-ज्योतिस-छर्दिसू-मुख्या इसन्ताः ॥ वपुस्वपुः वपुषी वपूंषि २ । वपुषा पूर्ववत् वपुाम् वपुर्भिः । वपुषे । वपुषः २ । इत्यादि पूर्ववत् । बपुष्षु, वपुःषु । आo एवम् । एवं धनुसू-आयुसू-चक्षुसू - जनुस् - यजुसू - मुख्या उसन्ताः ॥ २१ ॥ वालिङ्गा बहुविधास्तस्थिवन-प्रमुखा मताः । हन्ताः पुल्लिङ्गास्तुरासा--पृष्ठवाड्-सदृशा मताः ॥२२॥ कातन्त्रे तस्थिबन्सू । व्याकरणे तु 'स्थ' तस्थौ "तत्र कसुकानौ तद्वत् ॥५।२२॥ द्वित्वादिकं "घसेकस्वरातः कसोः " ॥४/४/८२॥ इट् “इडेत्पुसि चातो लुक" ॥४॥३॥९४॥ तस्थिवस-सिलुक् "ऋदुदितः ॥१४७०॥ "लमहतो" ॥१।४।८६॥ "पदस्य" ॥२॥१॥८९॥ तस्थिवान् तस्थिवांसौ ५। "क्वसुऽमतौ च" ॥२॥१॥१०५॥ अघुट्स्वरे सेट् अपि वसु उष् तस्थुषः । तस्थुषा "स्त्रन्सूध्वन्मुक्कस्सू०" ॥२१॥६॥ तस्थिवद्भ्याम् तस्थिवद्भिः। तस्थुषे । तस्थुषः २ इत्यादि। "स्रन्सूध्वन्सूक्कस्स०" ॥२॥१६८॥ "अघोषे प्रथमोऽशिट" ॥१३॥५०॥ तस्थिवत्सु, "शिव्याद्यस्य० ॥१॥३॥५९॥ तस्थिवथ्सु।' आ० हे तस्थिवन् । स्त्रियाम्-तस्थुषी नदीवत् । क्लीवे. "संसूध्वंसू०" ॥२१॥६८॥ तस्थिवत्, द् तस्थुषी तस्थिवांसि २ । आ० एवम् । एवं जग्मिवसू-जनिवस-पेचिवसू-शेकिवस् प्रायाः ॥ बभूवसू-बभूवान् बभूवांसौ ५। "कसुऽमतौ च" ॥२।११०५॥ "धातोरिवर्ण" ॥२॥१॥५०॥"भुवो वः परोक्षाo" ॥४॥२॥४३॥ बभूवुषः। वभूवुषा "स्रन्सूध्वन्सूक्कस्स ०" Page #68 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [ ५५ ] ||२|१|६८॥ बभूवद्भ्याम् बभूवद्भिः बभूवुषे । बभूवुषः २ इत्यादि । " त्रन्सुध्वन्सूक्कस्स्०" ॥२|१|६८ ॥ बभूवत्सु, सु । आ० हे बभूवन् । स्त्रियाम् बभूवुषी नदीवत् । क्लीबे“स्स्रन्सूध्वन्स्क्कस्स्०" ॥२|१|६८॥ बभूवत् द् बभूवुषी बभूवांसि २ एवंविधा अन्येऽप्येवम् ॥ वेतीति "बा वेसे: : कसुः " ॥ ५।२।२२ ॥ विद्वस् - विद्वान् विद्वांसौ ५ । "क्वसुमतौ च " ||२|१|१०५ ॥ विदुषः । विदुषा "स्रश्सूध्वन्सूक्कस्सू०" || २|१|६८॥ विद्वदुद्भ्याम् विद्वद्भिः । विदुषे इत्यादि । विद्वत्सु, विद्वसु । आ० हे विद्वन् । स्त्रियाम् विदुषी नदीवत् । क्लीबे - विद्वत् द् विदुषी विद्वांस २ । आ० एवम् ॥ 'स्स्रंस्ङ्' उखया 'स्स्रंसते कि "नो व्यञ्जनस्य० " ॥ ४ । २ । ४५ ॥ उखास्रस् “त्रसूध्वंसू०” ॥२|१|६८|| उखास्रत्, द् । उखास्रसौ खरे सन्धिः । उखास्रद्द्भ्याम् उखास्रद्भिः । उखास्रत्सु, थ्सु । आ० एबम् । स्त्रियामेवम् । क्लीचे - उखास्रत्, दू उखास्रसी उखास्रंसि २ । आमन्त्रणे एवम् ॥ पर्णानि ध्वंसते क्विप् "नो व्यञ्जनस्य " ||४|२|४५॥ पर्णध्वस्- "स्त्रसूध्वंसू०” ॥२|११६८॥ पर्णध्वत् द् इत्यादि उखास्रस्वत् ॥ श्रेयसु उदित् "ऋदुदितः” ||१|४|७० ॥ " सुमहताः " ||१|४|८६|| "पदस्य" ॥२॥१॥८९॥ श्रेयान् अत्र संयोगान्तलोपस्य परे कार्येऽसत्त्वात् "नाम्नो नोऽननः " || २|१|११|| इति नलोपो न स्यात् । स्यादिविधौ चासत्त्वात् अत्वसन्तत्वादिलक्षणो दीर्घः स्यात् । एवं भवान् इत्यादिषु । श्रेयांस ५ श्रेयसः । श्रेयसा श्रेयोभ्याम् श्रेयोभिः । श्रेयस्सु । आ० हे श्रेयन् । स्त्रियां श्रेयसी नदीवत् । क्लीबेश्रेयः श्रेयसी श्रेयांसि २ । आ० एवम् । एवं गरीयस्लघीयस्- साधीयस् - कनीयस् - यवीयस् -क्षपीयस् क्षोदीयस्स्थेयस् - स्फेयस् - वरीयस् - त्रपीयस् - द्राघीयस् -हसीयस् " I Page #69 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुन्चयः । वृग्दीयसू-भूयस्-प्रवीयस्-प्रमुखाः सर्वेऽपि॥'कृ' कर्तुमिच्छति "तुमर्हाद" ॥३४॥२१॥ सन् “स्वरहन्गमोः सनि धुटि" ॥४।१।१०४॥ दीर्घः "ऋतां क्ङितीर" ॥४|४|११६॥ "भ्वादेनामिनः०" ॥२॥१॥६३॥ “सन्यङश्च" ॥४१॥३॥ द्वित्वम् इत्यादि सर्वे चिकीर्ष कटं चिकीर्षतीति विप् “अतः" ॥४।३।८२॥ अलोपः सिलोपः "रात् सः” ॥२॥१९०॥ ब्लोपे षत्वस्य परेऽसत्त्वात् सस्यैव लोपः कटचिकीः । कटचिकीर्षों कटचिकीर्षः स्वरे सन्धिः । पूर्ववत् कटचिकीाम् कटचिकीभिः कटचिकीर्षु । आ० एवम् । स्त्रियामेवम् । क्लीबे-कटचिकीः कीर्षी कीर्षि २। आ० एवम् । एवमिधाष्-शत्रुशिशीर्ष-प्रियसुस्मूर्षमुख्याः ॥ पच्' पक्तुमिच्छति सन् द्वित्वादि पिपक्ष मांसं पिपक्षतीति किप मांसपिपक्षु-"अतः” ॥४॥३॥८२॥ अलोपः सिलोपः "पदस्य" ॥२।१।८९।। ष्लोपे मांसपिपक्, गू अत्र "चजः कगम्"॥२१॥८६॥इति कत्वस्य परस्मिन् लोपेऽसत्त्वात् "संयोगस्यादौ०” ॥२।१।८८।। इति क्लुक् न स्यात् मांसपिपक्षौ स्वरे सन्धिः। पूर्ववत् मांसपिपग्भ्याम् मांसपिपग्भिः। मांसपिपक्षु, खषु। आमन्त्रणे एवम् । स्त्रियामेवम् । क्लीबेमांसपिपक्, ग् मांसपिपक्षी मांसपिपसि २ । आ० एवम् । एवं घृतपिपक्ष- धर्मसिसृक्ष - वाक्यविवक्ष - आम्रसिसृक्षमुख्याः ॥ तुरं त्वरितं साहयत्यरीन् पृषोदरादित्वात् तुरासाह्-कातन्त्रे "सहेषोडः" ॥६४८॥ षत्वं इति पदान्ते एव षत्वम् । तुरापाड् तुरासाही तुरासाहः । इत्यादि ॥ व्याकरणे तु पृषोदरादित्वात् तुरोषाह् सिलोपः "हो धुटपदान्ते" ॥२।१।८२॥ "धुट्स्तृतीयः" ॥२१७६॥ "विरामे वा" ॥१॥३॥५१॥ तुरापाट, ड् । तुराषाही तुराषाहः स्वरे सन्धिः । तुरापाड्भ्याम् तुराषाभिः । तुरापाट्सु, ठसु । Page #70 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [५७]. आ० एवम् । पृतनासाह् [षाह्] ॥ "हो धुट्पदान्ते" ॥२।१।८२॥ "धुटस्तृतीयः" ॥२।११७६॥ हव्यवाट, ड्। हव्यवाहौ ५ । कातन्त्रे सूत्रम् अघुट्स्वरे "वाहे,शब्दस्यौः” ॥२॥२॥४८॥ हव्यौहः । हव्यौहा हव्यवाड्भ्याम् हव्यवाभिः । हव्यौहे इत्यादि । हव्यवाट्सु, सु । आमन्त्र्ये एवम् । व्याकरणे तु अघुट्स्वरे न औः हव्यवाहः हव्यवाहा । हव्यवाहे । हव्यवाहः २। इत्यादि ॥ एवं पृष्ठवाड्-पृष्टवाट्, ड् पृष्ठवाही ५ । कातन्त्रे प्रष्ठौहः । प्रष्ठौहा । व्याकरणे तु पृष्ठवाहः । पृष्ठवाहा इति हव्यवावत् । स्त्रियां प्रष्ठौही नदीवत् । कातन्त्रे अनड्वाह् व्याकरणे अनडुङ्-"अनडुहः सौ" ॥१॥४॥७२॥ नोन्तः "वाः शेषे" ॥१।४। ८२॥ घुटि "पदस्य" ॥२।१।८९॥ अनड्वान् अनड्वाहौ ५ । अनडुहः । अनडुहा "स्त्रंसध्वंस्क्वस्सनडहो दः" ॥२१॥६८॥ अनडुद्भ्याम् अनडुभिः । अनडुहे इत्यादि स्वरे सन्धिः । अनडुत्सु, थ्सु। आमन्त्र्ये-"उतोऽनडुच्चतुरो वः" ॥१॥४।८१॥ हे अनड्वन् अग्रे पूर्ववत् । स्त्रियाम्-अनडही केचित् अनड्वाही नदीवत् ॥ २२ ॥ स्त्रियामुपानह सदृशा वाच्यलिङ्गा मुहादयः । क्षन्ता वाच्यलिङ्गाः काष्ठतक्ष-गोरक्ष-प्रमुखा मताः ॥२३॥ ___ उपनह्यति क्विप् ‘गतिकारकस्य नहि-" ॥ ३।२।८५॥ दीर्घः उपानह-सिलोपः "नहाहोधतौ” ॥ २॥११८५ ॥ "धुटस्तृतीयः ॥२।१।७६॥ "विरामे वा" ॥१॥३॥५१॥ उपानत्, 'द् । उपानहौ स्वरे सन्धिः । “नहाहोंर्धतौ” ॥ २११८५॥ उपानद्भ्याम् उपानद्भिः । उपानत्सु, थ्सु । आमन्त्र्ये Page #71 -------------------------------------------------------------------------- ________________ [ ५८ ] स्यादिशब्दसमुच्चयः । पवम् ॥ मुह्यतीति मुद्द् सिलोपः “मुहद्रुहष्णुहष्णिहो वा " ||२||८४ ॥ वा घत्वम् " घुटस्तृतीयः " |२| १ | ७६ ॥ पक्षे "हो घुट्पदान्ते" ||२|१|८२॥ मुक्, मुग्, मुट्, मुड् । मुहौ स्वरे सन्धिः । मुग्भ्याम्, मुड्भ्याम् । मुक्षु, मुख्षु, मुट्सु, मुठ्सु । आ० एवम् । स्त्रियामेवम् । क्लीचे मुक्, मुग्, मुट्, मुड्, मुही मुहि २ | आ० एवम् ॥ मित्राय द्रुह्यतीति मित्रद्रुह् - सिलोपः “मुहद्रुह० " || २ | १ | ८४ ॥ वा "हो घुटः पदान्ते” ॥ २ । १ । ८२ ॥ ढे " गडदबादेः०" ॥२|१|७७॥ दो धः मित्रध्रुक्, ग्, ट्, ड् । मित्रद्रुहौ स्वरे सन्धिः । मित्रध्रुग्भ्याम्, मित्रध्रुभ्याम् । मित्रध्रुक्षु, खुपु, ट्सु, सु । आ० एवम् | क्लोबे - मित्रध्रु ४ क्. ग्, ट्, ड् मित्रही मित्रहि २ । आ० एवम् ॥ चेलस्निह् पूर्वमुह्शब्दवत् चेलस्निक्, ग्, ट्, ड् । चेलस्निहौ स्वरे सन्धिः । चेलस्निग्भ्याम्, चेलस्निड्भ्याम् । चेलस्नि ४ क्षु, ख्पु, ट्सु, ट्सु । आ० एवम् । स्त्रियामेवम् । क्लीबे - चेलस्निक्, ग्, ट्, ड् चेलस्निही चेलस्निहि २ | आ० एवम् ॥ एवमुत्स्निशब्दः । ऊर्ध्वं स्निह्यति " ऋत्विग्दिश्०" || २|१|६९ ॥ इति सूत्रनिर्देशात् उष्णिह अनेनैव च पदान्ते गत्वम् उष्णिग्, क् । उष्णिहौ स्वरे सन्धिः उष्णिग्भ्याम् । उष्णिक्षु, खपु | आ० एवम् ॥ गां दोग्धि किए गोदुह्-सिलोपः "स्वादेददिर्घः” ||२|१|८३ || "गडदबादः ०" ॥२१॥७७॥ "घुटस्तृतीयः " ||२|१|७६ ॥ "विरामे वा " ॥ १।३।५१ ॥ गोधुक् ग् । गोदुहौ स्वरे सन्धि । गोधुग्भ्याम् गोधुग्भिः । गोधुक्षु, खषु । आ० एवम् । स्त्रियामेवम् । क्लीवे - गोधुकू, ग गोदुही गोदुहि २ । आ० एवम् ॥ शोभना अनड्वाहो { Page #72 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [५९] यस्य यस्या वा कुलस्य वा स्वनडुह् पुंसि मुख्यानडुक़्त । स्त्रियां स्वनडुही मते स्वनड्वाही नदीवत् । क्लीबे “अनतो लुप्" ॥१॥४५९॥ "संस्ध्वं स्क्वलनडुहो द" ॥ २१॥६८ ॥ स्वनडुत्, दु स्वनडही स्वनड्वांहिं २ । आ० एवम् । न विद्यते उपानद् यस्य यस्या वा कुलस्य वा अनुपान पुंस्त्रियोर्मुख्योपानवत् । कीबे-अनुपानत्, द् अनुपानही अनुपानंहि २ । आ० एवम् ॥ शालावामुख्याः पुंस्त्रियोः पृष्ठवाड्वत् । क्लीबे-शालावाट, ड्। कातन्त्रे शालौही । व्याकरणे शालावाही शालावांहि २ । आ० एवम् ॥ काष्ठं तक्ष्णोतीति विप् काष्ठतक्ष-सिलोपः “संयोगस्यादौo" ॥२।१।८८॥ "धुटस्तृतीयः" ॥२।१।७६॥ काष्ठतट, ड् । काष्ठ. तक्षौ स्वरे सन्धिः । काष्ठतड्भ्याम् काष्ठतभिः । काष्ठ-. तट्सु, सु । आ० एवम् । स्त्रियामेवम् । क्लीये-क'ठतट ड् काष्ठतक्षी काष्ठतङ्क्षि २ । आ० एवम् । एवं गोरक्षदन्तत्वक्ष-रिपुस्तृक्ष-मुख्याः ॥ विशेषक्षान्ताः-प्रपूर्व 'विश्! 'लिह' प्रवेष्टु लेदुमिच्छति सन् द्वित्वादि च "यजसृजमृज०" ॥२।१।८७॥ “हो धुट्पदान्ते" ॥२२११८२॥ क्रमात् “षढोः कस्सि" ॥२१॥६२॥ गृहं प्रविविक्षति मधु लिलिक्षति किए "अतः" ॥४।३। ८२॥ अलोपे गृहप्रविविक्ष-मधुलिलिक्षसिलोपः । कातन्त्रे षढस्थानीयकस्य लोपः स्यात् । ततः षस्य रत्वादौ च गृहप्रविवीः । मधुलिलीः। एवं पदान्ते गृहप्रविवीाम् । मधुलिलीषु । तत्र व्यवस्थितवाऽधिकारात् विसर्गों न स्यात् । स्वरे सन्धिः गृहप्रविविक्षौ मधुलिलिक्षौ इत्यादि । व्याकरणे मांसपिपक्वदसत्त्वात् क्लुग् न तत: "पदस्य" ॥२।१।८९॥ गृहप्रविविक्, ग् । मधुलिलिक, ग् ।। Page #73 -------------------------------------------------------------------------- ________________ [६०] स्यादिशब्दसमुच्चयः । गृहप्रविविक्षौ । मधुलिलिक्षौ । स्वरे सन्धिः । गृहप्रविविग्भ्याम् । मधुलिलिग्भ्याम् । गृहप्रविविक्षु, खुषु । मधुलिलिक्षु, ख्षु ॥ २३ ॥ | इति स्यादिशब्दसमुच्चये व्यञ्जनान्तशब्दोल्लासस्य द्वितीयस्यावचूणिः ॥ २ ॥ Page #74 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । सर्वनामगणेऽन्यादि तमप्रत्ययावधिः । पूर्वादिरन्तरान्तस्तु त्यदादिर्व्यवधिः पुनः || १॥ [६१] अथ सर्वनामगणशब्दाः - सर्व १ विश्व २ उभ ३ उभयद् ४ अन्य १ अन्यतर २ इतर ३ उतर ४ डतम् ५ त्व १० त्वत् ११ नेम १२ सम १३ सिमौ १४ सर्वार्थो 1 पूर्व १ परा २ वर ३ दक्षिणो ४ तरा ५ परा ६ धराणि व्यवस्थायाम् ७ । स्वमज्ञातिधनाऽऽख्यायाम् ८ । अन्तर बहि योगोपसंव्यानयोरपुर ९ । २३ । त्यद् १ तद् २ यद् ३ अदस् ४ इदम् ५ एतद् ६ एक ७ द्वि ८ । ३१ । युष्मद् ३२ भवतु ३३ अस्मद् ३४ किम् ३५ इत्यसंज्ञायां सर्वादिः ॥ कातन्त्रे किञ्चिद् व्यस्ताः ॥ सर्वः सर्वौ “जस इः” ॥ १।४।९॥ सर्वे । सर्वम् सर्वान् । सर्वेण सर्वाभ्याम् सर्वैः । “सर्वादेः स्मैस्मातौ" ॥ १ । ४ । ७ ॥ सर्वस्मै । सर्वस्मात् सर्वेभ्यः । सर्वस्य सर्वयोः “अवर्णस्याऽऽमः साम्” ॥ १ । ४ । १५ ॥ सर्वेषाम् । “ङेः स्मिन्” ॥१|४|८|| सर्वस्मिन् सर्वेषु । आ० " अदेतः स्यमोर्लुक्” ||१|४|४४ ॥ हे सर्व हे सर्वो हे सर्वे । “त्यादि -- सर्वादेः स्वरेष्वन्त्यात् पूर्वोक्” ||७|३|२९|| सर्वकः सर्वकौ सर्वके । इत्यादि सर्वावत् । स्त्रियाम् - "आत्" ॥२२४॥१८॥ आप् सर्वा श्रद्धावत् परं "आपो ङितां यैयास्यास्याम्"" ||१|४|१७|| "सर्वादेर्डस्पूर्वाः " ||१|४|१८|| "डित्यन्त्यस्वरादेः " ॥२|१|११४॥ सर्वस्यै। सर्वस्याः २ | "अवर्णस्याऽऽमः साम्” ||१|४|१५ ॥ सर्वासाम् । आ० श्रद्धावत् । अकि "अस्यायत्तत्-क्षिपकादीनाम्" ॥२|४|१११॥ सर्विका सर्वावत् । क्लीबेसर्वम् सर्वे सर्वाणि २ । आ० हे सर्व इत्यादि । सर्वकम् Page #75 -------------------------------------------------------------------------- ________________ [६२] स्यादिशब्दसमुच्चयः । 1 सर्वके सर्वकाणि २ । आ० हे सर्वक इत्यादि । सर्वेऽपि चामी संज्ञायां सर्वादयो न । सर्वो नाम कश्चित् । सर्वाय । सर्वात् । उत्तराय कुरवे स्पृहयति ॥ समस्तवाची विश्वोऽप्येवम् ॥ उभ द्विवचनान्त एव । उभौ २ । उभाभ्याम् ३ । उभयोः : २ । अकि उभौ इत्यादि । स्त्रियाम् - उमे २ । उभाभ्याम् ३ । उभयोः २ । अकि उभि २ इत्यादि । क्लबे - उभे २ । उभके २ । पुं० आ० हे उभौ । स्त्री० आ० हे उभे । क्लीचे - आ० हे उभे ॥ उभाववयवौ यस्य उभाभ्यामयट् टो ङ्यर्थः उभयः "ने मार्धप्रथम० " ||१|४|१०॥ उभये, उभयाः । शेषं सर्ववत् । स्त्रियाम् उभयी उभयकी नदीवत् । क्लीबे सर्ववत् । उभयः द्वयार्थः ॥ अन्याद्याः ३ पुंस्त्रियोः अकि च सर्ववत् । क्लीबे - "पञ्चतोऽन्यादेः ० " ||१|४|५८ || स्यमोदः अन्यत् अन्यकत् । अन्यतरत् अन्यतरकत् । इतरत् इतरकत् । शेषं सर्ववत् । आ० एवम् ॥ इतरग्रहणेनैव सिद्धे अन्यतरग्रहणं उतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्यर्थम् । अन्यतमाप । अन्यतमं वस्त्रम् । एके वाहु:- 'नायं उतरप्रत्ययान्तोऽन्यतरशब्दः किन्त्वव्युत्पन्नस्तरोत्तरपदस्तरवन्तो वा' तन्मते इतमान्तस्थापि अन्यशब्दस्य सर्वादित्वम् । अन्यतमस्मै । अन्यतमत् ॥ डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानं अत्र प्रकरणे अन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थं अन्यादिलक्षणदार्थ च ॥ द्वयोर्मध्ये प्रकृष्टे " यत्तत्किमन्यात्” ||७|३|५३॥ उतर: "बहूनां प्रश्ने डतमश्च वा " || ७|३ | ५४ ॥ यतरः यतमः । ततरः ततमः । एकतर : एकतमः । अन्यतरः अन्यतमः । सर्वेऽपि अन्यत् । परं क्लीबे एकतरस्य एकतरवर्जनात् "पञ्चतोऽस्यादेः०" ||१|४|५८॥ इति न । एकतरमित्यादि । Page #76 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [६३] . अन्यस्वार्थिकप्रत्ययान्तानामग्रहणाद् इह न स्यात् सर्वतमाय सर्वतमात् अत्र 'प्रकृष्टे तमप्" ॥७३॥५॥ त्वः अन्यार्थः सर्ववत् ॥ त्वत् समुच्चयार्थः । त्वत् । स्वतौ स्वरे सन्धिः । त्वद्भ्याम् । त्वत्सु, थ्सु । आ० एवम् । स्त्रियामेवम् । क्लीबे-त्वत् त्यती त्वन्ति २। आं० एवम् ॥ नेम अर्धार्थः सर्ववत् । परं जसि "नेमा० ॥२४॥१०॥ इति नेमे, नेमाः ॥ सम-सिमौ सर्वार्थो सर्ववत् । सर्वार्थाभावे समाय देशाय सिमाय अश्वाय ॥ पूर्वादिषु नवसु पूर्वादीनां सप्तानां व्यवस्थायां सर्वादित्वम्। स्वामिधेयापेक्षाऽवधिनियमो व्यवस्था । एषां नवानामपि "नवभ्यः पूर्वेभ्यः" ॥१४॥१६॥ इति पूर्वे, पूर्वाः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । शेषं सर्वलिङ्गेपु सर्ववत् । व्यवस्थाया अन्यत्र न स्यात् । दक्षिणाय गाथकाय देहि । प्रवीणायेत्यर्थः। दक्षिणायै द्विजाः स्पृहयन्ति । संज्ञायां च न । पूर्वो नाम कश्चित् । पूर्वाय उत्तराय कुरवे। स्वशब्दश्चतुर्थेिषु आत्मनि आत्मीये धने ज्ञातौ च ४ । आत्माऽऽत्मीयार्थयोरेवास्य सर्वादित्वम् । यत् त्वस्मै रोचते । यदात्मने ददाति यदात्मने रोचते तदात्मीयाय ददातीत्यर्थः । त्वशब्दः पूर्वशब्दवत् । शातिधनार्थोस्तु न । स्वाय दातुं स्वाय स्पृहयति । ज्ञातये दातुं धनाय स्पृहयतीत्यर्थः ॥ अन्तरं बहियोगे धर्मे बहिष्ठे धर्मिणि च वहिः शब्द: बहिर्भावे उपरि संवीयतेऽनेन कटिरिति करणसाधनः। उपसंवीयते यत् तत् उपसंवीयमानं बाह्येन वा योगे उपसंव्याने उपसंवीयमाने चाऽर्थेऽन्तरशब्दः सर्वादिः । न चेद् बहियोगेऽपि पुरि वर्तते । अन्तरस्मै गृहाय चण्डालादिएहायेत्यर्थः। चण्डालोदिगृहयुक्ताय वो नगराभ्यन्तरगृहायेत्यर्थः । अन्तरस्मै पटाय पटवतुष्यये तृतीयाय चतुर्थाय Page #77 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । वेत्यर्थः । प्रवहिस्तो गणने प्रथमद्वितीययोंर्बहिर्योबहिर्गोगणैव सिद्धत्वात् । पुरि तु न । अन्तरायै पुरे क्रुध्यति चण्डालादिपुर्य इत्यर्थः। बहिर्योगोपसंव्यानादेरन्यत्र तु न स्यात् । अयमन. योमियोरन्तरात् तापस आयातः । मध्यादित्यर्थः । अन्तर शब्दोऽपि पूर्वशब्दवत् ॥ स्यादौ "आ द्वरः" ॥२१॥४१॥ "लुगस्यादेत्यपदे" ॥ २ । १।११३ ॥ "तः सौ सः" ॥२।१। ४२ ॥ स्यः । सर्वत्र "आ दूरः" ॥२।१ । ४१॥ "लगस्य०" ॥२॥१॥११३॥ कृते सर्ववत् त्य त्ये इत्यादि । अकि-स्यकः त्यकौ । त्यकस्मै इत्यादि । स्त्रियामेवम्-"आ ढेरः" ॥२॥१॥४१॥ आपि च स्या त्ये त्याः । इत्यादि सर्वावत् । अकि-"अस्यायत्तक्षिपकाऽऽदीनाम्" ॥२॥४|१११॥ स्विका त्यिके त्यिकाः । न्यिकस्यै इत्यादि । क्लीबे-स्यमोलुए लुप्तत्वाद् "आ द्वेरः" ॥२॥१॥४१॥ "तः सौ सः” ॥२॥१॥४२॥ इति न । त्यत् त्ये त्यानि २। अक्रि-त्यकत् त्यके त्यकानि २॥ पुंक्लीबयोः तद् त्यद्वत् । सः तौ ते इत्यादि । अकि सकः तकौ तके इत्यादि । स्त्रियाम् सा ते ताः इत्यादि । अकि तु "अस्यायत्तत्क्षिपकाऽऽदीनामू" ॥२।४।१११॥ इति न । सका तके तकाः इत्यादि । क्लीबे तत् ते तानि २ । अकि-तकत् तके तकानि २॥ यद् तद्रीत्या यः यौ ये इत्यादि । अकि तु "अस्यायत्" ॥२।४।१११॥ इः न यका यके यकाः इत्यादि । क्लीबे-यत् यकत् इत्यादि ॥ __ अदस्- "अदसो दः सेस्तु डौ” ॥२१॥४३॥ असौ । "आ दूरः" ॥२॥१॥४१॥ "मोऽवर्णस्य" ॥२।१।४५॥ सर्वत्राप्येवं "ऐदौत् सन्ध्यक्षरैः” ॥१२॥१२॥ "मादुवर्णोऽनु" ॥२॥२४॥ "आसन्नः" ॥७४।१२०॥ अमू । “जस इ." ॥१॥४॥९॥ "बहुष्वेरी Page #78 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [६५] ॥२।१।४९ ॥ अमी । “समानादमोऽतः" ॥१।४ । ४६ ॥ "मादुवर्णोऽनु” ॥२१॥४७॥ अमुम् अमून् । “प्रागिनात्" ॥२॥१॥४८॥ अमुना । "अत आः स्यादौ जसूभ्याम्ये॥११॥ "मादु०" ॥२।१। ४७ ।। अमूभ्याम् । "इदमदसोऽक्येब" ॥१॥४॥३॥ इति नियमात् ऐस् न "एद् बहुस्भोस" ॥१४॥४॥ "बहुष्वेरी” ॥२।१।४९ ॥ अमीभिः । स्मै "मादुवर्ण:०" ॥२॥१॥४७॥ षत्वं अमुष्मै । अमुष्मात् । स्य. "मादुवर्णः०" ॥२॥१॥४७॥ अमुष्य। "एद् बहुस्भोसि" ॥१४॥४॥ "एदैतोऽयाय्" ॥१॥२॥२३॥"मादुवर्णोऽनु"॥१॥४७॥ अमुयोः “अवर्णस्याऽऽमः साम्" ॥१४॥१५॥ "द् बहुसू०" ॥४४॥ "वहुष्बेरी: ॥२॥१॥४९॥ अमीपाम् । अमुष्मिन् । अमीषु । अकि-"असुको वाकि" ॥२॥१॥४४॥ असुकः । पक्षे “अदसो दः" ॥२॥१॥४३॥ असकौ । “आ देरः ॥२१॥४१॥" "मोऽवर्णस्य" ॥२१॥४५॥ "मादुवर्णोऽनु" ॥ २।१।४७ ॥ अमृकः । सर्वत्र अमुकौ अमुके इति सर्ववत् । स्त्रियाम्-''आ द्वेरः" ।।२।१ । ४१॥ 'अदसो दः-" ॥२।१ । ४३॥ असौ पूर्ववत् आपि च अमा सर्वत्र "औता" ॥१।४।२०।। "मादुवर्णोऽनु" ॥२॥१॥४७॥ अमू "समानानां०" ॥१२॥१॥ मादुबर्णोऽनु" ॥२१॥४७॥अमूः। अमूम् । अमूः । "टौस्येत्" ॥१।४।१९॥ "एदैतोऽयाय" ॥१२॥२३॥ "मादुवर्णोऽनु" ॥२॥४७॥ अमुया अमूभ्याम् अमूभिः "आपो ङितां०" ॥१४॥१७॥ "सर्वादेर्डस्पूर्बा" ॥१४॥१८॥ "मादुवर्णोऽनु" ॥२।११४७॥ षत्वे अमुष्यै अमुष्याः २ । "टौस्येत्" ॥१॥४॥१९॥ अमुयोः । अमूषाम् । अमुष्याम् अमूषु । अकि पूर्ववत् । आपि च असुका असुको असुके। सर्वत्र अलुके इत्यादि सविकावत् । क्लीबे-स्यामोर्लुप् लुप्त Page #79 -------------------------------------------------------------------------- ________________ [६६] स्यादिशब्दसमुच्चयः । त्वात् "आ देरः" ॥२॥१॥४१॥ इत्यादि न । अदः "औरी" ॥१॥४॥५६॥ "मादुवर्णः०" ॥११॥४७॥ अमू अमूनि २ । अकिअदकः अमुके अमुकानि २ ॥ इदम्-"अयमियं पुंस्त्रियोः सौ ॥ २॥११३८ ॥ अयम् "आ द्वेरः" ॥२२११४१॥ "दो मः स्यादौ” ॥२॥११३९॥ इमौ इमे । इमम्, अन्वादेशे द्वितीयाटौसि "इदमः" ॥२॥१॥३४॥ इति एनद "आ द्वेरः” ॥२१॥४१॥ एमम् । इभौ, एनौ । इमान्, एनान् । “टौस्वनः” ॥२॥१॥३७॥ अनेन एनेन । "अन” ॥२२॥३६॥ इति अत् आभ्याम् । “इदमदसोः०" "१४३॥ इति नियमात् एभिः । केषांचित् इभैः । अस्मै । अस्मात् । अस्य । “टौस्यनः” ॥२॥१॥३७॥ अनयोः, एनयोः। अस्मिन् एषु । अकि साकोऽपि "अयमियं पुस्त्रियोः सौ" ॥२॥१॥३८॥ अयम् । अपरे त्वादेशे कृते अकमिच्छन्ति तन्मते अयकम् इमको इमके । इमकम् , “इदमः” ॥२॥१॥३४॥ साकोऽपि एनद् एनम् । इमको, एनौ । इमकान , एनान् । साक्त्वात् "टौस्यनः" ॥२॥१॥३७॥ इति न । इमकेन, एनेन । "अद व्यञ्जने" ॥२१॥३५॥ साक एव आभ्याम् । इमकैः । ओसि इमकयोः, एनयोः । शेषं सर्वकवत् । स्त्रियाम्"अयमियम्" ॥२१॥३८॥ इयं इमे इमाः । इमाम् , एनाम् । इमे, एने । इमाः, एनाः । अनया आभ्याम् आमिः। "आ द्वेरः" ॥२१॥४१॥ "दो मः स्यादौ ॥२॥१॥३९॥ आप "आपो ङिताम्" ॥१।४।१७॥ "अनक" ॥२॥१॥३६॥ "सर्वादेर्डस्पूर्वाः" ॥१।४।१८॥ अस्यै । अस्याः २ । अत्र परत्वात् पूर्वमदादेशे पश्चात् डस् अनयोः, एनयोः । अस्याम् । आसु । अकि पूर्वरीत्या इयं इयकम् “अस्यायत्तत् ॥२।४।१११॥ इमिके, इमिकः । इमिकाम्. साकोऽप्येनद् एनाम् । इमिके, एने । Page #80 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [६७] . इमिकाः, एनाः । इमिकया एनया । इमिकयोः, एनयोः । शेष सर्विकावद् । क्लीबे-पूर्वरीत्या इदं "औरी" ॥१४॥५६॥ इमे इमानि । द्वि० इदम्, एनद् इमे, एने इमानि. एनानि अकि-इदकं इमके इमकानि । द्विती० इदकम्, एनद् इमके, एने इमकानि, एनानि ॥ एतद् "आ द्वेर" ॥२॥१॥४१॥ "तः सौ सः" ॥२१॥४२॥ पत्वे च एषः । एतौ । एते । एतम्, "त्यदामेनदेतदः०" ॥२॥१॥३३॥ एनम् । एतौ, एनौ । एतान् , एनान् । एतेन, एनेन । एतयोः. एनयोः २ । शेषम् "आ द्वरः" ॥२१॥४१॥ इति कृते सर्ववत् । पताभ्याम् इत्यादि। अकिएषकः एतको एतके । एतकम् साकोऽप्येनद् एनम् । एतको, एनौ । एतकान्, एनान् । एतकेन, एनेन । एतकयोः, एनयोः। शेषं सर्वकवत् एतकाभ्याम् इत्यादि । स्त्रियाम् एषा पते एताः । एताम्, एनाम् । एते, पने । एताः, एनाः। एतया, एनया । एतयोः, एनयोः, । शेषं सवित् एताभ्याम् एताभिः इत्यादि । अकि-"द्वयेषसूतपुत्रवृन्दारकस्य" ॥२।४।१०९॥ वा इः एपका, एषिका । अन्यत्र ''अस्यायत्तत्" ॥२।४।१११॥ पतिके एतिकाः । एतिकाम्, साकोऽप्येनद् एनाम् । पतिके, एने । एतिकाः, एनाः । एतिकया, एनया । एतिकयोः, एनयोः। शेषं सर्विकावत् पतिकाभ्याम् पतिकाभिः इत्यादि । क्लीबे-एतत् एते एतानि । द्वि० एतत् एनत् , एते, एने एतानि, एनानि । अकि-एतकत् एतके एतकानि । द्वित.. एतकत् , साकोऽप्येनद् एनत् एतके, एने एतकानि, एनानि ॥ एकशब्दात् एकसङ्ख्यावाचकत्वाद् एकवचनमेव । अन्यशब्दपर्यायात् तु सर्वाणि ववनानि । द्वयोरपि सर्वादौ त्यादिषु पाठः । सर्वलिङ्गेषु अकि च सर्ववत् ॥ द्विशब्दात् Page #81 -------------------------------------------------------------------------- ________________ [६८] स्यादिशब्दसमुच्चयः । द्विसङ्ख्यावाचकत्वात् द्विवचनान्येव । "आ द्वेरः" ॥२॥१॥४२॥ द्वौ २। द्वाभ्याम् ३। द्रयोः २ । अकि-द्वको २। द्वकाभ्याम् ३ । द्वकयोः २ । स्त्रियाम्-द्वे २ । अकि"द्वयेषसूतपुत्र०" ॥२।४।१०९ ॥ वा इः द्विके, द्वके २। द्विकाभ्याम् , दुकाभ्याम् ३। द्विकयोः २। क्लीबे-द्वे । अकि-द्वके २ ॥ १ ॥ युष्मदस्मद्-भवन्तश्च स्वस्वोक्तप्राक्रियास्पृशः । पूर्वादियुक्तस्त्वन्यादिगणः किञ्चित् पृथकक्रियः ॥२॥ अलिङ्गे युष्मदस्मदी-"त्वमहं सिना प्राक् चाकः" ॥२॥१॥१२॥ त्वम् । अहम् । “मन्तस्य युवावौ द्वयोः" ॥२।१।१०।। "अमौ मः" ॥२१॥१६॥ "युष्मदस्मदोः" ॥२॥१६॥ युवाम् । आवाम् । "यूयंवयं जसा" ॥२१॥१३॥ यूयम् । वयम् । “त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्" ॥२।१।११॥ "अमौ मः" ॥२।१।१६।। "युष्मदस्मदोः" ॥२॥१६॥ त्वाम् । माम् । "अमा त्वामा" ॥२।१ । २४॥ त्वा । मा । द्वित्वे वाम्नौ" ॥२॥१॥१२॥ वाम् । नौ । एवमग्रे । "शसो नः" ॥११॥१७॥ “युष्मदस्मदोः" ॥२।१।६॥ युष्मान । अस्मान् । “पदाद यगविभक्त्यैकवाक्ये वस्त्रों बहुत्वे" ॥२१॥२१॥ वः । नः । "त्वमौ प्रत्ययोत्तरo" ॥२।१।११॥ "टायोसि यः" ॥२॥१७॥ त्वया । मया । "मन्तस्य युबावौ द्वयोः" ॥२॥१॥१०॥ "युष्मदस्मदोः" ॥२॥१॥६॥ युवाभ्याम् ३ । आवाभ्याम् ३ । "युध्मदस्मदोः" ॥२॥१६॥ युष्माभिः । अस्माभिः । “तुभ्यमा या" ॥२॥ १।१४ ॥ तुभ्यम् । मह्यम् । "Dङसा ते मे" ॥२१॥२३॥ ते । मे । वाम् । नौः "अभ्यं भ्यसः" ।।२।१।१८॥ • "शेषे लुक्” ॥२॥१८॥ युष्मभ्यम् । अस्मभ्यम् । वः । नः । Page #82 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । 'त्वमौ प्रत्यय०" ॥२।१।११॥ "उसेश्चाद" ॥२१॥१९॥ 'शेषे लुक्" ॥२॥१८॥ त्वत् । मत् । "उसेश्चाद" ॥२।१।१९॥ "शेषे लुक्" ॥२॥१८॥ युष्मत । अस्मत् । “तवमम ङसा" ॥२॥१॥१५॥ तव । मम । "डेङसा तेमे" ॥२॥२३॥ ते । मे। "मन्तस्य० ॥२।१।१०॥ "टाङ्योसि यः" ।।२।१। ७॥ युवयोः । आवयोः । वाम् । नौ । "आम आकम्" ॥२१॥२०॥ "शेषे लुकू" ॥२॥१८॥ युष्माकम् । अस्माकम् । “त्वमौ प्रत्यय० ॥२१॥११॥ 'टाङ्योसि यः” ॥१७॥ त्वयि । मयि । "युष्मदस्मदो" ॥२॥१६॥ युष्मासु । अस्मासु ॥ कातन्त्रे-सूत्रे [२।३।१] 'षष्ठीचतुर्थीद्वितीयासु' इति व्यति. क्रमनिर्देशात् क्वचित् पञ्चमीतृतीया-प्रथमास्वपि यथालक्ष वस्नसादयो भवन्ति ॥ अकि-"युष्मदस्मदाऽसोभादिस्यादेः” ॥७॥३॥३०॥ इति अनयोः सकारादि-ओकारादि-भकारादिवर्जस्यादेः स्वरेष्वन्त्यस्वरात् पूर्वमक् स्यात् । रूपं निष्पाद्य अन्त्यस्बरात् पूर्वमक । स० ओ० भकारादौ तु शब्दान्त्यस्वरात् पूर्वमक् । 'प्राक् चाकः' इति वचनात् “त्बमहं सिना०" ॥२॥११२॥ इत्यादि ४ सुत्राऽऽदेशा अकः प्रागेव । त्बकम् । अहकम् । युवकाम् । आवकाम् । यूयकम् । वयकम् । त्वकाम् । मकाम् । युवकाम् आवकाम् । युष्मकान् । अस्मकान् । त्वयका । मयको । युवकाभ्याम् ३ । आवकाभ्याम् ३ । युष्मकाभिः । अस्मकाभिः । तुभ्यकम् । मह्यकम् । युष्मका भ्यम । अस्मकभ्यम् । त्वकत् । मकत् । युष्मकत् । अस्मकत्। तवक । ममक । युवकयोः २ । आवकयोः २। युष्माककम् । अस्माककम् । त्वयकि, मयकि । युष्मकासु । अस्मकासु ॥ प्रस्तवादन्यपदार्थेऽपि कथ्यते-त्वां मामतिकान्तः अतिक्रन्तौ अतिक्रान्ता वा "प्रत्यव०" ॥३॥१॥४७॥ इति समासः। नात्र Page #83 -------------------------------------------------------------------------- ________________ [७०] स्यादिशब्दसमुच्चयः । गौणमुख्यचिन्ता अस्तीति समासेऽपि । अतित्वम् अत्यहम् । समासेऽपि अलिङ्गत्वमेय । तथासमस्येते यदैकत्वे बहुत्वे युष्मदष्मदी । समासो वर्तते द्वित्वे न युवावौ तदा तयोः ॥१॥ __"त्वमौ प्रत्ययोo" ॥२।१।११। 'अमौ मः" ॥२॥१॥१६॥ "युष्मदस्मदोः ॥२॥१६॥ अतित्वाम् । अतिमाम् । “यूयंवयं जसा ॥२१॥१३॥ अतियूयम् । अतिवयम् । अत्र च 'त्वमहं सिना" ॥२।१।१२॥ इत्यादि ४ सूत्राणि एकत्वद्रित्वबहुत्वेऽपि स्वविषये प्राप्नुवन्त्येव । अन्यवचनेषु तु-एकत्वे सर्वत्र "त्वमौ प्रत्यय० ॥२।१।११॥ इति त्व म । द्वित्वे सर्वत्र "मन्तस्य० ॥२१॥१०॥इति युव आव । बहुत्वे प्रकृतिरुपम् । ततः शेषां प्रक्रिया। अमि अतित्वाम् अतिमाम । औ एवम् । अतित्वाम् । अतिमाम् । अनित्वान् अतिमान् । अतित्वया । अतिमया । अतित्याभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमहम् । अतित्वभ्यम् अतिमभ्यम् । अतित्वत् । अतिमत् अतित्वत् । अतिमद । अतितव । अतिमम । अतित्वयोः । अतिमयोः। अतित्वाकम । अतिमाकम् । केचित् तु तत्संबंधित एवाऽऽम आकमादेशमिच्छन्ति तथा आमि दस्य यत्वमपीच्छन्ति तन्मतेअतित्वयाम् । अतेमयाम् । अतित्वयि । अतिमयि अति. स्वासु आतमासु । आo एवम् ॥ द्वित्वे युयामावामतिक्रान्तः तौ ता वा अतित्वम् । अत्यहम् । अतियुवाम । अत्यावाम् । अतियूयम् अतिवयम् । अतियुवाम् । अत्यावाम् । औ एवम् । अतियुवाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् । Page #84 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । अतियुवाभिः । अत्यावाभिः । अततुभ्यम् । अतिमह्यम् । अतियुवभ्यम् । अत्यावभ्यम् । अतियुवत् । अत्यवत् । अतियुवत् । अत्यावत् । अतितव । अतिमम । अतियुवयोः अत्यावयोः । अतियुवाकम् । अत्यावाकम् । पूर्ववत् मतेनअतियुवयाम् । अस्यावयाम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । आ० एवम् ॥ बहुत्वे युष्मानस्मानतिक्रान्तः तौ तां वा पूर्वोत्तरीतिः । अतित्वम् । अत्यहम् । अतियुष्माम् । अत्यस्माम् । अतियूषम् अतिवनम् । अतियुष्माम् अत्यस्माम् । औ एवम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया" । अत्यस्मया । अतियुष्माभ्याम् । अत्यस्मा. भ्याम् । अतियुष्माभिः । अत्यस्माभिः । अतितुभ्यम् । अतिमह्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । अतियुष्मत् । अत्यस्मत् । बहु० एवम् । अतितव । अतिमम । अति. युष्मयोः । अत्यस्मयोः । अतियुष्माकम् । अत्यस्माकम् । पूर्ववत् मतेन अतियुष्मयाम् । अत्यस्मयाम् । अतियुष्मयि । अत्यस्माय । अतियुष्मासु। अत्यस्मासु। आ० एवम् ॥ युष्मदस्मदोर्महान् विस्तरः स बृहद्वृत्तितो ज्ञेयः ॥ . भवतु उदित् - "ऋदुदितः" ॥१।४ । ७० ॥ "अभ्बादे:-" ॥४९॥ "पदस्य ॥२११८९॥ भवान् । भवन्तः इत्यादि । आ० हे भवन् । कातन्त्रे-भोः स्त्रियाम्भवती नदीवत् । क्लीये-भवत् भवती भवन्ति २॥ सर्वनामकार्यम् अक्-भवकान् भवकन्तौ भवकन्तः ५ । भवकतः । भवकदभ्याम् इत्यादि । केचिदस्य स्याद्यन्तस्यान्त्यस्वरात् पूर्वमकमिच्छन्ति तन्मते-भवन्तकः भवन्तकमित्यादि । आ० हे भवकन् ॥ स्त्रियाम्-भवकती नदीवत् । क्लीबे-भवकत् भवकती भवकन्ति २ ॥ Page #85 -------------------------------------------------------------------------- ________________ __ [७२] स्यादिशब्दसमुच्चयः । किम्- 'किमः कस्तसादौ च" ॥२।१ । ४० ॥ कः कौ के । कम् कान् । केन काभ्याम् कैः । कस्मै सर्ववत् । साकोऽपि कादेशः । कः को इत्यादि । स्त्रियाम-आपि का केकाः सर्वावत । साकोऽपि का के काः इत्यादि । क्लीबे-किम् के कान २॥ 'किमः सर्वविभक्त्यन्ता. ञ्चित्चनो'। कश्चित् । कश्चन । कौचित् । कौचन । केचित् । केचन इत्यादि । स्त्रियाम्-काचित् । काचन० इत्यादि ॥ क्लीवे किञ्चित् । किञ्चन इत्यादि ॥ ___उभ-त्वत्-द्वि-युष्मदस्मद्-भवत्-शब्दानां स्मायादयो न संभवन्तीति गणपाठे सर्वविभक्त्यादयः प्रयोजनम । उभौ हेतू २ । उभाभ्याम् हेतुभ्याम् ३ । उभयाः हेत्वाः २ ॥ त्वत् हेतुः त्वतं हेतुम् इत्यादि सप्तापि विभक्तयः । द्वौ हेतू २ । द्वाभ्याम् हेतुभ्याम् इत्यादि ॥ त्वं हेतुः । त्वां हेतुम् इत्यादि ॥ अहं हेतुः । मां हेतुम् इत्यादि ॥ भवान् हेतुः भवन्तं हेतुम् इत्यादि ॥ आदेः अकादयश्च । अक पूर्ववत् । अज्ञातः त्वत् त्वकत् इत्यादि । त्वादृशः । युष्मादृशः । मादृशः । अम्मादृशः । भवादृशः। अत्र "अन्यत्यदादेरां" ॥३।२।१५२॥ इति आत्वम् इत्यादि सर्वादितफलानि बृहद्वतितोज्ञेयनि ।। सर्वादेरिति षष्ठीनिर्देशेन तत्संबंधिविज्ञानादिह न स्यात् । प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय । सर्वानतिक्रान्ताय अतिसर्वाय । द्वाबन्यावस्य द्वधन्याय । व्यन्याय । प्रिय पूर्वाय ॥ अल्प-प्रथम-चरम तयअय-कातिपय नेम अर्थ एषु "नेमा०" ॥१४॥१०॥ इति वा जस इ. अल्पे, अल्पाः इत्यादि । शेष नेमः सर्ववत् । अन्ये देववत्॥तयायो प्रत्ययौ एतदन्तयोर्ग्रहणं सख्याया"अवयवात् तयट्" ॥७।१।१५१॥ एकतय-द्वितय त्रितय-चतुष्टय पञ्च षट Page #86 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । सप्त-अष्ट नव दश तयः ६ इत्यादि । एकतये, एकतयाः । द्वितये, द्वितयाः इत्यादि । एकतयी । द्वितयी दशतयी इत्यादि ॥ द्वित्रिभ्यामयट् वा" ॥१२१५२॥ द्वये, द्वयाः । त्रये, त्रयाः । उभये उभयाः कातन्त्रे द्वयेषामिति स्यात् । व्याकरणे तु न आत्रार्धशब्दः पुल्लिंगोऽसमभागे वर्तमानो ग्राह्यः । समभागे तु क्लीवः अर्धमित्येव । स्वार्थिकप्रत्यययान्ता. ग्रहणादिह न स्यात् अर्धकाः॥ द्वितीयतृतीय शब्दों पुसि देववत् परं "तीय ङित्कार्ये वा" ॥१४॥१४॥ इति ङितकार्ये वा सर्वादित्वम्। द्वितीयस्मै, द्वितीयाय। द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वीतीये ॥ तृतीयस्मै, तृतीयाय इत्यादि । स्त्रियां श्रद्धावत् । परं "तीयं ङित्कार्य वा" ॥१।४।१४॥ द्वितीयस्यै, द्वितीयायै इत्यादि ॥ एवं तृतीयस्यै, तृतीयायै इत्यादि ॥ अन्यस्वार्थिकाग्रहणात् कपि स्मै आद्या न स्युः । द्वितीयकाय तृतीयकाय । द्वितीयकाय इत्यादि ॥ २ ॥ इति सर्वादिगणतृतीयोल्लासस्यावणिः ॥ ३॥ Page #87 -------------------------------------------------------------------------- ________________ [७४] स्यादिशब्दसमुच्चयः । एकोद्यः सयाशब्दाः स्युः स्वस्वोक्तप्रक्रियास्पृशः । पुंस्त्रीलिङ्गाः फण-रथोर्मीषुध्यरु-मुख्या मताः ॥१॥ एकद्विशब्दौ सर्वनामगणे उक्तौः । त्रिमुख्या उच्यन्तेत्रिप्रभृत्यष्टादशान्ता बहुवचनाः पुंसि। त्रिशब्दः मुनिवत् । त्रयः । त्रीन् इत्यादि । परमामि "स्नयः" ॥१४॥३४॥ इति त्रयाणाम् ॥ स्रियाम् 'त्रिचतुरस्तिसृघतसृ स्यादौं " ॥२ । १ । १॥ तिसृभावः । अस्ःस्रादेः' इत्युक्ते डीनं " ऋतो रः स्वरेऽनि" ॥२ । १ । १॥ तिस्रः २। तिसृभिः । तिसृभ्यः २ । 'अनि' नकारस्य विषयादन्यत्र इति “ ऋतो रः स्वरे" ॥२ । १ । २ ॥ इति न । ततो " ह्रस्वाऽऽपश्च ॥ १ । ४। ३२ ॥ णत्वं तिसृणाम् परत्वाच्च तिसृभावः। न त्रयादेशः । तिसृषु । आ० एवम् । क्लीवे त्रीणि २ । शेषं पुंवत्॥ प्रस्तावादन्यपदार्थेऽपि-प्रियास्तिस्रो यस्य पुंसः यस्यां बा कुलस्य वो । तदा स्त्रियां त्रिचतुरोर्वर्त मानत्वात् तिसृचतस्रो भवतः "ऋदुशनस् " ॥ १।४। ८४ प्रियातिसा । " ऋतो रः स्वरेऽनि ॥२ । १ । २॥ प्रियतिस्रौ प्रियतिस्रः । प्रियति-१८ स्रम् स्त्री स्रः । ना सृभ्याम् ३ सृभिः । स्ने सृभ्यः २। स्रः २ स्रोः२ पूर्ववत् सृणाम् । स्त्रि सृषु । आमं० " ह्रस्वस्य गुणः " ॥१॥४॥४१॥ प्रियति३सः स्रौ स्त्रः स्त्रियामप्येवम् । क्लीबे-"नामिनो लुग वा" ॥१।४।६१॥ इति स्यामोरेकत्र लुक । एकपक्षे लुप् । लुकि स्थानिवद्भावात् तिसृचतस्रादेशौ भवतः । लुपि तु न । प्रियतिस्, प्रियत्रि । 'अनि' ' इति प्रियतिसणी प्रियतिसृणि २ । टादी स्वरे " वाऽन्यतः ॥१।४। ६२॥ इति वा पुस्त्वम् प्रिय तिस्त्रा, प्रियतिसृणा । प्रियति २१ सृभ्याम्३ सृभिः । Page #88 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [७५] ने, सृणे सृभ्यः २ । स्रः,२ सुण:२ स्रोः,२ सृणोः२ पक्ष द्वयेऽपि मृणाम्२ । स्त्रि, मृणी सृषु । आ० पूर्ववत् हे प्रियतिस, त्रि इत्यादि । यदा तु 'स्त्रियां' न वर्तते प्रियो. स्त्रयः पुरूषाः प्रियाणि त्रीणि कुलानि वा यस्य यस्याः कुलस्य वा इति विग्रहः तदा शुचिवत्। पुंसि प्रियत्रिः प्रियत्री प्रयत्रयः । इत्यादि अग्नवत् । आमि आमः संबधिविज्ञानात् त्रयादेशो न । प्रयत्रीणाम् ॥ स्त्रियाम् प्रियत्रिः प्रियत्री प्रियत्रयः। प्रियत्रिम् नियत्री प्रियत्रीः। प्रियच्या प्रियत्रिभ्याम् नियत्रिभिः । नायं शब्दः स्त्रीवृत्तिः तेन " स्त्रिया ङितां वा-' ॥१। ४ । २८ ॥ इति दै-आद्या न । प्रियत्रये इत्यादि पूर्ववत् । क्लीचे प्रियत्रि प्रयत्रिणी प्रियत्रीणि २ । टादौ स्वरे वा पुस्त्वम् । पक्षद्रयेऽपि प्रियत्रिणा प्रियत्रिभ्याम् ३ प्रियत्रिभिः। प्रियत्रिणे, प्रियत्रये । प्रियत्रिणः२, प्रियःः,२ प्रियत्रिणोः २ । प्रिययोः २ । पक्षद्वयेऽपि प्रियत्रीणाम् । प्रियत्रिणि, प्रिवत्रौ प्रियत्रिषु ॥ चतुर्-"वाः शेषे” ॥ १।४। ८२ ॥ चत्वारः । चतुरः। चतुभिः । चतुर्थ्यः २ । “सङ्ख्यानां वर्णाम्" ॥१४॥३३॥ चतुर्णाम् । चतर्षु ॥ स्त्रियाम् " त्रिचतुरः० " ॥२ । १ । १ ॥ चतसृभावः पूर्ववत् ङीन "ऋतो रः०" ॥ २ । १ । २॥ चतस्रः २ । चतसृभिः । चतसृभ्यः २ । पूर्ववतू चतसृणाम् । चतसृषु ॥ क्लीबे- " वाः शेषे " ॥ १ । ४ । ८२ ॥ चत्वारि २ । अन्यपदार्थे प्रियतिसृवत् । प्रियचतसा प्रियचतस्रौ प्रियचतस्रः इत्यादि । आ० है प्रियचतसः इत्यादि । स्त्रियाभेवम् । क्लीबे- "अनतो लुप ॥ १।४।५९॥ इति स्यामोलुपि चतस्रादेशो न प्रियचतुः । चतुशब्द स्यापि लुग्विकल्पमिच्छन्त्यन्ये । प्रियचतस्, Page #89 -------------------------------------------------------------------------- ________________ [७६] स्यादिशब्दसमुच्चया । प्रियचतुः कुलम् प्रियचतसृणी प्रियचतसृणि २ । टादौ स्वरे घा पुंस्त्वं प्रियचतस्रा, प्रियचतसृणा इत्यादि । यदा चतुर स्त्रिायां न वर्तते । प्रियश्चत्वारः पुरुषः । प्रियाणि चत्वारि कुलानि यस्य यस्या वा कुलस्य वेति विग्रहस्तदा न चतसृ. भावः "वाः शेषे" ॥१४॥८२॥ प्रियचत्वाः प्रियचत्वारौ ५। प्रियचतुरः। प्रियचतुरा प्रियचतुाम् इत्यादि। तत्संबंधिविज्ञानाद् इह नाम् न । प्रियचतुराभ् । प्रियचतुर्षु । आ) ." उतोऽनडुच्चतुरौ वः” ॥ १।४। ८१ ॥ हे प्रिय चत्वः हे प्रियचत्वारों हे प्रियचत्वारः ॥ स्रियामेवम् ॥ क्लीवे प्रियचतुः प्रियचतुरी प्रियचत्वारि २ । शेष पुंवत् ॥ पच्चन्-"डतिष्णः सङ्ख्याया लुप” ॥१॥४॥५४॥ "नोम्ना नोऽनहनः" ॥१९१॥ पञ्च २ । पञ्चमिः। पञ्चम्यः २ । "सख्यानां गाम्" ॥१॥४॥३३॥ "दीधों नाम्य० ॥१४॥४७॥ पञ्चानाम् । पञ्चसु ॥ प्रियाः पञ्चाऽस्येति बहुव्रीहौ प्रियपश्चन् राजन्वत् । प्रिय पञ्चा प्रियपञ्चानौ प्रियपञ्चानः। तत्संबंधिविज्ञानादिह जसूशसे प् न स्यात् । प्रियपञ्चानम् प्रियपञ्चः। प्रियपश्चा इत्यादि । तत्संबंधिविज्ञानाद इह नाम न । प्रियः पश्चानाम् प्रियपञ्चनि, प्रियपश्चि ॥ स्त्रियाम् “अनो वा" ॥२।४।११॥ “ताम्यां वाऽऽप : डित्" ॥२॥४॥१६॥ सूत्रयोङीडाप्विकल्पाम्यां त्रैरूप्यं प्रियपञ्ची, प्रियपना, प्रियपश्चन् क्रमानदीद्धाराजन्वत् । स्त्रियामपि पुंवत् । वलीये दामनवत् ॥ षष् " डतिष्णः सख्याया लुप" ॥१।४।५४ ॥ "घुटस्तृतीयः ॥ २१७६ ॥ "विरामे वा" ॥ १।३।५१ ॥ पट, षड् २॥ षड्मिः । षड्म्यः २। "सङ्ख्यानां म्" Page #90 -------------------------------------------------------------------------- ________________ स्थादिशब्दसमुच्चयः । [७७] ॥१४॥३३॥ घुटस्तृतीयः" ॥२॥१७६॥ ष् ड् 'तवर्गस्य श्च." ॥१३॥६०॥ "प्रत्यये च" ॥१॥३॥२॥ षण्णाम्। षट् सु, षठ्नु । अन्यपदार्थ प्रियाः षड् अस्येति बहुव्रीहौ " घुठस्तृतीयः" ॥२॥११७६।। प्रियपट , ड् । प्रियषषौ स्वरे सन्धिः । आमि तत्संबंधिविज्ञानात् नाम् न । प्रियषषाम् । स्त्रियामेवम् । क्लीबे-प्रियषट, ड् प्रियषषी प्रियषि २॥ सप्तन् पञ्चनवत् । अष्टन्-'वाऽष्टन आः स्यादौ" ॥१४॥५२॥ वा आत्वं कृतात्वस्य "अष्ट और्जसंशसोः ॥ १।४।५३ ॥ अष्टौ २। अटामिः । अष्टाभ्यः २। “सङ्ख्यानां म्" ॥१४॥३३॥ अत्र बहुवचनं व्यापर्थम् तेन भूतपूर्वनन्ताया अपि नाम् । अष्टानाम् । अष्टासु । आ०एवम् ॥ अनात्वपक्षे पश्चन्वत् अष्ट २॥ अष्टभिः। अष्टभ्यः २। अष्टानाम् । अष्टसु। आo " डतिष्णः०"॥१४॥५४॥ ततो "नाऽऽमन्ये" ॥२॥१९२॥ इति नलुग न हे अष्टन् । अन्यपदार्थ प्रिया अष्टौ यस्य ययाः येषां वा पुसि । पक्षे पूर्ववत् । आत्वे विसर्गः प्रियाष्टाः प्रियाष्टौ "अष्ट औजस् शसोः ॥ १।४।५३ ॥ अत्र तत्संधं धिविज्ञानादिह जस्शलोलुप न । प्रियाष्टाः । प्रियाष्टाम् प्रियाष्टौ “लुगातोऽनाप" ॥२।१ । १०७ ॥ प्रियाष्टः प्रियाष्टा प्रियाष्टाभ्याम् प्रियाष्टाभिः । प्रियाष्टे । प्रियाष्टः २ । प्रियाष्टोः २ । तत्संबंधिविज्ञानत् नाम् न । प्रियाष्टाम् प्रियाष्टि प्रियाष्टासु ॥ अनात्वपक्षे प्रियाष्टन् प्रियपञ्चनवत् । प्रियाष्टानौ प्रियाष्टानः ५ । प्रियाष्ट्र णः इत्यादि । आ० हे प्रियाष्टन् । स्त्रियां बहुराजन्बत् परं प्रियाष्टरूपे आत्वानात्वे द्विधाऽपि पुंवत् । कलीबे स्यमोलुप लुप्तवात् आत्वं न । प्रियाष्ट प्रियाष्टे "स्वराच्छौ ॥१॥४॥६५॥ प्रियाष्टानि २। आ० "क्लीवे वा” ॥२।११९३॥ हे प्रियाष्ट, हे प्रियष्टन् इत्यदि । Page #91 -------------------------------------------------------------------------- ________________ [७८] स्यादिशब्दसमुच्चयः । अनात्वे प्रियाष्ट प्रियाटिनी, प्रियाष्टणी प्रियाष्टानि २। आ० हे प्रियाष्ट' हे प्रियाप्टन इत्यादि । नवन् दशन् ॥ एकेनाधिकादश, एकश्च दश च वा द्वन्द्वे "एकादशषोडश०" ॥३।२। ९१ ॥ इति एकादशन् । द्वाभ्यामधिका दश, द्वौ च दश च वा । त्रिमिरधिका दश इत्यादि " द्विज्यष्टानां द्वात्रयोऽष्टा:०" ॥३।२ । ९२ ॥ इति द्वादशन त्रयोदशन् । एवं चतुदशन्-पञ्चदशन् । “एकादश-षोडश०"॥ ॥३।२।९१ ॥ षोडशन् सप्तदशन् । “वित्र्यष्टानां छात्रयोऽष्टाः" ॥३।२।९२॥ अष्टादशन् ॥ नवन् आद्या आष्टादशान्ताः पञ्चन्नवत् ॥ एकेन न विशतिरिति “ नविशत्या दिनकोऽञ्चान्तः" ॥३॥१॥६९॥ "तृतीयस्थ पञ्चमे" ॥१॥३॥१॥ एकान्नविशतिः । एकादनविशतिः । अथवा एकेनोना विशतिः एकोनाविंशतिः हस्वत्वे एकोनविंशतिः । अथवा एकेनोना एकोना २ चासौ विंशति समासः ॥ विंशतिः । एकोनविंशति-आद्याः नवनवत्यन्ताः स्त्रीलिङ्गा। आविष्टलिङ्गा एकवचनान्ता एव । लिङ्गान्तरयुक्तेष्वपि बहुसङ्ख्येष्वपि विशेष्येषु भूमिशब्दवत् प्रयोगः । विंशतिः। पुरूषाः स्त्रियः कुलानि वा सन्ति । विशति पुरुषान् स्त्रीः कुलानि वा पश्य । विंशत्या पुरूषैः स्त्रीभिः कुर्वा कृतम् । “ स्त्रिया डितां वो० ॥१।४। २८ ॥ विंशत्यै, विंशतये पुरुषेभ्यः स्त्रीभ्यः कुलेभ्यो देहि । यदा तु विंशत्यादीनामेव गणनं तदा सर्व बचानानि । विशतिरेका । द्वे विंशती । तिस्रो विंशतय इत्यादि ॥ ऐकेनाधिका विशतिः, एकाविंशतिः । "दिव्यष्टा. नाम" ॥३२।९२॥ द्वाशतिः । त्रयोविंशतिः । एवमग्रेऽपि चतुर-पञ्च-षड्-सप्त-विंशतिः । अष्टाविंशतिः। एकान्न एकादून एकोन एकोनात्रिंशत् ४ । त्रिंशत् । एकात्रिंशत् Page #92 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [७९] द्वात्रिंशत् त्रयस्त्रिशत् इत्यादि ॥ अष्टात्रिशत् । एकान्नएकादून एकोन-एकानाचत्वारिंशत् । चत्वारिंशत् । एकचत्वारिंशत् । “चत्वारिंश दादौ वा" ॥ ३)२। ९३ ॥ द्वाचत्वारिंशत्, द्विचत्वारिंशत् , ॥ त्रयश्चत्वारिंशत् त्रिचत्वारिंशत् ॥ चतुश्चत्वारिंशत् इत्यादि ॥ अष्टाचत्बोरिंशत्, अष्टंचत्वारिंशत् ॥ एकान्नपञ्चाशत् ४ । पञ्चाशत्एकपञ्चाशत् पूर्ववत् । द्वापञ्चाशत् , द्विपञ्चाशत् ॥ त्रिपञ्चशत्, त्रयपञ्चाशत् इत्यादि ॥ अष्टपञ्चाशत् ॥ अष्टापञ्चाशत् ॥ एकानपष्टिः ४ । घष्टिः एकपष्टिः । द्वापष्टिः, द्विपष्टिः । त्रयःपष्टिः त्रिपष्टि इत्यादि ॥ अष्टषष्टिः, अष्टाषष्टिः ॥ एकान्नसप्ततिः ४ । सप्ततिः । एकसप्ततिः । द्विसप्ततिः. द्वासप्ततिः। त्रिसप्ततिः, त्रयः सप्ततिः । अष्टसप्तिः, अष्टासप्ततिः । एकान्न-एकादूनएकोन-एकोना-अशीतिः ४ । अशीतिः । एकाशीतिः । अशीतिवर्जनाद् द्वयशीतिः। ज्यशीतिः। "नाम्नो नोऽनह्नः" ॥२॥१॥९१॥ दीर्घश्च अष्टाशीतिः। एकान्ननवतिः४। नयतिः। एकनवतिः । द्विनबतिः, द्वानवतिः। त्रयोनवतिः, त्रिनवतिः। "पदान्तादृवर्गादनाम नगरीनवतेः" ॥१॥३॥६३॥ अत्र नवतिवर्जनात् “तवर्गस्य श्व०” ॥१॥३॥६०॥ "तृतीयस्य पञ्चमे" ॥१३॥१॥षण्णवतिः। अष्टनवतिः, अष्टानवतिः। नवनवतिः। इत्ययेते स्त्रीलिङ्गाः ॥ शतं सहस्त्रमयुत प्रयुतं पुंक्लीवलिङ्गः । लक्षः पुंस्त्री । कोटिः स्त्री। अमीषमेव गणने सर्ववचनानि । शतमेकत् । शते द्वे । शतानि त्रीणि इत्यादि । कोटिरेका। कोटी द्वे इत्यादि ॥ एकेनाधिकं शतं एकशतम् । प्राक् शतादिति ग्रहणात् "द्विन्यष्टानाम्०" ॥३।२।९२॥ इति न । द्वि-त्रि-शतम् । चतुः-पञ्च-शतं इत्यादि । दशशतं इत्यादि। Page #93 -------------------------------------------------------------------------- ________________ [60] स्यादिशब्दसमुचयः । तथा एकसहस्रम् । द्वि-त्रि-सहस्रं इत्र्यादि ॥ एक एव "एकादाकिन चासहाये" || ७|३|२७|| एकाकिन् वाच्यलिङ्गः । एकाकी एकाकिनी एकाकि पुमान् स्त्री कुलं च ॥ "" " "" अथ सङ्ख्यापूरणप्रत्ययान्ता वाच्यलिङ्गाः - द्वयोः पूरणः " द्विस्तीयः ॥ ७ । १ । १६५ ॥ द्वितीयः द्वितीया द्वितीयम् । एवं सर्वत्र वाक्यं "त्रेस्ट च” ॥७।२।१६६॥ तृतीयः । चतुरः ॥ ७ । १ । १६३ ॥ इति थट् चतुर्थः, पुनः "येयौ चलुक् च " ॥ ७ । १ । १६४ ॥ तुर्यः, तुरीयः । सङ्ख्या "नो मट्" ।। ७ । १ । १५९ ॥ पञ्चमः " षट्कतिकतिपयात् थट्” । ७ । १ । १५९ ॥ षष्ठः । " नो मढ़" ॥ ७ । १ । १५९ ॥ सप्तमः इत्यादि । दशमः । एकादशानां पूरणः “सङ्ख्यापूरणे डट् " ॥ ७ । १ । १५५ ॥ एकादशः इत्यादि । अष्टाद ३ शः शी शम् ॥ एकोनविंशतेः पूरण: "विशत्यादेर्वा तमद्" ॥७|१|१५६ ॥ एकोनविंशतित ३ मः मी मम् । पक्षे “सङ्ख्यापूरणे डट् ” ॥ ७|१|१५५ ॥ “विंशतेस्तेडिति” ॥७४॥ ६७ ॥ “डित्यन्त्यस्वरादेः” ॥२|१|११४॥ एकोनविं २ शः शी । एवं विशतितमः । पक्षे विंशः विशी विंशम् । एवं एकाविंशतितमः एकविशः । द्वि-द्वा वि२ शतितमः शः इत्यादि । त्रिंशत्तमः, त्रिंशः । एकत्रिंशत्तमः, शः इत्यादि । चत्वारिंशत्तमः शः इत्यादि । पञ्चशत्तमः, पञ्चाशः इत्यादि । " षष्ठ्या देर सङ्ख्यादेः” ॥ ७ । १ । १५८ ॥ नित्यं तमट् षष्टितमः । सङ्ख्यापरात् तु वा एकषष्टितमः, एकपष्टः । इत्यादि पूर्ववत् ॥ सप्ततितमः । एकसप्ततितमः, एकसप्तः इत्यादि पूर्ववत् । अशीतितमः । एकाशीतितमः तः इत्यादि पूर्ववत् ॥ नवतितमः । एकनवतितमः तः इत्यादि ॥ "शतादिमासार्द्धमास संवत्सरात्" ॥७१॥१५७॥ , " , Page #94 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । इति अग्रे सर्वत्र नित्यं तमट् शततमः । शततमी । शततमम् । एकशततमः इत्यादि । सहस्रतमः । लक्षतमः । कोटितम इत्याद्या झेयाः । पुंस्त्रीकीबवाच्यलिङ्गाः प्रपञ्चिताः ॥ शेषलिङ्गप्रकारशब्दा लिख्यन्ते-फणः । फणा ॥ रयः । रथी ॥ अयमूर्मिः । [इयमूमिः] अयमिषुधिः । इयमिषुधिः ॥ अयं इयं ऊरुः ॥ मुखशन्दात् कक्ष-गञ्ज-नाभि-भ्रम-ताराऽऽद्या पुंस्त्रीलिङ्गाः ॥ १॥ पुंनपुंसकलिङ्गास्तु व्यलीक-पुस्तकोऽऽदयः । स्त्रोक्लीबलिङ्गा नासीर-मृगव्य-नगराऽऽदयः ॥२॥ व्यलीकः । व्यलीकम् ॥ पुस्तकः । पुस्तकम् ॥ आदे: वल्मीक-पुलक-फरक लत्वे फलक-किअल्क-स्तबक-तिलकाऽऽद्याः ॥ नासीरम् ॥ मृगव्या। मृगव्यम् ॥ नगरी । नगरम् ॥ आदेः मन्दिरा । मन्दिरम् ॥ 'ग्रीष्मे शुत्क्षामकुक्षिवजति पथि मनाक् मन्दिरातप्तवारिः।' कादम्बरी । कादम्वरम् मद्यम् ॥ स्थाली । स्थालम् ॥ पित्तलम् । पित्तला । आद्याः ॥ २ ॥ स्वतस्त्रिलिङ्गाः कंदल-मृणाल-शकटादयः । अलिङ्गका युष्मदस्मद्--णान्ता सङ्ख्या डतिस्तथा ॥३॥ कन्दलः ली लम् उपरागाऽऽदि । एवं मठ-कुण्डविषाण-तूण-कन्दर-मुख्याः ॥ षष्-पञ्चन्-मुख्याः ॥ किं प्रमाणमेषामिति “यत्तकिमः सङ्ख्याया डतिर्वा" ॥७॥१५०॥ या समस्या मानमेषां यति । पक्षे "यत्तदेतदो Page #95 -------------------------------------------------------------------------- ________________ [८२] स्यादिशब्दसमुच्चयः । डाबादिः" ॥७।१।१४९॥ यावन्तः । सा सङ्ख्या मानमेषां तति ताबन्तः । का सङ्ख्या मानमेषां कति । पक्षे "इदं किमोऽतुरिय चास्य” ॥७।१ । १४८॥ कियन्तः । डतिः स्वभावाद् बहुवचनविषयः । "डतिष्णः सङ्ख्याया लप" MPP/५४) यति २ । यतिभिः । यतिभ्यः २ । यतीनाम् । यतिषु । एवं तति-कति ॥ ३ ॥ स्वःप्रभृत्यव्ययमलिङ्गमसङ्ख्यं च "अव्ययस्य" ॥३॥२७॥ इति सर्वविभक्तिलोपः ।। अथ द्विवचनान्ताः पुंसि-नासत्यदस-पुष्पदन्त-पुष्पवन्त-जंपति-दंपति-पुनर्वसु मुख्याः ॥ नासत्यौ । दमौ । जंपती । दंपती । पुनर्वसू इति ॥ द्यौरचं भूमिश्च "दिवो द्यावा" ॥३॥२॥४४॥ द्यावाभूमी ॥ रुदन्त्यनयोः "अस्' (उणा-९५२) इत्यस् गौरादित्वात् ङीः रोदसी स्त्री। रोदसू क्लीबेः । इदन्तो वा रोदसिशब्दः । त्रयोऽपि द्विवचनविषयाः। रोदसीत्यम्पयमपि ॥ बहुवचनान्ताः- दारप्राण-असु-सप्तर्षि-चित्रशिखण्डिन्-मुख्याः । केतु [शब्दः) पुंसि ग्रहवाची बहुवचनः । पताकावाची तु सर्ववचनः ॥ स्त्रियां बहुवचनान्ताः-अप्-वर्षा-मघा-कृत्तिका-बहूला । तथा च लिङ्गानुशानेअहंपूर्विकाऽऽदिवर्षा-मघाऽ-कृत्तिका बहौ । वा तु जलौकाऽप्सरसः सिकताः मुमनः समाः [स्त्री० ९] :: वसुशब्दस्य देववाचकस्य पुंसि बहुत्वम् । देवप्रमेदा वसवः । रत्नाद्यर्थः सर्ववचनः ॥ वस्त्रसंबंधिदशावाची दशाशब्दः । लाजशब्दश्व स्त्रीपुंसलिकः। तौ च बहुत्वे एव प्रयोक्तव्यौ इति ॥ Page #96 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । पण्डितामरचन्द्राऽऽख्यकृतशब्दानुसारतः । अयं शब्दगणोऽलेखि श्रीजयानन्दसूरिभिः ॥ १ ॥ देवरत्नाssव्या शिष्यस्य पठनाय प्रयत्नतः । स शोध्यो धीधनैः सम्यक् शब्दशास्त्रविशारदैः ||२|| । इति स्यादिशब्ददोपिका संपूर्णा । 5 संपूर्णोऽयं ग्रन्थः [८३] 卐 Page #97 -------------------------------------------------------------------------- ________________ aggegggggggNAN294 Repugne energie a कविराज श्री अमरचंद्रसूरि विरचिता स्यादिशब्ददी पिकासमेतः NeDiNCERemenearenCnmenoneneCLUNARMAnimun श्रीस्यादिशब्दसमुच्चय: सम्पूर्णः ॥ Menuggagagangacan Page #98 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयान्तर्गत शब्दरूपमाला -05 [ स्वरान्ताः शब्दाः] देवः देवौ प्रथमाद्वितीयोतृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमी- संबोधन- अकारान्तः पुंलिङ्गो " देव " शब्दः । एकवचन द्विवचन बहुवचन देवाः देवम् देवान् देवेन देवाभ्याम् देवैः देवाय देवेभ्यः देवात् देवस्य देवयोः देवानाम् देवे हे देव हे देवों हे देवाः एवम्-जिन, राम, घट, पट, कृष्ण आदयः । देवेषु अकारान्तः पुंलिङ्गो "मास' शब्दः । मासः मासौ मासम् द्वि० मासा: मासान्, मासः Page #99 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । STO म० मासेन, मासभ्याम् मासैः, मासा माझ्याम् माद्रिः मासाय, मासभ्याम्, मासेभ्यः, मासे माद्भ्याम् माझ्यः मासात्, मासभ्याम्, मासेभ्यः,. मासः माभ्याम् मादभ्यः मासस्य, मासयोः, मासानाम्, मासः मासोः मासाम् मासे, मासयोः, मासेषु, मासि मासोः मात्सु, थ्सु हे मास हे मासौ हे मासा:अकारान्तः पुंलिङ्गो " दन्त" शब्दः दन्तः दन्तौ दन्ताः दन्तम् दन्तान्, दतः दन्तेन, दन्ताभ्याम्, दन्तैः, दता दद्भ्याम् दद्भिः दन्ताय, दन्ताभ्याम्, दन्तेभ्यः, दते दभ्याम् दभ्यः दन्तात्, दन्ताभ्याम्, दन्तेभ्यः,, दतः दद्भ्याम् दद्भ्यः दन्तस्य, दन्तयोः, दन्ताम्, दतः दतोः दताम् दन्ते, दन्तयोः, दन्तेषु, दति दतोः दत्सु. थ्सु हे दन्तौ हे दन्ताः स० Page #100 -------------------------------------------------------------------------- ________________ [८७] स्थादिशब्दसमुच्चयः । अकारान्तः पुंलिङ्गः “पाद" शब्दः । पादौ %EO पादः पादम् पादेन, पदा पादाय, पदे पादात्, पद: पादस्य, पदः पादे, पादाभ्याम्, पद्भ्याम् पादाभ्याम्, पदभ्याम् पादाभ्याम्, पद्भ्याम् पादयोः, पदोः पादयोः, पदोः हे पादौ पादाः पादान, पदः पादैः, पद्भिः पादेभ्य, पदभ्यः पादेभ्यः, पदभ्यः पादानाम्, पदाम् पादेषु, पत्सु, थसु : पदि अकारान्तः पुंलिङ्गो "यूष” शब्दः । यूषः यूषम् यूषाः यूषान, यूष्णः यूषेन, यूषा यूषया, यूष्णा यूषात्, यूषाभ्याम् , यूषभ्याम् यूषाभ्याम् , यूषभ्याम् यूषाभ्याम् , यूषैः, यूषभिः यूषाभ्यः, यूषभ्यः यूषाभ्यः Page #101 -------------------------------------------------------------------------- ________________ [<<] प० स० संबो० प्र० द्वि० पं० प० स० संबो० प्र० द्वि० तृ० स्यादिशब्दसमुच्चयः । यूषभ्याम् यूषयोः, यूषोः यूष्णः यूषे, युषण, for यूषयोः, यूषोः हे यूप हे यूप अकारान्तो नपुंसकलिङ्गः यूष्णे यूषस्य, कुम् 99 कुण्डेन कुण्डाय कुण्डात् कुण्डस्य कुण्डे हे कुण्ड हृदयम् कुण्डे 99 "" हृदयेन, हृदा "" कुण्डाभ्याम् 66 ": कुण्डयोः "" हे कुण्डे कुण्ड हृदये "" "" कुण्डानाम् कुण्डेषु हे कुण्डानि एवम् धन, वन, तोय, फल, पुष्प आदयः । यूषभ्यः यूषानाम्, यूषाम् यृषेषु, हृदयाभ्याम्, हृद्भ्याम् यूब सु ह यूषाः अकारान्त नपुंसकलिङ्गो "हृदय" शब्दः । शब्दः । कुण्डानि "" कुण्डैः कुण्डेभ्यः 99 हृदयानि हृदयानि, हन्दि हृदयैः, हद्भि: Page #102 -------------------------------------------------------------------------- ________________ च० पं० प० स० संबो० до द्रि० तृ० च० पं० प० स० संबो० स्यादिशब्दसमुच्चयः । हृदयाय, हृदे हृदयात्, हृदः हृदयस्य, हृदः हृदये, हृदि हे हृदय उदकम् "" अकारान्तो नपुंसकलिङ्ग उदके उदकेन, उद्गा उदकाय, उद्वे उदकात्, उद्गः उदकस्य, उद्गः उदके, उद्वि हे उदके हृदयाभ्याम्, हृदयेभ्यः. हृद्भ्याम् हृदयाभ्याम्, हृदुद्भ्याम् हृदयोः, हृदोः हृदयोः, हृदोः हे हृदये 55 66 उदक "" उदकाभ्याम्, उदभ्याम् उदकाभ्याम्, उदभ्याम् उदकाभ्याम्, उदद्भ्याम् उदयोः, उद्गोः उदयोः, उद्गो: हे उदके [८९] हृद्भ्यः हृदयेभ्यः, हृद्भ्यः हृदयानाम्, हृदाम् हृदयेषु, हृत्सु, थ्सु हे हृदयानि शब्दः । उदकानि उदकानि, उदानि उदकैः, उदभिः उदकेभ्यः, : उदभ्यः उदकेभ्यः, उद्भ्यः उदकानाम्, उद्गाम् उदकेषु, उदसु हे उदकानि Page #103 -------------------------------------------------------------------------- ________________ [९०] स्यादिशब्दसमुच्चयः । अकारान्तो नपुंसकलिङ्ग “आसन" शब्दः । आसने आसनम् " आसनेन, आसनाभ्याम् , आस्ना आसन्भ्याम् आसनाय, आसनाभ्याम् , आस्ने आसन्भ्याम् आसनात्, आसनाभ्याम्, आस्नः आसन्भ्याम् आसनस्य, आसनयोः. आस्नः आस्नोः आसने, आसनयोः. आस्नि,आसनि आस्नोः हे आसन हे आसने आसनानि आसनानि, आसानि आसनैः, आसन्भिः आसनेभ्यः, आसन्भ्यः आसनेभ्यः , आसन्भ्यः आसनाम्, आस्नाम् स० आसनेषु, संबो० आसन्सु हे आसनानि अकारान्तो विशेषणरूपः "शुक्ल" शब्दः । पुलिङ्गे 'देव' शब्दवत् । स्त्रीलिङ्गे 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गे 'कुण्ड' शब्दवत् । एवम्-रक्त, श्वेत, विरक्त, कृष्ण, उज्ज्वल आदयः । आकारान्तः पुलिङ्गो 'हाहा' शब्दः । हाहौ द्वि० हाहाः हाहाम् हाहा हाहाः हाहः हाहाभ्याम् हाहामिः Page #104 -------------------------------------------------------------------------- ________________ [९१] च० हाहाभ्यः पं० ष० स० संबो० स्यादिशब्दसमुच्चयः । हाहे हाहः हाहोः हाहि है हाहाः हे हाहौ एवम्-क्तवा, टा. ना आदयः। हाहाम् हाहासु हे हाहाः आकारान्तः स्त्रीलिङ्गः "श्रद्धा" शब्दः । प्र० श्रद्धाः द्वि० च० पं० प्रद्धा श्रद्धे श्रद्धाम् श्रद्धया श्रद्धाभ्याम् श्रद्धाभिः श्रद्धायै श्रद्धाभ्यः श्रद्धायाः श्रद्धयोः श्रद्धानाम् श्रद्धायाम् श्रद्धासु हे श्रद्ध हे श्रद्धे हे श्रद्धाः एवम्-शाला, माला, कृपा, गङ्गा, रमा आदयः।। ष० स० संबो० आकारान्तः स्त्रिीलिङ्गो "जरा” शब्दः । जरसौ जरसः प्र० द्वि० जरा जरसम् जरसा जरसे जरसः जराभ्याम् जराभिः जराभ्यः Page #105 -------------------------------------------------------------------------- ________________ [९२ ष० स० संबो० प्र० নিয়া निशे TO निशे प० ष० स्यादिशब्दसमुच्चयः । जरसोः जरसाम् जरसि जरासु हे जरे हे जरसौ हे जरसः विकल्पपक्षे 'श्रद्धा' शब्दवत् । आकारान्तः स्त्रीलिङ्गो “निशा" शब्दः । निशाः निशाम् निश: নিয়া निभ्याम् निभिः निज्भ्यः निशः निशोः निशाम् निशि हे निशे हे निशे हे निशः विकल्पपक्षे 'श्रद्धा' शब्दवत् । आकारान्तः स्त्रिलिङ्गो "नासिका" शब्दः । नासिका नासिके नासिकाः नसिकाम् " नसः नसा नोभ्याम् नोभिः नसे नोभ्यः नसः नसोः नसाम् नसि नत्सु हे नासिके हे नासिकौ . हे नासिकाः विकल्पपक्षे 'श्रद्धा' शब्दवत् । निच्छु संबो प्र० द्वि० च० पे० 'ष० स० संबो० Page #106 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । आकारान्ती विशेषणरूपः पुंलिङ्गो “अतजर" [जरा] शब्दः । प्र० अतिजरः अतिजरौ अतिजराः शेषं द्वितीयादौ 'देव' शब्दवत् । जरस् आदेशे तु-"अतिजरस्" शब्दः । पुंलिङ्गः। अतिजरसौ अतिजरसः अतिजरः अतिजरसम् अतिजरसा अतिजरसे अतिजरसः अतिजराभ्याम् अतिजरसोः अतिजरसैः अतिजरेभ्यः अतिजरेभ्यः अतिजरसाम् अतिजरेषु हे अतिजरसः स० संबो अतिजरसि हे अतिजर हे अतिजरसौ स्त्रीलिङ्गः। अतिजरा “श्रद्धा" शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० अतिजरम् अतिजरे अतिजराणि शेषं तृतीयादौ 'देव' शब्दवत् । जरस आदेशे तु-- प्र० द्वि० अतिजरः अतिजरसी अजरान्सि अतिजरसम् , शेषं तृतीयादौ 'अतिजरसू' शब्दवत् । Page #107 -------------------------------------------------------------------------- ________________ [९४] स्यादिशब्दसमुच्चयः । आकारान्तः रत्रीलिङ्गो "अम्बा" शब्दः । संबो० हे अम्ब हे अम्बे हे अम्बाः शेषं प्रथमादौ 'श्रद्धा' शब्दवत् । एवम्-अक्का, अल्ला आदयः । __ आकारान्तो विशेषणरूपः “सोमपा” शब्दः । पुंलिङ्गे 'हाहा' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गे सोमप 'कुण्ड' शब्दवत् । एबम्-कीलालपा, क्षीरपा, धर्मत्रा, अग्रेगा, उदधिका, गोषा, अजजा आदयः। इकारान्तः पुंलिङ्गो "अग्नि" शब्दः । प्र० अग्निम् अग्नये पं० अग्निः अग्नी अग्नयः अग्नीन् अग्निना अग्निभ्याम् अग्निभिः अग्निभ्यः अग्नेः अग्न्योः अग्नीनाम अग्नौ अग्निषु हे अग्ने हे अग्ना हे अग्नयः एवम्-विधि, मुनि, रवि, कवि, ऋषि, भूपति नृपति आदयः। स० संबो० इकारान्तः पुंलिङ्गः "सखि" शब्दः । सखायौ प्र० द्वि० सखा सखायम् सखायः सखीन् Page #108 -------------------------------------------------------------------------- ________________ तृ० च० पं० ष० स० *संबो० द्वि० तृ० 닝 पं० प० स० • संबो० प्र० द्वि० तृ० सख्या सख्ये सख्युः "" सख्यौ खे स्यादिशब्दसमुच्चयः । सखिभ्याम् पतिः पतिम् पत्या पत्ये पत्युः "" पत्यौ 34 "" इकारान्तः पुंलिङ्गः " पति” शब्दः । पती पन्थाः पन्थानम् पन्थः पथे पथः 33 सख्योः "" हे सखायो 35 पतिभ्याम् 95 55 पत्योः "" हे पी "" पथिभ्याम् पुंलिङ्गः “पन्थि " ( पथिन् ) शब्दः । पन्थानौ "" सखिभिः सखिभ्यः "" पथोः 55 सखीनाम् सखिषु हे सखायः [९५] पतयः पतीन् पतिभिः पतिभ्यः 35 पतीनाम् पतिषु हे पतयः पन्थानः पथः पथाभिः पथिभ्यः "" पन्थाम् Page #109 -------------------------------------------------------------------------- ________________ _[९६] स० संबो० प्र०, द्वि० सुपथि संबो० स्यादिशब्दसमुच्चयः । पथि हे पन्थाः एवम् - मथिन् शब्दः । प्र० द्वि० तृ० विशेषणरूपः " सुपथिन् ” शब्दः । पुंलिङ्गे 'पथिन्' शब्दवत् । स्त्रीलिङ्गे सुपथी 'नदी' शब्दवत् । पं० ब० स० संबो० "" हे पन्थानौ नपुंसकलिङ्गः । ऋभुक्षाः ऋभुक्षाणम् ऋभुक्षा ऋभुक्षे ऋभुक्षः सुपथी, सुपथिनी हे सुपथी हे पथिन्, हे सुपथ शेषं तृतीयादौ 'पथिन्' शब्दवत् । एवम् - सुमथिन् शब्दः पुंलिङ्गः "ऋभुक्षिन् " शब्दः । ऋभुक्षाणौ "" सुपथिनी ऋभुक्षाभ्याम् "" पथिषु हे पन्थानः "" ऋभुक्षोः सुपधनि, सुपन्थानि हे सुपथीनि हे सुपन्थानि ऋभुक्षाणः 29 ऋभुक्षाभिः ऋभुक्षिभ्यः "" ऋभुक्षाम् ऋभुक्षिषु हे ऋभुक्षाणः "" "" ऋभुक्षि हे ऋभुक्षा हे ऋभुक्षाणौ इकारान्तः स्त्रीलिङ्गो "बुद्धि" शब्दः । च० एक० बुद्धयै, बुद्धये । पं०, प० एक० बुद्धयाः बुद्धेः । बुद्धयाम्, बुद्धौ । शेषं सर्वविभक्ति 'अग्नि' स० एक० Page #110 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [९७] · शब्दवत् । पवम्-मति, कृति, अजननि, ग्लानि, अकरणि आदयः । धूलि, मति, रात्रि, धरणि, रजनि राजि, शक्ति, पद्धति इत्यादय विकल्पेन इकारान्तत्वम् । तेन इकारान्तत्वे 'बुद्धि' शब्दवत् । ईकारान्तत्वे 'नदी' शब्दवत् रूपाणि ज्ञेयानि । इकारान्त नपुंसकलिङ्गो " वारि" शब्दः । वारि до द्वि० स० संबो० ៖៖៖ ·សំ៖ प्र० द्वि० तृ० पं० प० D "" वारिणा वारिणे वारिणः दधि "" दधा दघ्ने दधः वारिणी 35 "9 वारिभ्याम् "" " वारिणोः 59 वारिणि "" हे वारि, वारे हे वारिणी एवम् भूरि, प्रभृति आदयः । इकारान्त नपुंसकलिङ्गो " दधि" शब्दः । दधीनि दधिनी "" दधिभ्याम् "" वारीणि "" दनोः 99 वारिभिः वारिभ्यः 33 वारीणाम् वारिषु हे वारीणि 99 दधिभिः दधिभ्यः 99 दधाम् Page #111 -------------------------------------------------------------------------- ________________ [९८] स्यादिशब्दसमुच्चयः । स० वनि, दधनि दधिषु संमेल हे दधि, दधे हे दधिनी हे दधीनि एवम् अस्थि, सक्थि, अक्षि आदयः । इकारान्तो विशेषणरूपः “शुचि" शब्दः । पुलिङ्गे ‘अग्नि' शब्दवत् । स्त्रीलिङ्गे 'बुद्धि' शब्दवत् । नपुंसकलिङ्गः। शुचये, शुचिने शुचिभ्याम् शुचिभ्यः शुचेः, शुचिनः , ष० "." शुध्योः, शुचिनोः शुचीनाम्, शुचौ, शुचिनि , , शुचिषु शेषं सर्वविभक्ति 'वारि' शब्दवत् । एवम्-सुरमि, भूरि, दीर्धाङ्गलि, सुगन्धि आदयः । ईकारान्तः पुंलिङ्गो "बातप्रमी" शब्दः । प्र० द्वि० वातप्रमीः वातप्रम्यौ वातप्रम्यः वातप्रमीम् वातप्रमी वातप्रम्यम वातप्रम्यः वत्तप्रम्या कातप्रमीभ्याम् वातप्रमीभित वातप्रम्ये वातप्रमीभ्या वातप्रम्यः । " वातप्रम्योः वातप्रभ्याम् Page #112 -------------------------------------------------------------------------- ________________ - - प्र० च० नधै स्यादिशब्दसमुच्चयः । ९९] स० वातप्रमी " वातप्रमीषु वातप्रमिय संवो० हे बातप्रमीः हे वातप्रम्यौं हे वातप्रायः एवम्-पषी, वेंगी, ययी आदयः । ईकारान्तः स्त्रीलिङ्गो "नदी” शब्दः । नदी नद्यौ नद्यः द्वि० नदीम् नदीः नद्या नदीभ्याम् नदीभिः नदीभ्यः पं० . नद्याः नद्योः नदीनाम् स० . नद्याम् नदीषु संबो० हे नदि हे नद्यौ हे नघः एवम्-मही, कुमारी, गौरी, सखी, वाणी, दासी, क्रोष्ट्री आदयः। ईकारान्तः स्त्रीलिङ्गो "लक्ष्मी” शब्दः । प्र० लक्ष्मी लक्ष्म्यौ लक्ष्म्यः शेषं द्वितीयादौ "नदी" शब्दवत् । एवम्-अवी, तरी, तन्त्री आदयः । ईकारान्तः स्त्रीलिङ्गः "श्री" शब्दः । श्रीः थियौ श्रियः ।। श्रियम् प्प० " Page #113 -------------------------------------------------------------------------- ________________ श्रियाम्, [१००] स्यादिशब्दसमुच्चयः । श्रिया श्रीभ्याम् श्रीभिः श्रियै, श्रिये , श्रीभ्यः श्रियाः, श्रियः , " , श्रियोः श्रीणाम् स० श्रियि, श्रियाम् ,, श्रीषु संबो० हे श्रीः हे श्रियौ हे श्रियः एवम्-ही, धी, भी आदयः । ईकारान्तः स्त्रीलिङ्गः "स्त्री" शब्दः । प्र० पं० स्त्री स्त्रियो स्त्रियः स्त्रियम्, स्त्रीम् ,, स्त्रीः, स्त्रियः स्त्रिया स्त्रीभ्याम् स्त्रीभिः च० स्त्रिय स्त्रीभ्यः स्त्रियाः ष० स्त्रियोः स्त्रीणाम् स० स्त्रियाम् " स्त्रीषु संबो० हे स्त्रि हे स्त्रियो हे स्त्रियः ईकारान्तो विशेषणरूपः पुलिङ्गो "अतिस्त्री" [स्त्री] शब्दः। प्र० द्वि० अतिस्त्रिः अतिस्त्रियौ अतिस्त्रियः . अतिस्त्रियम्, , अतिस्त्रियः, अतिस्त्रिम् अतिस्त्रीन् अतिस्त्रिणा अतिस्त्रिभ्याम् : अतिस्त्रिभिः अतिस्त्रये अतिस्त्रिभ्यः Page #114 -------------------------------------------------------------------------- ________________ पं० प० स० संबो० iti ip प्र० द्वि० तृ० च० पं० स० संबो० अ० द्वि० स्यादिशब्दसमुच्चयः । अतिस्त्रेः 95 अतिस्त्रौ हे अतिस्त्रे अतिस्त्रिः अतिस्त्रिम्, अतिस्त्रियम् अतिस्त्रिया अतिस्त्रि 99 "" अतिस्त्रियोः "" हे अतिस्त्रियौ स्त्रीलिङ्गः । अतिस्त्रिणा अतिस्त्रिणे, स्त्रये अतिस्त्रिभ्याम् अतिस्त्रिभ्याम् अतिस्त्रये, अतिस्त्रियै अतिस्त्रेः, अतिस्त्रिभ्याम् अतिस्त्रियाः अतिस्त्रेः, अतिस्त्रियाः अतिस्त्रियोः अतिस्त्रौ, अतिस्त्रियोः अतिस्त्रियाम् हे अतिस्त्रे हे अतिस्त्रियौ नपुंसकलिङ्गः । अतिस्त्रियाँ 19 अतिस्त्रिणी अतिस्त्रिभ्याम् " "" [१०१] अतिस्त्रीणाम् अतिस्त्रिषु हे अतिस्त्रियः 99 अतिस्त्रयः अतिस्त्रियः, अतिस्त्रीः अतिस्त्रिभिः अतिस्त्रिभ्यः अतिस्त्रिभ्यः अतिस्त्रीणाम् अतिस्त्रिषु हे अतिस्त्रयः अतिस्त्रियः अतिस्त्रिभि अतिस्त्रिभ्यः Page #115 -------------------------------------------------------------------------- ________________ FO स० [१०२] स्यादिशब्दसमुच्चयः । पं० अतिस्त्रिणः, स्त्रः ,, , ,, अतिस्त्रिणोः, योः अतिस्त्रीणाम् अतिस्त्रिणि,स्त्रौ ,, ,, अतिस्त्रिषु संबो० हे अतिस्त्रे, स्त्रि हे अतिस्त्री हे अतिस्त्रीणि अतिस्त्री स्त्रीलिङ्गः 'स्त्री' शब्दवत् । ईकारान्तो विशेषणरूपः पुंलिङ्गो "अतिलक्ष्मी” शब्दः। द्वि० प्र० अतिलक्ष्मीः अतिलक्ष्म्यौ अतिलक्ष्म्यः अतिलक्ष्मिम् , अतिलक्ष्मीन् संबो० हे अतिलक्ष्मी हे अतिलक्ष्म्यौ हे अतिलक्षम्यः शेषं 'नदी' शब्दवत् । स्त्रीलिङ्ग 'लक्ष्मी' शब्दवत्। ___ नपुंसकलिङ्गः। प्र०, द्वि० अतिलक्ष्मि अतिलक्ष्मिणी अतिलक्ष्मीणि अतिलक्ष्मिणा, अतिलक्ष्मिभ्यत्म् अतिलक्ष्मिभिः अतिलक्ष्म्या अतिलक्ष्मिणे, अतिलक्ष्मिभ्याम् अतिलक्ष्मिभ्यः अतिलक्ष्म्यै अतिलक्ष्मिणः, अतिलक्ष्मिभ्याम् अतिलक्ष्मिभ्यः अतिलक्ष्म्याः अतिलक्ष्मिणः, अतिळधिमणोः, अतिलक्ष्मीणाम् अतिलभ्याः अतिलक्ष्मयोः Page #116 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१०३]. स० अतिलक्ष्मिणि, अतिलक्ष्मिणोः, अतिलक्ष्मिषु अतिलक्ष्म्याम् अतिलभस्योः संबो हे अतिलक्ष्मि,क्ष्मे हे अतिलक्ष्मिणी हे अतिलक्ष्मीणि एवम्-अत्यवी, अतितन्त्री, अतितरी आदयः । ईकारान्तो विशेषणरूपः “पृथुश्री" शब्दः । पुंलिङ्गे 'श्री' शब्दवत् । स्त्रीलिङ्गेऽपि 'श्री' शब्दवत् । नपुंसकलिङ्गः। पृथुश्रि पृथुश्रिणी पृथुश्रीणि " पृथुश्रिभिः चक पृथुश्रिभ्यः पृथुश्रिभ्यः पृथुश्रिया, पृथुश्रिभ्याम् पृथुश्रिणा पृथुश्रिय, पृथुश्रिभ्याम् पृथुत्रिय, पृथुश्रिणे पृथुश्रियाः, पृथुश्रिभ्याम् वृथुश्रियः, पृथुश्रिणः पृथुश्रिया, पृथुश्रियोः, पृथुश्रियः, पृथुश्रिणोः पृथुश्रिणः पृथुश्रियाम् , पृथुधियोः, वृथुधिधि, श्रिणोः पृथुप्रिणि पृथुश्रियाम् पृथुश्रीणाम् स० पृथुश्रिषु Page #117 -------------------------------------------------------------------------- ________________ [१०४] संबो० स्यादिशब्दसमुच्चयः। हे पृथुढे हे पृथुश्रिणी हे पृथुश्रीणि एवम्-त्यक्तही, गतभी, सुधी ओदयः ईकारान्तो विशेषणरूपः पुंलिङ्गः “सेनानी” शब्दः । सेनान्यः द्वि० तृ० सेनानीभ्यः सेनानीभिः सेनानीः सेनान्यौ सेनान्यम् सेनान्या सेनानीभ्याम् सेनान्ये सेनान्यः सेनान्योः सेनान्याम् हे सेनानीः हे सेनान्यौ स्त्रीलिङ्गेऽप्येवम् । " " " स० सेनान्याम् सेनानीषु हे सेनान्यः संबो० नपुंसकलिङ्गः सेनानिनी सेनानीनि प्र० द्वि० सेनानिभ्याम् सेनानिभिः सेनानि " सेनान्या, सेनानिना सेनान्यै, सेनानिने सेनान्यः, सेनानिनः सेनानिभ्याम् . सेनानिभ्यः सेनानिभ्याम् सेनानिभ्यः Page #118 -------------------------------------------------------------------------- ________________ ष० स्यादिशब्दसमुच्चयः । सेनान्यः, सेनान्योः, सेनानिनः सेनानिनोः सेनान्यि, सेनान्योः, सेनानिनि सेनानिनोः हे सेनानि हे सेनान्यौ एवम्-उन्नी, ग्रामणी आदयः । [१०५] सेनान्याम्, सेनानीनाम् सेनानिषु स० संबो हे सोनान्यः ईकारान्तो विशेषणरूपः पुंलिङ्गो "यवक्री" शब्दः। प्र० द्वि० यवक्री यवक्रियौ यवक्रियः यवक्रियम् यवक्रिया यवक्रीभ्याम् यवक्रीभिः यवक्रिये यवक्रीभ्यः यक्रियः यवक्रीषु यवक्रियोः . यवक्रियाम् यवक्रियि यवक्रीषु हे यवक्रीः हे यवक्रियौ हे यवक्रियः स्त्रीलिङ्गेऽप्येवम् । “ष० -स० संबो० नपुंसकलिङ्गः। यव क्रिणी यत्रक्रिभ्याम् यवक्रीणि यवक्रिभिः प्र०, द्वि० यवक्रि तृ०यवक्रिया, यवक्रिणे च... यवक्रिये, . यवक्रिणे यवक्रिभ्याम् यवक्रिभ्यः Page #119 -------------------------------------------------------------------------- ________________ [१०६] स्यादिशब्समुच्चयः । यवक्रिया, यवक्रिभ्याम् यवक्रिभ्यः यवक्रिणः यवक्रिया, यक्रियोः, यवक्रियाम्, यवक्रिणः यवक्रिणोः यवक्रीणाम् यवक्रियि, यक्रियोः, यवक्रिषु यवक्रिणि अववियोः संबो० हे यवक्रि, के हे यवक्रिणी हे यवक्रीणि एवम्-देवप्रो, प्राप्तभी, महानी परमनी, भी, पी, ली, नी आदयः। परं 'नी' शब्दे ङौ "नीय आम्" ॥१४॥५१॥ इति सूत्रेण सप्तमी एकवचने 'नियाम्' शेषं 'यव्रक्री' शब्दवत् । उकारान्तः पुंलिङ्गः "शम्भु” शन्द्रः । शम्भुः शम्भू शम्भव: शम्भुम् शम्भून् शम्भुना शम्भुभ्याम् शम्भुभिः च० शम्भवे शम्भुम्बः शम्भोः शम्भोः शम्भूनाम् शम्भौ शम्भुषु संबो० हे शम्भो हे शम्भू हे शम्भवः पवम्-भानु, शीशु, सुनु, वायु, विभु आदयः । उकारान्तः पुंलिङ्गः " क्रोष्टु" शब्दः। कोष्टी कोस्टारौकोष्टारः . . कोष्टारम् " कोष्टून् द्वि० स० द्वि० Page #120 -------------------------------------------------------------------------- ________________ च० पं० स्यादिशन्द्रसमुच्चयः । [१०७] क्रोष्ट्रा, क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः क्रोष्टे, क्रोष्टये क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टुः, क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टुः, क्रोष्टोः क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्ट्रनाम् क्रोष्टरि क्रोष्टौ क्रोष्ट्रोः, कोट्बोः क्रोष्टुषु हे क्रोष्टो हे क्रोष्टारौ हे क्रोष्टारः स० संबो० उकारान्तः स्त्रीलिङ्गो "धनु" शब्दः । प्र० द्रि० तृ० च० पं० ष० स० संबो० धेनुः घेनू धेनवः धेनुम् धेनूः धेन्वा धेनुभ्याम् धेनुभिः धेन्वे, धेनवे " धेनुभ्यः धेन्वाः, घेनोः धेनुभ्याम् धेनुभ्यः धेन्वाः, धेनोः धेन्बोः धेनूनाम् .. धेन्वाम्, धेनौ " धेनुषु हे धेनो हे धेनू हे धेनवः... एवम्-प्रियङ्ग, हनु, तनु, रज्जु आद्रयः । उकारान्तो नपुंसकलिङ्गो "जतु” शब्दः । जतुनी जनुभ्याम् जतूनि जतुभिः प्र०, द्वि० जतु जतुना जतुने मतुनः जतुभ्यः अतोः अतूनाम् Page #121 -------------------------------------------------------------------------- ________________ [१०८] "" स० जतुनि संबो० हे जतो, तु हे जतुनी एवम् वसु, अश्रु, वस्तु, मधु आदयः । प्र० द्वि० तृ० पुंलिङ्ग 'शम्भु' शब्दवत् । स्त्रीलिङ्ग 'धेनु' शब्दबत् । 'नपुंसकलिङ्ग 'जतु' शब्दवत् । "स्वारदुतो० " ॥ २ । ४ । ३५ ॥ इति सूत्रेण यदा ङी प्रत्ययस्तदा 'लघ्वी' शब्द 'नदी' शब्दवत् । एवम्-पटु, मृदु, ऋजु, तनु, बहु, साधु आदयः । ऊकारान्तः पुंलिङ्गो "हूहू" शब्दः । हूह्रौ "" ཐྭ 4 स० • संबो० *प्र० द्वि० स्यादिशब्दसमुच्चयः । उकारान्तो विशेषणरूपः "लघु" शब्दः । हूहू: हूहूम् हूह्वा हूह्नः ,, हूहूभ्याम् "" खलपूः खलप्वम् "" जतुषु हे जतूनि हूहोः "" हे इहौ हूह्नः हूहून् हभिः हूहूभ्यः "" हूहि ह हूहू: एवम् - नग्नहू शब्दः । ऊकारान्तः पुंलिङ्गः " खलपू” शब्दः । खलव "" हूह्वाम् हूहूपु हे हृह्नः खलप्वः " Page #122 -------------------------------------------------------------------------- ________________ तृ० प० प० स० संबो० чо द्वि० तृ० च० पं० ष० स० संबो० प्र० द्वि० स्यादिशब्दसमुच्चयः । खलप्वा खलप्वे खलप्वः स्वयम्भूः स्वयम्भुवम् स्वयम्भुबा स्वयम्भुवे स्वयम्भुवः "" खलपूभ्याम् "" खलवि हे खलपूः हे खmat एवम् - वयाभू, पूनर्भू आदयः ऊकारान्तः पुंलिङ्गः " स्वयम्भू " शब्दः । स्वयम्भुव स्वयम्भुवि हे स्वयम्भूः वधूः वधूम् वध्वा वध्ये "" "" खलवोः खलप्वोः "" स्वयम्भूभ्याम् "" "" वध्वौ "" वधूभ्याम् खलपूभिः खलपूभ्यः "" "" खलपूनाम् खलपूषु हे खलप्वः [१०९] स्वयम्भुवोः "" स्वयम्भुवाम् स्वशम्भूषु हे स्वयम्भुवः हे स्वयम्भुव एवम् - स्वभू, आत्मभू, मनोभू आदयः । ऊकारान्तः स्त्रीलिङ्गो " वधू" शब्दः । स्वयम्भुवः "" स्वयम्भूभिः स्वयम्भूभ्यः "" वध्वः वधूः वधूभिः वधूभ्यः Page #123 -------------------------------------------------------------------------- ________________ स० [११०] स्यादिशब्दसमुच्चयः । पं० वध्वाः ष वध्वोः वधूनाम् वध्वाम् वधूषु संबो० हे वधू हे वध्वौ हे वध्वः एवम्-रम्भोरू, लक्ष्मणोरू, कच्छू, जम्बू, करभोरू, श्वश्रू, भीरू आदयः । ऊकारान्तः स्त्रीलिङ्गो "भ्रू" शब्दः । भ्रूवौ भ्रूवः भ्रू वम् भ्रुवा भ्रूभ्याम् भ्रमिः भ्र भ्यः भ्रुवै, ध्रुवे भ्रुवाः, भ्रवः " " भ्रवोः स० भ्रवि, ध्रुवाम् संबी० हे भ्रूः हे भ्रुवौ एवम्-भू, सू, सुभू, आदयः । भ्रुवाम्, भ्रूणाम् भ्रूषु हे भ्रवः ऊकारान्तो विशेषणरूपः पुंलिङ्गो "अतिचमू" शब्दः । प्र०. अतिचमूः अतिचम्वौ अतिचम्वः द्वि० अतिचमूम् " अतिचमून् शेषं तृतीयादी 'वधू' शब्दवत् । स्त्रीलिङ्गे सपसपाणि 'वधू' शब्दवत् । Page #124 -------------------------------------------------------------------------- ________________ [१११] स्यादिनन्दसमुच्चयः । नपुंसकलिङ्गः । पं० 10 प्र०, द्वि० अतिचमु अतिचमुनी अतिचमूनि अतिचमुना, अतिचमुभ्याम् अतिचमुभिः अतिचम्बा चं० अतिनमुने, अतिचमुभ्याम् अतिचमुभ्यः अतिचम्वै अतिचमुनः, अतिचमुभ्याम् अतिचमुभ्यः अतिचम्काः ष० अतिचमुनः, अतिचमुनोः, अतिचमूनाम् अतिचम्वाः अतिचम्वोः अतिचमुनि, अतिचमुनोः, अतिचमुषु अतिचम्वाम् अतिचम्बोः संबो हे अतिचमो, मु हे अतिचमुनी हे अतिचमूनि एवम्--प्रतिवधू, अत्यलाबू आदयः । ऊकारान्तो विशेषणरूपः पुंलिङ्गः "सुकृल्लू" शब्दः। प्र० सकृल्लू: सकल्वौ सुकल्वः द्वि० सकृल्वम् " शेषं तृतीयादौ 'हूहू' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०वि० सकृल्लु सकृल्लुनी सकृल्लूनि तृ० सछल्लुना सकल्लुभ्याम् सकल्लुभिः सकल्ल्वा Page #125 -------------------------------------------------------------------------- ________________ ष० स० [११२] स्यादिशब्दसमुच्चयः । सकल्लुने, . सकृल्लुभ्याम् सकृल्लुभ्यः सकृल्ल्वे सकृल्लुनः, सकृल्लुभ्याम् .. सकृल्लुभ्यः सकलस्वः सकृल्लुनः, सकल्लुनो, सकृल्लूनाम्, सकृलल्व: सकल्ल्वोः सकृल्ल्वाम् सकृल्लुनि, सकृल्लुनोः, सकृल्लुषु सकलिल्व सकल्ल्वोः संबो० हे सकल्लु, ल्लो हे सकृल्लुनी हे सकल्लूनि एवम्-यवलू, सुलू , सर्बसू आदयः । ऊकारान्तो विशेषणरूपः “लू' शब्दः । पुलिङ्गे 'स्वम्भू' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः लुनी लूनि द्वि० " लुना, लुवा लुभ्याम् लुभिः लुने, लुवेः लुभ्याम् लुभ्यः लुनः, लुवः लुभ्याम् लुभ्यः लुनः, लुवः लुनो, लुवोः लूनाम्, लुवाम् स० लुनि, लुवि लुनोः, लुवोः संबो० हे लो, लु हे लुनी हे लूनि एवम्-कटपू, प्राप्तलू, महणू, अक्षद्यु, दृग्भू, करभू आदयः । पं० ष० Page #126 -------------------------------------------------------------------------- ________________ प्र० तृ० ". पितषु स्यानिसल्समुल्बमः। ऋकासन्ताः पुंलिङ्गः "पित' शब्दः ।. पिता पितरौ पितरः द्वि० पितरम् पितृन् पित्रा पितृभ्याम् पिसृमिः च० पित्रे पितृभ्यः: पितुः . पिंत्रोः पितृणाम् स० पितरि सं० हे पितः हे पितरौ हे पितरः एवम्-जामात, भात, देवृ आदयः । ऋकारान्तः पुंलिङ्गो "होत" शब्दः । संबो० हे होत हे होतारी हे होतार: 'शेनं सर्वरूपाणि 'पितृ' शब्दवत् । एवम्-नप्तृ, नेष्ट आदयः । ऋकारान्तः पुंलिङ्गो "नृ' शब्दः । 'नृ' शब्दस्य षष्ठी: बहुवचने नृणाम्-नृणाम् इति रुपद्वयम् । शेषं सर्वरुपणि 'पित' शब्दवत् । ऋकारान्तः स्त्रीलिङ्गो “मातृ" शब्दः। प्र० माता मातरौ मातरः मातरम् " .. मातृः शेषं तृतीयादौ 'पितृ' शब्दवत् । एवम्-यात, दुहित, नमान्ह, ननन्द ।। द्वि० Page #127 -------------------------------------------------------------------------- ________________ [११४]. स्यादिशब्दसमुच्चयः । ऋकारान्तः स्त्रीलिङ्गः "स्वस्” शब्दः । प्र० द्वि० संबो स्वसा स्वसारौ स्वसारः स्वसारम् स्वसः हे स्वसः हे स्वसारौं हे स्वसोरः शेषं तृतीयादौ 'पितृ' शब्दवत् । . प्र० नप्यः ऋकारान्तः स्त्रीलिङ्गो "नप्तृ" शब्दः । नप्त्री नत्र्यौ शेषं द्वितीयादौ 'नदी' शब्दवत् । ऋकारन्तो विशेषणरूपः पुंलिङ्गः "कर्तृ" शब्दः। कर्ता कर्तारौ कर्तारः कर्तारम् कवृन् शेषं तृतीयादौ 'पितृ' शब्दवत् । स्त्रीलिङ्गः । की कयौँ कर्व्यः द्वि० कीम् शेष तृतीयादौ 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्र०, द्वि० कर्तु कर्तृणी कर्तृणि त० . कर्ता, कर्तृणा कर्तृभ्याम् की : कर्तृभिः .. Page #128 -------------------------------------------------------------------------- ________________ ष० स्यादिशब्दसमुच्चयः । [११५] कर्ने, कर्तृणे . " कर्तृभ्यः पं० कर्तुः, कर्तणः " कर्तृः, कर्तृणः कोंः, कर्तृणोः कतॄणाम् कतरि, कर्तृणि कोंः, कर्तृणोः । कर्तृषु : संबो० हे कर्तः, कर्तृ हे कर्तृणी हे कर्तृणि । एवम्- धात, गात, गन्त, ज्ञात, यात, मातृ, नेत, शास्त, शस्तु, भोक्त आदयः । ऋकारान्तो विशेषणरूपः पुंलिङ्गः "पितु" शब्दः । पितृः .. पित्रौ पितृम् पित्रा पित्रः पितृन् पितृभिः पितृभ्यः पितृभ्याम् च० पं० पित्रे पित्रः " पित्रि हे पितृ पित्रोः पितृणाम् पितृषु हे पित्रः संबो० हे पित्रौ स्त्रीलिङ्गः । पितृः प्र० द्वि० पित्रौ पितम् " शेषं तृतीयादौ 'पितृ' शब्दवत् पित्रः पितृः Page #129 -------------------------------------------------------------------------- ________________ तृ० पित्रः पित्राम् [११६] स्मादिशब्दसमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० पित पितृणी पितृणि पितृणा, पित्रा पितृभ्याम् पितृभिः पितृणे, पित्रे " प्रितृभ्यः पितृणः, पित्रः " पितृणः, पितृणोः पितृणाम्, पित्रोः स० पितृणि, पितरि पितृणोः, पित्रोः पितॄषु संबोक हे पितृ हे पितृणी. हे पितृणि एवम्-प्रियकृ, सुपितृ, कृ, ऋ आदयः । लकारान्तो विशेषणरूपः पुंलिङ्गः “प्रियगम्ल" शब्दः । प्र० प्रियगम्लः प्रियगम्लौ प्रियगम्लः द्वि० प्रियगम्लम् ” प्रियगम्लुन् संबो हे प्रियगम्ल् हे प्रियगम्लौ हे प्रियगम्ला शेषं तृतीयादौ पुंलिङ्ग 'पितृ' शब्दवत् । स्त्रीलिङ्गः । до प्रियगम्लः प्रियगम्लौ प्रियगम्ल द्वि० प्रियगम्लम् " प्रियगम्लः शेषं तृतीयादौ पुंलिङ्ग 'पितृ' शब्दवत् । नपुंसकलिङ्गः। प्र, द्वि० प्रियगम्ल प्रियगम्लनी प्रियगम्लनि. प्रियगम्ला, प्रियगम्लभ्याम् प्रियगम्लमिः प्रियगम्लता.. त० Page #130 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१५] शेषं तृतीयादौ नपुंसकलिङ्ग 'पितृ' शब्दवत् । एवम्-प्रियक्ल, अतिक्ल आदय । लकारान्तो विशेषणरूपः पुंलिङ्ग "प्रियक?" शब्दः । प्रियक्ल त्रिबक्लौ प्रियक्लः द्वि० प्रियक्लम् " प्रियक्ळून शेषं तृतीयादौ पुंलिङ्ग 'पितुं' शब्दवत् । स्त्रीलिङ्गः। प्रियक्लः प्रियक्लो प्रियक्लुम् प्रियक्लुः शेषं तृतीयादौ स्त्रीलिङ्गः 'पितृ' शब्दवत् । नपुंसकलिङ्गः । प्र०, गि० प्रियक्ल . प्रियक्लनी प्रियक्लनि शेषं तृतीयादौ नपुंसकलिङ्ग 'पितृ' शब्दवत् । एकारान्तः पुंलिङ्गः “से' शब्दः । प्रियक्ल: द्वि० प्र० सेः सयौ सयः 0ি सयम् सया 'सेभ्याम् सेमिः सये सयोः . सयाम् Page #131 -------------------------------------------------------------------------- ________________ [११८] स्यादिशब्दसमुच्चयः । स० सयि संबो० है से . हे सयौ स्त्रीलिङ्गऽप्येवम् । सेषु हे सयः सीनि सिभिः सिभ्यः नपुंसकलिङ्गः। प्र०, द्वि० सि सिनी सिना, सया सिभ्याम् सिने, सये सिनः, सयः सिनोः, सयोः स० सिनि, सयि संबो० हे से, सि हे सिनी एवम्-परमे, ए आदयः । प० " सीनाम्, सयाम सिषु हे सीनि. ऐकारान्तः पुंलिङ्गो "र" शब्दः । प्र० रायौ द्वि० रा: रायम् राया " रायः " राभिः राभ्यः तृ० राभ्याम् राये पं० ष० रायः रायोः रायि हे राः हे रायौ स्त्रीलिङ्गेप्येवम् । रायम् रासु स० संबो० हे राय: Page #132 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [११९] ऐकारान्तो विशेषणरूपः “बहुरै" शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च रै' शब्दवत् । नपुंसकलिङ्गः । बहुरीणि बहुरामिः बहुराभ्यः बहुराभ्यः प्र०, द्वि० बहुरि बहरिणी बहुराया, बहुराभ्याम् बहुरिणा बहुराये, बहुराभ्याम् बहुरिणे बहुरायः, भहुराभ्याम् बहुरिणः वहुरायः, बहुरायो, बहुरिणः बहुरिणोः बहुरायि, बहुरायोः, बहुरिणि बहुरिणोः हे बहुरे हे बहुरिणी एबम्-प्रियरै, सुरै, प्ररै आदयः । बहुरायाम्, बहुरीणाम् बहुराषु हे बहुरीणि ओकारान्तः पुंलिङ्गो “गो” शब्दः । प्र० गावौ - गौः गाम् द्वि० " गाव: गा: गोमिः गोभ्यः गवा गोभ्याम् गवे Page #133 -------------------------------------------------------------------------- ________________ [२०] स्यादिशब्दसमुच्चयः । स० गोषु - गवोः गवाम् गवि संबो० हे गौः हे गावी हे गावः स्त्रीलिङ्गेऽप्येवम् । ओकारान्तो विशेषणरूपः “चित्रगु" : (गो) शब्दः । गो शब्दस्य गौणत्वे 'चित्रगु' शब्दः । पुंलिङ्गे 'शम्भु' शब्दवत् । स्त्रीलिङ्गे 'धेनु' शब्दबत् । नपुंसकलिङ्गः। प्र०, द्वि० चित्रगु चित्रगुणी चित्रगुणि चित्रगुणा चित्रगुभ्याम् चित्रगुमिः चित्रगवे, चित्रगुभ्याम् चित्रगुभ्यः चित्रगुणे चित्रगो, चित्रगुभ्याम् चिवगुभ्यः चित्रगुणोः चित्रगो, चित्रग्वोः, चित्रगुणाम् चित्रगुणोः चित्रगुणोः चित्रगवि, चित्रग्वो', चित्रगुषु 'चित्रगुणि चित्रगुणोः हे चित्रगा, गु हे चित्रगुणी हे चित्रगूणि एवम्-बहुगु, प्रियगु, सुगु आदयः । Page #134 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१२१] ओकारान्तः स्त्रीलिङ्गो “द्यो' शब्दः । प्र० प्र० द्योः . शक द्यावी द्याव: शेषं द्वितीयादौ 'गो' शब्दबत् । स्त्रीलिङ्गेऽप्येवम् । ओकारान्तो विशेषणरूपः "सुद्यो” शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च सर्वरूपाणि 'गो' शब्दवत् । सुयूनि सुद्युमिः सुदुभ्यः नपुंसकलिङ्गः। प्र०, द्वि० सुद्यु सधुनी सुद्यवा, सधुना सुद्युभ्याम् च. सुघवे, सधुने पं० सुद्योः, सद्युनः ,, प० सुद्योः, सुद्यवो, सुधुनोः सुधुनोः स० सुद्यवि, सुद्यनि सुद्यवो. सुद्यनोः -संबो० हे सुद्यो, सुधु हे सुधुनी एवम्-प्रियद्यो, लो, पो आदयः सुद्यवाम्, सुधूनाम् सुधुषु हे सुधुनि औकाराग्तः पुंलिङ्गः "ग्लौ” शब्दः । प्र० द्वि० ग्लावौ ग्लाव: ग्लौः ग्लावम् ग्लीवा ग्लावे ग्लोभ्याम् ग्लोभिः ग्लौभ्यः go , Page #135 -------------------------------------------------------------------------- ________________ प्र० नौः नाव: [१२२] स्यादिशब्दसमुच्चयः । पं० ग्लाव: ष० ग्लावोः ग्लावाम् __ग्लावि ग्लौषु संबो० हे ग्लौः हे ग्लावी हे ग्लाव: औकारान्तः स्त्रीलिङ्गो "नौ" शब्दः । नावौ शेषं द्वितीयादौ 'ग्लौ' शब्दवत् । औकारान्तो विशेषणरूपः "सुनौ” शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च 'ग्लौ' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० सुनु सुनुनी सनूनि तृ० सुनावा, सुनुना सुनुभ्याम् सनुभिः च० सुनावे, सनुने , सुनुभ्यः सुनावः, सुनुनः " सुनावः, सुनावो, सुनावाम्, सुनुनः सुनुनोः सुनूनाम् सुनावि, सुनुनि सुनावोः, सनुनोः सुनुषु संबो० हे सुनो, सुनु हे सुनुनी हे सुनूनि एवम्-सुग्लौ, प्रियनौ आदयः । सा to ष० स० इति स्वरान्ताः शब्दाः Page #136 -------------------------------------------------------------------------- ________________ अथ व्यञ्जनान्ताः शब्दाः । कन्तो विशेषणरुपः पुंलिङ्गः "सुचक्” शब्दः।.. एकवचन द्विवचन बहुवचन " प्रथमा- सुचक्, ग सुचको सुचका द्वितीया- सुचकम् तृतीया- सुचका सुचग्भ्याम् सुचग्भिः चतुर्थी- सुचके सुचग्भ्यः पञ्चमी- सुचकः षष्ठी - , सुचको सुचकाम् सप्तमी- सुचकि सुचक्षु, रुषु संबोधन- हे सुचक, ग् हे सुचको हे सुचकः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० सुचक्, ग् सुचकी शेषं तृतीयादौ 'सुचक्' शब्दवत् । खन्तो विशेषणरूपः पुंलिङ्गः “चित्रलिख्" शब्दः । चित्रलिक, ग् चित्रलिखौ चित्रलिखः द्वि० चित्रलिखम् " चित्रलिखा . चित्रलिग्भ्याम् चित्रलिग्भिःचित्रलिखे चित्रलिग्भ्य: सुचति प्र० Page #137 -------------------------------------------------------------------------- ________________ [१२४] स्यादिशब्दसमुच्चयः । पं० चित्रलिखः ष० ,,.. चित्रलिखोः चित्रलिखि ., संवो० हे चित्रलिक, ग् हे चित्रलिखौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। स० चित्रलिखाम् चित्रलिक्षु,रुषु हे चित्रलिखः प्र०, द्वि० चित्रलिक, लिग चित्रलिखी चित्रलिङ्खि शेषं तृतीयादौ 'चित्रलिख' शब्दवत् । गन्तो विशेषणरूपः पुलिङ्गः “सुकम्" शब्दः । प्र० ष० सुकक्, ग सुकगौ सुकगः सुकगम् सुकगा सुकग्भ्याम् सुकग्भिः सुकगे सुकग्भ्यः पं० सुकगः सुकगोः सुकगाम् स० सुकगि सकक्षु, कल्षु संबो० हे सुकक, ग् हे सुकगौ हे सुकगः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० सुकक्, ग सुकगी सुकङ्गि शेषं तृतीयादौ 'सुकम्' शब्दवत् । Page #138 -------------------------------------------------------------------------- ________________ प्र० द्वि तृ० स० संबो० प्र९, प्र० द्वि० तृ० च० पं० ཐ स्वादिशब्दसमुच्चयः । गन्तो विशेषणरूपः पुंलिङ्गः “सुवलग्” शब्दवत् । पप : सुवलू सुवल्गम् सुवलगा सुवल्गे सुवल्गः द्वि० सुवल् सुवल्गौ ", सुवल्मि हे सुवल् स्त्रीलिङ्गऽप्येवम् । सुलाक्, ग् सुलाघम् सुलाघा सुलावे सुलाघः "" 99 सुवल्भ्याम् 99 "" सुवल्गोः "" हे सुगौ नपुंसकलिङ्गः । सुवल्गी शेषं तृतीयादौ "सुबल्ग्” शब्दवत् । घन्तो विशेषणरूपः पुंलिङ्गः “सुलाघ्” शब्दः । सुलाघौ "" लाभ्याम् "" "" सुघो सुवल्गः 59 सुवभिः सुवल्भ्यः "" सुवल्गाम् सुवल्गः हे सुवल्गः [१२५] - सुवलिग, लिङ्ग सुलाघः "" सुलाग्भिः: सुलाग्भ्यः "" सुलाधाम् Page #139 -------------------------------------------------------------------------- ________________ [१२६] स० स्यादिशब्दसमुच्चयः । सुलाधि हे सुलाक, ग् हे सुलाघौ स्त्रीलिङ्गऽप्येवम् । सुलाक्षु, एषु हे सुलाघः नपुंसकलिङ्गः। प्र०, द्वि० सुलाक्, ग् सुलाधी सुलाजि शेषं तृतीयादौ 'सुलाध्' शब्दवत् । -द्वि० ङन्तो विशेषणरूपः पुंलिङ्गः “पठित" शब्दः । "प्र० पठितङ् पठितङो पठितङः पठितम् , पठितङा पठितम्यामू पठितभिः पठित पठितभ्यः पं० पठितङः 'ष० पठिताडोः पठितङाम् पठितङ्ि पठितक्षु, षु संबो० हे पठितङ् हे पठितङौ हे पठितङः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। :०, द्वि० पठितङ् पठितडी पठितङि शेषं तृतीयादौ 'पठितङ्' शब्दवत् । एवम् चित्रिङ् आदयः। Page #140 -------------------------------------------------------------------------- ________________ प्र० द्वि० तृ० स्यादिशब्दसमुच्चयः । चन्तः पुंलिङ्गो "अम्बुभुच्” शब्दः । अम्बुमुचौ पं० ष० स० संबो० प्र० द्वि० तृ० च० पं० अम्बुमुक्, ग् अम्बुमुचम् अम्बुमुचा अम्बुमुचे अम्बुमुचः ष० स० • संबो० वाक्, ग् वाचम् वाचा वाचे वाचः 55 अम्बुमुग्भ्याम् "" "" "" अम्बुमुचि हे अम्बुमुक्, ग् हे अम्बुमुचौ एवम् - पयोमुच्, जलमुच् आदयः । चन्तो स्त्रीलिङ्गो "वाच्” शब्दः । प्र०, द्वि० सत्यवाक्, ग् 55 अम्बुमुचोः वाचौ 39 वाग्भ्याम् "" " वाचोः अम्बुमुचः 75 [१२७] अम्बुमुग्भिः अम्बुमुग्भ्यः " अम्बुमुचाम् अम्बुमुक्षु हे अम्बुमुचः "" वाचाम् "" वाचि 99 वाक्षु हे वाचः हे वाक्, ग् हे वाचौ एवम्-त्वच्, ऋच्, शुच्, क्षच्, रुच्, स्फिच् अत्दयः । चन्तो विशेषणरूपः पुंलिङ्गः "सत्यबाच्” शब्दः । वाचः "" वाग्भिः वाग्भ्यः सत्यवाचौ सत्यबाचः शेषं सर्वरूपाणि 'वाच्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । Page #141 -------------------------------------------------------------------------- ________________ [१२८]] स्याविशब्दसमुच्चयः । नपुंसकलिङ्गः । प्र० प्र०, द्वि० सत्यवाक्, ग् सत्यवाची सत्यवाश्चि - शेषं तृतीयादौ 'वान्' शब्दवत् । एवम्-स्निग्धत्वच् , व्यक्तवाच्, आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “मूलवृध्" [मूलवश्च] शब्दः । मूलवृट, ड् मूलवृश्चौ मूलवृश्चः मूलवृश्चम् तृ० मूलवृश्चा. मूलवृड्भ्याम् मूलवृभिः मूलवृश्चे मूलवृड्भ्यः मूलवृश्च: मूलवृश्चोः मूलवृश्चाम् मूलवृश्चि मूलवृषु मूलवृद्, ड् हे मूलवृश्चौ हे मूलवृश्च: स्त्रीलिङ्गेऽप्येवम् । ष० स० संबो० नपुंसकलिङ्ग । प्र०, द्वि० मूलवृट्, ड् मूलवृश्ची मूलवृश्चिः शेषं तृतीयादौ, 'मूलवृश्च' शब्दवत् । चन्तो-विशेषणरूपः पुंलिगः “सुकुञ्च्” शब्दः । सुक्रुङ सुक्रुश्चौ सुक्रुश्चः द्वि०, सुचम् , प्र० Page #142 -------------------------------------------------------------------------- ________________ तु० पं० प० स० संबो० प्र० द्वि० स्यादिवध्दसमुच्चयः । ष० स० संबो० प्र० सुक्रुश्चा सुकुञ्च सुक्रुश्चः प्र०, द्वि० सुक्रुङ् सुक्रुभ्याम् "" सुक्रुश्चि हे सुक्रुङ् स्त्रीलिङ्गेऽप्येवम् । प्राङ् प्राश्ञ्चम् प्राचा प्राच पाञ्चः "" "" प्राचि हे प्राङ् "" सुकुञ्चोः 59 हे सुच नपुंसकलिङ्गः । सुक्रुश्ची शेषं तृतीयादौ सुक्रुञ्च्' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः "प्राञ्च्" शब्दः । प्राचौ प्राञ्चः 19 प्रायाम् 99 "" प्राश्वोः "" हे प्रा [१२९] सुक्रुभिः सुक्रुङ्भ्यः स्त्रीलिङ्गः । प्राची प्राच्यौ शेषं सर्वरूपाणि 'नही' शब्दवत् । 39 सुक्रुश्चाम् सुक्रुद्ध हे सुक्रुश्चः सुक्रुश्चि "" प्राङ्भिः प्रायः "" प्राश्चाम् प्राङ्क्षु हे प्राञ्चः प्रास्यः Page #143 -------------------------------------------------------------------------- ________________ [१३०] स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः। . प्र०, द्वि० प्राङ् प्राची प्राश्चि शेषं तृतीयादौ 'प्राञ्' शब्दवत् । एवम्-अया, अपाञ्, पराञ्च् आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “प्राच्' शब्दः । प्राञ्चौ प्राञ्चः द्वि० प्राक, ग प्राञ्चम् प्राचा " प्राग्भ्याम् त० प्राचः प्राग्भिः प्राग्भ्यः प्राचे प्राचो प्राचि हे प्राङ् प्राचाम् प्राक्षु हे प्राञ्चः हे प्राञ्चौ. स्त्रीलिङ्गः। प्राची प्राच्यौ प्राच्यः शेषं 'नदी' शब्दवत् । ___ नपुंसकलिङ्गः । प्र०, द्वि० प्राक, ग् प्राची प्राञ्चि शेषं तृतीयादौ 'प्रान्' शब्दवत् । एवम्-अवाच, अपाच्, पराच् आदयः । Page #144 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१३१] चन्तो विशेषणरूपः पुंलिङ्गः “प्रत्यञ्च्” शब्दः । प्र० द्वि० प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः प्रत्यञ्चम् " " शेषं तृतीयादौ 'प्राञ्च्' शब्दवत् । स्त्रीलिङ्गः। प्र० प्रत्यञ्च्यः : प्रत्यञ्ची प्रत्यञ्च्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० प्रत्यङ् प्रत्यञ्ची प्रत्यश्चि शेषं तृतीयादौ 'प्राञ्च' शब्दवत् । एवम्-दध्यञ्च् , मध्वञ्च् आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “प्रत्यच्" शब्दवत् । प्रत्यञ्चौ द्वि० प्रत्यङ् प्रत्यञ्चम् प्रतीचा प्रतीचे प्रतीच: प्रत्यञ्चः प्रतीचः प्रत्यग्भिः प्रत्यग्भ्यः प्रत्यग्भ्याम् च० " प्रतीचोः प्रतीचाम् Page #145 -------------------------------------------------------------------------- ________________ [१३२] स० संबो० स्यादिशब्दसमुच्चयः । प्रतीचि हे प्रत्यङ् हे प्रत्यञ्चौ स्त्रीलिङ्गः। प्रत्यक्षु प्र० प्रतीची प्रतीच्यौ प्रतीच्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० प्रत्यक्, ग् प्रत्यची प्रत्यञ्चिः शेषं तृतीयादौ 'प्रत्यच्' शब्ववत् । चन्तो विशेषणरूपः पुंलिङ्गः ' उदञ्च्” शब्दः । प्र० उदङ् उदश्चौ उदञ्चः उदञ्चम् उदञ्चा उदझ्याम् उदभिः उदञ्चे उदभ्यः उदञ्चः उदञ्चोः उदञ्चाम् उदञ्चि उदक्षु, ख्षु संबो० हे उदङ् हे उदञ्चौ हे उदञ्चः च० प्र० स्त्रीलिङ्गः। उदञ्ची उदच्यौ शेषं 'नदी' शब्दवत् । उदच्या Page #146 -------------------------------------------------------------------------- ________________ प्र०, द्वि० उदङ् प्र० दि० तृ० पं० ष० स० संबो० प्र० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । उदञ्ची उदचि शेषं तृतीयादौ 'उदञ्च' शब्दवत् । एवम् - सद्व्यञ्च्, सम्यञ्च् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः "उदच्” शब्दः । उदङ् उद्ञ्चम् उदीचा उदीचे उदीचः 99 उदीच हे उदङ् उदञ्चौ "" प्र०, द्वि० उदक्, ग् उदग्भ्याम् "" "" उदीचोः 33 हे उदञ्चौ स्त्रीलिङ्गः । उदीची शेषं 'नदी' शब्दवत् । उदीच्यौ [१३३] नपुंसकलिङ्गः । उदञ्चः उदीचः उदग्भिः उद्ग्भ्यः " उदीचाम् उदीक्षु हे उदञ्चः उदीच्यः उदञ्च उदीची शेषं तृतीयादौ 'उदच्' शब्दवत् । एवम् - सद्यच्, Page #147 -------------------------------------------------------------------------- ________________ [१३४] स्यादिशब्दसमुच्चयः । सम्यच् आदयः । “अच्च०" ॥२।१।१०४॥ इति सूत्रेण सध्रीचः, सध्रीचा । समीचः, समीचा इत्येवं आदेशा भवन्ति । चन्तो विशेषणरूपः पुंलिङ्गः " तिर्यञ्च् " शब्दः । तिर्यङ् तिर्यञ्चौ तिर्यञ्चः तिर्यञ्चम् तिर्यञ्चा तियङ्भ्याम् तियभिः तिर्यञ्चे तिर्यभ्यः तिर्यञ्चः तिर्यञ्चोः तिर्यञ्चाम् तिर्यञ्चि तिर्यक्षु. ख्षु हे तिर्यङ् हे तिर्यञ्चौ हे तिर्यञ्चः स्त्रीलिङ्गः। प्र० तिर्यञ्ची तिर्यच्यौ तिर्यञ्च्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० तिर्यङ् तिर्यञ्ची तिर्यञ्चि __शेषं तृतीयादौ 'तिर्यञ्च्' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः “तिर्य' शब्दः । प्र० तिर्यङ् तिर्यञ्चौ तिर्यञ्चः द्वि० तिर्यञ्चम् तिरश्वः स० संबो० Page #148 -------------------------------------------------------------------------- ________________ पं० ष० स्यादिशब्दसमुच्चयः । तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः तिरश्चे तिर्यग्भ्यः तिरश्वः तिरश्चोः तिरश्चाम् तिरश्चि तिर्यक्षु हे तिर्यङ् हे तिर्यञ्चो हे तिर्यञ्चः स० संबो० स्त्रीलिङ्गः। प्र० तिर्यश्च्यः तिर्यश्ची तिर्यप्रच्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० तिर्यक्, ग् तिर्यची तिर्यञ्चि शेषं तृतीयादौ 'तिर्य' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गो "विष्वद्यञ्" शब्दः । विष्वद्यङ् विष्वद्यञ्चौ विष्वद्यञ्चः विष्वद्यञ्चम् विष्वद्यञ्चा विष्वद्यभ्याम् विष्बङ्भिः विष्वन्द्यञ्चे विष्वग्धझ्यः विष्वद्यञ्चः विष्वयञ्चोः ....विष्वयञ्चमा " Page #149 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयो । स० विष्वञ्चि विष्वद्यक्षु संबो० हे विष्वद्यङ् हे विष्वद्यञ्चौ हे विष्वद्यञ्चः स्त्रीलिङ्गः। प्र० विष्वद्यञ्ची विष्वद्यञ्च्यौ विष्वन्द्यञ्च्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्र०, द्वि० विष्वयङ् विष्वद्यश्ची विष्वद्यञ्चि शेष तृतीयादी 'विष्वन्द्यन्' शब्दवत् । एवम्देवद्यञ्च्, सर्वद्यञ्च् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः “विष्वद्यच्” शब्दः । विष्वद्यङ् विष्वद्यञ्चौ विष्वद्यञ्चः विष्द्यञ्चम् विष्वद्रीचः . बिष्वद्रीचा विष्वद्यग्भ्याम् विष्वन्द्यग्भिः च० विष्वद्रीचे विष्वयग्भ्यः पं० विष्वदीचः विष्वद्रीचोः विष्वद्रीचाम् विष्वद्रीचि विष्वयक्षु मो० हे विष्वय हे विष्वयञ्चौ हे विष्वग्यञ्चः प्र० स० प्र० स्त्रीलिङ्गः। विष्वदीची विष्वद्रीच्यौ विष्वद्रीच्यः शेषं 'नदी' शब्दवत् । Page #150 -------------------------------------------------------------------------- ________________ [१३७] . स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० विष्वयक, ग विष्वद्रीची विष्वद्रीञ्चि शेषं तृतीयादौ 'विष्वद्य' शब्दवत् । एवम्देवग्यच् , सर्वद्यच् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः “गोअञ्च्” शब्दः । गोअञ्चौ गोअञ्चः गोअङ् गाअञ्चम् गोअञ्चा गाअञ्चे गोअञ्चः गोअभ्याम् गोअभिः गोअभ्यः " गोअञ्चोः ष० स० बो० गोअञ्चि हे गोअङ् गोअञ्चाम् गाअक्षु हे गोअञ्चः H. हे गोअञ्चौ ह स्त्रिीलिङ्गः। प्र० गोअञ्च्यः गोअञ्ची गोअञ्च्यौं शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र० . गोअक्, ग् गोअञ्ची गोअञ्चि शेषं तृतीयादौ 'गोअञ्च' शब्दवत् । Page #151 -------------------------------------------------------------------------- ________________ [१३८] प्र० गोङ् स्यादिशब्दसमुच्चयः। [२] "गोञ्च्” शब्दः । गोञ्चौ गोञ्चः गोञ्चम् गोञ्चा गोभ्याम् गोभिः गोचे गोङ्भ्यः गोञ्चः गोञ्चोः गोञ्चाम् गोञ्चि गोक्षु हे गोङ् हे गोञ्चौ हे गोञ्च: स० संबो० स्त्रीलिङ्गः। ५ प्र० गोञ्ची गोच्यौ गोजच्या शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० गोक्, ग् गोची गोञ्चि शेषं तृतीयादौ 'गोञ्च्' शब्दवत् । [३] "गवाञ्च्” शब्दः । गवाङ् गवाञ्चौ गवोञ्चः द्वि० गवाञ्चम् गवाञ्चा गवाझ्याम् गवाभिः च० गवाञ्चे . " . गवाझ्य: १४ १ Page #152 -------------------------------------------------------------------------- ________________ पं० प० स० संबो० प्र० प्र० द्वि० स्यादिशब्दसमुच्चयः । तृ० च० पं० प० स० संबो० गवाञ्चः "" गवाञ्चि हे वाङ् प्र०, द्वि० गवाक्, ग् "" गवाञ्चोः " गवाञ्ची शेषं 'नदी' शब्दवत् । गोअङ् गोअञ्चम् गोअचा गोअचे गोअचः हे गवाञ्चौ 59 गोअचि हे गोअङ् स्त्रीलिङ्गः । नपुंसकलिङ्गः । गवाञ्ची शेषं तृतीयादौ ' गवाञ्च्' शब्दवत् । गवाञ्च्यौ 99 गोअग्भ्याम् चन्तो विशेषणरूपः पुंलिङ्गः "गौअच्" शब्दः । गोअञ्चौ गोअञ्चः गोश्रचः गोअग्भिः गोअग्भ्यः "" "" गोअचोः "" 99 हे गोअधौ [१३९] गवाञ्चाम् गवाक्षु हे गवाञ्चः गवाञ्च्यः गवाञ्चि "" गोअचाम् गोभक्षु हे गोअञ्च Page #153 -------------------------------------------------------------------------- ________________ प्र० [१४०] स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः। गोअची गोअच्यौ गोअच्यः शेषं 'नदी' शब्दवत् । ___नपुंसकलिङ्गः । प्र०, द्वि० गोअक्, र गोअची गोअञ्चि शेषं तृतीयादौ 'गोअच्' शब्दवत् । [२] “गोच्" शब्दः। प्र० ___ गोङ् गोञ्चौ गोञ्चः गोचाम् गोचः तृ० गोचा गोग्भ्याम् गोग्भिः गाचे गोग्भ्यः पं० गोचः गोचोः गोचि संबो० हे गोङ् हे गोञ्चौ . हे गोञ्चः स्त्रीलिङ्ग । गोची गोच्यौ गोच्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० गोक्, ग् गोची गोञ्चि शेषं तृतीयाझै 'मोच्' शब्दवत् । 'प० गोचाम् गोक्षु 'स० प्र० Page #154 -------------------------------------------------------------------------- ________________ [१४१] स्यादिशन्दसमुच्चयः ।। [३] “गवाच्” शब्दः । , गवाजवौ गवाङ् गवाञ्चम् गवाचा गवाचे गवाचः गवाग्भ्याम् गवाञ्चः गवाचः गवाग्भिः गवाग्भ्यः च० गवाचोः स० गवाचि हे गवाङ् गवाचाम् गवाक्षु हे गवाञ्चः : हे गवाञ्चौ प्र० स्त्रीलिङ्गः। गवाची गवाच्यौ गवाच्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० गवाक्, ग् गवाची गवाञ्चि शेषं तृतीयादौ 'गवाच्' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः “दृषदच्” शब्दः । दृषदञ्चौ दृषदञ्चः द्वि० दृषदङ् दृषदञ्चाम् दृषदञ्चा दृषदचे दृषद्भ्याम् . दृषदभिः इषदङ्भ्य : च Page #155 -------------------------------------------------------------------------- ________________ [१४२] स्यादिशब्दसमुच्चयः । , स० पं० दृषदञ्चः दृषदञ्चोः दृषदञ्चाम् दृषदञ्चि दृषदक्षु,ख्षु बो० हे दृषदङ् हे दृषदंचौ हे दृषदंश्चः स्त्रीलिङ्गः। प्र० दृषदञ्ची दृषदच्यौ दृषदच्यः शेषं 'नदी' शब्दबत् । नपुंसकलिङ्गः। 'प्र०, दि० दृषदङ् दृषदञ्ची दृषदञ्चि शेषं तृतीयादौ "दृषदच्” शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः "दृषदच्” शब्दः । प्र० दृषदङ् __ दृषदञ्चौ दृषदचः दृषदञ्चम् दृषच्चः दृषच्चा दृषदग्भ्याम् दृषदग्भिः दृषच्चे दृषदग्भ्यः पं० दृषच्च: हषच्चोः दृषच्चाम् स० दृषच्चि दृषदक्षु संबो० हे दृषदङ् हे दृषदञ्चौ हे दृषदञ्चः स्त्रीलिङ्गः। दृषच्ची दृषच्च्योः दृषच्च्यः शेषं 'नदी' शब्दवत् । द्वि० च० Page #156 -------------------------------------------------------------------------- ________________ [१४३] . स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । प्र०, द्वि० दृषदक, ग् दृषच्ची दृषदञ्चि शेष तृतीयादौ 'दृषदच्' शब्दवत् । छन्तो विशेषणरूपः पुंलिङ्गः "शब्दप्राच्छ्" शब्दः । प्र० शब्दप्राश: . तृ० च० शब्दप्राभिः शब्दप्राड्भ्यः पं० शब्दप्राट्, ड् शब्दप्राशौ शब्दप्राशम् शम्दप्राशा शब्दप्राड्भ्याम् शब्दप्राशे शब्दप्राशः " शब्दप्राशोः शब्दप्राशि हे शब्दप्राद हे शब्दप्राशौ स्त्रीलिङ्गेऽप्येवम् । " स० संबो० शब्दप्राशम् शब्दप्राट्सु,ड्सु हे शब्दप्राशः नपुंसकलिङ्गः। प्र०, द्वि० शब्दप्राट् शब्दप्राशी शब्दप्रांशि,ञ्छि शेषं तृतीयादौ 'शब्दप्राच्छ्' शब्दवत् । जन्तः पुंलिङ्गो "वणिज्" शब्दः । 'घ्र०.. वणिक ग्व द्वि० वणिजम् णिजौ ., वणिजः " . Page #157 -------------------------------------------------------------------------- ________________ पं० " स० राजः [१४४] स्यादिशब्दसमुच्चयः । वणिजा बणिम्भ्याम् वणिग्भिः वणिजे वणिग्भ्यः वणिजः वणिजोः वणिजाम् वणिजि वणिक्षु, ख्षु संबो० हे.वणिक्, ग् हे वपिाजौ हे वणिजः एवम्-क्ष्माभुज् आदयः । जन्तः पुंलिङ्गो "राज" शब्दः । राट्, ड् राजौ दि० राजम राजा राड्भ्याम् सभिः राड्भ्यः राजः राजम् राजि राट्सु , सु संबो० हेराट्, ड् हे राजौ हे राजः एवम्-सम्राज्। जन्तः पुंलिङ्ग "ऋत्विज्" शब्दः । प्र० ऋत्विम्, क् ऋत्विजौ ऋत्विजः शेषं 'वणिज्' शब्दवत् । एवम्-रुज्, सज् आदयः । जन्तो नपुंसकलिङ्गो "असृज्" शब्दः । प्र० . असृक् ग् असृजी असृज्जि असृज्जि,असनि च० पं० राजः राजोः राजोः स० " द्वि० " Page #158 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१४५] असृजा असृग्भ्याम्, . असृग्भिः , अस्ना असभ्याम् ... असमिः असृजे, असृग्भ्यः , अस्ने असभ्यः असृजः, अतः , असृजो असृजाम्, , अस्नो अस्नाम्, स० . असृजि, असृक्षु अस्नि, असनि अससु संबो० असृक् ग् असृजी असृञ्जि जन्तो विशेषणरूपः पुंलिङ्गो "देवेज्' शब्दः । देवेट् ड् देवेजो देवेजः शेषं द्वितीयादौ 'राज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम्। नपुंसकलिङ्गः। प्र०, द्वि० देवेट, ड् देवेजी देवञ्जि शेषं तृतीयादौ 'राज' शब्दवत् । एवम्-ऋजुसृज, केशपरिभृज्, गिरिराज्, विभ्राज, परिवाज् आदयः। जन्तो विशेषणरूपः पुंलिङ्गो “धानाच' शब्दः । प्र० द्वि० धानाभृट, ड् धानाभृजौ . धानाभृजम् " धानाभृजः १० Page #159 -------------------------------------------------------------------------- ________________ [१४६] तृ० च० पं० प० स० संबो० प्र० प्र० स्यादिशब्दसमुच्चयः । धानाभृज्जा धानाभृज्जे धानाभृजः द्वि० धानाभृड्भ्याम् धानाभृड्भिः धानाभृभ्यः "" 99 धानाभृजि हे धानाभृट् ड् धानाभृजौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० धानाभृट् ड् धानाभृज्जी "" "" धानाभृजोः युङ् युञ्जम् नपुंसकलिङ्गः । प्र०, द्वि० तृष्णक्, ग् तृष्णजी 35 धानाभृजाम् धानाभृट्सु हे धानाभृज्जः शेषं तृतीयादौ 'धानाभ्रस्ज्' शब्दवत् । धानाभृज्जि, धानाभृज्जि जन्तो विशेषणरूपः पुंलिङ्गः " तृष्णज्” शब्दः । तृष्णक, ग् तृष्णजौ तृष्णजः शेषं द्वितीयादौ ' वणिज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । तृष्णञ्जि शेषं तृतीयादौ ' वणिज् ' शब्दवत् । एवम्धृष्णज्, स्वप्नज्, अभ्वयुज्, निरुज् आदयः । जम्दो विशेषणरूपः पुंलिङ्गो “युज्” शब्दा | युञ्ज 99 युञ्जः युजः Page #160 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१४७] तृ० . युजा युग्भ्याम् _ युग्भिः शेषं तृतीयादौ 'वणिज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। युक्, ग् युजी युञ्जि शेषं तृतीयादौ 'वणिज्' शब्दवत् । प्र० द्वि० ६० जन्तो विशेषणरूपः पुंलिङ्गो "बहू" शब्दः । बहूर्क, ग् बही बहूर्ज बहूर्जम् बहूर्जा बहूग्ाम् बहूर्भिः शेषं तृतीयादौ 'वणिज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र० द्वि० वर्र्क, ग् बहूर्जी बहूञ्जि,बहूजि शेषं तृतीयादौ 'वणिज्' शब्दवत् । एवम्-ऊर्ज, धना आदयः। झन्तो विशेषणरुपः पुंलिङ्गो ‘लिस्त्रितझ्” शब्दः । प्र० लिखितज्, च् लिखितझौ लिखितझः द्वि० लिखितझम् , Page #161 -------------------------------------------------------------------------- ________________ " स० [१४८] स्यादिशब्दसमुच्चयः । ४० लिसितझा लिखितझ्भ्याम् लिचितभिः लिखितझे लिखितझ्भ्यः लिलितझः " लिखितझोः लिखितझाम् लिखितझि लिखितच्छु संबो० हे लिखितज्, च हे लिखितझौ हे लिखितझस्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० लिखितज् , च् लिखितझी लिखितञ्झि शेषं तृतीयादौ 'लिखितझ्' शब्दवत् । अन्तो विशेषणरूपः पुंलिङ्गः "ज्ञात" शब्दः । प्र० ज्ञात ज्ञातो शातञः शाताम् शाता ज्ञातभ्याम् ज्ञातभिः ज्ञात " ज्ञातभ्यः शातञः " शातत्रोः ज्ञातञाम् ज्ञातमि " ज्ञातसु हे शातञ् हे ज्ञातो हे ज्ञाताः स्त्रीलिङ्गेऽप्येवम् । ___ नपुंसकलिङ्गः। प्र०, दि० ज्ञातञ् शातत्री , शातत्रि शेषं तृतीयादौ 'ज्ञात' शब्दवत् । ष० स० समो. Page #162 -------------------------------------------------------------------------- ________________ प्र० " " ब० स्यादिशब्दसमुच्चयः । [१४९]. टन्तो विशेषणरूपः पुंलिङ्गो “नाट्यन" शब्दः । नाट्यनट, ड नाट्यनटौ नाटयनर्ट: द्वि० नाटथनटम् नाटपनटा नाटयनभ्याम् नाटयभिः नाव्यनटे नाटयनड्भ्यः पं० नाटयनटः नाटयनटोः नाटथनटी स० नाटयनटि नाटयन,हुँ संबो० हे नाटयनड् हे नाटयनटौ' हे नाटयनेटः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० नाटयनट, ड् नाटयनटी नाटयनण्टि शेषं तृतीयादौ न.टयनट् शब्दवत् । ठनतो विशेषणरूपः पुंलिङ्गः "शास्त्रपठ्' शब्दः । प्र० शास्त्रपट, ड् शास्त्रपठौ " शास्त्रपठः द्वि० शास्त्रपठम् " शास्त्रपठा शास्त्रपड्भ्याम् शास्त्रपड्मिों शेषं 'नाटयनट' शब्दवत् । ठन्तो विशेषणरूपः पुंलिङ्गः "शास्त्रपठ्" शब्दः । शास्त्रपट, ड् शास्त्रपठौ । शास्त्रपठः द्वि० शास्त्रपठम् " शास्त्रपठा शास्त्रपड्भ्याम् शास्त्रपडिभः शेष 'नाटयनट' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । 'प्र० Page #163 -------------------------------------------------------------------------- ________________ [१५० ] प्र०, द्वि० शास्त्रपट्, ड् शास्त्रपठी स्यादिशब्दसमुच्चयः । नपुंसकलिङ्ग: । प्र० द्वि० то द्वि० शास्त्रपण्ठि शेषं तृतीयादौ 'शास्त्रपठ्' शब्दवत् । पठितट्, ड् पठितडम् पठितडा पठितभ्याम् शेषं 'नाटयनट्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० पठितट्, ड् पठितडी डन्तो विशेषणरूपः पुंलिङ्गः "पठितडू” शब्दः । पठितडः "" पठितडौ "" शेषं तृतीयादो 'पठितड्' शब्दवत् । पठितड्भिः पठितण्डि दन्तो विशेणरूपः पुंलिङ्गो “लिखितद्' शब्दः । लिखितट्, ड् लिखितढौ लिखितढम् लिखितढा लिखितभ्याम् लिखितड्भि "" शेषं 'नाटयनट्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० लिखितट्, ड् लिखितढ लिखितढः ,, लिखितदि शेषं तृतीवाद 'नाटयनट्' शब्दवत् । Page #164 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१५१] णन्तो विशेषणरूपः पुंलिङ्गः “सुगण्” शब्दः। म० सुगणौ सुगणः द्रि० सुगण सुगणम् सुगणा सुगणभ्याम् सुगभिः सुगण्भ्यः सुगणे सुगणः सुगणोः पं० ष० स० संबो० सुगणि सुगणाम् सुगण्सु, ण्ट्सु हे सुगणः हे सुगण हे सुगणौ स्त्रीलिङ्गेऽप्येवम् । . . नपुंसकलिङ्गः। प्र०, द्वि० सुगण सुगणी सुगणि शेषं तृतीयादौ "सुगण्” शब्दवत् । एवम्-संराण, संबाण ओदयः। तन्तः पुंलिङ्गो "मझन्” शब्दः । प्र० मरुतौ मरुतः मरुत्, द् मरुतम् मरुता मरुते मरुतः मरुद्भ्याम् मरुद्भिः मरुद्भ्यः Page #165 -------------------------------------------------------------------------- ________________ [१५] स्यादिषडक्समुच्चयः । , मरुतोः . मरुतस्म् संबो० हे मरुत् , द् हे मरुतौ हे मरुतः एवम्-विपश्चित् , नीवृत्, तनूनपात्, परभृत्, भूभृत्, मुरजित् आदयः । तन्तः स्त्रीलिङ्गः “विद्युत" शब्दः । प्र० विद्युत् विद्युतौ विद्युतः ____ इत्यादि 'मरून्' शब्दवत् । एवम्-तडित्, योषित्, सरित्, हरित आदयः। तन्तो नपुंसकलिङ्गो "जगत्!' शब्दः । प्र०, द्वि० जगत्, द् जगती जगन्ति शेष तृतीयादौ 'मरुत्' शब्दवत् । एवम्-पृषत् , उदश्चित् आदयः। तन्तो नपुंसकलिङ्गः "यकृत्' शब्दः । यकृत्, द् यकृती यकृन्ति यकृन्ति, यकानि यकृता, यकृद्भ्याम् यकृद्भिः यक्ता यकभ्याम् यकमिः यकृते, यकृद्भ्यः यक्ने यकभ्यः यकृतः, यतः " , यकृतोः यकृताम् यको यनाम् Page #166 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१५३]] स० यकृति , यकनि, यक्ति हे यकृत्, द् हे यकृती एवम्-शकृत् शब्दः । यकृत्सु यकसु हे यकृन्ति संबो० तन्तो विशेषणरूपः पुंलिङ्गो “महत्" शब्दः । प्र० महान्तौ द्वि० महान् महान्तम् महता महते महता महान्त: महतः महद्भिः महदभ्यः महद्भ्याम् च० पं० घ० महतोः स० -संबो० महति हे महन् महताम् महत्सु हे महान्तः हे मह-तौ स्त्रीलिङ्गः । प्र० मह-यः महती महत्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। महान्ति म०, छि० महत् , द् महत्ती शेषं तृतीयादौ 'महत् शब्दवत् । Page #167 -------------------------------------------------------------------------- ________________ [१५४] स्यादिशब्दसमुच्चयः । तन्तो विशेषणरूपः पुंलिङ्गो "बृहत्' शब्दः । बृहन् बृहन्तों बृहन्तम् बृहता बृहद्भ्याम् शेषं तृतीयादौ 'मरुत्' शब्दवत् । बृहन्तः बृहतः बृहहद्भिः . स्त्रीलिङ्गः। प्र० बृहत्य: बृहती बृहत्यौ शेषं 'नदी' शब्दवत् । प्र० द्वि० नपुंसकलिङ्गः। प्र०, द्वि० बृहत् , द् बृहती बृहन्ति शेषं तृतीयादौ 'मरुत्' शब्दवत् । तन्तो विशेषणरूपः पुंलिङ्गः “आयुष्यमत्” शब्दः । आयुष्यमान् आयुष्यमन्तौ आयुष्यमन्तः आयुष्यमन्ताम् 'आयुष्यमतः संबो० हे आयुष्यमन् हे आयुष्यमन्तौ हे आयुष्यमन्तः शेषं तृतीयादौ 'मरुत्' शब्दवत् । स्त्रीलिङ्गः। आयुष्यमती आयुष्यमत्यौ आयुष्यमत्यः शेष 'नदी' शवब्दात् प्र० Page #168 -------------------------------------------------------------------------- ________________ प्र० स्यादिशब्दसमुच्चयः । [१५५] नपुंसकलिङ्गः । आयुष्यमत् आयुष्यमती आयुष्यमन्ति शेषं तृतीगादौ 'मरूत्' शब्दवत् । एवम्-गोमत्, हिमवत्, धीमत्, अग्निमत् , विद्युत्वत्, भास्वत्, उदत्वत्, मालावत्, भगवत्, मरुत्वत्, श्रीमत्, मघवत्, भवत् आदयः । शतप्रत्ययान्तः पुंलिङ्गो "भवत्" शब्दः । प्र० भवन् भवन्तौ भवन्तः भवन्तम् भवतः तृ० भवता भवद्भ्याम् भवद्भिः च० भबते भवद्भ्यः भवतः " भवतोः भवताम् भवति " भवत्सु संबो० हे भवन् हे भवन्तौ . हे भवन्त:: द्वि० " स्त्रीलिङ्गः । प्र० भवन्तः भवन्त्यो भवन्त्यः शेषं 'नदी' शब्दबत् ।। नपुंसकलिङ्गः । प्र०, द्वि० भवतू, द् भवती भवन्ति __शेषं तृतीयादौ 'भवत्' शब्दवत् । एवम् दीव्यत्, सीव्यत् , चोरयत्, कारयत्, चिकीर्षत् आदयः । Page #169 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । पुंलिङ्गो "अदत्" शब्दः । प्र० प्र० अदन् अदन्तः अदन्तौ इत्यादि 'भवत्' शब्दवत् । स्त्रीलिङ्गः । प्र० अदत्यः अदती . अदत्यो शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। अदन्ति प्र०, द्वि० अदन् अदती शेष तृतीयादौ 'भवत्' शब्दवत् । पुंलिङ्गो "जक्षत्" शब्दः । प्र० जक्षतः 'द्वि० जक्षत् जक्षतौ । जशतम् शेषं तृतीयादौ 'भवत्' शब्दवत् । स्त्रीलिङ्गः । जंक्षत्यः 'जक्षती नक्षत्यो शेषं 'नदी' शब्दवत् । . . Page #170 -------------------------------------------------------------------------- ________________ प्र० भान्तः द्वि० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० जक्षत् , द् जक्षती जक्षति, न्ति शेषं तृतीयादौ 'भवत्' शब्दयत् । एवम्-दरिद्रत्, जाग्रत्, चकासत्, अनुशासत्, जुह्वत्, ददत. दधत् आदयः । पुंलिङ्गो "भात्" शब्दः । भात् भान्तौ भान्नम् " भातः शेषं तृतीयादौ 'भवत्' शब्दवत् । स्त्रीलिङ्गः । भाती भात्यौ भात्यः भान्ती भान्त्यौ भान्त्यः शेषं द्वौ अपि शब्दौ 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्र०, दि० भात्, द् भाती, न्ती भान्ति शेषं तृतीयादौ 'भवत्' शब्दवत् । एवम्-यत्, वात् , स्नात्, तुदत् , क्षिपत् आदयः । पुंलिङ्गः 'क्रीणत्' शब्दः । क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणतम् ". .. क्रोणतः शेष तृतीयादौ 'भवत् शब्दवत् । - प्र० प्र० Page #171 -------------------------------------------------------------------------- ________________ [१५८] प्र० "प्र० प्र०, द्वि० कीणत् द्वि० पं० प० स० संबो० то क्रीणती शेषं 'नदी' शब्दवत् । स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः । क्रीणत्यौ नपुंसकलिङ्गः । क्रीणती क्रीणन्ति 1 शेषं तृतीयादौ 'भवत्' शब्दवत् । एयम् प्रीणत्, सुन्वत्, रुन्धत् तन्वत् आदयः । तन्तो विशेषणरूपः पुंलिङ्गः " कृतवत्" शब्दः । कृतवन्तौ 99 कृतवान् कृतवन्तम् कृतवता कृतवते कृतवतः " कृतवति हे कृतवन् कृतवदुद्भ्याम् "" "" कृतवतोः "" हे कृतवन्तौ स्त्रीलिङ्गः । कृतवत्यौ क्रीणत्यः कृतवती शेषं 'नदी' शब्दवत् । कृतवन्तः कृतवतः कृतवद्भिः कृतवद्भ्यः "" कृतवताम् कृतवत्सु हे कृतवन्तः कृतवत्यः Page #172 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुचयः। [१५९] नपुंसकलिङ्गः। प्र०, द्वि० कृतवत् कृतवती कृतवन्ति शेषं तृतीयादौ 'कृतवत्' शब्दवत् । एवम्धनवत्, चित्रवत्, घृतवत, आदयः । हिमवत, विद्युत्वत् भास्वत्, विवस्वत्, उदन्वत्, नमस्वत्, एते प्रायः पुंलिङ्गा । विवक्षया विशेषणरूपाः। जाम्बवत् हनुमत् शब्दाः पुंस्येव । एतेऽपि आयुष्यमत् शब्दवत्। तन्तः पुंलिङ्गो “यावत्" शब्दः । 'प्र० यावान् यावन्तौ यावतम् यावता यावद्भ्याम् शेषं 'कृतवत्' शब्दवत् । यावन्तः यावतः यावद्भिः स्त्रीलिङ्गः। प्र० यावत्यः यावती यावत्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्रक, द्वि० यावत् यावती यावन्ति शेषं तृतीयादौ 'कृतवत्' शब्दवत् । एबम्-तावत् एतावत्, इयत्, कियत् आदयः । Page #173 -------------------------------------------------------------------------- ________________ [१६०] स्यादिशब्दसमुच्चयः । थन्तो विशेषणरूपः पुंलिङ्गः "तकमथ्” शब्दः । तक्रमथ: दि० तृ० तक्रमद्भिः तक्रमद्भ्यः " तक्रमत् . तक्रमथौ तक्रमथम् तक्रमथा तक्रमभ्याम् तक्रमथे तकमथः तक्रमथोः तक्रमथि हे तक्रमत् हे तक्रमथौ स्त्रीलिङ्गेऽप्येवम्। " T0 स० तक्रमथाम् तर्कमत्सु हे तक्रमथ: संबो नपुंसकलिङ्गः । प्र०, द्वि० तक्रमत् , द् तक्रमथी तक्रमन्थि शेषं तृतीयादौ 'तक्रमथ्' शब्दबत् । एवम्समुद्रमथ्, अग्निमथ् , नीलीमथ् आदयः । दन्तः पुंलिङ्गः "क्रव्याद्" शब्दः । . क्रव्यादौ क्रव्योदः क्रव्यात्, द् क्रव्याम् क्रव्यादा क्रव्यादे क्रव्याद: " क्रव्याद्भ्याम् क्रव्याद्भिः क्रव्याद्भ्यः क्रव्यादी क्रव्यदाम् Page #174 -------------------------------------------------------------------------- ________________ [१६१] स० संवो० स्यादिशब्दसमुच्चयः । क्रव्यादि हे क्रव्याद् हेक्रव्यादौ एवमू-शास्त्रविद् आदयः । क्रव्यात्सु हे क्रव्यादः . दन्तः स्त्रीलिङ्गो "दृषद्” शब्दः । प्र० दृषद् दृषदौ दृषदः शेषं द्वितीयादौ 'क्रव्याद्' शब्दवत् , एवम्-विपद्, आपद्, परिषद्, संविद्, प्रतिपद्, शरद् आदयः । दन्तो विशेषणरूपः पुंलिङ्गः “ तत्त्वविद् " शब्दः। प्र० तत्त्वविद् तत्त्वविदो तत्त्वविदः शेषं द्वितीयादौ 'क्रव्याद्' शब्दबत् । स्त्रीलिङ्गोऽप्येवम् । ___ नपुंसकलिङ्गः। प्र०, द्वि० तत्त्वविद् तत्त्वविदी तत्त्वविन्दि शेषं तृतीयादौ 'क्रव्याद्' शब्दवत् । एवम्-शास्त्रविद्, बहुसम्पद्, काष्ठमिद् आदयः । दन्तो विशेषणरूपः पुंलिङ्गो " व्याघ्रपाद् " शब्दः । व्याघ्रपाद् ___व्याघ्रपादौ व्याघ्रपादः व्याघ्रपादम् " व्याघ्रपदः प्र० द्वि० Page #175 -------------------------------------------------------------------------- ________________ To [१६२] स्यादिशब्दसमुच्चयः । व्याघ्रपदा व्याघ्रपाद्भ्याम् व्याघ्रपाद्भिः व्याघ्रपदे व्याघ्रपाद्भ्यः पं० व्याघ्रपदः व्याघ्रपदोः व्याघ्रपदाम् व्याघ्रपदि व्याघपात्सु हे व्याघ्रपाद् हे पाघ्रपादौ हे व्याघ्रपादौ " प० . . संबो स्त्रीलिङ्गः। प्र० व्याघ्रपद्यः व्याघ्रपदी व्योपद्यो शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० व्याघ्रपाद् व्याघ्रपदी व्याघ्रपान्दि शेषं तृतीयादौ 'व्याघ्रपाद्' शब्दवत् । एवम्सिंहपाद्, उष्ट्रपाद, द्विपाद्, सुपाद् आदयः । पक्षे व्याघ्रपाद् ‘क्रव्याद्' शब्दवत् । धन्तः स्त्रीलिङ्गः “समिध" शब्दः । समित्, द् समिधौ समिधः समिधम् समिधा सनिद्भ्याम् समिद्भिः समिधे समिद्भ्यः समिधः समिधोः समिधाम् द्वि० च. •ष० Page #176 -------------------------------------------------------------------------- ________________ स० संबो० до प्र० द्वि० तृ० स्यादिशब्दसमुच्चयः । प्र०, द्वि० मृगवित् 99 समिध हे समित् हे समिधौ एवम् क्षुध्, युध्, क्रुध् आदयः । धन्तो विशेषणरूपः पुंलिङ्गो " मृगविधू” शब्दः । मृगवित् मृगविधौ मृगविधः शेषं द्वितीयादौ 'समिध्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । मृगविधी मृगविन्धि शेषं तृतीयादौ 'समिध्' शब्दवत् । एवम् - मनोविध्, सुसमिध्, विक्रुध् आदयः । पं० प० स० संबो० धन्तो विशेषणरूपः पुंलिङ्गः "ज्ञानबुध २ शब्दः । ज्ञानबुधौ ज्ञानभुत्, द् ज्ञानबुधम् ज्ञानबुधा ज्ञानबुधे ज्ञानबुधः "" ज्ञानभुद्भ्याम् :" [१६३] समित्सु हे समिधः "" ज्ञानबुधोः "" ज्ञानबुधि 99 हे ज्ञानभूत्, दू हे ज्ञानबुधौ ज्ञानबुधः "" ज्ञानभुद्भिः ज्ञानभुद्भ्यः "" ज्ञानबुधाम् ज्ञानभुत्सु हे ज्ञानबुधः Page #177 -------------------------------------------------------------------------- ________________ [१६४ ] प्र०, प्र० द्वि० प० - स० संबो० द्वि० 19. द्वि० १० ज्ञानभूत्, द् ज्ञानबुधी एवम् तत्त्वबुधू, बुध् आदयः । नन्तः पुंलिङ्गः "आत्मन् ” शब्दः । आत्मनौ आत्मा आत्मनम आत्मना आत्मने आत्मनः 95 आत्मनि हे आत्मन् स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । शर्वन् आदयः । राजा रोजनम् राशा राज्ञे राज्ञः 35 "" " आत्माभ्याम् "" नन्तः पुंलिङ्गो " राजन्” शब्दः । दाजनौ 39 आत्मनोः "" हे आत्मनौ एवम्-अध्वन्, यज्वन्, अश्मन्, ब्रह्मन्, अर्वन्, " रग्जभ्याम् 35 ज्ञानबुन्धि 55 राज्ञोः आत्मनः 99 आत्माभिः आत्माभ्यः "" आत्मनाम् आत्मसु हे अत्मनः राजानः राज्ञः राजभिः राजभ्यः "" राज्ञाम् Page #178 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [१६५] स० राशि राजसु संबो० हे राजा हे राजानौ हे राजानः एवम्-मूर्धन् , तक्षन् , मजन्, उक्षन् आदयः। स्त्रीलिङ्गे-राज्ञी, तक्ष्णी 'नदी' शब्दवत् । नन्तः पुंलिङ्गः "श्वन्” शब्दः । प्र० श्वानौ द्वि० श्वानम् शुना श्वानः शुनः श्वभिः श्वभ्यः दृ० श्वभ्याम् च० शुने 4. शुनः " A शुनोः स० शुनाम् श्वसु हे श्वान: शुनि हे श्वन् संबो० हे श्वानौ नन्तः पुंलिङ्गो "युवन्” शब्दः । प्र० द्वि० युवानी युवानः यूनः युवा युवानम् यूना यूने यूनः युवभ्याम् युवभिः ० युवभ्या ० ० यूनोः यूनि हे युवा यूनाम् युवसु हे युवानः हे युवानौ Page #179 -------------------------------------------------------------------------- ________________ मघवा [१६६] स्यादिशब्दसमुच्चयः । नन्तः पुंलिङ्गो "मघवन्” शब्दः । मघवनौ मघवनः मघवनम् मघोनः मघोना मघवभ्याम् मघवमिः मघोने मघवभ्यः मघोनः मघोनोः मघोनाम् मघोनि मघवसु संबो० हे मघवन् हे मघवनौ मध्वानः स्त्रीलिङ्गे शुनी, यूनी, मघोनी 'नदी' शब्दवत् । यूनी, गक्षे युवती। नन्तः [इन्] पुंलिङ्गः "शशिन्" शब्दः । হাহা शशिनौ মাহিন शशिनम् शशिना शशिभ्याम् शशिभिः शशिने शशिभ्यः মাহিন शाशनोः शशिनाम् स० আহিলি शशिषु संबो० हे शशिन् हे शशिनौ हे शशिनः एवम्-मन्त्रिन , वाजिन्, कञ्चुकिन् , दण्डिन्, मायाविन् , तेजस्विन् , तपखिन् , महस्विन् , परमेष्ठिन् तथा तिष्ठत्येवं शीलः स्थायिन् इति तद्धित-इनन्ताः, उणादिक-इनन्ताः, कृदन्त-इनन्ताश्च झेयाः । प्र० ष० Page #180 -------------------------------------------------------------------------- ________________ [१६७] स्यादिशब्दसमुच्चयः । नन्तः पुंलिङ्गो "वृत्रहन्” शब्दः । द्वि० " वृत्रहा वृत्रहणौ वृत्रहणः वृत्रहणम् वृत्रनः वृत्रघ्ना वृत्रहभ्याम् वृत्रहभिः वृषध्ने वृत्रहभ्यः वृत्रघ्नः " वृत्रघ्नो वृत्रनाम् वृत्रनि " वृत्रहसु हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः एवम् ब्रह्महन्, भ्रूहन्, अहिहन आदयः । स० संबो० नन्तः पुंलिङ्गः "पूषन्" शब्दः । प्र० द्वि० पूषा पृषणौ पूषणः पूषणम् पूष्णः पूष्णा पूषभ्याम् पूषभिः शेष तृतीयादौ 'राजन्' शब्दवत् । एवम्-अश्मन् , अर्यमन् आदयः । नन्तः पुंलिङ्गः "प्रतिदिवन्" शब्दः । प्र० प्रतिदिवनौ बनी द्वि० प्रतिदिवन् प्रतिदिवनम् प्रतिदीन्ना प्रतिदीन्ने प्रतिदिवनः प्रतिदीनः प्रतिदिवभिः प्रतिदिवभ्यः व० प्रतिदिवभ्याम् च० Page #181 -------------------------------------------------------------------------- ________________ __ [१६८] स्यादिशब्दसमुच्चयः । पं० प्रतिदीन्नः , ष० प्रतिदीन्नौः स० प्रतिदीन्नि संबो० हे प्रतिदिवन् हे प्रतिदिवनौ प्रतिदीनाम् प्रतिदिवसु हे प्रतिदिवनः . नन्तः स्त्रीलिङ्गः “सीमन्" शब्दः । तृ० सीमा सीमानौ सीमानः द्वि० सीमानम् .. सीम्नः सीम्ना सीमभ्याम् सीमभिः मीम्ने सीमभ्यः सीम्नः . सीम्नोः सीम्नाम् स० सीमनि सीमसु संबो० . हे सीमन् हे सीमानौ हे सीमानः एवम्-पामन् । अन्ये स्त्रीलिङ्गेऽपि 'आप' प्रत्यय मन्यते । तेन --- स्त्रीलिङ्गः। प्र० सीमा सीमे सीमाः शेषं 'श्रद्धा' शब्दवत् । एवम्-पामन्-पामा । नन्तो नपुंसकलिङ्गः “सामन्” शब्दः । प्र०, द्वि० साम सामनी, म्नी सामानि सार Page #182 -------------------------------------------------------------------------- ________________ तृ० च० पं० प० स० संबो० . प्र०, द्वि० अहः अह्ना अहे अह्नः तृ० च० पं० ष० स० संबो० स्यादिशब्दसमुच्चयः । साम्ना साम्ने साम्नः до द्वि० "" सानि "" हे साम साम्नाम् सामासु हे सामानि एवम् - दामन्, धामन् व्योमन्, नामन् आदयः । हे सजनी, म्नी नन्तो नपुंसकलिङ्गः " पर्वन् ” शब्दः । प्र०, द्वि० पर्व पर्वणी पर्वाणि शेष तृतीयादौ 'आत्मन्' शब्दवत् । एवम् - वर्मन्, नर्मन्, जन्मन्, सद्मन् चर्मन्, ब्रह्मन् आदयः । नन्तो नपुंसकलिङ्गो " अहन्” शब्दः । अह्नी हनी अहोभ्याम् "" अह्नि, हनि हे अहः सामभ्याम् सुपर्वा सुपवाणम् 59 "" साम्नोः 59 "" अह्नोः "" हे अह्नी, हनी [१६९] 30 सामभिः सामभ्यः " अहानि अहोभिः अहोभ्यः नन्तो विशेषणरूपः पुंलिङ्गः “सुपर्वन्” शब्दः । सुपर्वाणौ सुपर्वाणः सुपव: 95 अह्नाम् अहस्सु हे अहानि Page #183 -------------------------------------------------------------------------- ________________ [१७०] सुपर्वभिः सुपर्वभ्यः च० पं० स्यादिशब्दसमुच्चयः । सुपर्वणा सुपर्वभ्याम् सुपर्वणे " सुपर्वणः सुपवणोः सुपर्वणि हे सुपर्वन् __ हे सुपर्वाणौ स्त्रीलिङ्गः। TO स० सुपवणाम् सुपर्वसु हे सुपर्वाण: सबो० प्र० सुपर्वा . सुपर्वे सुपर्वाः शेषं 'श्रद्धा' शब्दवत् । पक्षे 'सुपवन्' . नपुंसकलिङ्गः। प्र०, द्वि० सुपर्व सुपर्वणी सुपवाणि शेषं तृतीयादौ 'सुपर्वन्' शब्दवत् । नन्तो विशेषणरूपः पुंलिङ्गो "बहुराजन्” शब्दः । प्र० बहुराजा बहुराजानौ बहुराजानः एवं द्वितीयादौ 'राजन्' शब्दवत् । स्त्रीलिङ्गः । बहुराशी 'नदी' शब्दवत् । बहुराजा 'श्रद्धा' शब्दवत् । बहुराजन् 'राजन्' शब्दवत् । Page #184 -------------------------------------------------------------------------- ________________ प्र० स्यादिशब्दसमुच्चयः। [१७१] नपुंसकलिङ्गः। प्र०, द्वि० बहुराज बहुराजनी, राशी बहुराजानि शेषं तृतीयादौ 'राजन् ' शब्दवत् । एवम्मेरुश्चन्, राजकृतबन्, राजयुध्वन्, सुशर्मन् ,, धृतवर्मन् , सुकर्मन् आदयः । नन्तो विशेषणरूपः पुंलिङ्गः "सुधीवन्” शब्दः । सुधीवा सुधीवानी सुधीवान:द्वि० सुधीवानम् , सुधीन्नः शेषं तृतीयादौ 'राजन्' शब्दवत् । स्त्रीलिङ्गः। सुधीवरी सुधीवn सुधीवर्यःः शेषं 'नदी' शब्दयत् । नपुंसकलिङ्गः। प्र०, द्वि० सुधीव सुधीवनी, नी सुधीवनि शेपं तृतीयादौ 'सामन् ' शब्दवत् । एवम्-- सर्वकृत्वन् , भूरिदावन , घृतपावन , अवावन् आदयः।। नन्तो विशेषणरूपः पुंलिङ्गों "बहुधीवन्" शब्दः । प्र० बहुधीवा बहुधीवानौ बहुधीवान: शेषं द्वितीयादौ 'रांजन्' शब्दवत् । । प्र० Page #185 -------------------------------------------------------------------------- ________________ [१७२] स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः । बहुधीवरी 'नदी' शब्दवत् । बहुधावा 'श्रद्धा' शब्दवत्। . बहुधावन् 'राजन्' शब्दवत् ।। प्र०, द्वि० बहुधीवा बहुधीवनी. न्नी बहुधीवनि शेषं तृतीयादौ 'सामन्' शब्दवत् । एवम्-प्रिय. पीवन् , प्रियभूरिदावन् , प्रियाववन्, आदयः । मकारग्तः पुंलिङ्गः "प्रशाम्" शब्दः । प्रशामः द्वि० प्रशान्भिः प्रशान्भ्यः प्रशान्. प्रशामौ प्रशामम् प्रशामा प्रशान्भ्याम् प्रशामे प्रशामः प्रशामोः प्रशामि हे प्रशान् हे प्रशामौ स्त्रीलिङ्गेऽप्येवम् । 'ष० स० •संबो० प्रशामाम् प्रशान्सु हे प्रशामः नपुंसकलिङ्गः । प्रशान् प्रशामी মমি शेष तृतीयादौ 'प्रशान्' शब्दवत् । एवम्-प्रताम् (प्रतान् ), प्रदाम् (प्रदान् ), आवाम् (आवान् ) आदयः। Page #186 -------------------------------------------------------------------------- ________________ प्र० ब० आपः । द्वि० ब० अपः । च०ब० अद्भ्यः । पं० ब० अदुभ्यः । स०ब० अप्सु ᄋ द्वि० स्यादिशब्दसमुच्चयः । पन्तः स्त्रीलिङ्गो "अप्" शब्दः । तृ० च० पं० ष० स० संबो० प्र० द्वि० पन्तो विशेषणरूपः पुंलिङ्गः “शुच्यप्” शब्दः । शुच्यापौ "" शुच्याप्-ब् शुच्यापम् शुच्यपा शुच्यपे शुच्यपः "" शुच्यद्भ्याम् "" "" शुच्यपोः ,, शुच्यपि हे शुच्या ब हे शुच्ययापौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० शुच्यप् शुच्यपी [१७३] तृ० ब० अद्भिः । ष० ब० अपाम् । संबो० ब० हे ओप् "" शुच्यापः शुच्यपः शुच्यद्भिः शुच्यद्भ्यःः "" शुच्यपाम् शुच्यप्सु हे शुच्यापः शुच्यम्पियाम्पि शेषं तृतीयादौ 'शुच्यप्' शब्दवत् । एवम् - स्वप्, अत्यप्, बह्वप् आदयः । पन्तो विशेषणरूपः पुंलिङ्गो “मण्डपलिप्” शब्दः । मण्डपलिप्, व् मंण्डपलिपौ मण्डलिबम् मण्डप लिपः: "" Page #187 -------------------------------------------------------------------------- ________________ [१७४] तृ० स्यादिशब्दसमुच्चयः । मण्डपलिपा मण्डपलिब्भ्याम् मण्डपलिब्भिः शेषं तृतीयादौ 'शूच्यप्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् नपुंसकलिङ्गः। प्र०. द्वि० मण्डपलिए, ब् मण्डपलिपी मण्डपलिम्पि शेषं तृतीयादौ 'मण्डपलिप्' शब्दवत् । एवम्अक्षरलुप, मन्त्रजप, गुप् आदयः । फन्तो विशेषणरूपः पुंलिङ्गो "अरितुम्" शब्दः । अरितुफः प्र० 'द्वि० तृ० अरितुप, ब् अरितुफौ अरितुफम् अरितुफा अरितुब्भ्याम् अरितुफि अरितुफोः अगेऽप्येवम् । स्त्रीलिङ्गेऽप्येवम् । अरितुभिः अरितुप्सु स० नपुंसकलिङ्गः। अरितुम्फि प्र०, द्वि० अरितुप्, ब् अरितुफी एवम्-माल्पगुफ् आदयः । बन्तो विशेषणरूपः पुंलिङ्गः "पुत्रचुम्ब" शब्दः । प्र० पुत्रचुम्बी पुत्रचुम्बः पुत्रचुम्प, ब् पुत्रचुम्बम् Page #188 -------------------------------------------------------------------------- ________________ तृ० स० प्र० द्वि० : प्र०, द्वि० पुत्रचुम्प्, ब् I तृ० स० स्यादिशब्दसमुच्चयः । प्र० द्वि० तृ० पुत्रचुम्बा पुत्रचुम्बि पुत्रचुम्ब्भ्याम् पुत्रचुम्बोः अग्रेऽप्येवम् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । पुत्रचुम्बी पुत्रचुम्बि शेषं तृतीयादौ पुंलिङ्ग 'पुत्रचुम्बू' शब्दवत् । एवम्प्रियचुम्बू, अतिलम्बू, आदयः । भन्तो स्त्रीलिङ्गः " ककुभू " शब्दः । ककुभौ "" ककुप्, ब् ककुभम् ककुभा ककुभि अग्रेऽप्येवम् । विधप्, ब् विदभम् विदभा [१७५] पुत्रचुभिः पुत्रचुम्प्सु, फ्सु ककुब्भ्याम् ककुभोः भन्तो विशेषणरूपः पुंलिङ्गः "विदभ्” शब्दः । विदभौ विदभः ,, "" विदभिः विदग्भ्याम् अग्रेऽप्येवम् । स्त्रीलिङ्गऽप्येवम् । प्र०, द्वि० विधप्, ब् ककुभः ,, ककुभिः ककुप्सु नपुंसकलिङ्गः । विदभी विदम्भि पुंलिङ्ग 'विघभ्' शब्दवत् । एवम् - शेषं तृतीयादौ गर्दभ्, कृतानुष्टुभ्, दृष्टककुभ् आदयः । Page #189 -------------------------------------------------------------------------- ________________ . [१७६] स्यादिशब्दसमुच्चयः । नन्तो विशेषणरूपः पुंलिङ्गः "प्राप्तशम्” शब्दः । प्र० द्वि० प्राप्तशम् प्राप्तशमौ प्राप्तशमः प्राप्तशमम् " प्राप्तशमा प्राप्तशम्भ्याम् | মালিঃ प्राप्तशमे प्राप्तशम्भ्यः प्राप्तशभः प्राप्तशमोः प्राप्तशमाम् प्राप्तशमि प्राप्तशम्सु हे प्राप्तशम् हे प्राप्तशमौ हे प्राप्तशमः स्त्रीलिङ्गेऽप्येबम् । ष० स० संबो० नपुंसकलिङ्गः। प्र०, द्वि० प्राप्तशम् प्राप्तशमी | মমি शेषं तृतीयादौ 'प्रोप्तशम्' शब्दवत् । एवम्मन्तव्ययम्-नक्तम्, तुष्णीम्, सम् आदयः। यन्तो विशेषणरूपः पुंलिङ्गो "अव्यय” शब्दः । अव्ययौ अव्ययः अव्यय अव्ययम् अव्यया अव्यये अव्ययः अव्ययभ्याम् अव्यरिभः अव्ययभ्यः अव्ययोः अव्ययाम् Page #190 -------------------------------------------------------------------------- ________________ स० संवो० до द्वि० प्र०, द्वि० अव्यय् पं० स० संबो० प्र० द्वि० स्यादिशब्दसमुच्चयः । १२ अव्ययि हे अव्यय् स्त्रीलिङ्गेऽप्येवम् । . " हे अव्ययौ नपुंसकलिङ्गः । नय्, क्षय् आदयः । अव्ययौ अव्ययः शेषं पुंलिङ्गः ' अव्यय्' शब्दवत् । पवम् - जय्, द्वाः द्वारम् रन्तः स्त्रीलिङ्गो "गिर्” शब्दः । गीः गिरम् गिरा गिरे गिरः "" गिरि हे गीः एयम्-धुर, पुर, जूर थादय । रन्तः स्त्रीलिङ्गो " द्वार् ” शब्दः । गिरः "" गीर्भ्याम् "" "" गिरोः "" हे गिरौ [१७७] द्वारौ " अव्यय्सु हे अव्ययः गिरः "" गीर्भिः गीर्न्यः "" गिराम् गीर्षु हे गिरः द्वारः "" Page #191 -------------------------------------------------------------------------- ________________ - " [१७८] म्याब्दिसम्म बायः । १०. द्वारा द्वााम् द्वाभिः चशद्वारे द्वाभ्य... पं० द्वारः ष० द्वारोः . द्वाराम् स० द्वारि ! " . द्वार्ष संबो० हे द्वाः हेद्वारी हे द्वारः एवम्-वार शब्दः । अन्ये तु क्लीवे तन्मते नपुंसकलिङ्गो "बार" शब्दः । प्र०, द्वि० वाः वारी वारि शेषं तृतीयादौ 'द्वार' शब्दवत्। रन्तो विशेषणरूपः पुंलिङ्गः “सुगिर्" शब्दः । प्र० सुगीः सुगिरौ सुगिरः शेषं सर्वरूपाणि 'गिर' शब्दयत् । स्त्रीलिङ्गेऽप्येवम्। नपुंसकलिङ्गः । प्र०, द्वि० सुगीः सुतीरी सुगिरि शेषं तृतीयादौ 'गिर्' शब्दवत् ।। . लन्तो बिशेषणरूपः पुंलिङ्गो "विगल" शब्दः । विमल् विमलम् विमलो विमल: Page #192 -------------------------------------------------------------------------- ________________ | 0.2 १० स्यादिशब्दसमुचा । [१९] विमला विमल्भिः विमले विमल्भ्यः विमलः विमलोः विमलाम् विमलि यिमल्सु ० हे विमल् हे विमलौ हे विमल: स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। ro, द्वि० विमल विमली विमलि शेष तृतीयादौ 'विमल' शब्दवत् । एवम्-धवल, उज्ज्वल , कमल आदयः । वन्तः स्त्रीलिङ्गो "दिव" शब्दः । द्यौः दिवौ . दिवः दिवम् " दिवा धुभ्याम् धुमिः दिवे' धुभ्यः दिवः दिवोः दिवि धुषु संबो० हे द्योः हे दिवौ हे दिवः वान्तो विशेषणरूपः पुंलिङ्गः “सुदिव्" शब्दः । to सुद्यौः सुदिवौ सुदिवः शेषं सर्वरूपाणि 'दिव्' शब्दवत् । स्त्रीलिमेऽप्येवम्। " दिवाम् - 0 Page #193 -------------------------------------------------------------------------- ________________ [१८० ] प्र०, द्वि० सुद्यु प्र० द्वि० स० संबो० प्र० द्वि० पं० संबो० सुदिवी शेषं तृतीयादौ 'दिव' शब्दवत् । शन्तः पुंलिङ्गो "विश्” शब्दः । विशौ "" स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । विट्, ड् विशम् विशा विशे विशः " विड्भ्याम् "" "" विशोः विशि "" हे बिट्, डूं हे विशौ शन्तः स्त्रीलिङ्गो “दिश् " शब्दः । दिशौ दिक्, ग् दिशम् "" दिशा दिशे दिशः हे दिक्, ग् एवम् - दृश् शब्दः । दिग्भ्याम् "" "" हे दिशौ सुदिवि विशः 99 विड्भिः विड्भ्यः "" विशाम् विट्सु हे विश दिशः "" दिग्भिः दिग्भ्यः दिक्षु हे दिशः Page #194 -------------------------------------------------------------------------- ________________ प्र० स० स्यादिशब्दसमुच्चयः । [१८१] शन्तो विशेपणरूप: पुलिङ्गो "नश्" शब्दः । नक्, ग, ट्, ड् नशौ । नशम् नड्भ्याम् नडिभः च० नशे नभ्यः नशः ष० नशोः नशाम् नशि नक्षु,ट्सु संबो० हे नक्, ग, ट, ड् हे नशौ हे नशः स्त्रीलिङ्गेऽप्येबम् । नपुंसकलिङ्गः। प्र०, द्वि० नक्, ग,ट्,ड् नशी शेषं तृतीयादौ 'नश्' शब्दवत् । एवम्-जीवनश्। शन्तो विशेषणरूपः पुंलिङ्गो "दलस्पृश्" शब्दः । प्र० दलस्पृक्, ग् दलस्पृशौ दलस्पृशः दलस्पृशम् दलस्पृशा दलस्पृग्भ्याम् दलस्पृग्भिः च० दलस्पृशे दलस्पृग्भ्यः पं० दलस्पृशः दलस्पृशोः दलस्पृशाम् दलस्पृशि दलस्पृक्षु संबो० हे दलस्पृक्, ग् हे दलस्पृशौ हे दलस्पृशः स्त्रीलिङ्गेऽप्येवम् । . . नंशि द्वि० प . स० Page #195 -------------------------------------------------------------------------- ________________ [१८२] प्र०, द्वि० दलस्पृक्, ग् दलस्पृशी प्र० द्वि० तृ० पं० संबो० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । दलस्पृशि शेषं तृतीयादौ " दलस्पृश् "" शब्दवत् । एवम्दृष्टादिश्, सुदृश्, यादृश्, तादृशू, ईदृश् कीदृश्, युष्मादृश्, अस्मादृश्, भवादृश् आदयः । до पन्तः पुंलिङ्गो " द्विष्” शब्दः । द्विषौ द्विट्, ड् द्विषम् द्विषा द्विषे द्विषः "" द्विड्भ्थाम् 99 "" द्विषोः "2 द्विषि "" हे द्विट् ड् हे द्विषौ सन्तः स्त्रीलिङ्गः " प्रावृष्" शब्दः । द्विषः म० झि० सुवर्णमुट्, ड् सुवणमुषौ 99 द्विभिः द्विड्भ्यः पावृषः प्रावृट्, ड् प्रावृषौ शेषं सर्वरूपाणि 'द्विष् शब्दवत् । पवम् त्विष, रुष्, विप्रुष्, तृष्, मुष, आदयः । षन्तो विशेषणरूपः पुंलिङ्गः "सुवर्णमुत्र” शब्दः । वर्णमुखः शेषं सर्वरूपाणि 'द्विष्' च्ववत् । स्त्रीलिङ्गेऽप्येवम् । "" द्विषाम् द्विट्सु हे द्विषः Page #196 -------------------------------------------------------------------------- ________________ द्वि० स्यादिमबासमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० सुवर्णमुट, ड् सुवर्णमुषी सुवर्णमुषि शेषं तृतीयादी "द्विष्' शब्दवत् । षन्तो विशेषणरूपः पुंलिङ्गः "सजुष्” शब्दः । प्र० सजूः सजुषो सजुषः सजुषम् सजुषा सजूाम् सजूभिः सजुषे सजूयः सजुषः ष० सजुषोः सजुषाम् सजुषि सजूःषुः ष्षु संबो० हे सजूः हे सजुषौ हे सजुषः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० सजूः सजुषी सजूषि क्षेषं तृतीयादौ 'सजूष्' शब्दः । षन्तो विशेषणरूपः पुंलिङ्गो “दधृष्" शब्दः । दधृक्, ग . दधृषौ . . दधृषः द्वि० दधृषम् । धृग्भ्याम् दधृग्भिः । प. .. धृषे बधृग्भ्यः । स० Page #197 -------------------------------------------------------------------------- ________________ [१८४] पं० TO स० संबो० до द्वि० तृ० प्र०, द्वि० दधृक् ग पं० प० स० संबो० दधृषः प्र० द्वि० "" "" दधृषि हे दधृक्, ग् हे दौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । दधृषी शेषं तृतीयदौ 'दधृष्' शब्दवत् । वेधाः वेधसम् वेधसा वेधसे वेधसः स्यादिशब्दसमुच्चयः । सन्तः पुंलिङ्गो " वेधस्" शब्दः । वेधसौ "" वेधसि हे वेधः " दधृषोः दोः दोषम् 99 बेधोभ्याम् " ད་ वेधसोः 99 हे सौ सन्तः पुंलिङ्गो "दोस्” शब्दः । दोषौ 99 दधृषाम् दधृक्षु हे दषः दधृषि वेधसः 99 वेधोभिः वेधोभ्यः उच्चैःश्रवस् एवम् चन्द्रमस्, हिरण्यरेतस्, पुरोधस्, अङ्गिरस आदयः । "" वेधसाम् वेधस्सु, षु हे वेधसः जातवेदस्, दोषः 'दाष्णः, दोषः Page #198 -------------------------------------------------------------------------- ________________ दोषा स्यादिशब्दसमुच्चयः । दोष्णा, दोषभ्याम् दोर्ध्याम् दोष्णे दोषि दोष्णः, दोषः दोष्णो दोषोः दोष्णि, दोषणि , [१८५] दोषभिः दोभिः दोषभ्यः दोऱ्याः पं० दोष्णाम् दोषाम् दोषसु दोःषु, ष्षु हे दोषः दोषि संबो० हे दोषः हे दोषौ सन्तो नपुंसकलिङ्गो "दोस्” शब्दः । दोः दोषी दोषि, दोषणि शेष तृतीयादौ 'दासू' शब्दवत् । सन्तः पुंलिङ्गः “पुंसू" शब्दः । पुमान् पुमांसौ पुमांसम् पुंसा 'भ्याम् पुमांसः द्वि० पुंसः पुंभिः च० पुंभ्यः "पं० ष० स० संबो० पुंसे पुंसः , पुंसोः पुंसि हे पुमन् पुंसाम् पुंसु हे पुमांसा हे पुमांसौ Page #199 -------------------------------------------------------------------------- ________________ [१८६] स्यादिशब्दसमुच्चयः । सन्तः पुंलिङ्ग "उसनम्' शब्दः । उशना ऽशनसौ उशनसः । संबो० हे उशन, नः, नन् हे उशनसौ. हे उशनसः शेषं द्वितीयादौ 'वेधस्' शब्दबत् । सन्तः पुंलिङ्गः “पुरुदंशस्" शब्दः । प्र० पुरुदंशा पुरुदंशसौ पुरुदंशसः संबो० हे पुरुदंशः हे पुरुदंशसौ हेपुंरुदंशसः शेषं द्वितीयादौ 'वेधसू' शब्दवत् । एवम्-अनेहसू. आदयः। सन्तः स्त्रीलिङ्गो "अप्सरस्” शब्दः । अप्सराः अप्सरसौ अप्सरसः शेषं द्वितीयादौ 'वेधसू' शब्दवत् । म० सन्तः स्त्रीलिङ्गो 'भासू” शब्दः । भासौ भासः भासम् भत्सा भाभ्याम् भामिः भाः भासे भाभ्यः भासः भासि संबो० , है भाः • भासोः " ... हे भासौ " भासाम् मासु, स्सु. .. हे भासः, Page #200 -------------------------------------------------------------------------- ________________ स्यादिशन्द्रसमुच्चयः । [१८७] - सन्तो नपुंसकलिको महस्" शब्दः । प्र०, द्वि० महः , महसी महांसि . तृ० महसा महोभ्याम् . महोभिः शेषं तृतीयादौ 'वेधसू' शब्दवत् । एवम्-तेजस्, पयस्, तपस्, वासस्, श्रोतसू, ओजस्, शिरस्,. अयसू, रक्षस्, सरस् , एनसू , तमस, रेतसू , मनसू, वचस्, छन्दस् , श्रेयस आदयः । इसन्तो नपुंसकलिङ्गः “सर्पिस्” शब्दः । प्र०, द्वि० सर्पिः सपिषी सपिषि सर्पिषा सर्पिर्ध्याम् सपिभिः सर्पिषे सपिर्यः पं० सर्पिषः सर्पियो .. सर्पिषाम् ... सपिषि सपिःषु, ष्षु संबो० हे सर्पिः हे सर्पिषी हे सपीषि एवम्-बहिस् , शोचिसू, रोचिसू , अचिसू , हविस्, ज्योतिसू, छदिस आदयः । स० उसन्तो नपुंसकलिङ्गो "बपुस्” शब्दः । प्र०, द्वि० वपुः वपुषी वषि वपुषा वपुाम् वपुभिः शेषं 'सपिस्' शब्दवत् । एवम् धनुस्, आयुस । चक्षुस, जनुस , यजुस्याश्या । ... Page #201 -------------------------------------------------------------------------- ________________ [१८८ ] प्र० : प्र० : प्र०, द्वि० सुमनः द्वि० तृ० : च० पं० प० : स० स्यादिशब्दसमुच्चयः । सन्तो विशेषणरूपः पुंलिङ्गः "सुमनस्" शब्दः । संबो० प्र० सुमनाः सुमनसौ सुमनसः शेषं द्वितीयादौ 'वेधस्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । सुमनसी शेषं तृतीयादौ 'वेधस्' शब्दबत् । सन्तो विशेषणरूपा पुंलिङ्गः " तस्थिवस्" शब्दः । तस्थिवांसौ तस्थिवांसः तस्थुषः तस्थिवद्भ्याम् तस्थिवद्भिः तस्थिवद्भ्यः तस्थिवान् तस्थिवांसम् तस्थुषा तस्थुषे तस्थुषः 99 तस्थुषि हे तस्थिवन् 99 " , तस्थुषोः "" हे तस्थिवांसौ स्त्रीलिङ्गः । तस्थुष्यौ सुमानांसि तस्तुषी शेषं 'नदी' शब्दवत् । "" तस्थुषाम् तस्थिवत्सु हे तस्थिवांसः तस्थुष्यः Page #202 -------------------------------------------------------------------------- ________________ प्र०, द्वि० तस्थिवत् दू तस्थुषी , प्र० द्वि० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । ष० स० संबो० то तस्थिवांसि शेषं तृतीयादौ 'तरिथवस्' शब्दवत् । एवम् - जग्मिवस्, जघ्निवस् पेचिवस्, शेकिवस् आदयः ॥ सन्तो विशेषणरूपः पुंलिङ्गो " बभूवस्” शब्दः । बभूवांसौ बभूवांसः बभूवुषः बभूवद्भिः बभूवद्भ्यः बभूवान् बभूवांसम् बभूवुषण बभूवुषे बभूवुषः "" बभूवुषि हे बभूवान् > "" बभूवद्भ्याम् प्र०, द्वि० बभूवत्, द् "" "" बभूवुषोः 95 बांस स्त्रीलिङ्गः । बभूवुषी शेषं 'नदी' शब्दवत् । बभूवुष्यौ नपुंसकलिङ्गः । बभूवुषी शेषं तृतीयादौ 'बभूवस्' शब्दवत् । [१८९] 99 बभूवुषाम् बभूवत्सु हे बभूवांसः बभूवुष्यः बभूवांसि Page #203 -------------------------------------------------------------------------- ________________ [१९०] то दि० तृ० : च० पं० प० . स० • संबो० : प्र० स्यादिशब्दसमुच्चयः । सन्तो विशेषणरूषः पुंलिङ्गः “विद्वस्" शब्दः । : प्र० "द्वि० तृ० विज्ञान विद्वांसम् विदुषा विदुषे विदुषः "" विदुषि हे. विद्वान् प्र०, द्वि० विद्वत्, द् विद्वांसौ "" विद्वद्भ्याम् उखास्रत्, द् उखास्रसम् उखास्रसा उसासे : "" " विदुषोः "" हे विद्वांसौ स्त्रीलिङ्गः । विदुषी शेषं 'नदी' शब्दवत् । विदुष्यौ नपुंसकलिङ्गः । विदुषी शेषं तृतीयादौ 'विद्वस्' शब्दःवत् । सन्तो विशेषणरूषः पुंलिङ्गः " उखास्रस्” शब्दः । sarat "" उखास्रदुद्भ्याम् विद्वांसः विदुषः विद्वद्भिः विद्वद्भ्यः "9 "" विदुषाम् विद्वत्सु हे विद्वांसः विदुष्यः विद्रांसि उखास्रसः १७ उखास्रद्भि उखास्रद्भ्यः Page #204 -------------------------------------------------------------------------- ________________ पं० ष० स० संबो० "प्र० द्वि० तृ० प्र० प्र०, उखास्रसः "" प्र०, द्वि० उखास्रत्, द् स्वाविशन्दसमुचयः । उखास्रसि "" हे उखास्रत्, दू. हे उखास्रसौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । "3 उखास्रसोः उखास्रसी उखास्रंसि शेषं तृतीयादौ 'उखास्रस्' शब्दवत् । एवम् - पर्णध्वस् आदयः । द्वि० श्रेयः सन्तो विशेषणरूपः पुंलिङ्गः श्रेयस्" शब्दः । श्रयांसौ श्रेयान् श्रेयांसम् श्रेयसा शेषं तृतीयादौ ' वेधस' शब्दवत् । स्त्रीलिङ्गः । श्रेयस्यौ 99 6 श्रेयसी शेषं 'नदी' शब्दवत् । श्रेयोभ्याम् [११] "" उखास्र सामू उखास्रत्सु हे उखास्रस नपुंसकलिङ्गः । श्रेयसी श्रयांसः 55 श्रयोभिः श्रेयस्यः श्रेयांसि Page #205 -------------------------------------------------------------------------- ________________ " [१९२] स्यादिशब्दसमुच्चयः । श्रयसा श्रेयोभ्याम् श्रेयोभिः श्रेयसे श्रेयोभ्यः पं० श्रेयसः श्रेयसोः .. श्रेयसाम् श्रेयसि श्रेयःसु, स्सु वो० हे श्रेयः हे श्रेयसी हे श्रेयांसि एवम्-गरीयस् , लघीयसू , साधीयस्, कनीयस् , यवीयसू, क्षोदीयस्, स्थेयस्, स्फेयस् , वरीयसू , त्रपीयसू, द्राधीयस् , ह्रसीयस , भूयस आदयः । धन्तो विशेषणरूपः "कटचिकीर्ष” शब्दः । कटचिकीः कटचिकीर्षों कटचिकीर्षः कटचिकीषम् कटचिकीर्षा कटचिकीाम् कटचिकभिः कटचिकीर्षे " कटचिकीय पं० यटचिकीर्षः " कटचिकोर्षोः कटचिकीर्षाम् कटचिकीर्षि " कटचिकीःषु, " संबो० हे कटचिकीः हे कटचिकीषणे हे कटचिकीर्ष: स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० कटचिकीः कटचिकीर्षी कटचिकीर्षि . शेषं तृतीयादौ 'कटचिकीर्ष' शब्दवत् । एवम्शत्रुशिशीर्ष, मित्रसुस्मूर्ष आदयः । Page #206 -------------------------------------------------------------------------- ________________ то द्वि० तृ पं० प० स० संबो० प्र० द्वि० तृ० च० पं० प० स० संबौ० प्र० द्वि० : १३ स्यादिशब्दसमुच्चयः । हन्तः पुंलिङ्गः " तुराषाहू” शब्दः । तुराषाहौ "" तुराषाट्, ड् तुराषाहम् तुराषाहा तुराषाहे तुराषाहः "" अनड्वान् अनड्वाहम् तुराबाहि हे तुराषाट् ड् हे तुराषाही : अनडुहा अनदुहे तुराषाड्भ्याम् हन्तः पुंलिङ्गो " अनडुहू” शब्दः अनड्वाहौ "" अमडुहः "" 99 "" तुराषाहोः , उपानत्, द् उपानहम् अनबुदुद्भ्याम् "" "" अनडहोः "" अनहि हे अनड्वान् हे अनड़वाहौ हन्तः स्त्रीलिङ्गः “उपानह् " शब्दः । उपानहौ "" तुराषाहः " [१९३] तुराषाड्भिः तुराषाड्भ्यः "" तुराषाहाम् तुराषाट्सु हे तुराषाहः अनड्वाहः "" अनडुद्भिः अनडुदुद्भ्यः "" अनडुहाम् अनदुत्सु हे अनड्वाह उपानहः "" Page #207 -------------------------------------------------------------------------- ________________ - ९४ उपानद्भिः उपानद्भ्यः स्यादिशब्दसमुच्चयः । उपानहीं उपानद्भ्याम् "उप्रानहे " .. उपानहः " . " .. उपानहोः उपानहि " हे उपानत्, द् हे उपानही तृ० च० पं० 40 सं० संबो० " उपानहाम् उपानत्सु हे उपानहः हन्तः स्त्रीलिङ्गो "अनडुङ्” शब्दः । प्र० अनही अनहह्यो अनडुह्यः अनड्वाही _अनड्वाह्यौ अनड्वाह्यः सर्वविभक्तिषु द्वे द्वे रूपे 'मदी शब्दवत् । हन्तो विशेषणरूपः पुंलिङ्गो "मुह्” शब्दः । मुक्, ग, ट्, इ मुहौ मुहः द्वि० . मुहम् " " बु०-मुहा मुड्भ्याम्, ग्भ्याम् मुभिः, ग्भिः च० मुहे " मुड्भ्यः, ग्भ्यः पं मुहः . " " " " प० महोः मुहाम् स० मुहि मुक्षु, मुट्यु संबो० हेमुक, ग्,,ड् हे मुहौ हे मुहः स्त्रीलिङ्गेऽप्येवम् । Page #208 -------------------------------------------------------------------------- ________________ प्र०, विमुक्त, ए, ट् ड् मुही ok: द्वि० तृ च स्यादयः । वपुंसकलिङ्गः। पं० प शेषं तृतीयादौ 'मुद्द' शब्दवत् । इन्तो विशेषणरूपः पुंलिङ्गो “मित्रदुद्” शब्दः । मित्रधुक्, ग्, ट्,ड् मित्रद्रुहौ "" मित्रद्रुहम् मित्रहा मित्रद्वद्दे मित्रद्रुहः 79 "" " मित्रध्रुग्भिः मित्रध्रुगभ्याम् मित्रधुभ्याम् मित्रधुभिः मित्रध्रुग्भ्यः मित्रधुभ्यः मित्रद्रुहोः स० मित्रहि संबो० हे मित्रध्रुक् ग्, ट्, ड् हे मित्र हौ स्त्रीलिङ्गेऽप्येवम् । " नपुंसकलिङ्गः । [१९५] मुंहि अ०, द्वि० मित्रध्रुक्, ग्, ट्, ड् मित्रही मित्रद्रुहः " "" मित्र हाम् मित्रभ्रक्षु, ट्सु हे मित्रद्रुहः मित्रद्वं हि शेषं तृतीयादौ ' मित्रद्रुह् ' शब्दवत् । पत्रम् - पिवृंद्र, मातृगुड्, भ्रातृद्रुह् आदयः । Page #209 -------------------------------------------------------------------------- ________________ [१९६] प्र० द्वि० 4 4: प० स० संबो० प्र० द्वि० स्यादिशब्दसमुच्चयः । हन्तो विशेषणरूपः पुंलिङ्गो "मोदुह्” शब्दः । ཐ ཐ ཨྠ ཨྠ C.A. गोधुक्, ग् गोदुहम् गोदुहा गोदुहे गोदुहः 1 प्र०, द्वि० गोधुक्, ग् " गोदुहि हे गोधुक्, ग् स्त्रीलिङ्गेऽप्येवम् । गोदुह "" गोधुग्भ्याम् काष्ठतट्, ड् काष्ठतक्षम् काष्ठतक्षा काष्ठतक्षे काष्ठतक्षः "" गोदुहोः "" "" हे गोदुहाँ नपुंसकलिङ्गः। गोदुही गोदुहि ,, शेषं तृतीयादौ ' गोदुह् ' शब्दबत् । एवम् काष्ठदह् आदयः । क्षन्तो विशेषणरूपः पुंलिङ्गः "काष्ठतक्ष्” शब्दः । काष्ठतक्षो "" काष्ठतभ्याम गोदुहः "" "" गोधुग्भिः ਗੋਆਰਥ: काष्ठतक्षोः "" गोदुहाम् गोघुक्षु हे गोदुहः काष्ठतक्षः 99 काष्ठतभिः कोष्ठतभ्यः " काष्ठतक्षाम् Page #210 -------------------------------------------------------------------------- ________________ स्थादिशब्दसमुच्चयः । [१९७] स० संबो० काष्ठतट्सु हे काष्ठतक्षः काष्ठतक्षि . , हे काष्ठतट, ड् हे काष्ठतक्षौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० काष्ठतट, ड् काष्ठतक्षी काष्ठतङ्क्षि . शेवं तृतीयादौ 'काष्ठतस्' शब्दवत् । एवम्गोरक्ष, दन्तत्वक्षु, रिपुस्तृशू आदयः । इति व्यञ्जनान्ताः शब्दाः ॥ Page #211 -------------------------------------------------------------------------- ________________ [१९८] प्र० fro पं० स० संबो० द्वि० तृ० च० पं० प० स० संबो० अकारान्तो विशेषणरूपः पुंलिङ्गः "सर्व" शब्दः । सर्वे सर्वान् सर्वैः सर्वेभ्यः सर्वः सर्वम् सर्वेण स्थादिशब्दसमुच्चयः । अथ सर्वादिगणः । सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्मिन् सर्व सर्वा सर्वाम् सर्वया सर्वस्यै सर्वस्याः 99 सर्वस्याम स प्र०, द्वि० सर्वम् सर्वो 99 सर्वाभ्याम् 99 "" सर्वयोः " हे सर्वो स्त्रीलिङ्गः । सर्व "" सर्वाभ्याम 99 "" सर्वयोः हे सर्व नपुंसकलिङ्ग: । सर्वे कोष तृतीयादौ पुंलिङ्ग 'सर्व' 59 सर्वसाम् सर्वषु हे सर्व सर्वाः "" सर्वाभिः सर्वाभ्यः " सवासाम् デザ हे सर्वाः सर्वाणि शब्दवत् । पवम् Page #212 -------------------------------------------------------------------------- ________________ स्यादिकन्दमाच्चयः । [१९९] विश्व-समस्तवाची, उभ, प्रकतर, त्व, सम, सिम आदयः। उभशब्दो नित्यं द्विवचनान्त । पुंलिङ्गे-उभी २, उभाभ्याम् ३, उभयोः २ । स्मियाम्-उमे २, उमाभ्याम् , उभयोः २ । अकारान्तः पुंलिङ्ग "उभय" शब्दः । उभयः उभये इत्यादि पुंलिङ्ग 'सर्व' शब्दवत् स्त्रीलिङ्गः। उभयी इत्यादि स्त्रीति निकी' शब्दचत् । नपुंसकलिङ्गः। प्र०, दि० उभ भयानि इत्यादि नपुंसकलिङ्ग 'सर्व' शब्दवत् । उभयशब्दस्य द्विवचनं नास्ति । अकारान्तो 'अन्य' शब्दवत् । पुंलिले स्त्रीलिङ्गे च सर्वरूपाणि 'सर्व' शब्दवत्। नपुंसकलिङ्गः। प्र०, द्वि० अन्यत् , द् : अन्यानि .... शेष तृतीयादी 'सी' शब्दवत् एवम्-अन्यतर, उभय्यः Page #213 -------------------------------------------------------------------------- ________________ . [२००] स्यादिशब्दसमुच्चयः । इतर, कतर, यतर, ततर, अन्यतम, एकतम, कतम, यतम, ततम, आदयः । अकारान्तो “अन्यतम" शब्दः ।। पुंलिङ्गे 'देव' शब्दवत् । स्त्रीलिङ्गे 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गे 'कुण्ड' शब्दवत् । अकारान्तः पुंलिङ्गो “नेम” शब्दः । प्र० नेम नेमौ नेमे, नेमाः संबो० नेम " " शेषं द्वितीयादौ 'सर्व' शब्दवत् । . स्त्रीलिङ्गः, नपुंसकलिङ्गः । सर्वरूपाणि 'सर्व' शब्दवत् । अकारान्तः पुंलिङ्गः "पूर्व" शब्दः । पूर्वी पूर्वाः,. द्रि० पूर्वम् . . " पूर्वान् पूर्वेण पूर्वाभ्याम् पूर्वः पूर्वस्मै पूर्वेभ्यः पं० पूर्वात्, स्मात् पूर्वस्य . पूर्वयोः पूर्वेषाम् स० पूर्वस्मिन, वे , संबो० हे पूर्व हे पूर्वी हे पूर्वाः, वें स्त्रीलिङ्गः। स्वीलिके सर्वरूपाणि स्त्रीलिक 'सर्व' शब्दवत् । पूर्वः पूर्वेषु Page #214 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [२०१] . नपुंसकलिङ्गः। प्र०, द्वि० पूर्वम् पूर्वे पूर्वाणि शेषं तृतीयादौ पुंलिङ्ग 'पूर्व' शब्दवत् । एवम्पर, अवर, दक्षिण, उत्तर, अधर, अपर, स्व, अन्तर आदयः। द्वि० प्रथमाः अकारान्त पुंलिङ्गः "प्रथम" शब्दः । प्रथमः प्रथमौ प्रथमाः, थमे .प्रथमम् प्रथमान् शेषं तृतीयादौ 'देव' शब्दवत् । स्त्रीलिङ्गः। 'प्र० प्रथमा प्रथमे शेषं 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० प्रथमम् प्रथमे प्रथमानि शेषं तृतीयादौ 'कुण्ड' शब्दवत् । एवम्-अल्प, चरम, अर्ध, कतिपय, द्वय, द्वितय, त्रय, त्रितय, वष्तुष्टय, पञ्चतय आदयः । अकारान्तः पुंलिङ्गो "द्वितीय" शब्दः । द्वितीयः द्वितीयौ : द्वितीयोः । 'द्वि० द्वितीयम् द्वितीयान् :प्र० Page #215 -------------------------------------------------------------------------- ________________ A 1. स्याविशनसमुन्या। द्वितीयेन द्वितीयाभ्याम् द्वितीयैः द्वितीयस्मै, याय १६ द्वितीयेभ्यः द्वितीयस्मात् यात्,, द्वितीयस्य द्वितीययोः द्वितीयानाम् द्वितीयस्मिम् , ये ,, द्वितीयेषु हे द्वितीय हे द्वितीयौ हे वित्तीयाः स्त्रीलिङ्गः। प० षक स० द्वितीया दिलीये द्वितीयाः द्वि० द्वितीयाम् " तृ० द्वितया द्वितीयाभ्याम् द्वितीयामिः च० द्वितीयस्यै, यायै ,, द्वितीयाभ्यः पं० द्वितीयस्याः,यायः, ,, ,, हितयोः द्वितीयानाम् द्वितीयस्याम् ,याम् ., द्वितीयेषु संबो० हे द्वितीये हे द्वितीये हे द्वितीयाः नपुंसकलिङ्गः। प्र०, द्वि० द्वितीयम् द्वितीये द्वितीयानि शेषं तृतीयादौ पुंलिङ्ग - द्वितीय' शब्दवत् । एवम्-. तृतीय आदयः । पुंलिङ्गः 'तद" शब्दः । प्र० . सः द्वि० ... सम् " तान् ? Page #216 -------------------------------------------------------------------------- ________________ पं० प० स० संबो० प्र० द्वि० तृ० च० पं० स० संबो० प्र०, डि ७ प्र० संबो० स्यादिशब्दसमुपयः । तेन तस्मै तस्मात् तस्य तस्मिन् हे स सो तम्मू तया तस्यै तस्यांः "" तस्याम् हे से त्यद् शब्दः । ताभ्याम् ,, "" तयोः 99 हे तौ स्त्रीलिङ्गः । A R ताभ्याम् "9 " समेः नपुंसकलिङ्गः । पुंलिङ्गः यद्' शब्दः । यौ हे यौ तैः तेभ्यः [२०३] "" सेपाम् तेषु हे ते ताः तानि लत्, द् शेषं तृतीयादौ पुंलिङ्गः 'तद्' शब्दवत् । एवम "" ताभिः ताभ्यःः "" तासाम्: सासु हे ताः यः हे य शेषं द्वितीयादौ पुलिङ्ग 'सत् ये है ये Page #217 -------------------------------------------------------------------------- ________________ [२०४] प्र० संबो० : प्र० : प्र०, द्वि० यत्, द् द्वि० तृ० : च० प० स० - संबो० " "प्र० ति० स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः । या हे ये यौ शेषं तृतीयादौ स्त्रीलिङ्गः 'तद्' शब्दवत् । ये नपुंसकलिङ्गः । ये यानि शेषं तृतीयदौ पुंलिङ्गः 'तद्' शब्दवत् । पुंलिङ्गः " एतद् " शब्दः । एतौ एतौ, नौ एताभ्याम् एषः एतम्, नम् एतेन, नेन पतस्मै एतस्मात् पतस्य एतस्मिन् हे एषः 95 "" एतयोः, नयोः "" हे पतौ स्त्रीलिङ्गः याः हे याः एषा पते पवास, नाम् पते ने 35 एते एतान्, नान् पतैः एतेभ्यः "" पतेषाम् पतेषु एताः पताः, नाः Page #218 -------------------------------------------------------------------------- ________________ ष.. स० द्वि० स्यादिशब्दसमुच्चयः । [२०५] एतया, नया एताभ्याम् एताभिः एतस्य एताभ्यः एतस्याः एतयोः, नयोः एतासाम् एतस्याम् एतासु संबो० हे एषे हे एते हे एताः नपुंसकलिङ्गः। -प्र०,संबो० एतत्, द् एते एतानि एतत्, द् एते, एतानि, एनत्, द् एने एनानि शेषं तृतीयादौ पुंलिङ्ग 'एतद्' शब्दवत् । पुंलिङ्ग "इदम्” शब्दः।। प्र०,संबो० अयम - इमे द्वि० इमम्, इमो, इमान् ,. एनम् एनौ एनान्. अनेन, एनेन आभ्याम् एमिः एभ्यः अस्मात् अस्य अनयोः, एनयोः एषाम् स० अस्मिन् स्त्रीलिङ्गः। प्र०,संबो० इयम् इमाः द्वि० इमाम, इमा, • एनाम् एना: इमौ अस्मै पं० ष० MEE Page #219 -------------------------------------------------------------------------- ________________ [२०६] 94 स० - प्र० द्वि० “प्र०, संबो० इदम् द्वि० पं० : स० - संबो० प्र० द्वि० अनया, एनया अस्यै अस्याः 99 अस्याम् कः कम् केन कस्मै स्यादिशब्दवः । आभ्याम् कस्मात् कस्य कस्मिन् हे क का काम् " "" अनयोः, पनयोः "" नपुंसकलिङ्गः । इमे इमे, ए इदम् , एनत्· द् शेषं तृतीयादौ पुंलिङ्ग 'इदम्' शब्दवत् । पुंलिङ्गः “किम्” शब्दः । कौ "" काभ्याम् "" "" कयोः ܕܕ ܕܐ हे कौ स्त्रीलिङ्गः । 19 आभिः अभ्यः "" आसाम् आसु इमानि इमानि एनानि is कः कान् ཨཱཡོཝཱ ཿསྨཱ མཱ केषाम् केषु क्राः काः Page #220 -------------------------------------------------------------------------- ________________ पं० ष० स० संबो० प० स० स्यादिशब्दसमुच्चयः । ៖ ៤២ ន कया कस्यै द्वि० कस्याः ," प्र०, संबो० असौ द्वि० तृ० कस्याम् अमुम अमुना अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् काभ्याम् असौ अमूम् अमुया अमुष्यै ! , १ कयोः "" प्र० द्वि० किम केन काभ्याम् शेषं तृतीयादौ पुंलिङ्ग 'किम्' शब्दवत् । पुलिङ्गो "अदस्" शब्दः । के नपुंसकलिङ्गः । के अमू 15 अमूभ्याम् "" "" अनुयोः "" स्त्रीलिङ्गः । अमू "" [२०७] काभिः काभ्यः " अमूभ्याम् 3 कासाम् कासु हे काः कानि काभिः अमी अमून अमीभिः अभीभ्यः "" अमीषाम् अमीषु अमूः "" अमूमिः अमूभ्यः Page #221 -------------------------------------------------------------------------- ________________ " . [२०८] स्यादिशब्दसमुच्चयः । पं० अमुष्याः . . " अमुयोः अमूषाम् स० अमुष्याम् " अमूषु नपुंसकलिङ्गः। प्र०, द्वि० अदः अमू अमूनि शेषं तृतीयादौ पुंलिङ्ग 'अदस्' शब्दवत् । त्रिषु लिङ्गेषु समानः “युस्मद्" शब्दः । प्र० त्वम् युवाम् यूयम् द्वि० त्वाम्, त्वा युवाम्, वाम् युष्मान्, व: त्वया युवाभ्याम् युष्मामिः तुभ्यम्, ते " , वाम् युष्मभ्यम्, व: त्वत् युष्मत् तव, ते युवयोः, वाम् युष्माकम् ,व: स० त्वयि युवयाः युष्मासु त्रिषु लिङ्गेषु समानः “अस्मद्” शब्दः । प्र० अहम् आवाम् वयम् माम्, मा आवाम् , नौ अस्मान् , नः मया आवाभ्याम् अस्माभिः मह्यम्, मे " , नौ अस्मभ्यम्,न: मत् " अस्मत् ष० आवयोः, नौ अस्माकम् नः अस्मासु इति सर्वादिगणः॥ स० मम, मे मयि स० Page #222 -------------------------------------------------------------------------- ________________ स्थादिशब्दसमुच्चयः । [२०९] अथ सङ्ख्याशब्दाः । _ "एक" शब्दः। एक शब्दस्य त्रिषु लिङ्गेषु सर्वरूपाणि 'सर्व' शब्दवत् भवन्ति। नित्यं द्विवचनान्तः "द्वि" शब्दः । पुंलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः प्र.,द्वि.,सं. द्वौ तृ.,च.,पं. द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् ष., स.. द्वयोः द्वयोः द्वयोः नित्यं बहुवचनान्तः “त्रि” शब्दः । पुंलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः प्र०, सं० त्रयः तिनः त्रीणि द्वि० त्रीन् तिस्रः त्रीणि तृ० त्रिभिः तिसृभिः त्रिभिः च०, पं० त्रिभ्यः । तिसृभ्यः त्रिभ्यः त्रयाणाम् तिसृणाम् त्रयाणाम् स० त्रिषु तिसुषु त्रिषु नित्यं बहुवचनान्तः "चतुर्" शब्दः । पुंलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः प्र०, सं० चत्वारः चतस्रः चत्वारि .द्वि० . चतुरः चतस्रः चत्वारि Page #223 -------------------------------------------------------------------------- ________________ [२१०] स्यादिशब्दसमुच्चयः । चतुर्भिः चतमिः च०, पं० चतुर्व्यः चतसृभ्यः ष० चतुर्णाम् चतसृणाम् स० . चतुषु चतसृषु चतुभिः चतुर्व्यः चतुर्णाम् चतुषु नित्यं बहुवचनान्तः त्रिषु लिोषु समानः शब्दः । [पञ्चन्] [षष्] [सप्तन् ] प्र०, द्वि० पञ्च तृ० पञ्चभिः च०, पं० पञ्चभ्यः ष० पश्चानाम् षट्, ड् षभिः षड्भ्यः षण्णाम् सप्त सप्तभिः सप्तभ्यः सप्तानाम् त्रिषु लिङ्गेषु समानः नित्यं बहुवचनान्तः शब्दः । नव . [अष्टन् ] [ नवन् ] प्र०, द्वि० अष्टौ, अष्ट तृ० अष्टाभिः, अभिः नवभिः च०, पं० अष्टाभ्यः, अष्टभ्यः नवभ्यः ष० - अष्टानाम् नवानाम् अष्टासु, अष्टसु एवम्-दशन्, एकादशन्, द्वादशम् , त्रयोदशन् , चतुर्दशन, पञ्चदसम् षोडशम्, सप्तदशन् , अष्टादशन् । नवसु Page #224 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [२११] बहुवचनान्तः स्त्रीलिङ्गः "विंशति" शब्दः । विंशति शब्दस्य सर्वरूपाणि "बुद्धि" शब्दवत् भवन्ति । एवम्-पष्टि, सप्तति, अशीति, नवति, एकोनविंशति, एकविंशति, एकषष्टि आदयः । बहुवचनान्यः स्त्रीलिङ्गः "बिंसल" शब्दः । त्रिंशत् शब्दस्य सर्वरूपाणि 'विद्युत्' शब्दवत् भवन्ति । एवम्-चत्यारिंशत् , पश्चाशत्, एकत्रिंशत् नपुंसकलिङ्गः “शत" शब्दः । शत शब्दस्य सर्वरूपाणि 'कुण्ड' शब्दवत् भवन्ति ।। एवम्-सहन, लक्ष, अयुत, प्रयुत आदयः । ___ स्त्रीलिङ्गः “कोटि" शब्दः । कोटि शब्बस्त्र सर्वरूपाणि 'बुद्धि' शब्दवत् भवन्ति । . इति सङ्ख्याशब्दाः ॥ prenesasarenesaneKORETENT ३ इति स्यादिशब्दसमुच्चयान्तर्गत शब्दरूपमाला spagesenoncuaracaracal Page #225 -------------------------------------------------------------------------- ________________ षड्लिङ्गशब्दानामर्थयुक्ता अकारादिक्रमानुक्रमणिका । शब्द पृष्ठ अकरणि-स्त्री० भागेश, निहा, शाय, निष्णता. ९७ ९४ अक्का - स्त्री० भाता, भा. अक्षधु - वि० पासाथी रमनार, જુગારી अक्षरलुप - वि० अक्षर लुंसी नामनार. अग्रेसर. अङ्गिरस - पुं० श्रह्माने पुत्र अजननि - स्त्री० न जन्भवु. अतिजर - वि० अत्यन्त वृद्धावस्था. ११२ १७४ अक्षि- न० धन्द्रिय, नेत्र, स. ९८ अग्नि- पुं० भाग, हराग्नि ९४ अग्निमत्- वि० अग्निवाणु १५५ अग्निमथ् - वि०भागने भथनार १६० अग्रेगा - वि० भागण नार, ९४ १८४ ९७ ९३ Ne शब्द अतिक्ल - वि० धातृधातुवाणु ं વાક્ય વગેરે. अतितन्त्री - वि० धी નશવાળું, વિણા કરતાં અધિક સ્વરવાળુ . अतितरी - वि० नौअने ११७ १०६३ એળ ગનાર, જ્યાં ઘણી नौ छे ते. अतिलक्ष्मी - वि० मे मति ધનવાન છે, જ્યાં ઘણી લક્ષ્મી છે તે. १०२ अतिलम्बू - वि० अतिस्त्रि - वि० धी स्त्रीमो सं १७५ १०० वाणी. अत्यप् - वि०धा पाएीवाणु . १७३ अत्यवी - वि० धी २०४स्वलास्त्रीवाणु १०३ १०६३ Page #226 -------------------------------------------------------------------------- ________________ १५६ २०७ स्यादिशब्दसमुच्चयः । [२१३] अदत्-वि० सन २, अयस-न० सौद,सोम १८७ मा. अयुत्-न० ६९०२. २११ अदसू-वि० 21, ले, घेखें. अरितुफ्-वि० शत्रुने भारी अधर-पुं० [8. २०१ નાંખનાર. ૨૭ अधर-वि० , नीबेनु. २०१ अधिसू-स्त्री० न० अमि, अध्वन्-पुं० २स्ता, भाग १६४ ___वाला, २४२. १८७ अनडुङ्-पुं० म. अर्ध-वि० २५५, ५डित, अनङही-स्त्री० आय. १९४ सरा माल २०१ अनड्वाही-स्त्री. वाय. १९४ अर्वन-पुं० घोडी, छन्द्र. १६४ अनुशासत्-वि० साशा ४२.१५७ अर्यमन्-पुं० सूर्य'. आनु। अनेहसू-पुं० अण, समय. १८६ 3. १६७ अन्तर-वि० परवानुवत्र, अल्प-वि० थर्ड २०१ मेह, तावत, वच्च्ये, सिवाय, अल्ला-स्त्री०माता,सर्व देवता.९४ विना, या ४२. पठार. २०१ अवर-वि० छेर्लु. नानु, अन्य-वि०सीन, बुदु लिन्न. १९९ २०१ अन्यतम-वि० घामांथा मे.२०० अवाच-वि० क्षियनु, अन्यतर-वि० माथी से. १९९ नायेनु अप-स्त्री० पाणी, .. १७३ अवाञ्च-वि० नीये पूना२. १३० अपर-वि० "g, पातु, अवावन्-वि० यारी ४२ना२ १७१ पश्चिमाहिशा तनु, २०१ अवी-स्त्री० २०१स्वा . ९९ अपाच-वि०६क्षिण तनु. १३० अव्यय-वि०मव्ययने ना२.१७६ अपाञ्च-वि०मनने पूना२. १३० अशीति-स्त्री० सी. २११ अप्सरसू-स्त्री०सरा, परी.१८६ | अश्मन्-पुं० ५.५२. १६४ अब्जजा-वि. प्रा. . ९४ अश्रु-न० सांसु. १०८ अम्बा-स्त्री० माला, दुर्गा. ९४ | अश्वयुज-वि०।। न्ना२. १४६ अम्बुमुच-पुं० भेष, वर्धा. १२७ | | अष्टन्-वि० मा8. २१० અધમ. Page #227 -------------------------------------------------------------------------- ________________ . . स्यादिशब्दसमुच्चयः । अष्ठादश-वि० २५८.२. २१० | उत्तर-वि० उत्तरदिशा उRT.२०१ असृज्-न० सोडी, , ३२२. १४४ | उदक-न० पानी, रण ८९ अस्थि-न० & ९८ | उदच्-वि०उत्तरं तनु. १२ अस्मद्-वि० हु, मे. २०८ /उद-वि० उत्तमरीत पूर ना२.१३२ अस्मादृश-वि०मा वु. १८२ उदधिका-पुं० वि. ९६ अहन्-न० हिवस. १६९ उदन्वत्-पुं० सभु., सा५२. १५१ अहिहन्-वि० सा५ भारना२. १६७ / उदन्वत्-वि० पाणीवाणु १५५ आत्मन्-पुं० आत्मा, ४१. १६४ उदश्वित्-न० २५५ पास आत्मभू-पुं० बझा, अनु. १०९ नाणे छाश. १५ आपद्-स्त्री०मापत्ति, सा३त. १६१ / उन्नी-वि० ये सना२ १०५ आयुष्मत्-वि० सामु उपान-स्त्री० स. १९१ आयुश्यवाणु. १५४ / उभ-वि० मे, पन्ने. १९५ आयुस्-न० सायुष्य, सावरह.१८७ / उभय-यि० मे, मन्न. १९९४ आसन-न० मे४४, आसन. ९० उशनसू-पुं०शुयाय,माग व.१८ इतर-वि०मानु, सन्य, नाये २०० उष्ट्रपाद्-वि० ॐ देवा इदम्-वि. आ. २०५ वा. १६ इयत्-वि० मेट. १५९ ऊर्ज-स्त्री० शक्ति, 38 १६ इडश-वि० मे. १८२ ऊर्ज-वि० शसवान, मान १४६ उक्षन्-पुं० ० १६५ ऋच-स्त्री० *वे. १२५ उखास्रस-बि० तमामाया | ऋजु-वि० स२८, सीधु. १०० નીચે પડી જનાર १९० ऋत्विज्-पुं० पुरेखित, जुन ३ १४४ उच्चैःश्रवसू-पु० ते नामनाऋभुमिन्-०७-. .न्द्रनो घोडी. १८४ ऋषि-पुं० भुनि, ५, साधु. उज्ज्वलू-वि• Govणु ना२ १७९ /ऋ-वि०२५२वण, मेख, छाती, उज्ज्व ल-न०.B6rqe, स. ९० | वानी माता. उत्तर-न० पास. २०१ / ए-वि० २१२५g. SHAN Page #228 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । प-पुं० विषय. २११ एक- वि० मे, मुख्य, डेक्स. एकतम - बि० धणाभांथी येऊ. एकतर - वि० मेमांथा खेड. एकविंशति - स्त्री० मेडवीश. २११ एकषष्टि-स्त्री० भेडस एकादशन्- - वि० अगियार २१० एकोनविंशति - स्त्री०४. २११ qaz-fão 241, 2g. एतावत् वि० मासु . पनस्-न०पाय, अपराध, निंधा. १८७ २०४ १५९ ओजस् - न० जण, प्रांति, ११८ २०९ २०० १९९ माश्रय. ककुम् - स्त्री० हिशा, शोला. कच्छ्र-स्त्री० ५२न्वु कञ्चुकिन् - पुं०स, २ डीजान. જનનખાનાને તાકર. कचिकीर्ष- वि० साहडी १८७ १७५ ११० १६६ २०० मनाववानी छा२श मनार. १९२ कटप्रू - वि० साहडी सर्धनार ११२ कतम - वि० धामांथी अणु ? २०० कतर - वि० मेमांथी आए ? कतिपय वि० डेंटलुं खेड. कनीयस - वि० नानु, थोडु. कमल६ - वि० ૦ કમલ કહેનાર कर्तृ - वि० २नार, स्यनार. [२१५] करभू - वि० हाथवडे थनार, સુઢવડે થનાર. १.१२ करभोरू - स्त्री० उत्तम साथणवाणी २०० १९२ १७९ ११४ स्त्री. कवि० - पुं० वितायना२. कारयत् वि० तु. काष्ठतस्-पुं० सुथार . काष्ठतक्षू - वि० साङडा छोलनार, काष्ठद - वि० साइड! भाणनार. काष्ठभिद् - वि० लाउडा ११० ९४ १५५ १९६ १९६ १९६ ईशउनार. १७१ १०६ १८२ किम् - वि० अणु, शु. fara-faro deg, 893. 848 rear-faro g. कीलालपा - बि० सेोडी पीनार, દારૂં પીનાર, कुण्ड न०, ुड्डु . कुमारी - स्त्री० कुमारी - वि० हरिछनार कृतवत् - वि० २२. कृतानुष्टुप - वि० अनुष्टुप १७५ શ્લેાક કરનાર. zifa-zato 314, 314o, sig". Po ९४ ८८ वारी उन्या ९९ वारीने ९९ १५८ Page #229 -------------------------------------------------------------------------- ________________ २११ -[૨૨] વિરાણપુરાવા પા-રી કરૂણા, દયા, શામૂ-જુo રાજા. ૪૪ મહેરબાની. .. ૨ રાજૂ-વિo ઝાડું કાઢનાર. ૧૦૨ w-go કૃષ્ણ, કેયલ, કાગડે, સ્ત્રીઓ ગંગા નદી. ૨ મરી, મોર. ૮૬ વાતમી-વિ નિભય, નીડર, ૧૦૪ sur-ચિવ શ્યામ, કાળું. ૧૦ વાસ્તૃ-વિo જનાર, વટેમાર્ગ, જેનાપતિ વિo વાળ સાફ | | મુસાફર, મેળવનાર. ૨૬ કરનાર. વરીય-fo મેટ ઈ દિo કરોડની ભારેપણું. ૨૨૨ સંખ્યા. -વિo ગધેડા જેવું જવા-go સંબધક ભૂતકદન્તને વતન કરનાર. ૪૨ પ્રત્યય. જવા-વિઓ ગાય પાસે વ્યા-jo રાક્ષસ, અસુર. ૨૬૦ જનાર. १४१ શorટૂ-વિ૦ ખરીદતું. ૨૭ જવા-વિઓ ગાયની પૂજા -ત્રી, ગુસ્સો, કેપ,કોંધ. દારૂ કરનાર. ૨૮ ષ્ટ્રી- શીયાળવી, g-o ગાનાર. ૨૬ ગધેડી. જિરિાજ-ત્તિo પર્વત ઉપર શો-જુo શીયાળ, ગધેડ. ૨૬ શોભનાર. ૨૪ -વિઓ ય કહેનાર. જિરિરા-go પર્વતમાં क्षिपत्-वि० तु. १५७ १४५ શીપ-ત્તિo દુધ અથવા જિ-સ્ત્રીઓ વાણું, વાચા. ૨૭૭ પાણી પીનાર. ગુરૂ-શિo રક્ષણ કરનાર. ૧૭૪ ભુત્રી ભુખ, -jo બળદ, સ્વર્ગ, ૨૨૭,૨૬૩ કિરણુ, સૂર્ય. ૨૨૧ ક્ષોલીવર-ષિ અતિશય -ત્રી ગાય,આંખ, વાણું. ૨૨૧ ગરીબ, બહુ નાનું, ઘણુ નોમ-વિઓ ગાય પાસે નીચે. १९२ જનાર. १३९ ૧૭S શ્રેષ્ઠ. સુધા. Page #230 -------------------------------------------------------------------------- ________________ ११३ स्यादिशब्दसमुच्चयः । [२१७] गोअञ्च-वि० गायनी पून चतुष्टुय-वि० यार ४२ना२. १३७ ध्यावाणु २०१ गोच-वि० गाय पासे बना२. १४० चन्द्रमस्-पुं० २, यहो. १८४ गो-विo आयने पूरना२. १३८ चरम-वि० छेदयु, तिम. २०१ गोदुह-वि० आय होना२. १९६ चर्मन्-न० याम, यामी, गोपा-वि० सू. छास, ढास. १६९ गोमत्-वि० गाय माना.१५५ चिकीर्षत्-वि० ४२वाने गोरक्ष-वि० गायनुरक्षण तु. १५५ २ना२. १९७ चित्रलिख-वि० अभूत गौरी-स्त्री० पावती, मा8 समनार पनी न्या. ९९ चित्रगु-वि0 चित्रविचित्र ग्रामणी-पुंo गामनी पटेस, ____गायोवाणु. १२० હજામ चित्रबत्-वि० चित्रवाणु, ग्रामणी-वि० भुण्य, श्रेष्४. १०५ भान. १५९ 'ग्लानि-स्त्री० था, सुस्ती, चोरयत्-वि० यो२तु. १५५ हुमत ९७ छन्दसू-न०७-६, ३६, २७.१८७ ग्लौ-पुं० यद्र, ४५२, पृथ्वी. १२१ छदिसू-न० वमन Saटी. १८७ घट-पुं० घड!, श. ८५ जक्षत्-विo भातु, सतु. १५२ धर्मत्रा-विoता रक्षर अनार जग्मिवस-वि० गये, 9ी गरे ९४) नार १८९ घृतवत्-वि० धावाणु. १५९ | जतु-न0 दाम, अक्षता. १०७ घृतपावन्-वि० घी पीना२. १७१ जनुसू-न0 लत्पत्ति, सन्म १८७ 'चकाशत्-विo प्रशनु १५७ जन्मन्-न0 नम, उत्पत्ति १६९ चक्षुष्-न0 भांभ, नेत्र. १८७ / जम्बू-स्त्री० नमुनु आ. . चतुर-वि० या२. २०९ / नमुडी... ११० चतुर्दशन्-वि० यौह २१० । जय-वि० १५ हेना२. १७७ . Page #231 -------------------------------------------------------------------------- ________________ [२१८] जरा-स्त्रीo qावस्य, धरण. ९१ | तत्त्वविद-विodranegना२ १६१ जलमुच्-पुं० भे५. वाह. १२७ तत्त्वबुध्-वि० तत्वना माग्रत्-विo ouT: १५७ मोधवानी. १६४ जातवेदस-पुं० अनि. १८४ तद्-वि० ते. २०२ जामात-पुं० मा ११३ तनु-स्त्री० शरी२, ६. १०७ जाम्बवत्-पुं० गुना सस। १५९ तनु-विलनानु,मातिात.१०८ जिन-पुं० ताथ"४२. वली, तनूनपात्-पुं० [नि १५२ सरिखत. तन्त्री-स्त्री० सार मीना ता२, जीवनश्-वि० सपनो नाश नस. वि-सा भी ९९ १२ना२. १८० | तन्वत्-वि० सावतु. १५८ जुह्वत्-वि० मातुः, सोन तपसू-न0 तपश्चर्य, गरमी. १८७. ४२तु, म ४२तुं. . १५७ | तपस्विन्-वि0 ता५४ १६६ जूर-स्त्री० हु:म, पी31. १७७ तपस्विन्-Ko ना२६ नि, ज्ञात-वि० स्न गुनार. १४८ तपस्वी, तस. १६६ शेग्नबुध-विo शानथा तमस-न० संघ२, ५१५, १८७ नार. तरी-स्त्री० 8:31, ना, ज्योतिष्-न0 प्रश, नक्षत्र, भव.. ज्ञान. १८७ तस्थिवसू-बि० तु. १८८ टा-पुं० तृतीयाविस्तिन तादृश्-वि० ते १८७ એકવચનને પ્રત્યય, ताबत्-वि० तेतु, तेव. १५९. सक्रम-वि० शोनार १६० तिर्य-वि० 4, टीस, तक्षन्-पुं० सुथा२. १६५ पशुपक्षी. १३४ तक्षणी-स्त्री० सुथा२९५ १६५ | सिर्यञ्च-वि० तायी तडित्-स्त्री० विorn. १५२ પૂજનાર. तसम-वि० घणामांथा मे २०० तुदत्-वि० दु:५j, खसर-वि० मेभांशी मे २०० | उन. . १५७. १३४ Page #232 -------------------------------------------------------------------------- ________________ स्यादिशपसमुच्चयः । [२१५] तुराषाढ्-पुं० द्रि. १९३ | दक्षिण-वि० क्षिरिया, तृतीय-वि० श्री. २०२ मा . २१० तृष्-स्त्री० तरस, तृषा, दण्डिन्-वि० ६ तु. ___ तृा . १८२ सन २तु तृष्णज-वि० त२२यु दण्डिन्-पुं० सन्यासी, तृणावाणु छडीहार. १६६ तूष्णीम्-वि० भोन, शांत, ददतू-विo आपतु, तु. १५७ यू. १७६ दधत्-वि० पोषतु, धारण तेजसू-न० ते४, ५, तु. सकिन, दधि-न0 ली. ९७ तेजस्विन्-वि० तेवी, दधृष-वि० मेशरम, બલવાન. निArr. १८३. तोय-न0 पायी. दध्यञ्च-वि० भुनि धायी. १३१ त्यक्तही-वि० निAror, दन्त-पुo in, &थिहांत. ८६ मेश.म. १०४ दन्तत्वक्ष-विoid सना२.१९७. त्यद्-वि० ते, पेयुः दरिद्रत्-वि० गरि थतु. १५७ त्रपीयसू-वि० मा शरमाण १९३ दलस्पृश-वि० ५iराने त्रय-वि० प. श्री. २०१ २५शनार. १८० त्रयोदशन्-वि० ते२ २०१ दशन्-वि० ६२. २१० त्रि-विo . २०९ दामन्-वि० भाप, होर १७९ त्रिंशत-स्त्री० त्रिश. २११ दासी-स्त्री० सी, ना४२31. ९९. त्रितय-वि० शु. २०१ दिव-स्त्री० माश, स्वर्ग, त्व-वि० मीनु, दु. १९९ हिवस. १७९. त्विष्-स्त्रीo sन्ति, शाला, दिश-स्त्री० हिस, १८० ७. १९२ | दीर्धाङ्गलि-धिo eiमी त्वच-स्त्री०यामडी,छास, तेन.१२७ । सांगणीवा ९८ Page #233 -------------------------------------------------------------------------- ________________ १४१ દિશાને [२२०] स्यादिशब्दसमुच्चयः । दुहित-स्त्री० पौत्री, १. ११३ | द्वार-स्त्री० मा १७७ हग्भू-विo wiममा यना२. ११२ द्वि-वि० मे. २०९ दृश्-स्त्रो० नेते. १८० द्वितय-वि० मे सध्यावा, दृषद्-स्त्री० ५:५२, पाषाणु. १६१ ने २०१ दृषदच्-वि० ५.५२ द्वितीय-वि०माने.२०१ ગબડાવનાર. १४२ द्विपाद-बिल में वायु १६२ दृषद-वि० पत्थरने द्विष्-पुं० शत्रु, हुश्मन. १८२ पूराना२. धन-न० द्रव्य, धन. ८८ दृष्टककुम्-विनेने ने धनवत्-वि० धनवाणु. १५९ गणे छ ते. १७५ धनार्ज-वि०वन मेणवना२. १४७ दृष्टदिश-वि० तेणे धनुस्-न० पा], आम, गणेश ते. १८२ | धनराशी. देव-पुं० हेव, राम, हियर, धरणी-स्त्री० पृथ्वी, धरती, भेध. भीन. देवयच-वि० हेव पासे धवल-वि० घर ना२ १७९ જનાર धातृ-वि० घा२९५ ४२ना२. ११४ देवद्यञ्च-वि० वने पूना२. १३६ धातृ-पुं० प्रमा, विधाता. देवप्री-वि० हेवने संतुष्ट ___ वि . ११५ ४२ना२. १०६ धानाभृस्ज-वि० नव देवृ-पुंo देवर, हियर. ९१३ शेश्वा२. देवेज-विन वने पूछना२. १४५ धीमन्-न0 ५२, प्राश, दोसू-पुं० हाथ, माई. १८४ પ્રભાવ द्यो-स्त्रा0 आ६२१, २ . १२१ । धी-स्त्री० मुदि. १०० द्रा_थस्-वि० मई सामु. १९२ | धीमत्-वि० भुद्धिशादी. १५५ २०१ | धुर-स्त्री० घांसरी, मार, द्वादशन्-वि० मा. २१० होलत. १३६ Page #234 -------------------------------------------------------------------------- ________________ २.ते. स्यादिशब्दसमुच्चयः । [२२१] धूलि-स्त्री० पुष, २०४. ९७ | नीo-विo हरिनार, बर्थ धृष्णज-वि० निeoror, सना२. १०६: બડાઈખાર नीवृत्-स्त्री०पुं० हेश, सन्य, धेनु-स्त्री० आय. १०७ विभाग. १५२. नक्तम्-वि० २॥त्रिम, त्रिय, नीलीम-वि० गणी भथना२. १६०. नग्नहू-पुं० मे तनी नृपति-पुं० २. ९४. औषधी. १०८ नृ-पुं० ५३१, मनुष्य, न२. ११३ नदी-स्त्री० नही, सरिता. नेतृ-वि० नाय, घी. ११५. ननन्द-स्त्री० नः ११३ नेम-वि० मधु २०० ननान्दृ-स्त्री० न. ११३ नेतृ-पुं० पुरेरित. ११३ नपतृ-पुं० पात्र, पौत्री, ११३ नौ-स्त्रीo नाव, वडा. १२२. नप्त्री-स्त्री० पौत्र, पौत्री. ११४ पञ्चतय-विo पांचनभस्वत्-पुंo वायु, पवन १५९ सध्यावा नय-विo नीति, सात नय पञ्चदशन्-वि० ५६२. २१०. नार. १७७ पश्चन्-विo पांय. २१० नर्मन्-न0 भरी, गम्मत. १६९ पञ्चाशत्-स्त्री० पयारा २११ नवति-स्त्री० ने २११ पट-पुं० वस्त्र, यातरे नवन्-वि० नव. २१० ८५ नश-वि० नाश ना२. १८१ पटु-वि० यतुरे, धुता. १०८ नाट्यनट-विनाय ४२ना२. १४९ पठितड्-वि० अक्षर नामन्-न० नाम, संज्ञा, मणेला. १५० यह. १६९ पति-पुं० घी, स्वामी.. ९५ नासिका-स्त्री० ना. . ९२ पथिन्-पुं० भाग", २२तो. ९५ निरुज-विo नागी १४६ पद्धति-स्त्री० भाग, पति. ९७. निशा-स्त्री० त्रि, शत. ९२ | पपी-पुंo यद्र, सूर्य, ४५२. ९९. २०१. Page #235 -------------------------------------------------------------------------- ________________ १०६ [२२२] स्वादिमदासमुच्चकः । पयसू-न पाल, दुध. १८७ | पुनर्भू-स्त्री० धुनना प्रेस पयोमुच-पुं० नागरमोथ, भेष. १२७ विधवा. १०९ परभृत्-jo अगडे. १५२ पुनभू-वि० वा वा२ ना२ १०९ परमनी-वि० ४८ ६ पुर्-स्त्री० नगरी. १७७ मना२. पुरुदंस-पुं० ४न्द्र. १८६ परमे-वि० ४८, महेव ११८ पुरोधस्-पुं० २, पुरेशहित. १८४ 'परमेष्ठिन्-पुं० ५५ परमेष्ठि.१६६ पुष्प-न० हुस, २०४. ८८ 'पराच्-वि0 अणुनना२. १३० पूर्व-वि० पूर्व दिशा, प्रथम, पराञ्च-वि० मीलने पूना२. १३० मागण. २०० 'परिव्राज-पुं० साधु, सन्यासी. १४५ | पूर्षन्-पुं० सूर्य', मो . १६७ परिवाज-वि० दीक्षा लेना२. १४५ | पृथुश्री-वि० ५ 'परिषद्-स्त्री० ५ , सभा, सभीवाणु. १०३ મંડળી पृषत्-चि० छांट-२, सिंचन पर्णध्वसू-वि० ५i31-414ने ४२ना२ १५२ नाश नार. १९१ पृषत्-नी',मिन्दु,८५४ १५२ 'पर्वन्-न० ५व', उत्सव. १६९ पेचिवसू-वि० ५४ावना२. १८९ पाद-पुं० ५६, २, ५. ८७ पोत-पं0 याशिम, गोर. 'पामन्-स्त्री० मसिनो ग. १६८ पो-वि0 शुद्ध, पवित्र. १२१ पामा-स्त्री० मसनो रे.. १६८ प्रताम्-वि० दु:भी, तीन 'पितृ-पुं० पिता, मा५. ११३ वाणु १७२ 'पितृद्रह-वि० पितानो प्रोक्ष प्रतिदिचन्-पुं०सय", भानु ४२ना२. ઝાડ १६७ पी-वि0 पीना२, पान ४२२ १०६ | प्रतिपद-स्त्री० ५४वे तीथा १६१ 'पुंसू-पुं० ५३१. १८५ प्रत्य-वि० पश्चिमनु, पुत्रचुम्ब-धिo पुत्रने पा . १३१ ચું બનાર. १७४ । प्रत्यञ्च-वि०प्रत्येने पूरना२. १३१ Page #236 -------------------------------------------------------------------------- ________________ : स्पादिचयः । २२३ प्रथम-वि० पशु, प्रधान | नियद्यौ- विन प्रभृति-स्त्री० अत्यन्त स. ९७ | प्रिय छे ते. १२१ प्रयुत-वि० ६शलाम. प्रियनौ-वि० भने नाव प्ररै-वि० पैसा॥२. ११९ मिछे ते PAR प्रशाम्-वि0 अत्यन्त शान्त. १७२ प्रियपीवन्-वि०रने भयुत प्राच्-वि० पूर्व दिशा, प्रिय छेते. ...पहेबानु. १३० । प्रीणत्-वि० २२० २, प्राञ्च-वि० उत्तम ५१ २४२. १२९ संतुष्ट २ १५८ प्राप्तभी-वि० ने भी फल-न० ३१, महलो, नाम. ८८ मेणवते. १०६ थभूवस्-वि० थये. १८९ प्राप्तलू-वि० ने अपना बहिस्-न हस, नि, भेगवेद के ते. - ११२ अन्ति प्राप्तसम्-वि० वे शांति बहु-वि० घा भेगवेध छ ते. १७६ बहुगु-बि पी आयो प्रावृष-स्त्री० वर्षा *तु १८२ ___ वाजा. १२० प्रिथकृ-विनेने प्रिय छेते. ११६ बहुधीवन-वि० प्रियक्ल-वि० ने प्रिय બુદ્ધિવાળું. બ્રહ बहुराजन्-वि० या ! प्रियगम्ल-वि० ने मधातु . 14 होय. ते. २५० प्रिय छ ते. ११६ बहुरै-वि० धनाढ्य. श्रीमत. ११९ प्रियगु-वि० स्ने २५य प्रिय बहुसम्पद-वि० पर छ ते. . १२० सम्पत्तिस. १६१ प्रियङ्ग-स्त्री० ग, राई, बहूर्ज-धि पाएं पान. १४७ पा५२, कु. बह्वए-वि० या पाणु. १७३ प्रियचुम्ल-वि० भने न्युमन बुध्-बि. , . १६४ बुद्धि-स्त्री०४ िamne. ९६ प्रिय छेते. ९७४ Page #237 -------------------------------------------------------------------------- ________________ भारना२. [२२४] स्यादिशब्दसमुच्चयः । बृहत्-वि० भोट १५४ | भूरि-न० सोनु. ब्रह्मन्-पुं० श्राम, भूरि-वि० घा, मोटु, ब्रह्मदेवता. वार वा२. ब्रह्मन्-पुं० पायय', तप, भूरिदावन्-वि० धा धान सत्य. नार. ब्रह्महन्-वि० श्रामणुन भोक्त-वि० नोगवना२. ११४ १६७ भ्रात-पुं० लाई. ११३ भगवत्-वि० नशा महार, भ्रातृद्रह-वि० साधना श्रीमत. દ્રોહ કરનાર १९५. भवत्-वि० मनतु, यतुः १५५ भ्रूणहन्-वि० माल त्या भवत्-पुं० आ५, तमे. १५५ २नार. १६७ भवादृश्-वि० आना १८२ मघवत्-वि० मक्षाशा १५५. भात्-वि० शतु, हीपतु. १५७ मघवत्-पुं० द्र, स्त्री० भानु-पुं० स्य, PिY, . १०६ द्राी . १५५. भास-स्त्री० अश, ५४छायो, मघवन-पुं० , धुव७. १६६ मघोनी-स्त्री० /-दा. १६६ भास्वत्-वि० शतु', मजन्-पुं० यमी, वृक्षने। हीपतु: गम १६५ भास्वत्-पुं० सूर्य, वीर, मजा-स्त्री० यमी, वृक्षनरी प्रभात. १५९ ग . भी-स्त्री० लय, मी, पारती १०० मण्डपलिप्-वि० भ७पने भीरू-स्त्री० मी. १०० लीपना२. : भू-स्त्री० पृथ्वी, मीन. १०० मति-स्त्री० भुद्धि, स्मृति. ९७ . भूपति-पुं० २०. ९४ मथिन्-पुं० , २वैयो. ९६ भूभृत्-पुं० ५'त, न. १५२ | मधु-न० मध, पा९, ३. १०८ . भूयसू-वि० घा, भा. १९२ मधु-वि० मधु२. १०८ કિરણ. Page #238 -------------------------------------------------------------------------- ________________ स्पादिशब्दसमुच्चयः । [२२५]] . मध्वश्च-वि० मधथा पून्न मास-पुं० महिना, भास. ८५ ४२ना२. मित्रद्रुढ्-वि० भित्रनो दोस मनस्-न० भन, सन्त: १८७ ना२. . . १९५ मनोभू-पुं० अभहे. १०९ मित्रसुस्मर्ष-वि० भित्रने . मनोविध-वि०मनने विचना२.१६३ સંભારવાને ઈરાદે मन्त्रजप-वि० मन्त्रीपना२. १८७ रामना२. मन्त्रिन्-पुं० भत्री, प्रधान. १६६ मी-वि० भारी नामना२. १०६ मरुत्-पुं० वायु, श्वास. १५१ मुनि-पुं० भुनि, साधु. ९४ मरुत्वत्-वि० हवावा. १५५ मुष-स्त्री० यारी. १८२ मरुत्वत्-पुं० हनुमान, छन्द्र. १५५ मुड्-वि० भाड पामना२. १९४ महत्-वि० भोटु, सांभु १५३ मूर्धन्-पुं० माथु, सा२ १६४ महस-न० तेनी, उत्सव. १८६ मूलवृञ्च-वि० भू अपना२. १२८ महानी-वि० युसना२१०६ मृगविध-वि० भृगगुनार.१६३ महापू-वि० ७७५था गमन मृदु-वि० भण, नरम. १०८ १२।२. १२८ मेरुदृश्वन्-वि० ने भे३. मही-स्त्री० पृथ्वी, धरती, ९९ ज्यो छे ते. १७१ मातृ-स्त्री० माता, गाय, यकृत्-न० से. १५२ લક્ષ્મી ११३ यजुसू-न० युनु ६. १८७ मातृ-वि० भापना२. ११५ यज्वन्-पुं०५४२नार, विशु.१६४ मातृ-वि०. भाताना द्रोल यतम-विoयामाथी .२०० કરનાર यतर-वि० मेमांथा हा. २०० माला-स्त्री०भाजा, २, ५ गत. ९१ यद्-वि० . , २०३ मालावत्-वि० भावाणु. १५५ | ययी-पुं० घोडी, महादेव.. २९ माल्यगुफ-वि० हार गुथनार १७४ | यवक्री- विमरीनार.१०५ मायाविन्-पुं० भीमाst, .. यवीयसू-वि० नानु, नुवान. १९२ .., भायापी, मगर.. १६६। यात्-वि०. g... १५७ Page #239 -------------------------------------------------------------------------- ________________ .. [२२६] स्यादिशब्दसमुच्चयः । यातृ-वि० २. ११५ | राजयुध्वन-वि० साये युद्ध यातृ-स्त्री० शी. ११३ ३२ना२. १७१ यादृश-वि० ते १८२ | राजि-स्त्री० ५स्ति, २मा. ९७ यावत्-वि० मेगु, ने. १५९ | राज्ञी-स्त्री०सी, सूपल्लि, यज-वि० नेउना२ १४६ सु. १६५ युध्-स्त्री० मा १६३ रात्रि-स्त्री० रात्रि, ६२. ९७ युवति-स्त्री०युवावस्त्री, ६२.१६६ राम-पुं० राम, समद, युवन्-पुं० नुवान ५३५. १६५ | ५२शुराम. ७५ युष्मद्-वि० तुं, तभे. २०८ | रिपुस्तृभू-वि० शुत्रु सामे युष्मादृश्-विo तभाने. १८२ ना२. १९७ यूनी-स्त्री०युवान स्त्री, ६२.१६६ रुच-स्त्री० २७, शाला. १२७ यूष-पुं०न०मगविगेरेनो ४ाथ, . रुज-स्त्री०।, पी1, था, सेतुरनु 3. ८७ था. योषित्-स्त्री० स्त्री, नारी १५२ | रुन्धत्-वि० २।३तुं, घेरतुं, १५८ रक्त-न० रातुं, वास, आसात. ९० रुष्-स्त्री० राष, गुस्सी. १८२ रक्षसू-न० राक्षसू. १८७ रेतसू-न० धन, सोनु. ११८ रजनि-स्त्री० रात्री, ६२. ९७ | रै-पुं० धन, सोनु. १८७ रज्जु-स्त्री० पु. १०७ रोचिसू-न० आन्ति, तन, रमा-स्त्री०सक्षमी, नाम,शामा.९१ । प्रभा. रम्भोरु-स्त्री० ना पी लक्ष-न० सामनी संन्या. २११ नयवाणी. ११० लक्ष्मी-स्त्री० धन, महोस, रवि-पुं० सूर्य', माओ. ९४ शमा. ९९ राज-वि० शालना२. १४४ लघीयसू-पुं० सपा १९२ । राजकृत्वन्-वि० गणेशन लघीयसू-वि० साव नानुं १९२ हाय ते. १७१ लघु-वि० नानु, , राजन्-पुं० शल, य. १६४ | नम १४८ M १०८ Page #240 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । लिखितञ् - वि० भेशे यक्षर લખ્યા છે તે. लिखितद् - वि० भेद अक्षर सच्यो छे ते. १५० १०७ ली - वि० सोनार. लू - वि० सगुनार, अपनार ११२ १२९ १८७ लो- वि० सगुनार, अपनार. चचस्-न० वयन, वाणी. वणिज् - पुं० वायो, वेपारी. १४३ वधू- स्त्री० वहु, परहोली युवान स्त्री. १०९ ८८ वन- न० गल, मरएय. वपुस्- न० शरीर, मञ्जर. १८७ वरीयस् - वि० भोटु उत्तम. १९२ " वर्मन् - न० मत२. वर्षाभू स्त्री० हेडट्ठा, डीडो. वर्षाभू वि० वर्षां ऋतुभां १५० थनार. वसु- न० धन, सोनु, प.सी. वस्तु - न० भीन, पार्थ. वाच्-‍ - स्त्री० वाणी, सरस्वती. वाजिन- पुं० घोडी, भालु, અરડુસીનું ઝાડ. वाणी - स्त्री० श०६, भाषा, सरस्वती. बातू वि० वानु, ara-fao y', #3g, १६९ १०८ १०९ १०८ १०८ १२७ १६६ ९९ १५७ [२२७] वातप्रमी - वि० वायु भेधुं जडपवाणु . वायु-पुं० पवन, हवा, वायु. वार - स्त्री० पाणी, ४५. वारि - न० पाणी, ४. वाससू - न० वस्त्र, पडु, पडहो. विक्रध - वि० ध रहित, धशो अध. विदम् - वि० विशेष हुम्म श्रह्मा. विपद् - स्त्री० भुशीत. विपश्चित् पुं० पंडित. विपश्चित् वि० अधु, ९८ १०६ १७८ ९७ १८७ १६३ डरना२. faga-o ulovil, संध्या. विद्युत्वत्- वि० विणा वाजु . १५५ विद्वसू - वि० शाशु, ज्ञानी. १९० विद्वस् - पुं० पंडित, विद्वान् १९० fafa-sto 12174, 24151, ९४ भात, १७५ १५२ १६१ १५२ १५२ विद्वान् विप्रुष्- स्त्री० मिन्हु, थिल. १८२ Page #241 -------------------------------------------------------------------------- ________________ ९७ १९२ १६१ . [२२८] स्यादिशब्दसमुच्चयः । विभु-पुं० अति , प्रभु, । शकृत्-न0 विपशु, छा. १५३ | शक्ति-स्त्री० २, तलवार, विभु-वि० समय', व्या५४, पी. ___ अविनाशी. १०६ | शत-न0 सोनी सध्या. २११ विभ्राज-वि० शामनार, शत्रुशिशीर्ष-वि० शत्रुने होपना२. १४५ ना२. विमल-वि० व्योमुडेना२. १७८ शब्दप्राच्छ्-वि० शम्ने विरक्त-वि० सनास वै२०ी. ९० पुछना२. १४३ विवस्वत्-पुं० २३९शुदेव, सूय".१५९ शम्भु-पुंo रिडत, विश्-वि० वैश्य, वेपारी. १८० | મહાદેવ. विंशति-स्त्री० विश. २११ शरद-स्त्री० १२६*तु, विश्व-न0 संसार, सुद. १९९ १२स. विश्व-वि० समय, सबY. १९९ ] शर्वन्-पुं० भारी MiHit२. १६४. विष्वन्यच-वि० सव' व्या५४. १३६ । शाला-स्त्री0 शाखा, विष्वद्य-वि० सवान मा२१. પૂજનાર. १३५ शशिन्-पुंo यद्र. १६६ वेगी-वि० ४ी, वेग शास्तृ-पुं० शन, मु३ १५५ २७ना२. शास्तृ-वि० ४५ ४२॥२. ११५ वेधसू-पुं० श्रह्मा, सूर्य, शास्त्रपठ्-वि० शास्त्र ५ . . १८४ माना२. १४९ व्यक्तवाच्-वि० २५ष्ट शास्त्रविद्-वि० शस्त्र બોલનાર. नार. व्याघ्रपाद्-वि० पाच वा शिरस-न0 माथु, भरत, ५गवाणु व्योमत्-न० माश, पाणी, शिशु-पुo . १०६ - अ५२५. १६९ | शुक्ल-न० सईद, घाणु . ९० १६१ शि५२, Page #242 -------------------------------------------------------------------------- ________________ स्थादिशब्दसमुच्चयः । [२२९] शुच-स्त्री० शो, परतावा. १२७ / संराण-वि० सारी रीतेश६ . : शुचि-वि० २१२७, पवित्र. ९८ ४२नार. १५१ शुच्यप-वि० स्वछ पाणीवाणु १७३ | सवाण-वि० सारी शत पाए। शुनी-स्त्री० सुती.. १६६ ३२. १५१: शक्तिवसू-विo शक्तिमान. १४८ संबिद्-स्त्री० मुखि, ज्ञान, शोचिसू-न0 iति, प्रा. १८७ भभूरी. १६१: ना-पुं० या गाना वि३२९ सकृल्लू-वि० मे मत प्रत्यय. अपना२. १११ श्रद्धो-स्त्री० विश्वास, निष्ठा, सक्थि -न० सायण, स . ९८. माहर. सखि-पुं० भित्र. होस्त. ९४ श्री-स्त्री० ९क्ष्मी, शाला, सखी-स्त्री० साडेदी, सहयरी.९९ : લવીંગ सजुष्-वि० सेवा ४२ना२, श्रीमत्-वि० सभीवान, तपस्वी . १८३ धनवान. १५५ सत्यवाच-वि० सायु श्रेयसू-न० मोक्ष, ट्याण, मासना२. १२७. सदृश-विo तुल्य, समान. १८२ श्रेयस्-वि० उत्तम, सद्मन्-न० घर, पाणी. १६९ . ४८या . सन्यच्-वि० सोसती सहय२ १३३ श्रोतसू-न0 आन, सूद, सद्यञ्च-वि० साथे पूल - प्रवाह. २२. १३३ श्वन्-पुं० सुतरे।. सप्तति-स्त्री० सीतोरनी. वधू-स्त्री० सासु. ११० સંખ્યા २११ श्वेत-न० स३६, धोj. सप्तन्-वि० सात. २१० षष्-वि० ७. २१० सप्तदशन-वि० सीत्तर. २१० पष्टि-स्त्रो० साह २११ सम्-वि० सव', मधु, घोडशन्-पुं० सोनीया . १५१ तुल्य. . .. १७६ घम'. १९१ १८७ Page #243 -------------------------------------------------------------------------- ________________ [२३०] स्यादिशब्दसमुच्चयः । सम-वि० समान, सर. १९९ । सिंहपाद्-वि० सिवा समिध्-स्त्री० सा, गवाणु. मत. सिम-वि० सणु, मधु. १९९ समुद्रमथ्-वि० समुद्रने भयन । सीमन्-स्त्रो0 माहा, ९६. १६९ ४२नार. १६० सीमा-स्त्री० सीमा, ६६. १६८ सम्यच्-वि० सा३, व्यानी.१३३ सीव्यत्-वि० सीव, सम्यञ्च-वि० सारी रीते सांधg. १५५ पूनमना२. १३३ सुकग्-वि0 0 शते आम सम्राज्-पुं० सम्राट, यवती ना२. १२४ शल. १४४ सुकर्मन्-वि०सा३ भवाणु, सरसू-न0 सव२, तणाव. १८७ नशीयवाणु. १७१ सरित्-स्त्री० नही. १५२ सुक्रुञ्च-वि० सुं६२ सर्पिस-न0 घी, पाणी. १८७ Aaj १२८ सर्व-वि० सघणु, मधु. १९८ सुगण-वि० सारी शते सर्वद्य-वि० मा पसे गाना२, १५१ ना२. सुगिर-वि० सु२ सर्वद्यञ्च-वि० सवन वाणीवाणु પૂજનાર. १७६ सुगु-वि० सुधर गायवाणु. १२० सर्वकृत्वन्-वि० धा साथे सुग्लौ-वि० मुश्मोहार यु हेय ते. १७१ ४५२वाणु १२२ सहस्र-न0 M२नी सध्या २११ सुचक्-वि० सारी रीते साधीयस्-वि० अतिशय प्राशना. १२३ साई. सुदिव-वि० सार साधु-वि० उत्तम, साय, हिवसवा १७९ જૈનમુનિ. सुदृश्-विसारी द्रष्टिवाणु . १८२ सामन्-न0 साभव, नरमाश. १६८ | सुधी-वि०सारी युद्धिवाणु. १०४ १३७ · १०८ Page #244 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [२३१] सुधी-पुं० ५डित. १४० सूनु-पुंoपुत्र, सधुमधु, पौत्र.१०६ सुधीवन-वि० सारी शत से-पुं० अभी पु३५. ११७ પિષનાર. से-स्त्री० भी स्त्री, सुनौ-विo सारी नावाणु अभवती स्त्री. ११७ सुन्वत्-वि० गतुं, सेनानी-वि० सेनापति. १०४ तुं. सेनानी-पुंo जति ४२वामी. १०४ सुपर्वन्-विसाउत्सावागु.१६९ सोमपा-वि०सोमरस पाना२. ९४ सुपाद्-वि० सा२५गवाणु. १६१ | स्त्री-स्त्री० नारी. १०० सुभ्रू-वि० सारी भरवाणी. ११० स्थायिन्-वि०मा रहेना२. १६६ सुमथिन्-वि० सारी रीत स्थेयसू-वि0अत्यन्त स्थि२. १९२ __ भयन रेसु. ९६ स्नात्-वि० स्नान ४२ना२. १५७ सुमनसू-वि० सारा मतवाणु. १९८ स्निग्धव-वि० यीsel सुरै-वि० सारा धनवाणु. ११९ यामडीवाणु. १२८ सुरभि-वि० भना२, स्फिन्-स्त्री० सो. ढगसो १२७ સુગંધવાળું. स्फेयसू-वि० सत्य-त. १९२ सुरभि-पुं० श्री३१, २२, स्रज-स्त्री० भाणा, ७२. १४४ ५ति . स्व-वि० पोते, पोतानु. २०१ सुवर्णमुष्-वि० सोनाने स्वप्-वि० सु४२ पाणी. १७३ ચેરવાવાળું. १८२ स्वप्नज-वि० धना२. १४६ सुलाघ-वि० सारी रीत साह स्वभू-पुं० सहित ५२मात्मा, सेना२, अभव. सुवल्प-वि० अतिशय स्वयम्भू-पुं०अति ५२मात्मा, हना२. १२५ प्रमा. १०९ सुसमिध्-वि० सारा स्वसृ-स्त्री० महेन. ११४ लावाणु हनु-स्त्री० १९, ९८५यी. १०७ सू-स्त्री० प्रसव, आमवाते. ११० । हनुमत्-पुं० हनुमान. १५९ Page #245 -------------------------------------------------------------------------- ________________ स्यादिसन्दसञ्चवा । हरित-स्त्री० हिसा, mem. १५२ / हूहू-पुंo गांध'देव. १०८ हरित्-पुं० सिंह, सू. १५२ / हृदय-न0 छाती, 4-त:२९१. ८८ हविस्-न० घी, हाम. १८७ / होत-पुं० होम ४२॥२. ११३ हाहा-पुंo i देव. ९० ह्रसीयसू-वि० महु नानु. १९२ हिमवत्-पुं० हिमालय. १५९ ह्री-स्त्री० शरभ, Norm, हिमवत्-वि०४४वाणु. १५५ नभ्रता. १०० हिरण्यरेतसू-पुंoमनिन, सूर्य', शीव. Page #246 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् पृष्ठे पंक्ती अशुद्धम् शुद्धम् । रीश्वर | ornwr or dddddo रीश्वर कुण्डाप्राञ्च शुच्यप किचित् हृदा कुण्ड प्राच शुच्यप किञ्चित् नान्तो हन्दि । हृदा हृभ्याम् ङौ ॥२॥१॥१०॥ ङो ॥२१॥२०॥ हाहौ हाहा ॥१॥४॥१७॥ २२ १०. १६ १० २० ११ २३ डसि श्रिय इदुताडने डसिडसो अग्निनः माथेन् प्येयं ॥२।१।१७ श्रद्धायैः। श्रद्धयोः श्रद्धानाम् । आ० "एदापः॥१॥४॥४२॥ उसि श्रियं इदुतोऽस्त्रे ङसिङसो अग्निः मथिन् प्येवं .. १२ Page #247 -------------------------------------------------------------------------- ________________ स्यादिशब्दसमुच्चयः । [२३४] १३ १३ धूल्पा धूल्या डीन १४ १५ २६ १४ डी: इत्यावम् श्रत्यणा डौवातप्रमीम्। नद्यात् - इत्यषा श्रीआदीना इय कार्य १६ २ ङी इत्यात्वम् श्रयणात् ङौवातप्रमी। नद्याम् इत्येषां श्रीआदीनां इय् स्त्रियो काय इदम कार्य ईकारान्ता आoहेकोष्टा यां ईदमे १६ १७ वधूः २० १२ भुवां प्राप्तलू कार्य ईयारान्ता आ० ड्यां यधूः भुवा प्राप्तल पितृणाम् सवग्भ्याम् प्राश्चप्राच प्रागभ्याम् आर्चाया प्रतीचाः सधयश्चौं ५ २६ २७ २७ २७ २८ २० ७ १७ २२ १८ पितृणाम् सुवल्भ्याम् प्राञ्चप्राच प्राग्भ्याम् अर्चायां प्रतीचःषतीचा सध्यश्चौ ५ .. Page #248 -------------------------------------------------------------------------- ________________ २९ ३१ ३२ ३३ ३४ ४० ४१ ४२ ४३ ४३ ४५ ४५ ४५ ४९ ५० ५१ ५१ ५८ ६१ ६३ ६४ ६५ ६६ ६७ ६७ ६९ २३ ३ २१ 상 ६ १३ w २३ २५ wo m १७ २२ २६ स्यादिशब्दसमुच्चयः । सधयची अदद्व्यङभ्याम् ग अससु देवेटू " तनूमी " समिध पुस्या भेदञ्च ॥२॥१॥९६॥ मुखस्तुल्याः मः ॥ ०१|ध|५९॥ प्राप्तसमौ विमल "सझुषः " सर्जषु मुहि पूर्वा-न्तस्तु स्वतौ गगणैव बहुभोस एमम् एपका द्वित० "प्रत्यव० " सध्याची अदद्यद्भ्याम् ग् असृसु देवेट [२३५] " तनूयी" समिध् पुंस्या भेदः ॥२॥१९१॥ मुखास्तुल्याः. मताः ॥ ॥१॥४॥५९॥ प्राप्त मौ विमलू "सजुषः " सजूर्षु मुंहि पूवा-न्तस्तु त्वतौ fa वहुस्भोसि एनम् एषका द्विती० " प्रत्यय ० "" Page #249 -------------------------------------------------------------------------- ________________ [२३६ स्यादिशब्दसमुच्चयः। ७४ ७६ ३ ७६ १२ ७६ . १२ अस्यावयम् । शेयनि रमै-आद्या उक्तौः चतस्रो अग्नवत् प्रिवत्रौ पुरुषः ऽन्हनः पञ्चमिः पञ्चम्यः नाम ताम्यांवाऽऽप: विकल्पाम्यां षड्मिः पड्म्यः प्रियपट् अटामिः सोलुप विज्ञानत् लुप्तवात् ७६ ७६ ७६ अत्यावम् । ज्ञेयानि स्मै-आद्या उक्तौ चतस्रो अग्निवत् प्रियत्रौ पुरुषाः ऽनमः पश्चभिः पञ्चभ्यः नाम् ताभ्यांवाऽऽ विकल्पाभ्यां षभिः षड्भ्यः प्रियषट अष्टाभिः सोलप विज्ञानात् लुप्तत्वात् प्रियाष्टन् त्रिभिरधिका नर्विशति नविंशतिविंशति २० २५ ७६ ७७ ७७ ७७ ७७ १७ २० २४ २६ प्रियष्टन् ७८ १० त्रिमिरधिका नविशति नविशतिविशति ७८ १२. Page #250 -------------------------------------------------------------------------- ________________ ७८ ७८ ७९ ७९ १३ २४ २ २३ स्यादिशब्दसमुच्चयः । एकोनावि द्वाशतिः । एकाना शतमकत् चास्य युषणि "अतजर" पथाभिः हे पथिन् ऋभुक्षिभ्यः दीधाङ्गलि ८८ " Ww rande [२३७] एकोनाविं द्वाविंशतिः एकोना शतमेकम् किय चास्य यूषणि "अतिजर" पथिभिः हे सुपथिन् ऋभुक्षाभ्यः दीधाङ्गलि पपी अतिस्त्रीणि सेनानीभिः सेनानीभ्यः पषी २० १०१ १०४ अतिस्त्रियः सेनानीभ्यः सेनानीभिः १०४ १०६ भी मी ११२ ११२ २२ लुवे महापू सर्वरूपाणि पित पितृ ११६ पित मह ११३ सवरुपणि ११६ पितृ ११७ पिर्तृ १२५ सुवल्गः १२६ - १९ । चित्रिक साङ १३४ . ८ तियङ्भ्याम् Var पितृ सुवल्षु चित्रित साङ् तिर्यभ्याम् Page #251 -------------------------------------------------------------------------- ________________ [२३८] १३५ १९ १३९ १४० १४० o देवञ्जि १४५ १५१ १५१ १५५ १५९ १६२ स्यादिशब्दसमुच्चयः । विष्वद्यश्चमा विष्वयञ्चाम् गोश्रचः गोअचः गाचे गोचे गाचि गोचि असनि असानि देवेञ्जि संराण सराण संवाण सवाण उदत्वत् उदन्वत् भवतः भवन्ती हनुमत् हनूमत् समिध समिधू ज्ञानबुध ज्ञानबुध् आत्माभ्याम् आत्मभ्याम् आत्माभिः आत्मभिः आत्माभ्यः आत्मभ्यः दाजनौ राजनौ गक्षे पक्षे सामासु सामसु हे सजनी हे सामनीं सुपव सुपर्व 'सुपर्वन्' सुपवेन्बत् अगे अग्रे थोदयः आदयः विमल विमल दलस्पृशि दलस्पॅशि or or or or १६४ 129199 vavR0221 or १६९ १६९ १७० १७४ १७७ १८२ Page #252 -------------------------------------------------------------------------- ________________ [२३९] स्यादिशब्दसमुच्चयः । सुवर्णमुषि १८५ दासू १८६ सुवर्णमुंषि दोसू भासा सर्वासाम् द्वितीयोः तेषाम् काः भत्सा सवासाम् द्वितयोः तेपाम् '२०२ २०३ Page #253 --------------------------------------------------------------------------  Page #254 -------------------------------------------------------------------------- _