________________
"
[१९२] स्यादिशब्दसमुच्चयः ।
श्रयसा श्रेयोभ्याम् श्रेयोभिः श्रेयसे
श्रेयोभ्यः पं० श्रेयसः
श्रेयसोः ..
श्रेयसाम् श्रेयसि
श्रेयःसु, स्सु वो० हे श्रेयः हे श्रेयसी हे श्रेयांसि
एवम्-गरीयस् , लघीयसू , साधीयस्, कनीयस् , यवीयसू, क्षोदीयस्, स्थेयस्, स्फेयस् , वरीयसू , त्रपीयसू, द्राधीयस् , ह्रसीयस , भूयस आदयः । धन्तो विशेषणरूपः "कटचिकीर्ष” शब्दः । कटचिकीः कटचिकीर्षों कटचिकीर्षः कटचिकीषम् कटचिकीर्षा कटचिकीाम् कटचिकभिः कटचिकीर्षे "
कटचिकीय पं० यटचिकीर्षः "
कटचिकोर्षोः कटचिकीर्षाम् कटचिकीर्षि "
कटचिकीःषु,
"
संबो० हे कटचिकीः हे कटचिकीषणे हे कटचिकीर्ष: स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः। प्र०, द्वि० कटचिकीः कटचिकीर्षी कटचिकीर्षि
. शेषं तृतीयादौ 'कटचिकीर्ष' शब्दवत् । एवम्शत्रुशिशीर्ष, मित्रसुस्मूर्ष आदयः ।