SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ " [१९२] स्यादिशब्दसमुच्चयः । श्रयसा श्रेयोभ्याम् श्रेयोभिः श्रेयसे श्रेयोभ्यः पं० श्रेयसः श्रेयसोः .. श्रेयसाम् श्रेयसि श्रेयःसु, स्सु वो० हे श्रेयः हे श्रेयसी हे श्रेयांसि एवम्-गरीयस् , लघीयसू , साधीयस्, कनीयस् , यवीयसू, क्षोदीयस्, स्थेयस्, स्फेयस् , वरीयसू , त्रपीयसू, द्राधीयस् , ह्रसीयस , भूयस आदयः । धन्तो विशेषणरूपः "कटचिकीर्ष” शब्दः । कटचिकीः कटचिकीर्षों कटचिकीर्षः कटचिकीषम् कटचिकीर्षा कटचिकीाम् कटचिकभिः कटचिकीर्षे " कटचिकीय पं० यटचिकीर्षः " कटचिकोर्षोः कटचिकीर्षाम् कटचिकीर्षि " कटचिकीःषु, " संबो० हे कटचिकीः हे कटचिकीषणे हे कटचिकीर्ष: स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० कटचिकीः कटचिकीर्षी कटचिकीर्षि . शेषं तृतीयादौ 'कटचिकीर्ष' शब्दवत् । एवम्शत्रुशिशीर्ष, मित्रसुस्मूर्ष आदयः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy