SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पं० ष० स० संबो० "प्र० द्वि० तृ० प्र० प्र०, उखास्रसः "" प्र०, द्वि० उखास्रत्, द् स्वाविशन्दसमुचयः । उखास्रसि "" हे उखास्रत्, दू. हे उखास्रसौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । "3 उखास्रसोः उखास्रसी उखास्रंसि शेषं तृतीयादौ 'उखास्रस्' शब्दवत् । एवम् - पर्णध्वस् आदयः । द्वि० श्रेयः सन्तो विशेषणरूपः पुंलिङ्गः श्रेयस्" शब्दः । श्रयांसौ श्रेयान् श्रेयांसम् श्रेयसा शेषं तृतीयादौ ' वेधस' शब्दवत् । स्त्रीलिङ्गः । श्रेयस्यौ 99 6 श्रेयसी शेषं 'नदी' शब्दवत् । श्रेयोभ्याम् [११] "" उखास्र सामू उखास्रत्सु हे उखास्रस नपुंसकलिङ्गः । श्रेयसी श्रयांसः 55 श्रयोभिः श्रेयस्यः श्रेयांसि
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy