SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [१९०] то दि० तृ० : च० पं० प० . स० • संबो० : प्र० स्यादिशब्दसमुच्चयः । सन्तो विशेषणरूषः पुंलिङ्गः “विद्वस्" शब्दः । : प्र० "द्वि० तृ० विज्ञान विद्वांसम् विदुषा विदुषे विदुषः "" विदुषि हे. विद्वान् प्र०, द्वि० विद्वत्, द् विद्वांसौ "" विद्वद्भ्याम् उखास्रत्, द् उखास्रसम् उखास्रसा उसासे : "" " विदुषोः "" हे विद्वांसौ स्त्रीलिङ्गः । विदुषी शेषं 'नदी' शब्दवत् । विदुष्यौ नपुंसकलिङ्गः । विदुषी शेषं तृतीयादौ 'विद्वस्' शब्दःवत् । सन्तो विशेषणरूषः पुंलिङ्गः " उखास्रस्” शब्दः । sarat "" उखास्रदुद्भ्याम् विद्वांसः विदुषः विद्वद्भिः विद्वद्भ्यः "9 "" विदुषाम् विद्वत्सु हे विद्वांसः विदुष्यः विद्रांसि उखास्रसः १७ उखास्रद्भि उखास्रद्भ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy