________________
प्र०, द्वि० तस्थिवत् दू तस्थुषी
,
प्र०
द्वि०
स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः ।
ष०
स०
संबो०
то
तस्थिवांसि
शेषं तृतीयादौ 'तरिथवस्' शब्दवत् । एवम् - जग्मिवस्, जघ्निवस् पेचिवस्, शेकिवस् आदयः ॥
सन्तो विशेषणरूपः पुंलिङ्गो " बभूवस्” शब्दः ।
बभूवांसौ
बभूवांसः
बभूवुषः बभूवद्भिः
बभूवद्भ्यः
बभूवान् बभूवांसम्
बभूवुषण
बभूवुषे
बभूवुषः
""
बभूवुषि
हे बभूवान्
>
""
बभूवद्भ्याम्
प्र०, द्वि० बभूवत्, द्
""
""
बभूवुषोः
95
बांस
स्त्रीलिङ्गः ।
बभूवुषी शेषं 'नदी' शब्दवत् ।
बभूवुष्यौ
नपुंसकलिङ्गः ।
बभूवुषी शेषं तृतीयादौ 'बभूवस्' शब्दवत् ।
[१८९]
99
बभूवुषाम् बभूवत्सु हे बभूवांसः
बभूवुष्यः
बभूवांसि