________________
[१८८ ]
प्र०
: प्र०
: प्र०, द्वि० सुमनः
द्वि०
तृ०
: च०
पं०
प०
: स०
स्यादिशब्दसमुच्चयः ।
सन्तो विशेषणरूपः पुंलिङ्गः "सुमनस्" शब्दः ।
संबो०
प्र०
सुमनाः
सुमनसौ
सुमनसः
शेषं द्वितीयादौ 'वेधस्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः ।
सुमनसी
शेषं तृतीयादौ 'वेधस्' शब्दबत् ।
सन्तो विशेषणरूपा पुंलिङ्गः " तस्थिवस्" शब्दः ।
तस्थिवांसौ
तस्थिवांसः
तस्थुषः
तस्थिवद्भ्याम् तस्थिवद्भिः
तस्थिवद्भ्यः
तस्थिवान्
तस्थिवांसम्
तस्थुषा
तस्थुषे
तस्थुषः
99
तस्थुषि हे तस्थिवन्
99
"
,
तस्थुषोः
""
हे तस्थिवांसौ
स्त्रीलिङ्गः ।
तस्थुष्यौ
सुमानांसि
तस्तुषी
शेषं 'नदी' शब्दवत् ।
""
तस्थुषाम् तस्थिवत्सु हे तस्थिवांसः
तस्थुष्यः