________________
स्यादिशन्द्रसमुच्चयः । [१८७] - सन्तो नपुंसकलिको महस्" शब्दः ।
प्र०, द्वि० महः , महसी महांसि . तृ० महसा महोभ्याम् . महोभिः
शेषं तृतीयादौ 'वेधसू' शब्दवत् । एवम्-तेजस्, पयस्, तपस्, वासस्, श्रोतसू, ओजस्, शिरस्,. अयसू, रक्षस्, सरस् , एनसू , तमस, रेतसू , मनसू, वचस्, छन्दस् , श्रेयस आदयः ।
इसन्तो नपुंसकलिङ्गः “सर्पिस्” शब्दः । प्र०, द्वि० सर्पिः सपिषी
सपिषि सर्पिषा सर्पिर्ध्याम् सपिभिः सर्पिषे
सपिर्यः पं० सर्पिषः
सर्पियो ..
सर्पिषाम् ... सपिषि
सपिःषु, ष्षु संबो० हे सर्पिः हे सर्पिषी हे सपीषि
एवम्-बहिस् , शोचिसू, रोचिसू , अचिसू , हविस्, ज्योतिसू, छदिस आदयः ।
स०
उसन्तो नपुंसकलिङ्गो "बपुस्” शब्दः । प्र०, द्वि० वपुः
वपुषी वषि वपुषा वपुाम् वपुभिः
शेषं 'सपिस्' शब्दवत् । एवम् धनुस्, आयुस । चक्षुस, जनुस , यजुस्याश्या । ...