SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्यादिशन्द्रसमुच्चयः । [१८७] - सन्तो नपुंसकलिको महस्" शब्दः । प्र०, द्वि० महः , महसी महांसि . तृ० महसा महोभ्याम् . महोभिः शेषं तृतीयादौ 'वेधसू' शब्दवत् । एवम्-तेजस्, पयस्, तपस्, वासस्, श्रोतसू, ओजस्, शिरस्,. अयसू, रक्षस्, सरस् , एनसू , तमस, रेतसू , मनसू, वचस्, छन्दस् , श्रेयस आदयः । इसन्तो नपुंसकलिङ्गः “सर्पिस्” शब्दः । प्र०, द्वि० सर्पिः सपिषी सपिषि सर्पिषा सर्पिर्ध्याम् सपिभिः सर्पिषे सपिर्यः पं० सर्पिषः सर्पियो .. सर्पिषाम् ... सपिषि सपिःषु, ष्षु संबो० हे सर्पिः हे सर्पिषी हे सपीषि एवम्-बहिस् , शोचिसू, रोचिसू , अचिसू , हविस्, ज्योतिसू, छदिस आदयः । स० उसन्तो नपुंसकलिङ्गो "बपुस्” शब्दः । प्र०, द्वि० वपुः वपुषी वषि वपुषा वपुाम् वपुभिः शेषं 'सपिस्' शब्दवत् । एवम् धनुस्, आयुस । चक्षुस, जनुस , यजुस्याश्या । ...
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy