SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [१८६] स्यादिशब्दसमुच्चयः । सन्तः पुंलिङ्ग "उसनम्' शब्दः । उशना ऽशनसौ उशनसः । संबो० हे उशन, नः, नन् हे उशनसौ. हे उशनसः शेषं द्वितीयादौ 'वेधस्' शब्दबत् । सन्तः पुंलिङ्गः “पुरुदंशस्" शब्दः । प्र० पुरुदंशा पुरुदंशसौ पुरुदंशसः संबो० हे पुरुदंशः हे पुरुदंशसौ हेपुंरुदंशसः शेषं द्वितीयादौ 'वेधसू' शब्दवत् । एवम्-अनेहसू. आदयः। सन्तः स्त्रीलिङ्गो "अप्सरस्” शब्दः । अप्सराः अप्सरसौ अप्सरसः शेषं द्वितीयादौ 'वेधसू' शब्दवत् । म० सन्तः स्त्रीलिङ्गो 'भासू” शब्दः । भासौ भासः भासम् भत्सा भाभ्याम् भामिः भाः भासे भाभ्यः भासः भासि संबो० , है भाः • भासोः " ... हे भासौ " भासाम् मासु, स्सु. .. हे भासः,
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy