________________
[१८६] स्यादिशब्दसमुच्चयः ।
सन्तः पुंलिङ्ग "उसनम्' शब्दः ।
उशना ऽशनसौ उशनसः । संबो० हे उशन, नः, नन् हे उशनसौ. हे उशनसः
शेषं द्वितीयादौ 'वेधस्' शब्दबत् ।
सन्तः पुंलिङ्गः “पुरुदंशस्" शब्दः । प्र० पुरुदंशा पुरुदंशसौ पुरुदंशसः संबो० हे पुरुदंशः हे पुरुदंशसौ हेपुंरुदंशसः
शेषं द्वितीयादौ 'वेधसू' शब्दवत् । एवम्-अनेहसू. आदयः।
सन्तः स्त्रीलिङ्गो "अप्सरस्” शब्दः । अप्सराः अप्सरसौ अप्सरसः शेषं द्वितीयादौ 'वेधसू' शब्दवत् ।
म०
सन्तः स्त्रीलिङ्गो 'भासू” शब्दः । भासौ
भासः भासम् भत्सा भाभ्याम्
भामिः
भाः
भासे
भाभ्यः
भासः
भासि संबो० , है भाः
• भासोः
" ... हे भासौ
" भासाम्
मासु, स्सु. .. हे भासः,