SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ दोषा स्यादिशब्दसमुच्चयः । दोष्णा, दोषभ्याम् दोर्ध्याम् दोष्णे दोषि दोष्णः, दोषः दोष्णो दोषोः दोष्णि, दोषणि , [१८५] दोषभिः दोभिः दोषभ्यः दोऱ्याः पं० दोष्णाम् दोषाम् दोषसु दोःषु, ष्षु हे दोषः दोषि संबो० हे दोषः हे दोषौ सन्तो नपुंसकलिङ्गो "दोस्” शब्दः । दोः दोषी दोषि, दोषणि शेष तृतीयादौ 'दासू' शब्दवत् । सन्तः पुंलिङ्गः “पुंसू" शब्दः । पुमान् पुमांसौ पुमांसम् पुंसा 'भ्याम् पुमांसः द्वि० पुंसः पुंभिः च० पुंभ्यः "पं० ष० स० संबो० पुंसे पुंसः , पुंसोः पुंसि हे पुमन् पुंसाम् पुंसु हे पुमांसा हे पुमांसौ
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy