________________
दोषा
स्यादिशब्दसमुच्चयः । दोष्णा, दोषभ्याम्
दोर्ध्याम् दोष्णे दोषि दोष्णः, दोषः
दोष्णो
दोषोः दोष्णि, दोषणि ,
[१८५] दोषभिः दोभिः दोषभ्यः दोऱ्याः
पं०
दोष्णाम् दोषाम् दोषसु दोःषु, ष्षु हे दोषः
दोषि
संबो०
हे दोषः
हे दोषौ
सन्तो नपुंसकलिङ्गो "दोस्” शब्दः ।
दोः
दोषी
दोषि, दोषणि
शेष तृतीयादौ 'दासू' शब्दवत् । सन्तः पुंलिङ्गः “पुंसू" शब्दः । पुमान् पुमांसौ पुमांसम् पुंसा
'भ्याम्
पुमांसः
द्वि०
पुंसः पुंभिः
च०
पुंभ्यः
"पं० ष० स० संबो०
पुंसे पुंसः ,
पुंसोः
पुंसि हे पुमन्
पुंसाम् पुंसु हे पुमांसा
हे पुमांसौ