SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ то द्वि० तृ पं० प० स० संबो० प्र० द्वि० तृ० च० पं० प० स० संबौ० प्र० द्वि० : १३ स्यादिशब्दसमुच्चयः । हन्तः पुंलिङ्गः " तुराषाहू” शब्दः । तुराषाहौ "" तुराषाट्, ड् तुराषाहम् तुराषाहा तुराषाहे तुराषाहः "" अनड्वान् अनड्वाहम् तुराबाहि हे तुराषाट् ड् हे तुराषाही : अनडुहा अनदुहे तुराषाड्भ्याम् हन्तः पुंलिङ्गो " अनडुहू” शब्दः अनड्वाहौ "" अमडुहः "" 99 "" तुराषाहोः , उपानत्, द् उपानहम् अनबुदुद्भ्याम् "" "" अनडहोः "" अनहि हे अनड्वान् हे अनड़वाहौ हन्तः स्त्रीलिङ्गः “उपानह् " शब्दः । उपानहौ "" तुराषाहः " [१९३] तुराषाड्भिः तुराषाड्भ्यः "" तुराषाहाम् तुराषाट्सु हे तुराषाहः अनड्वाहः "" अनडुद्भिः अनडुदुद्भ्यः "" अनडुहाम् अनदुत्सु हे अनड्वाह उपानहः ""
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy