SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ - ९४ उपानद्भिः उपानद्भ्यः स्यादिशब्दसमुच्चयः । उपानहीं उपानद्भ्याम् "उप्रानहे " .. उपानहः " . " .. उपानहोः उपानहि " हे उपानत्, द् हे उपानही तृ० च० पं० 40 सं० संबो० " उपानहाम् उपानत्सु हे उपानहः हन्तः स्त्रीलिङ्गो "अनडुङ्” शब्दः । प्र० अनही अनहह्यो अनडुह्यः अनड्वाही _अनड्वाह्यौ अनड्वाह्यः सर्वविभक्तिषु द्वे द्वे रूपे 'मदी शब्दवत् । हन्तो विशेषणरूपः पुंलिङ्गो "मुह्” शब्दः । मुक्, ग, ट्, इ मुहौ मुहः द्वि० . मुहम् " " बु०-मुहा मुड्भ्याम्, ग्भ्याम् मुभिः, ग्भिः च० मुहे " मुड्भ्यः, ग्भ्यः पं मुहः . " " " " प० महोः मुहाम् स० मुहि मुक्षु, मुट्यु संबो० हेमुक, ग्,,ड् हे मुहौ हे मुहः स्त्रीलिङ्गेऽप्येवम् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy