________________
-
९४
उपानद्भिः उपानद्भ्यः
स्यादिशब्दसमुच्चयः । उपानहीं उपानद्भ्याम् "उप्रानहे " .. उपानहः " .
" .. उपानहोः उपानहि
" हे उपानत्, द् हे उपानही
तृ० च० पं० 40 सं० संबो०
"
उपानहाम् उपानत्सु हे उपानहः
हन्तः स्त्रीलिङ्गो "अनडुङ्” शब्दः ।
प्र०
अनही अनहह्यो अनडुह्यः अनड्वाही _अनड्वाह्यौ अनड्वाह्यः सर्वविभक्तिषु द्वे द्वे रूपे 'मदी शब्दवत् ।
हन्तो विशेषणरूपः पुंलिङ्गो "मुह्” शब्दः ।
मुक्, ग, ट्, इ मुहौ
मुहः द्वि० . मुहम्
"
" बु०-मुहा मुड्भ्याम्, ग्भ्याम् मुभिः, ग्भिः च० मुहे
" मुड्भ्यः, ग्भ्यः पं मुहः .
" " " " प०
महोः
मुहाम् स० मुहि
मुक्षु, मुट्यु संबो० हेमुक, ग्,,ड् हे मुहौ हे मुहः
स्त्रीलिङ्गेऽप्येवम् ।