________________
प्र०, विमुक्त, ए, ट् ड् मुही
ok:
द्वि०
तृ
च
स्यादयः ।
वपुंसकलिङ्गः।
पं०
प
शेषं तृतीयादौ 'मुद्द' शब्दवत् ।
इन्तो विशेषणरूपः पुंलिङ्गो “मित्रदुद्” शब्दः ।
मित्रधुक्, ग्, ट्,ड् मित्रद्रुहौ
""
मित्रद्रुहम्
मित्रहा
मित्रद्वद्दे
मित्रद्रुहः
79
""
"
मित्रध्रुग्भिः
मित्रध्रुगभ्याम् मित्रधुभ्याम् मित्रधुभिः
मित्रध्रुग्भ्यः मित्रधुभ्यः
मित्रद्रुहोः
स०
मित्रहि संबो० हे मित्रध्रुक् ग्, ट्, ड् हे मित्र हौ
स्त्रीलिङ्गेऽप्येवम् ।
"
नपुंसकलिङ्गः ।
[१९५]
मुंहि
अ०, द्वि० मित्रध्रुक्, ग्, ट्, ड् मित्रही
मित्रद्रुहः
"
""
मित्र हाम्
मित्रभ्रक्षु, ट्सु हे मित्रद्रुहः
मित्रद्वं हि
शेषं तृतीयादौ ' मित्रद्रुह् ' शब्दवत् । पत्रम् - पिवृंद्र, मातृगुड्, भ्रातृद्रुह् आदयः ।