SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्र०, विमुक्त, ए, ट् ड् मुही ok: द्वि० तृ च स्यादयः । वपुंसकलिङ्गः। पं० प शेषं तृतीयादौ 'मुद्द' शब्दवत् । इन्तो विशेषणरूपः पुंलिङ्गो “मित्रदुद्” शब्दः । मित्रधुक्, ग्, ट्,ड् मित्रद्रुहौ "" मित्रद्रुहम् मित्रहा मित्रद्वद्दे मित्रद्रुहः 79 "" " मित्रध्रुग्भिः मित्रध्रुगभ्याम् मित्रधुभ्याम् मित्रधुभिः मित्रध्रुग्भ्यः मित्रधुभ्यः मित्रद्रुहोः स० मित्रहि संबो० हे मित्रध्रुक् ग्, ट्, ड् हे मित्र हौ स्त्रीलिङ्गेऽप्येवम् । " नपुंसकलिङ्गः । [१९५] मुंहि अ०, द्वि० मित्रध्रुक्, ग्, ट्, ड् मित्रही मित्रद्रुहः " "" मित्र हाम् मित्रभ्रक्षु, ट्सु हे मित्रद्रुहः मित्रद्वं हि शेषं तृतीयादौ ' मित्रद्रुह् ' शब्दवत् । पत्रम् - पिवृंद्र, मातृगुड्, भ्रातृद्रुह् आदयः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy