________________
[१९६]
प्र०
द्वि०
4 4:
प०
स०
संबो०
प्र०
द्वि०
स्यादिशब्दसमुच्चयः ।
हन्तो विशेषणरूपः पुंलिङ्गो "मोदुह्” शब्दः ।
ཐ ཐ ཨྠ ཨྠ
C.A.
गोधुक्, ग्
गोदुहम्
गोदुहा
गोदुहे
गोदुहः
1
प्र०, द्वि० गोधुक्, ग्
"
गोदुहि हे गोधुक्, ग् स्त्रीलिङ्गेऽप्येवम् ।
गोदुह
""
गोधुग्भ्याम्
काष्ठतट्, ड्
काष्ठतक्षम्
काष्ठतक्षा काष्ठतक्षे
काष्ठतक्षः
""
गोदुहोः
""
""
हे गोदुहाँ
नपुंसकलिङ्गः।
गोदुही
गोदुहि
,,
शेषं तृतीयादौ ' गोदुह् ' शब्दबत् । एवम् काष्ठदह्
आदयः ।
क्षन्तो विशेषणरूपः पुंलिङ्गः "काष्ठतक्ष्” शब्दः ।
काष्ठतक्षो
""
काष्ठतभ्याम
गोदुहः
""
""
गोधुग्भिः ਗੋਆਰਥ:
काष्ठतक्षोः
""
गोदुहाम् गोघुक्षु हे गोदुहः
काष्ठतक्षः
99
काष्ठतभिः कोष्ठतभ्यः
"
काष्ठतक्षाम्