SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [१९६] प्र० द्वि० 4 4: प० स० संबो० प्र० द्वि० स्यादिशब्दसमुच्चयः । हन्तो विशेषणरूपः पुंलिङ्गो "मोदुह्” शब्दः । ཐ ཐ ཨྠ ཨྠ C.A. गोधुक्, ग् गोदुहम् गोदुहा गोदुहे गोदुहः 1 प्र०, द्वि० गोधुक्, ग् " गोदुहि हे गोधुक्, ग् स्त्रीलिङ्गेऽप्येवम् । गोदुह "" गोधुग्भ्याम् काष्ठतट्, ड् काष्ठतक्षम् काष्ठतक्षा काष्ठतक्षे काष्ठतक्षः "" गोदुहोः "" "" हे गोदुहाँ नपुंसकलिङ्गः। गोदुही गोदुहि ,, शेषं तृतीयादौ ' गोदुह् ' शब्दबत् । एवम् काष्ठदह् आदयः । क्षन्तो विशेषणरूपः पुंलिङ्गः "काष्ठतक्ष्” शब्दः । काष्ठतक्षो "" काष्ठतभ्याम गोदुहः "" "" गोधुग्भिः ਗੋਆਰਥ: काष्ठतक्षोः "" गोदुहाम् गोघुक्षु हे गोदुहः काष्ठतक्षः 99 काष्ठतभिः कोष्ठतभ्यः " काष्ठतक्षाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy