SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्थादिशब्दसमुच्चयः । [१९७] स० संबो० काष्ठतट्सु हे काष्ठतक्षः काष्ठतक्षि . , हे काष्ठतट, ड् हे काष्ठतक्षौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० काष्ठतट, ड् काष्ठतक्षी काष्ठतङ्क्षि . शेवं तृतीयादौ 'काष्ठतस्' शब्दवत् । एवम्गोरक्ष, दन्तत्वक्षु, रिपुस्तृशू आदयः । इति व्यञ्जनान्ताः शब्दाः ॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy