________________
स्थादिशब्दसमुच्चयः ।
[१९७]
स० संबो०
काष्ठतट्सु हे काष्ठतक्षः
काष्ठतक्षि . , हे काष्ठतट, ड् हे काष्ठतक्षौ स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः।
प्र०, द्वि० काष्ठतट, ड् काष्ठतक्षी काष्ठतङ्क्षि . शेवं तृतीयादौ 'काष्ठतस्' शब्दवत् । एवम्गोरक्ष, दन्तत्वक्षु, रिपुस्तृशू आदयः ।
इति व्यञ्जनान्ताः शब्दाः ॥