SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [१९८] प्र० fro पं० स० संबो० द्वि० तृ० च० पं० प० स० संबो० अकारान्तो विशेषणरूपः पुंलिङ्गः "सर्व" शब्दः । सर्वे सर्वान् सर्वैः सर्वेभ्यः सर्वः सर्वम् सर्वेण स्थादिशब्दसमुच्चयः । अथ सर्वादिगणः । सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्मिन् सर्व सर्वा सर्वाम् सर्वया सर्वस्यै सर्वस्याः 99 सर्वस्याम स प्र०, द्वि० सर्वम् सर्वो 99 सर्वाभ्याम् 99 "" सर्वयोः " हे सर्वो स्त्रीलिङ्गः । सर्व "" सर्वाभ्याम 99 "" सर्वयोः हे सर्व नपुंसकलिङ्ग: । सर्वे कोष तृतीयादौ पुंलिङ्ग 'सर्व' 59 सर्वसाम् सर्वषु हे सर्व सर्वाः "" सर्वाभिः सर्वाभ्यः " सवासाम् デザ हे सर्वाः सर्वाणि शब्दवत् । पवम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy