________________
स्यादिकन्दमाच्चयः । [१९९] विश्व-समस्तवाची, उभ, प्रकतर, त्व, सम, सिम आदयः।
उभशब्दो नित्यं द्विवचनान्त । पुंलिङ्गे-उभी २, उभाभ्याम् ३, उभयोः २ । स्मियाम्-उमे २, उमाभ्याम् , उभयोः २ । अकारान्तः पुंलिङ्ग "उभय" शब्दः । उभयः
उभये इत्यादि पुंलिङ्ग 'सर्व' शब्दवत्
स्त्रीलिङ्गः। उभयी इत्यादि स्त्रीति निकी' शब्दचत् ।
नपुंसकलिङ्गः। प्र०, दि० उभ
भयानि इत्यादि नपुंसकलिङ्ग 'सर्व' शब्दवत् । उभयशब्दस्य द्विवचनं नास्ति ।
अकारान्तो 'अन्य' शब्दवत् । पुंलिले स्त्रीलिङ्गे च सर्वरूपाणि 'सर्व' शब्दवत्।
नपुंसकलिङ्गः। प्र०, द्वि० अन्यत् , द् : अन्यानि .... शेष तृतीयादी 'सी' शब्दवत् एवम्-अन्यतर,
उभय्यः