SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ स्यादिकन्दमाच्चयः । [१९९] विश्व-समस्तवाची, उभ, प्रकतर, त्व, सम, सिम आदयः। उभशब्दो नित्यं द्विवचनान्त । पुंलिङ्गे-उभी २, उभाभ्याम् ३, उभयोः २ । स्मियाम्-उमे २, उमाभ्याम् , उभयोः २ । अकारान्तः पुंलिङ्ग "उभय" शब्दः । उभयः उभये इत्यादि पुंलिङ्ग 'सर्व' शब्दवत् स्त्रीलिङ्गः। उभयी इत्यादि स्त्रीति निकी' शब्दचत् । नपुंसकलिङ्गः। प्र०, दि० उभ भयानि इत्यादि नपुंसकलिङ्ग 'सर्व' शब्दवत् । उभयशब्दस्य द्विवचनं नास्ति । अकारान्तो 'अन्य' शब्दवत् । पुंलिले स्त्रीलिङ्गे च सर्वरूपाणि 'सर्व' शब्दवत्। नपुंसकलिङ्गः। प्र०, द्वि० अन्यत् , द् : अन्यानि .... शेष तृतीयादी 'सी' शब्दवत् एवम्-अन्यतर, उभय्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy