SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ . [२००] स्यादिशब्दसमुच्चयः । इतर, कतर, यतर, ततर, अन्यतम, एकतम, कतम, यतम, ततम, आदयः । अकारान्तो “अन्यतम" शब्दः ।। पुंलिङ्गे 'देव' शब्दवत् । स्त्रीलिङ्गे 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गे 'कुण्ड' शब्दवत् । अकारान्तः पुंलिङ्गो “नेम” शब्दः । प्र० नेम नेमौ नेमे, नेमाः संबो० नेम " " शेषं द्वितीयादौ 'सर्व' शब्दवत् । . स्त्रीलिङ्गः, नपुंसकलिङ्गः । सर्वरूपाणि 'सर्व' शब्दवत् । अकारान्तः पुंलिङ्गः "पूर्व" शब्दः । पूर्वी पूर्वाः,. द्रि० पूर्वम् . . " पूर्वान् पूर्वेण पूर्वाभ्याम् पूर्वः पूर्वस्मै पूर्वेभ्यः पं० पूर्वात्, स्मात् पूर्वस्य . पूर्वयोः पूर्वेषाम् स० पूर्वस्मिन, वे , संबो० हे पूर्व हे पूर्वी हे पूर्वाः, वें स्त्रीलिङ्गः। स्वीलिके सर्वरूपाणि स्त्रीलिक 'सर्व' शब्दवत् । पूर्वः पूर्वेषु
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy