________________
. [२००] स्यादिशब्दसमुच्चयः ।
इतर, कतर, यतर, ततर, अन्यतम, एकतम, कतम, यतम, ततम, आदयः ।
अकारान्तो “अन्यतम" शब्दः ।।
पुंलिङ्गे 'देव' शब्दवत् । स्त्रीलिङ्गे 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गे 'कुण्ड' शब्दवत् ।
अकारान्तः पुंलिङ्गो “नेम” शब्दः । प्र० नेम
नेमौ
नेमे, नेमाः संबो० नेम
" " शेषं द्वितीयादौ 'सर्व' शब्दवत् । . स्त्रीलिङ्गः, नपुंसकलिङ्गः । सर्वरूपाणि 'सर्व' शब्दवत् । अकारान्तः पुंलिङ्गः "पूर्व" शब्दः ।
पूर्वी पूर्वाः,. द्रि० पूर्वम् . . "
पूर्वान् पूर्वेण पूर्वाभ्याम् पूर्वः पूर्वस्मै
पूर्वेभ्यः पं० पूर्वात्, स्मात्
पूर्वस्य . पूर्वयोः पूर्वेषाम् स० पूर्वस्मिन, वे , संबो० हे पूर्व हे पूर्वी हे पूर्वाः, वें
स्त्रीलिङ्गः। स्वीलिके सर्वरूपाणि स्त्रीलिक 'सर्व' शब्दवत् ।
पूर्वः
पूर्वेषु