SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [२०१] . नपुंसकलिङ्गः। प्र०, द्वि० पूर्वम् पूर्वे पूर्वाणि शेषं तृतीयादौ पुंलिङ्ग 'पूर्व' शब्दवत् । एवम्पर, अवर, दक्षिण, उत्तर, अधर, अपर, स्व, अन्तर आदयः। द्वि० प्रथमाः अकारान्त पुंलिङ्गः "प्रथम" शब्दः । प्रथमः प्रथमौ प्रथमाः, थमे .प्रथमम् प्रथमान् शेषं तृतीयादौ 'देव' शब्दवत् । स्त्रीलिङ्गः। 'प्र० प्रथमा प्रथमे शेषं 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० प्रथमम् प्रथमे प्रथमानि शेषं तृतीयादौ 'कुण्ड' शब्दवत् । एवम्-अल्प, चरम, अर्ध, कतिपय, द्वय, द्वितय, त्रय, त्रितय, वष्तुष्टय, पञ्चतय आदयः । अकारान्तः पुंलिङ्गो "द्वितीय" शब्दः । द्वितीयः द्वितीयौ : द्वितीयोः । 'द्वि० द्वितीयम् द्वितीयान् :प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy