________________
स्यादिशब्दसमुच्चयः । [२०१] .
नपुंसकलिङ्गः। प्र०, द्वि० पूर्वम् पूर्वे
पूर्वाणि शेषं तृतीयादौ पुंलिङ्ग 'पूर्व' शब्दवत् । एवम्पर, अवर, दक्षिण, उत्तर, अधर, अपर, स्व, अन्तर आदयः।
द्वि०
प्रथमाः
अकारान्त पुंलिङ्गः "प्रथम" शब्दः । प्रथमः प्रथमौ
प्रथमाः, थमे .प्रथमम्
प्रथमान् शेषं तृतीयादौ 'देव' शब्दवत् ।
स्त्रीलिङ्गः। 'प्र० प्रथमा प्रथमे शेषं 'श्रद्धा' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० प्रथमम् प्रथमे
प्रथमानि शेषं तृतीयादौ 'कुण्ड' शब्दवत् । एवम्-अल्प, चरम, अर्ध, कतिपय, द्वय, द्वितय, त्रय, त्रितय, वष्तुष्टय, पञ्चतय आदयः ।
अकारान्तः पुंलिङ्गो "द्वितीय" शब्दः । द्वितीयः
द्वितीयौ : द्वितीयोः । 'द्वि० द्वितीयम्
द्वितीयान्
:प्र०