SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [१७२] स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः । बहुधीवरी 'नदी' शब्दवत् । बहुधावा 'श्रद्धा' शब्दवत्। . बहुधावन् 'राजन्' शब्दवत् ।। प्र०, द्वि० बहुधीवा बहुधीवनी. न्नी बहुधीवनि शेषं तृतीयादौ 'सामन्' शब्दवत् । एवम्-प्रिय. पीवन् , प्रियभूरिदावन् , प्रियाववन्, आदयः । मकारग्तः पुंलिङ्गः "प्रशाम्" शब्दः । प्रशामः द्वि० प्रशान्भिः प्रशान्भ्यः प्रशान्. प्रशामौ प्रशामम् प्रशामा प्रशान्भ्याम् प्रशामे प्रशामः प्रशामोः प्रशामि हे प्रशान् हे प्रशामौ स्त्रीलिङ्गेऽप्येवम् । 'ष० स० •संबो० प्रशामाम् प्रशान्सु हे प्रशामः नपुंसकलिङ्गः । प्रशान् प्रशामी মমি शेष तृतीयादौ 'प्रशान्' शब्दवत् । एवम्-प्रताम् (प्रतान् ), प्रदाम् (प्रदान् ), आवाम् (आवान् ) आदयः।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy