________________
[१७२]
स्यादिशब्दसमुच्चयः ।
स्त्रीलिङ्गः ।
बहुधीवरी 'नदी' शब्दवत् । बहुधावा 'श्रद्धा' शब्दवत्। . बहुधावन् 'राजन्' शब्दवत् ।।
प्र०, द्वि० बहुधीवा बहुधीवनी. न्नी बहुधीवनि
शेषं तृतीयादौ 'सामन्' शब्दवत् । एवम्-प्रिय. पीवन् , प्रियभूरिदावन् , प्रियाववन्, आदयः ।
मकारग्तः पुंलिङ्गः "प्रशाम्" शब्दः ।
प्रशामः
द्वि०
प्रशान्भिः प्रशान्भ्यः
प्रशान्. प्रशामौ प्रशामम् प्रशामा
प्रशान्भ्याम् प्रशामे प्रशामः
प्रशामोः प्रशामि हे प्रशान् हे प्रशामौ स्त्रीलिङ्गेऽप्येवम् ।
'ष०
स० •संबो०
प्रशामाम् प्रशान्सु हे प्रशामः
नपुंसकलिङ्गः । प्रशान् प्रशामी মমি
शेष तृतीयादौ 'प्रशान्' शब्दवत् । एवम्-प्रताम् (प्रतान् ), प्रदाम् (प्रदान् ), आवाम् (आवान् ) आदयः।