________________
प्र०
स्यादिशब्दसमुच्चयः। [१७१]
नपुंसकलिङ्गः। प्र०, द्वि० बहुराज बहुराजनी, राशी बहुराजानि
शेषं तृतीयादौ 'राजन् ' शब्दवत् । एवम्मेरुश्चन्, राजकृतबन्, राजयुध्वन्, सुशर्मन् ,, धृतवर्मन् , सुकर्मन् आदयः । नन्तो विशेषणरूपः पुंलिङ्गः "सुधीवन्” शब्दः ।
सुधीवा सुधीवानी सुधीवान:द्वि० सुधीवानम् ,
सुधीन्नः शेषं तृतीयादौ 'राजन्' शब्दवत् ।
स्त्रीलिङ्गः। सुधीवरी सुधीवn
सुधीवर्यःः शेषं 'नदी' शब्दयत् ।
नपुंसकलिङ्गः। प्र०, द्वि० सुधीव सुधीवनी, नी सुधीवनि
शेपं तृतीयादौ 'सामन् ' शब्दवत् । एवम्-- सर्वकृत्वन् , भूरिदावन , घृतपावन , अवावन् आदयः।।
नन्तो विशेषणरूपः पुंलिङ्गों "बहुधीवन्" शब्दः । प्र० बहुधीवा बहुधीवानौ बहुधीवान:
शेषं द्वितीयादौ 'रांजन्' शब्दवत् । ।
प्र०