SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्र० स्यादिशब्दसमुच्चयः। [१७१] नपुंसकलिङ्गः। प्र०, द्वि० बहुराज बहुराजनी, राशी बहुराजानि शेषं तृतीयादौ 'राजन् ' शब्दवत् । एवम्मेरुश्चन्, राजकृतबन्, राजयुध्वन्, सुशर्मन् ,, धृतवर्मन् , सुकर्मन् आदयः । नन्तो विशेषणरूपः पुंलिङ्गः "सुधीवन्” शब्दः । सुधीवा सुधीवानी सुधीवान:द्वि० सुधीवानम् , सुधीन्नः शेषं तृतीयादौ 'राजन्' शब्दवत् । स्त्रीलिङ्गः। सुधीवरी सुधीवn सुधीवर्यःः शेषं 'नदी' शब्दयत् । नपुंसकलिङ्गः। प्र०, द्वि० सुधीव सुधीवनी, नी सुधीवनि शेपं तृतीयादौ 'सामन् ' शब्दवत् । एवम्-- सर्वकृत्वन् , भूरिदावन , घृतपावन , अवावन् आदयः।। नन्तो विशेषणरूपः पुंलिङ्गों "बहुधीवन्" शब्दः । प्र० बहुधीवा बहुधीवानौ बहुधीवान: शेषं द्वितीयादौ 'रांजन्' शब्दवत् । । प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy