________________
[१७०]
सुपर्वभिः सुपर्वभ्यः
च० पं०
स्यादिशब्दसमुच्चयः । सुपर्वणा सुपर्वभ्याम् सुपर्वणे " सुपर्वणः
सुपवणोः सुपर्वणि हे सुपर्वन् __ हे सुपर्वाणौ
स्त्रीलिङ्गः।
TO
स०
सुपवणाम् सुपर्वसु हे सुपर्वाण:
सबो०
प्र० सुपर्वा . सुपर्वे सुपर्वाः
शेषं 'श्रद्धा' शब्दवत् । पक्षे 'सुपवन्'
. नपुंसकलिङ्गः। प्र०, द्वि० सुपर्व सुपर्वणी सुपवाणि
शेषं तृतीयादौ 'सुपर्वन्' शब्दवत् ।
नन्तो विशेषणरूपः पुंलिङ्गो "बहुराजन्” शब्दः ।
प्र०
बहुराजा बहुराजानौ बहुराजानः एवं द्वितीयादौ 'राजन्' शब्दवत् ।
स्त्रीलिङ्गः ।
बहुराशी 'नदी' शब्दवत् । बहुराजा 'श्रद्धा' शब्दवत् । बहुराजन् 'राजन्' शब्दवत् ।