SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [१७०] सुपर्वभिः सुपर्वभ्यः च० पं० स्यादिशब्दसमुच्चयः । सुपर्वणा सुपर्वभ्याम् सुपर्वणे " सुपर्वणः सुपवणोः सुपर्वणि हे सुपर्वन् __ हे सुपर्वाणौ स्त्रीलिङ्गः। TO स० सुपवणाम् सुपर्वसु हे सुपर्वाण: सबो० प्र० सुपर्वा . सुपर्वे सुपर्वाः शेषं 'श्रद्धा' शब्दवत् । पक्षे 'सुपवन्' . नपुंसकलिङ्गः। प्र०, द्वि० सुपर्व सुपर्वणी सुपवाणि शेषं तृतीयादौ 'सुपर्वन्' शब्दवत् । नन्तो विशेषणरूपः पुंलिङ्गो "बहुराजन्” शब्दः । प्र० बहुराजा बहुराजानौ बहुराजानः एवं द्वितीयादौ 'राजन्' शब्दवत् । स्त्रीलिङ्गः । बहुराशी 'नदी' शब्दवत् । बहुराजा 'श्रद्धा' शब्दवत् । बहुराजन् 'राजन्' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy