SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ तृ० च० पं० प० स० संबो० . प्र०, द्वि० अहः अह्ना अहे अह्नः तृ० च० पं० ष० स० संबो० स्यादिशब्दसमुच्चयः । साम्ना साम्ने साम्नः до द्वि० "" सानि "" हे साम साम्नाम् सामासु हे सामानि एवम् - दामन्, धामन् व्योमन्, नामन् आदयः । हे सजनी, म्नी नन्तो नपुंसकलिङ्गः " पर्वन् ” शब्दः । प्र०, द्वि० पर्व पर्वणी पर्वाणि शेष तृतीयादौ 'आत्मन्' शब्दवत् । एवम् - वर्मन्, नर्मन्, जन्मन्, सद्मन् चर्मन्, ब्रह्मन् आदयः । नन्तो नपुंसकलिङ्गो " अहन्” शब्दः । अह्नी हनी अहोभ्याम् "" अह्नि, हनि हे अहः सामभ्याम् सुपर्वा सुपवाणम् 59 "" साम्नोः 59 "" अह्नोः "" हे अह्नी, हनी [१६९] 30 सामभिः सामभ्यः " अहानि अहोभिः अहोभ्यः नन्तो विशेषणरूपः पुंलिङ्गः “सुपर्वन्” शब्दः । सुपर्वाणौ सुपर्वाणः सुपव: 95 अह्नाम् अहस्सु हे अहानि
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy