________________
तृ०
च०
पं०
प०
स०
संबो०
. प्र०, द्वि० अहः
अह्ना
अहे
अह्नः
तृ०
च०
पं०
ष०
स०
संबो०
स्यादिशब्दसमुच्चयः ।
साम्ना
साम्ने
साम्नः
до
द्वि०
""
सानि
""
हे साम
साम्नाम् सामासु हे सामानि एवम् - दामन्, धामन् व्योमन्, नामन् आदयः ।
हे सजनी, म्नी
नन्तो नपुंसकलिङ्गः " पर्वन् ” शब्दः ।
प्र०, द्वि० पर्व
पर्वणी
पर्वाणि शेष तृतीयादौ 'आत्मन्' शब्दवत् । एवम् - वर्मन्, नर्मन्, जन्मन्, सद्मन् चर्मन्, ब्रह्मन् आदयः ।
नन्तो नपुंसकलिङ्गो " अहन्” शब्दः ।
अह्नी हनी अहोभ्याम्
""
अह्नि, हनि हे अहः
सामभ्याम्
सुपर्वा
सुपवाणम्
59
""
साम्नोः
59
""
अह्नोः
""
हे अह्नी, हनी
[१६९]
30
सामभिः
सामभ्यः
"
अहानि
अहोभिः अहोभ्यः
नन्तो विशेषणरूपः पुंलिङ्गः “सुपर्वन्” शब्दः ।
सुपर्वाणौ
सुपर्वाणः
सुपव:
95
अह्नाम् अहस्सु हे अहानि