________________
__ [१६८] स्यादिशब्दसमुच्चयः ।
पं० प्रतिदीन्नः , ष०
प्रतिदीन्नौः स० प्रतिदीन्नि संबो० हे प्रतिदिवन् हे प्रतिदिवनौ
प्रतिदीनाम् प्रतिदिवसु हे प्रतिदिवनः
. नन्तः स्त्रीलिङ्गः “सीमन्" शब्दः ।
तृ०
सीमा सीमानौ सीमानः द्वि० सीमानम् ..
सीम्नः सीम्ना सीमभ्याम् सीमभिः मीम्ने
सीमभ्यः सीम्नः . सीम्नोः
सीम्नाम् स० सीमनि
सीमसु संबो० . हे सीमन्
हे सीमानौ हे सीमानः एवम्-पामन् । अन्ये स्त्रीलिङ्गेऽपि 'आप' प्रत्यय मन्यते । तेन ---
स्त्रीलिङ्गः।
प्र०
सीमा सीमे
सीमाः शेषं 'श्रद्धा' शब्दवत् । एवम्-पामन्-पामा ।
नन्तो नपुंसकलिङ्गः “सामन्” शब्दः । प्र०, द्वि० साम सामनी, म्नी सामानि
सार