SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [१६७] स्यादिशब्दसमुच्चयः । नन्तः पुंलिङ्गो "वृत्रहन्” शब्दः । द्वि० " वृत्रहा वृत्रहणौ वृत्रहणः वृत्रहणम् वृत्रनः वृत्रघ्ना वृत्रहभ्याम् वृत्रहभिः वृषध्ने वृत्रहभ्यः वृत्रघ्नः " वृत्रघ्नो वृत्रनाम् वृत्रनि " वृत्रहसु हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः एवम् ब्रह्महन्, भ्रूहन्, अहिहन आदयः । स० संबो० नन्तः पुंलिङ्गः "पूषन्" शब्दः । प्र० द्वि० पूषा पृषणौ पूषणः पूषणम् पूष्णः पूष्णा पूषभ्याम् पूषभिः शेष तृतीयादौ 'राजन्' शब्दवत् । एवम्-अश्मन् , अर्यमन् आदयः । नन्तः पुंलिङ्गः "प्रतिदिवन्" शब्दः । प्र० प्रतिदिवनौ बनी द्वि० प्रतिदिवन् प्रतिदिवनम् प्रतिदीन्ना प्रतिदीन्ने प्रतिदिवनः प्रतिदीनः प्रतिदिवभिः प्रतिदिवभ्यः व० प्रतिदिवभ्याम् च०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy