________________
[१६७]
स्यादिशब्दसमुच्चयः । नन्तः पुंलिङ्गो "वृत्रहन्” शब्दः ।
द्वि०
"
वृत्रहा वृत्रहणौ
वृत्रहणः वृत्रहणम्
वृत्रनः वृत्रघ्ना
वृत्रहभ्याम् वृत्रहभिः वृषध्ने
वृत्रहभ्यः वृत्रघ्नः " वृत्रघ्नो
वृत्रनाम् वृत्रनि
"
वृत्रहसु हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः एवम् ब्रह्महन्, भ्रूहन्, अहिहन आदयः ।
स०
संबो०
नन्तः पुंलिङ्गः "पूषन्" शब्दः ।
प्र०
द्वि०
पूषा पृषणौ
पूषणः पूषणम्
पूष्णः पूष्णा पूषभ्याम्
पूषभिः शेष तृतीयादौ 'राजन्' शब्दवत् । एवम्-अश्मन् , अर्यमन् आदयः ।
नन्तः पुंलिङ्गः "प्रतिदिवन्" शब्दः ।
प्र०
प्रतिदिवनौ
बनी
द्वि०
प्रतिदिवन् प्रतिदिवनम् प्रतिदीन्ना प्रतिदीन्ने
प्रतिदिवनः प्रतिदीनः प्रतिदिवभिः प्रतिदिवभ्यः
व०
प्रतिदिवभ्याम्
च०