________________
मघवा
[१६६]
स्यादिशब्दसमुच्चयः । नन्तः पुंलिङ्गो "मघवन्” शब्दः । मघवनौ
मघवनः मघवनम्
मघोनः मघोना
मघवभ्याम् मघवमिः मघोने
मघवभ्यः मघोनः
मघोनोः मघोनाम् मघोनि
मघवसु संबो० हे मघवन् हे मघवनौ मध्वानः
स्त्रीलिङ्गे शुनी, यूनी, मघोनी 'नदी' शब्दवत् । यूनी, गक्षे युवती।
नन्तः [इन्] पुंलिङ्गः "शशिन्" शब्दः । হাহা
शशिनौ মাহিন शशिनम् शशिना शशिभ्याम् शशिभिः शशिने
शशिभ्यः মাহিন शाशनोः
शशिनाम् स० আহিলি
शशिषु संबो० हे शशिन् हे शशिनौ हे शशिनः
एवम्-मन्त्रिन , वाजिन्, कञ्चुकिन् , दण्डिन्, मायाविन् , तेजस्विन् , तपखिन् , महस्विन् , परमेष्ठिन् तथा तिष्ठत्येवं शीलः स्थायिन् इति तद्धित-इनन्ताः, उणादिक-इनन्ताः, कृदन्त-इनन्ताश्च झेयाः ।
प्र०
ष०