________________
स्यादिशब्दसमुच्चयः । [१६५] स० राशि
राजसु संबो० हे राजा हे राजानौ हे राजानः
एवम्-मूर्धन् , तक्षन् , मजन्, उक्षन् आदयः। स्त्रीलिङ्गे-राज्ञी, तक्ष्णी 'नदी' शब्दवत् ।
नन्तः पुंलिङ्गः "श्वन्” शब्दः ।
प्र०
श्वानौ
द्वि०
श्वानम् शुना
श्वानः शुनः श्वभिः श्वभ्यः
दृ०
श्वभ्याम्
च०
शुने
4.
शुनः
"
A
शुनोः
स०
शुनाम् श्वसु हे श्वान:
शुनि हे श्वन्
संबो०
हे श्वानौ
नन्तः पुंलिङ्गो "युवन्” शब्दः ।
प्र० द्वि०
युवानी
युवानः
यूनः
युवा युवानम् यूना यूने यूनः
युवभ्याम्
युवभिः
०
युवभ्या
०
०
यूनोः
यूनि हे युवा
यूनाम् युवसु हे युवानः
हे युवानौ