SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [१६४ ] प्र०, प्र० द्वि० प० - स० संबो० द्वि० 19. द्वि० १० ज्ञानभूत्, द् ज्ञानबुधी एवम् तत्त्वबुधू, बुध् आदयः । नन्तः पुंलिङ्गः "आत्मन् ” शब्दः । आत्मनौ आत्मा आत्मनम आत्मना आत्मने आत्मनः 95 आत्मनि हे आत्मन् स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । शर्वन् आदयः । राजा रोजनम् राशा राज्ञे राज्ञः 35 "" " आत्माभ्याम् "" नन्तः पुंलिङ्गो " राजन्” शब्दः । दाजनौ 39 आत्मनोः "" हे आत्मनौ एवम्-अध्वन्, यज्वन्, अश्मन्, ब्रह्मन्, अर्वन्, " रग्जभ्याम् 35 ज्ञानबुन्धि 55 राज्ञोः आत्मनः 99 आत्माभिः आत्माभ्यः "" आत्मनाम् आत्मसु हे अत्मनः राजानः राज्ञः राजभिः राजभ्यः "" राज्ञाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy