SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ स० संबो० до प्र० द्वि० तृ० स्यादिशब्दसमुच्चयः । प्र०, द्वि० मृगवित् 99 समिध हे समित् हे समिधौ एवम् क्षुध्, युध्, क्रुध् आदयः । धन्तो विशेषणरूपः पुंलिङ्गो " मृगविधू” शब्दः । मृगवित् मृगविधौ मृगविधः शेषं द्वितीयादौ 'समिध्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । मृगविधी मृगविन्धि शेषं तृतीयादौ 'समिध्' शब्दवत् । एवम् - मनोविध्, सुसमिध्, विक्रुध् आदयः । पं० प० स० संबो० धन्तो विशेषणरूपः पुंलिङ्गः "ज्ञानबुध २ शब्दः । ज्ञानबुधौ ज्ञानभुत्, द् ज्ञानबुधम् ज्ञानबुधा ज्ञानबुधे ज्ञानबुधः "" ज्ञानभुद्भ्याम् :" [१६३] समित्सु हे समिधः "" ज्ञानबुधोः "" ज्ञानबुधि 99 हे ज्ञानभूत्, दू हे ज्ञानबुधौ ज्ञानबुधः "" ज्ञानभुद्भिः ज्ञानभुद्भ्यः "" ज्ञानबुधाम् ज्ञानभुत्सु हे ज्ञानबुधः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy