________________
स०
संबो०
до
प्र०
द्वि०
तृ०
स्यादिशब्दसमुच्चयः ।
प्र०, द्वि० मृगवित्
99
समिध हे समित्
हे समिधौ
एवम् क्षुध्, युध्, क्रुध् आदयः ।
धन्तो विशेषणरूपः पुंलिङ्गो " मृगविधू” शब्दः ।
मृगवित्
मृगविधौ
मृगविधः
शेषं द्वितीयादौ 'समिध्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः ।
मृगविधी
मृगविन्धि
शेषं तृतीयादौ 'समिध्' शब्दवत् । एवम् - मनोविध्, सुसमिध्, विक्रुध् आदयः ।
पं०
प०
स०
संबो०
धन्तो विशेषणरूपः पुंलिङ्गः "ज्ञानबुध २ शब्दः ।
ज्ञानबुधौ
ज्ञानभुत्, द्
ज्ञानबुधम्
ज्ञानबुधा
ज्ञानबुधे
ज्ञानबुधः
""
ज्ञानभुद्भ्याम्
:"
[१६३] समित्सु हे समिधः
""
ज्ञानबुधोः
""
ज्ञानबुधि
99
हे ज्ञानभूत्, दू हे ज्ञानबुधौ
ज्ञानबुधः
""
ज्ञानभुद्भिः ज्ञानभुद्भ्यः
""
ज्ञानबुधाम् ज्ञानभुत्सु हे ज्ञानबुधः