________________
To
[१६२] स्यादिशब्दसमुच्चयः ।
व्याघ्रपदा व्याघ्रपाद्भ्याम् व्याघ्रपाद्भिः व्याघ्रपदे
व्याघ्रपाद्भ्यः पं० व्याघ्रपदः
व्याघ्रपदोः व्याघ्रपदाम् व्याघ्रपदि
व्याघपात्सु हे व्याघ्रपाद् हे पाघ्रपादौ हे व्याघ्रपादौ
"
प०
.
.
संबो
स्त्रीलिङ्गः।
प्र०
व्याघ्रपद्यः
व्याघ्रपदी व्योपद्यो शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः।
प्र०, द्वि० व्याघ्रपाद् व्याघ्रपदी व्याघ्रपान्दि
शेषं तृतीयादौ 'व्याघ्रपाद्' शब्दवत् । एवम्सिंहपाद्, उष्ट्रपाद, द्विपाद्, सुपाद् आदयः । पक्षे व्याघ्रपाद् ‘क्रव्याद्' शब्दवत् ।
धन्तः स्त्रीलिङ्गः “समिध" शब्दः । समित्, द् समिधौ समिधः समिधम् समिधा सनिद्भ्याम् समिद्भिः समिधे
समिद्भ्यः समिधः
समिधोः समिधाम्
द्वि०
च.
•ष०