SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ To [१६२] स्यादिशब्दसमुच्चयः । व्याघ्रपदा व्याघ्रपाद्भ्याम् व्याघ्रपाद्भिः व्याघ्रपदे व्याघ्रपाद्भ्यः पं० व्याघ्रपदः व्याघ्रपदोः व्याघ्रपदाम् व्याघ्रपदि व्याघपात्सु हे व्याघ्रपाद् हे पाघ्रपादौ हे व्याघ्रपादौ " प० . . संबो स्त्रीलिङ्गः। प्र० व्याघ्रपद्यः व्याघ्रपदी व्योपद्यो शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० व्याघ्रपाद् व्याघ्रपदी व्याघ्रपान्दि शेषं तृतीयादौ 'व्याघ्रपाद्' शब्दवत् । एवम्सिंहपाद्, उष्ट्रपाद, द्विपाद्, सुपाद् आदयः । पक्षे व्याघ्रपाद् ‘क्रव्याद्' शब्दवत् । धन्तः स्त्रीलिङ्गः “समिध" शब्दः । समित्, द् समिधौ समिधः समिधम् समिधा सनिद्भ्याम् समिद्भिः समिधे समिद्भ्यः समिधः समिधोः समिधाम् द्वि० च. •ष०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy