________________
[१६१]
स० संवो०
स्यादिशब्दसमुच्चयः । क्रव्यादि हे क्रव्याद् हेक्रव्यादौ एवमू-शास्त्रविद् आदयः ।
क्रव्यात्सु हे क्रव्यादः .
दन्तः स्त्रीलिङ्गो "दृषद्” शब्दः ।
प्र०
दृषद् दृषदौ
दृषदः शेषं द्वितीयादौ 'क्रव्याद्' शब्दवत् , एवम्-विपद्, आपद्, परिषद्, संविद्, प्रतिपद्, शरद् आदयः ।
दन्तो विशेषणरूपः पुंलिङ्गः “ तत्त्वविद् " शब्दः। प्र० तत्त्वविद् तत्त्वविदो तत्त्वविदः शेषं द्वितीयादौ 'क्रव्याद्' शब्दबत् । स्त्रीलिङ्गोऽप्येवम् ।
___ नपुंसकलिङ्गः। प्र०, द्वि० तत्त्वविद् तत्त्वविदी तत्त्वविन्दि
शेषं तृतीयादौ 'क्रव्याद्' शब्दवत् । एवम्-शास्त्रविद्, बहुसम्पद्, काष्ठमिद् आदयः ।
दन्तो विशेषणरूपः पुंलिङ्गो " व्याघ्रपाद् " शब्दः । व्याघ्रपाद् ___व्याघ्रपादौ व्याघ्रपादः व्याघ्रपादम् "
व्याघ्रपदः
प्र० द्वि०