SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [१६१] स० संवो० स्यादिशब्दसमुच्चयः । क्रव्यादि हे क्रव्याद् हेक्रव्यादौ एवमू-शास्त्रविद् आदयः । क्रव्यात्सु हे क्रव्यादः . दन्तः स्त्रीलिङ्गो "दृषद्” शब्दः । प्र० दृषद् दृषदौ दृषदः शेषं द्वितीयादौ 'क्रव्याद्' शब्दवत् , एवम्-विपद्, आपद्, परिषद्, संविद्, प्रतिपद्, शरद् आदयः । दन्तो विशेषणरूपः पुंलिङ्गः “ तत्त्वविद् " शब्दः। प्र० तत्त्वविद् तत्त्वविदो तत्त्वविदः शेषं द्वितीयादौ 'क्रव्याद्' शब्दबत् । स्त्रीलिङ्गोऽप्येवम् । ___ नपुंसकलिङ्गः। प्र०, द्वि० तत्त्वविद् तत्त्वविदी तत्त्वविन्दि शेषं तृतीयादौ 'क्रव्याद्' शब्दवत् । एवम्-शास्त्रविद्, बहुसम्पद्, काष्ठमिद् आदयः । दन्तो विशेषणरूपः पुंलिङ्गो " व्याघ्रपाद् " शब्दः । व्याघ्रपाद् ___व्याघ्रपादौ व्याघ्रपादः व्याघ्रपादम् " व्याघ्रपदः प्र० द्वि०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy